________________
उत्तराध्ययन ॥५४५॥
एकत्रिंशमध्ययनम्.
(३१)
गा २१
एव प्रतिवचो दत्ते ॥ २१॥ किं भणसीति गुरुं वक्ति ॥ २२ ॥ त्वमिति वक्ति ॥ २३॥ यादृशं गुरुर्वक्ति तादृशमेव प्रतिवक्ति, यथार्य ! किं ग्लानादेवैयावृत्त्यादि न करोपीत्यादि गुरुणोक्तस्त्वमेव किं न करोपीत्यादि प्रतिवक्ति ॥२४॥ गुरौ कथां कथयति नो सुमनाः स्यात् ॥ २५॥ त्वमेतमर्थ न स्मरसीति वक्ति ॥२६॥ गुरौ कथां कथयति खयं कथां वक्तुमारभते ॥ २७ ॥ भिक्षाकालो जात इत्यादिवाक्येनाकालेऽपि पर्षदं भिनत्ति ॥ २८ ॥ अनुत्थितायामेव पर्षदि गुरूक्तमेवार्थ खकौशलज्ञापनार्थ सविशेष वक्ति ॥ २९ ॥ गुरोः संस्तारकं पद्धयां घट्टयति ॥३०॥ गुरोः संस्तारके निपीदति शेते वा ॥ ३१ ॥ उच्चासने निषीदति ॥ ३२ ॥ समासने वा ॥ ३३ ॥ यो भिक्षुर्यतते श्रद्धानसेवनवर्जनादिना स न तिष्ठति मण्डले संसारे । इत्येकोनविंशतिसूत्रार्थः ॥२०॥ अध्ययनार्थ निगमयितुमाहमूलम्-इइ एएसु ठाणेसु, जो भिक्खू जयई सया।से खिप्पं सवसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ॥ व्याख्या-इत्यनेन प्रकारेण एतेष्वनन्तरोक्तेपु स्थानेषु शेषं स्पष्टमिति सूत्रार्थः ॥२१॥ इति ब्रवीमीति प्राग्वत् ॥
GARAWADIORAMANAXAARAANDARURAAMAARAKAR आ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 2 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकत्रिंशमध्ययनं सम्पूर्णम् ॥ ३१॥ LCSwउखळउन्माउन्ड
न्न्न्छ
न् ।
SGARODAMADAAMROSCALCCAMSAS
॥५४५॥