SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५७३॥ चतुस्विंशमध्ययनम्. गा११-१४ मूलम्-जह तिकडुअस्स य रसो, तिक्खो जह हस्थिपिप्पलीए वा । एत्तोवि अणंतगुणो, रसो उ नीलाइ नायवो ॥ ११ ॥ व्याख्या-त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः॥११॥ मूलम्-जह तरुणअंबगरसो, तुबरकविट्रस्स वावि जारिसओ। एत्तोवि अणंतगुणो, रसो उ काऊइ नायवो ॥ १२॥ व्याख्या-तरुणमपक्कं आम्रकमानफलं तद्रसः, तुबरं सकषायं यत् कपित्थं कपित्थफलं तस्य वापि यादृशको रस इति प्रक्रमः ॥ १२ ॥ मूलम्-जह परिणयंबगरसो, पक्ककविट्रस्स वाविजारिसओ। एत्तोविअणंतगुणो, रसोउ तेऊइ नायवो व्याख्या-यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ॥ १३॥ मूलम्-वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ। महुमेरगस्स व रसो, एत्तो पम्हाए परएणं ॥ १४ ॥ व्याख्या-वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नम ANS-SERING ॥५७३॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy