________________
HAAAAAAAAAAAAAAAAAAAAAA
विशत् ॥ सुधीर्महेन्द्रसिंह च, तत्सेनाधिपतिं व्यधात् ॥१८२॥ खयं तु श्रीधर्मनाथ-तीर्थ स्थविरसन्निधौ ॥ विरक्तो| अष्टादशमव्रतमादाय, निजं जन्माकृतार्थयत् ॥ १८३ ॥ अथो सनत्कुमारस्य, राज्यं पालयतोऽन्यदा ॥ चक्रादीनि महारत्ना- ध्ययनम्
सनरकुमारन्यजायन्त चतुर्दश ॥ १८४ ॥ ततो वर्षसहस्रेण, साधयित्वा स भारतम् ॥ निधानानि नवासाद्य, पुनरागान्निजं पुरम्
चक्रिकथा ॥ १८५ ॥ प्रविशन्तं पुरे तं चा-वधिना वीक्ष्य वासवः ॥मत्तुल्योऽसौ प्राग्भवेऽभू-दिति स्नेहं ददौ भृशम् ॥१८६॥
*१८२-१९६ श्रीदं चेत्यादिशच्चक्री, तुर्योऽसावस्ति मे सुहृत् ॥राज्याभिषेकं तद्गत्वा, कुरुष्वाऽमुष्य धीनिधे! ॥१८७॥ इत्युक्त्वा |चामरे च्छत्रं, हारं मौलिं च कुण्डले ॥ सिंहासनं पादपीठं, देवदूष्ये च पादुके ॥ १८८ ॥ दातुं सनत्कुमाराय, धनदस्य हरिददौ ॥ रम्भातिलोत्तमादींश्च गन्तुं तेन सहादिशत् ॥ १८९॥ [युग्मम् ] ततस्तदन्वितो गत्वा, कुवेरो हस्तिनापुरे ॥ सौधर्माधिपतेराज्ञां, चक्रिणे तां न्यवेदयत् ॥ १९०॥ तेन चानुमतः श्रीदो, विचक्रे योजनायतम् ॥ माणिक्यपीठं तस्योर्द्ध, मण्डपं च मणीमयम् ॥ १९१॥ मणिपीठं च तन्मध्ये, कृत्वा सिंहासनाञ्चितम् ॥ आनाययद्वैश्रवणः, क्षीरोदादुदकं सुरैः॥ १९२ ॥ ततः सगौरवं श्रीद-श्चक्रिणं तत्र मण्डपे ॥ सिंहासने निवेश्येन्द्र-प्रहितं प्राभृतं ददौ ॥ १९३ ॥ चक्रे चक्रित्वाऽभिषेकं, तैर्जलैः सोऽथ चक्रिणः ॥ मङ्गलातोद्यनिर्घोष, तदोचैश्चक्रिरे सुराः ॥ १९४ ॥ तदा मङ्गलगीतानि, जगुर्निर्जरगायनाः ॥ रम्भातिलोत्तमाद्याश्च, नाटकं व्यधुरुत्तमम् ॥ १९५॥ पूजयित्वाथ तं वस्त्र-भूषामाल्यविलेपनैः ॥ श्रीदः प्राविविशद्गन्ध-हस्तिना हस्तिनापुरे ॥ १९६ ॥ रत्नादिवृष्ट्या कृत्वा च,