________________
उत्तराध्ययन
१५
ततो विन्यस्य तौ सुतौ ॥ प्रत्रज्य केवलं प्राप्य, सोऽर्हन् भव्यानवोधयत् ॥ ३६७ ॥ नम्रावश शिरःस्रस्त- माल्यपूजित॥ ३६२ ॥ ४ पत्कजः ॥ अन्वशान्मेदिनीं मेघ - रथो द्यां मघवानिव ॥ ३६८ ॥ तस्याऽन्यदा पौषधिनः, पौषधौकसि तस्थुषः ॥ एत्य पारापतः कोऽपि, पपाताङ्के भयाकुलः ॥ ३६९ ॥ शरणं मार्गयन् सोऽथ, शकुन्तो मर्त्यभाषया ॥ मा भैषीरिति राज्ञोक्त-स्तदङ्के | स्थितवान् सुखम् ॥ ३७० || मम भक्षमिदं देव !, विमुञ्चेत्युच्चकैर्वदन् ॥ तमन्वागादथ श्येनो, गरुत्मानिव भोगिनम् ॥३७१ ॥ नृपोऽथेयत्रवीदेनं, श्येन ! दास्ये न ते श्रितम् ॥ प्राणान्तेऽपि हि रक्षन्ति, क्षत्रियाः शरणागतम् ॥ ३७२ ॥ अन्यच्च युज्यते नैव, भवतोऽपि विवेकिनः ॥ अपहृत्य परप्राणा-नेवं स्वप्राणपोषणम् ॥ ३७३ ॥ खजीवितं यथेष्टं ते, तथान्यस्यापि तत्प्रियम् ॥ तद्रक्षसि यथात्मानं, तथान्यमपि रक्ष भोः ! ॥ ३७४ ॥ भुक्तेनाप्यमुना भावि, सौहित्यं क्षणमेव ते ॥ सर्वस्याप्यायुषो नाशो, भविताऽस्य तु पक्षिणः ॥ ३७५ ॥ आहारेणापरेणापि, क्षुयथा क्षीयते क्षणात् ॥ प्राणिहिंसोत्थनरक - व्यथा तु न चिरादपि ॥ ३७६ ॥ तद्विमुञ्च प्राणिहिंसां, धर्ममाश्रय सन्मते ! ॥ अत्रामुत्र च येन त्वं लभसे सुखमुत्तमम् ॥ ३७७ ॥ ततो नरेश्वरं श्येनः, प्रोचे मनुजभाषया ॥ मत्तो भीतः कपोतोऽयं, प्रभो ! त्वां शरणं श्रितः ॥ ३७८ ॥ श्रुत्पीडापीडितोऽहं तु ब्रूहि कं शरणं श्रये ? | तदेनं रक्षसि यथा, तथा त्वं रक्ष मामपि ! ॥ ३७९ ॥ धर्माधर्मविचारोऽपि सति स्वास्थ्येऽङ्गिनां भवेत् ॥ बुभुक्षितो हि किं पापं न करोतीति न श्रुतम् ?
१ पक्षी ॥ २ तृप्तिः ।
१८
२१
२४
44-49
अष्टादशम
ध्ययनम्
(१८) शान्तिनाथचरित्रम् ३६७-३८०
॥३६२॥