________________
उत्तराध्ययन ॥५७३॥
चतुस्विंशमध्ययनम्.
गा११-१४
मूलम्-जह तिकडुअस्स य रसो, तिक्खो जह हस्थिपिप्पलीए वा ।
एत्तोवि अणंतगुणो, रसो उ नीलाइ नायवो ॥ ११ ॥ व्याख्या-त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः॥११॥
मूलम्-जह तरुणअंबगरसो, तुबरकविट्रस्स वावि जारिसओ।
एत्तोवि अणंतगुणो, रसो उ काऊइ नायवो ॥ १२॥ व्याख्या-तरुणमपक्कं आम्रकमानफलं तद्रसः, तुबरं सकषायं यत् कपित्थं कपित्थफलं तस्य वापि यादृशको रस इति प्रक्रमः ॥ १२ ॥ मूलम्-जह परिणयंबगरसो, पक्ककविट्रस्स वाविजारिसओ। एत्तोविअणंतगुणो, रसोउ तेऊइ नायवो व्याख्या-यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ॥ १३॥
मूलम्-वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ।
महुमेरगस्स व रसो, एत्तो पम्हाए परएणं ॥ १४ ॥ व्याख्या-वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नम
ANS-SERING
॥५७३॥