________________
उत्तराध्ययन ॥४१०॥
434964**$*36486496A
मूलम् -चिरंपि से मुंडई भवित्ता, अथिरबए तवनिअमेहिं भटे।
विंशतितमचिरंपि अप्पाण किलेसइत्ता, न पारए होई हु संपराए ॥ ४१ ॥
मध्ययनम्व्याख्या-चिरमपि मुण्ड एव मुण्डन एव सकलानुष्ठानविमुखतया रुचिर्यस्यासौ मुण्डरुचिर्भूत्वा, अस्थिरत्रतश्च
I (२०)
Cगा४१-४३ ञ्चलव्रतस्तपोनियमेभ्यो भ्रष्टः, चिरमप्यात्मानं क्लेशयित्वा लोचादिना बाधयित्वा, न पारगो भवति, हुर्वाक्यालंकारे, 'संपराएत्ति' सम्परायस्य संसारस्य ॥४१॥ मूलम्-पोल्लेव मुद्री जह से असारे. अयंतिए कूडकहावणे वा।
राढामणी वेरुलिअप्पगासे, अमहग्घए होइ हु जाणएसु ॥ ४२ ॥ व्याख्या--पौलेव सुपिरैव न मनागपि निविडा मुष्टियथा मुष्टिरिव स द्रव्यमुनिः असारः, असारत्वं च द्वयोरपि सदर्थशून्यत्वात् । अयंत्रितः कूटकार्षापण इव, यथाह्यसौ कूटत्वान्न केनापि नियंत्र्यते, तथैषोऽपि निर्गुणत्वादुपेक्ष्यत एवेति भावः । कुत एवमित्याह-यतो राढामणिः काचमणिवैडूर्यप्रकाशो वैडूर्यमणिकल्पोऽपि अमहार्घकः अमहामूल्यो भवति, हुरवधारणे 'जाणएसुत्ति' ज्ञेषु दक्षेपु, मुग्धजनविप्रतारकत्वात्तस्य ॥ ४२ ॥
॥ ४१०॥ मूलम्--कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वूहइत्ता।
असंजए संजयलप्पमाणे, विणिचायमागच्छइ से चिरंपि ॥४३॥