SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ मलम्-केसिगोअमओ णिचं,तम्मि आसि समागमे।सुअसीलसमुकरिसो,महत्थत्थ विणिच्छओcn त्रयोविंशव्याख्या-केशिगौतमत इति केशिगौतमावाश्रित्य नित्यं तत्र पुर्यामवस्थानं यावत् , तस्मिन् समागमे मीलके मध्ययनम्. लगा८८-८९ श्रुतशीलसमुत्कर्षों ज्ञानचरणप्रकर्षः, तथा महार्थी मुक्तिसाधकत्वेन महाप्रयोजना ये अर्थाः शिक्षात्रतादयस्तेषां विनिश्चयो निर्णयो महार्थार्थविनिश्चयः, आसीत्तच्छिष्यापेक्षयेति गम्यते ॥ ८८ ॥ तथा मूलम्-तोसिआ परिसा सवा, सम्मग्गं समुवट्ठिया । संथआ ते पसीअंतु, भयवं केसीगोअमत्ति बेमि ॥ ८९॥ व्याख्या-तोषिता पर्षत्सर्वा सन्मार्ग मुक्तिपथमनुष्ठातुमिति गम्यते, समुपस्थिता उद्यता । अनेन पर्षदः फलमाह । इत्थं तचरितवर्णनद्वारा तयोः स्तुतिमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवन्तौ केशिगौतमाविति सूत्रद्वयार्थः ॥ ८९ ॥ इति ब्रवीमीति पूर्ववत् ॥ TagreemenungRRORMAXAMRPORAKAR SM इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 2 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोविंशमध्ययनं सम्पूर्णम् ॥ २३॥ नाजन्मान्मन्छन्डन्न्ान्छन्ान्छा
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy