SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३९२॥ १२ एकोनविंश मध्ययनम् गा ४-६ दोगुन्दको देव इव, चःपूतौं । दोगुन्दकाश्च त्रायस्त्रिंशास्तथा च वृद्धाः-"त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्त इति" तथा नित्यं मुदितमानसः ॥३॥ मूलम्-मणिरयणकुहिमतले, पासायालोअणे ठिओ। आलोएइ नयरस्स, चउक्कतिगचच्चरे ॥४॥ व्याख्या-स चाऽन्यदा मणयः चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, तैरुपलक्षितं कुट्टिमतलं यत्र तत्तथा तस्मिन् , प्रासादालोकने प्रासादगवाक्षे स्थितः,आलोकते नगरस्य चतुष्कत्रिकचत्वराणीति सूत्रचतुष्कार्थः॥४॥ ततो यदभूत्तदाहमूलम्-अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनिअमसंजमधरं, सीलड्ढे गुणआगरं ॥५॥ ___ व्याख्या-अथानन्तरं तत्र तेषु त्रिकादिपु अतिक्रामन्तं पश्यति श्रमणसंयतं, श्रमणः शाक्यादिरपि स्यादिति संयतग्रहणं, तपश्चानशनादि, नियमाश्च द्रव्याद्यभिग्रहाः, संयमश्च प्रतीतः, तान् धारयतीति तपोनियमसंयमधरस्तम् । अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं सीलाढ्यं, तत एव गुणानां ज्ञानादीनामाकर इव गुणाकरस्तम् ॥ ५॥ मूलम्-तं देहइ मिआपुत्ते, दिट्टीए अणिमिसाए उ। कहिं मन्नेरिसं रूवं, दिट्टपुष्वं मए पुरा॥६॥ व्याख्या-तं मुनि देहइत्ति' पश्यति मृगापुत्रो दृष्ट्या 'अणिमिसाए उत्ति' अनिमिषयैव, क्व मन्ये जाने ईशं रूपं रष्टपूर्व, पूर्वमपि अवलोकितं, मया पुरा पूर्वजन्मनि ॥६॥ ॥३९॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy