Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
Catalog link: https://jainqq.org/explore/600445/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ / / aham // zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 ||shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-5-grnthaangkH-5/3|| // 1 // zrImatsudharmasvAmigaNabhRtprarUpitaM zrImadgautamagaNabhRdvAcanAnugataM zrImaccandrakulAlaGkAra-zrImadabhayadevasUrisUtritavivaraNayutaM zrIvyAkhyAprajJaptyaGgasUtram (zrImadbhagavatyaGgasUtram / tRtIyo vibhAgaH prakAzakaH zrI zrIpAlanagara jaina zvetAmbara mUrtipUjaka derAsara TrasTa 12, je. mehatA mArga, muMbaI-400006. // 1 // vIra saMvat 2538 prathama saMskaraNa vikrama saMvat 2068 i.sa. 2012 pratayaH 1000 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 2 // // shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-5-grnthaangkH-5/3|| // prathamatIrthapati-zrIAdinAthasvAmine namaH ||eN nmH| caramatIrthapati-zrImahAvIrasvAmine namaH / / ||pnycmgnndhr-shriimtsudhrmsvaamine nmH|| // tapAgacchIya pUjyAcAryadeva-zrImadvijayadAna-prema-rAmacandrasUrIzvarebhyo nmH|| zrImatsudharmasvAmigaNabhRtprarUpitaM zrImaccandrakulAlaGkAra-zrImadabhayadevasUrisUtritavivaraNayutaM 'zrIvyAkhyAprajJaptyaGgasUtram (zrImadbhagavatyaGgasUtram ) / tRtIyo vibhAgaH dharmaprabhAvakasAmrAjyam tapAgacchAdhirAja-jainazAsanaziromaNi-pUjyAcAryadeva-zrImadvijayarAmacandrasUrIzvarAH AjJA''zIrvAdadAtAraH jyotirmUrti-sUrirAmacandraparamakRpApAtra-suvizAlagacchAdhipatayaH pUjyAcAryadeva-zrImadvijayamahodayasUrIzvarAH prerakAH zAsanaprabhAvaka-pUjyAcAryadeva-zrImadvivijayamukticandrasUrIzvaravineyaratna-prajJAmUrti-pUjyAcAryadeva-zrImadvijayavicakSaNasUrIzvarAH mArgadarzakA: pU.A.bha.zrImadvijayarAmacandrasUri-paTTAlaGkAra-pU.A.bha.zrImadvijayajitamRgAGkasUrIzvaravineyaratna-suvizAlagacchAdhipatayaH pU.A.bha.zrImadvijayahemabhUSaNasUrIzvarAH ___sampAdakAH pUjyamunivaryazrIdivyakIrtivijayagaNivineyaratna-pUjyamunipravarazrIpuNyakIrtivijayagaNivaryAH // 2 // Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // gacchAdhipatInAM aashiirvaadH|| anantajJAnavatAmanupamabodhavatAmaparimitaprabhAvazAlinAmarhatAmidaM zAsanaM zAstravacanAnubaddhatayaivAdya yAvajjIvitamastyapratihataprabhAvam / yatra zAstrAjJA pravartate tatrazAsanaM vilasatyatitamAm / bhagavatAMjinezvarANAM virahakAle teSAM vacAMsyupajIvyaivArAdhanA saadhyaa| yadyapizAstrANi sarvopakArakAraNAni, atastadadhyayanaM sarvaireva kartavyam, tathApi paramotkRSTapAvitryavatAM zAstrANAmadhyayanArthaM pAtratAnivAryA / dvividhA kila zAstrazreNiH / mUlAgamarUpA, taditararUpA ca / tatra mUlAgamazAstrANi tadvRttayazca kevalaM gurUdattAdhikArANAM yogakriyAvAhinAmeva zramaNAnAmadhyayanagocarI bhavanti / taditararUpANi zAstrANi mUlAgamAnusAraM viracitAnyapi yathAsvaM zramaNazramaNInAM zrAvakazrAvikANAMcAdhyayanabhAjanAni bhavanti / iha tu, AgamazAstraprastAva iti yathA'hayogavAhinAM zramaNa-zramaNInAmeva pravRttirasmin / yadyapi nAgamazAstrANi mudraNArhANi, teSAmupalabdhisaukhyAdanadhikAriNAmapi tat paThanAdisaMbhavAd / tathApi bahusaMkhyaka-zramaNazramaNIgaNa-svAdhyAya-sahAyakatayA mudraNavyavasthA'dyatanakAlInagItAthaiH svIkRtA, kevalaM nigUDharahasyAnAMchedasUtrANAMmudraNaMnAhatamityayaM vivekaH suspaSTaH / iha savRttikAnAmAgamazAstrANAM sampuTa: sampAdita: munivaraiH zrIdivyakIrtivijayagaNivaraiH, munivaraiH zrIpuNyakIrtivijayagaNivaraizcasAyujyena / itaH puurvmnekvaarmneksthaankaishcaagmshaastraannismpaaditaani| tatparamparAyAmidaMsampAdanaMsvayaMsiddhAM viziSTiM dhArayatItyetat prtykssmsti| ____ atra divyakRpAvataraNaM tapAgacchAdhirAjapUjyapAdAcAryavaryazrImadvijayarAmacandrasUrIzvarANAm, suvizAlagacchAdhipati pUjyapAdAcArya / shriimdvijymhodysuuriishvraannaanyc| prerakatvayAtra prmgiitaarthpuujypaadaacaaryvryshriimdvijyvickssnnsuuriishvraannaam| zrIzrIpAlanagarajainazvetAmbaramUrtipUjakasaGgrena granthaprakAzane'smin jJAnadravyavyaya Ahata ityetadanumodanIyamasti / agre'pi saGgho Page #6 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 4 // 'yamevameva lAbhAnvito bhavatviti bhRshmaashaasyte| amISAmAgamagranthAnAmadhyayanaM prasaratu shrmnnsNghe| zramaNaizcAgamAnAmamISAmupaniSadbhUta upadezaH prasaratu sakalazrIsaMghe- ityaashiirvaadH| tapAgacchAdhirAjapUjyapAdAcAryavaryazrImadvijayarAmacandrasUrIzvarANAM paTTAlaGkAkArANAM prazAntamUrtipUjyapAdAcAryavaryazrImadvijayajitamRgAGkasUrIzvarANAMcaraNakiGkaro vijyhembhuussnnsuuriH| kAndIvalI, muMbaI. vikrama saM0 2064 vIra saM0 2534 poSa suda 13 Page #7 -------------------------------------------------------------------------- ________________ prakAzakIyam zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 5 // // prakAzakIyam // ||shriipaalngrmnnddn zrIAdinAthasvAmine nmH||||shriipaalngrmnnddn zrImunisuvratasvAmine nmH|| ||nmaami nityaM gururaamcndrm|| prathamarAjA, prathamamuni, ane prathamatIrthAdhipati, jagaduddhAraka, jagadvatsala, zrIdelavADA (mevADa) tIrthathI prAptathayela vizAlakAya adbhUta zrIAdinAthabhagavAna ane zrI munisuvratabhagavAnanI amIdRSTithI temaja zrIsaMghasanmArgadarzaka puNyanAmadheya paramArAdhyapAda suvizAlagacchAdhipati pUjyapAda AcAryadeva zrImadvijayarAmacandrasUrIzvarajI mahArAjAnI kRpAdRSTithI amArA zrITrasTanI sthApanA vi.saM. 2024 mAM thaI ane Aja sudhI uttarottara dharmanI Rddhi ane vRddhi thatI rahI che / zrIpAlanagara nAmane sArthaka karatuM amAruM TrasTa navA navA sImAMkanone aMkita karatuMrajhuM che| vi.saM. 2056 nIsAlamAMTrasTanA jJAnadravyanA savyaya mATe vinaMti karatAM suvizuddhasaMyamI pUjyapAda AcAryadeva zrImadvijayavicakSaNasUrIzvarajI mahArAjAo AgamagraMthonA suMdararIte saMpAdana mATe upadeza karyo / jJAnakhAtAnA dravyano sadvyaya ane sAdhusAdhvIvargane saralatAthI adhyayana e amano hetu hto| ratalAma cAturmAsa birAjamAna suvizAla gacchAdhipati pUjyapAda AcAryadeva zrImadvijayamahodayasUrIzvarajImahArAjA pAse jaI AjJA meLavI, saMpAdanakAryamATe mukhyapaNe pUjya munirAja zrIdivyakIrtivijayajI tathA pUjya munirAja zrIpuNyakIrtivijayajI ma.sA., Arthika sahayoga mATe amArA TrasTamaNDaLe ane TrasTanI vinaMtithI mudraNa sudhInA Ayojana mATe zrIyuta ramaNalAla lAlacaMdajIojavAbadArI svIkArI jJAnabhaktino suMdaralAbha maLyAno AnaMda vyakta kryo| suMdara aneTakAu kAgaLa temaja suvAcya TAipa akSaro ane suzobhita chApakArya mATe pU. guruvaryornusatata mArgadarzana ane zrIyuta ramaNabhAInI jahamata atyaMta stutya ch| zrIpAlanagara upAzrayamAMja alaga rIte eka suMdara AgamakakSa nuM nirmANa saMpanna thayu, kompyuTara-prIMTara-sophTavera, ityAdi sAmagrI vasAvI, AgamagraMtho upara AgamapraNetAnI dRSTijeMsiMcana thAya te mATe zrIgautamasvAmInI gurumUrti prasthApita krii| pavitratAnA hetuthI baheno Page #8 -------------------------------------------------------------------------- ________________ prakAzakIyam zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 6 // pAse A kAryano pratiSedha nirNIta ko ane AgamakakSamAM paNa praveza niSedha karyo ane kampyuTaromAM kampojIMga-prUpharIDIMga kArya mAtra puruSavarganAM ApareTaro-eDITaro dvArA karAvavAno amala karyo / dararoja A kArya nA prAraMbhathI aMta sudhI dhUpa-dIpanA prajvalanapUrvaka apavitratAno nAza ane arcanIyatAnuMsthApana karavApUrvaka paramamaMgalakArI ane paramapavitra AgamagraMthonI garimA jALavavAno yathAzakya prayAsa kryo| jo ke AkArya to mAtra punaHsampAdana- ch| prAcInahastapratomAMthI saMzodhanakAryano athAgaprayatna to AgamoddhAraka pUjya sAgarajI mahArAja (pUjya AnaMdasAgarasUrIzvarajI mahArAja) Adioko cha jeno zreya toteonA phALeja jAya cha / anya saMzodhako ane saMpAdanono A saMpAdanamA upayoga karyo che teno ullekha te te sthaLooko ch| gaNipiTaka aTale AcAryabhagavaMtonI atyaMta kiMmatI ane gupta saMpatti / teno durupayogana thAya mATe sAdhu-sAdhvIbhagavaMtone upayogamAM AvatAM jJAnabhaMDAro tathA pU. AcAryAdigurubhagavaMto jemane jarUra haze temane vitaraNa karavAnunakkI karyu ch| TrasTIgaNa zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrIpAlanagara, 12 jamanAdAsa mehatA mArga, vAlakezvara, muMbaI - 400006. vikrama saM02063 vIra saM02533 // 6 // Page #9 -------------------------------------------------------------------------- ________________ sampAdakIyam zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 7 // / smpaadkiiym|| A-samantAt gamyate mokSaM prati yena sa AgamaH / devagurudharmavinayena sa AgamaH phalati, vidyA vinayena zobhate ityuktyanusAreNa saMsmaraNamAtreNa samAdhidAyakaM TINToimaNDanazrImuharIpArzvanAthaM natvA vyAkhyAnavAcaspatisanmArgadarzakadIkSAyugapravartakapUjyapAdAcAryadevezazrImadvijaya rAmacandrasUrIzvaraMsaMyamamArgaprApakasamatAnidhiparamagurudevapUjyadarzanabhUSaNavijayaguruvaraMca praNamya ayaMjJAnadharmarUpo granthaH prstuuyte| idamahadvaktraprasUtaM gaNadhararacitaM zrIvyAkhyAprajJaptisUtramasti / tasyAparanAma zrImadbhagavatIsUtramasti / tasmin sUtre ayaMtRtIyo vibhAgo sptviNshtishtkruupo'sti|pnycdshshtkaat ekacatvAriMzazatakaM yaavdsti| SoDazamezatake caturdazoddezakAH, saptadazamezatake saptadazoddezakAH, aSTAdazamezatake dazoddezakAH, ekonaviMzezatake dazoddezakAH, caturvize zatake caturviMzoddezakAH, paJcaviMze zatake dvAdazoddezakAH, SaDviMze zatake dvAdazoddezakAH, saptaviMze zatake ekAdazoddezakAH, aSTAviMze zatake ekoddezakaH, ekonatriMze triMze ca zatake ekAdazoddezakAH, ekatriMze dvAtriMze ca zatake aSTAviMzoddezakAH, trayastriMze catustriMze ca zatake dvAdazoddezakAH, paJcatriMzezatake ekAdazoddezakAH santi / zeSANAmuddezako naasti| paJcadaze gozAlakazatake zrIvIrAzAtanA-samyaktvotpattiH bhavAzca prarUpitAH, SoDaze zatake adhikaraNI-jarA-karma-jAvaiyagaGgadatta-khAna-upayoga-loka-bali-avadhi-dvIpodadhidikstanitakumArAdivaktavyatA asti|sptdsheshtke kuJjara-seyata-zailezIkriyA-izAnendra-pRthivI-daka-vAyu-ekendriya-nAgasuvarNavidyutvAyuagnikumArAdInAM vaktavyatA'sti / aSTAdaze zatake prathamavizAkhA-mAkandika-prANAtipAta-asura-gaulya-kevali-aNagAra-bhavya somilavaktavyatA'sti / ekonaviMzezatake lezyA-garbhapRthivI-mahAzrava-carama dviip-bhvn-nirvRtti-krnn-vncrsurvktvytaa'sti| viMze zatake dvindrIya-AkAza-prANavadha-upacaya // 7 // Page #10 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 8 // paramANu-antara-bandha-bhUmi-cAraNa-sopakrama jiivvvktvytaa'sti| | sampAdakIyam ekaviMze zatake shaali-klaay-atsii-vNsh-ikssu-drbh-abhr-tulsiivktvytaa'sti| dvAviMze zatake tAla-ekAsthikabahubIja-gucchA-gulma-vallIvaktavyatA'sti / trayoviMze zatake Aluka-lohI-avaka-pAThA-mAsaparNI-mudraparNI vktvytaa'sti| caturviMzezatake uppaat-primaann-sNghynn-ucctv-sNsthaan-leshyaa-dRsstti-jnyaan-upyog-sNjnyaa-kssaay-indriy-smuddhaat-vednaa-vedaayuH-adhyvsaan-anubndh-kaaysNvedhvktvytaa'sti| paJcaviMzezatake leshyaa-drvy-sNsthaan-yugm-pryaay-nirgrnth-shrmnn-oghbhvy-abhvy-smyg-mithyaavktvytaa'sti|ssdisheshtke jIva-lezyA-pAkSika-dRSTi-ajJAna-jJAna-saMjJA-veda-kaSAya-upayogayogavaktavyatA'sti / saptaviMze zatake karaNAdhikAro'sti / aSTAviMze zatake pApasyArjanAcArau staH / ekonatriMze zatake samaviSama-8 prasthApananiSThApanavaktavyatA'sti / triMzezatake kriyAvAdyAdIni samavasaraNAni prjnyptaani|| ekatriMzezatake kSullakayugmAdInAmutpAdaH pratipAditaH / dvAtriMzezatake udvarttanA trayastriMze zatake ekendriyabhedAdi, catustriMzezatake ekendriyavigrahAdi, paJcatriMze zatake ekendriyazatAni, prarUpitam / SaTviMzazatakAdekonacatvAriMze zatake dvIndriyato'saMjJipaJcendriyA uktAH / catvAriMze zatake saMjJipaJcendriyAH uktAH, ekacatvAriMze zatake rAziyugmazatakaM prruupitm| A zrIbhagavatIsUtrasya tRtIyavibhAgasyAdhyayanaM kRtvA trizalyarahitatvena trigAravarahitatvena ca vizuddharatnatrayIM prApya bhagavadsvarUpamarhasiddhatvaM praapnuyuH| munipuNyakIrtivijayo gnniH| zrI zrIpAlanagara jaina zve0 mUrtipUjaka derAsara TrasTa zrIpAlanagara, 12 jamanAdAsa mehatA mArga, vAlakezvara, muMbaI - 400006. // 8 // Page #11 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 zrIbhagavatyaGgasUtrasya viSayAnukramaH viSayaH pRSThaH // 1 // 1139-1146 1149-1154 // zrIvyAkhyAprajJaptyaGgasUtrasya (zrImadbhagavatyaGgasUtrasya) vissyaanukrmH|| tRtIyavibhAgasya sUtrANi (539-865) =327 + 559(1/2) = zlokasaMkhyA 328 kramaH viSayaH pRSThaH / krama: viSaya: sUtram [15] paJcadazaM zatakaM goshaalkgti:goshaalkshtkm| 539-560 1097-1156 vimlvaahnbhvH| 557-559(1) SaDdizAcarasamAgamaH, saMsAre bhramaNaM-dArikA samyaktvacaraNayutA gozAlakotthAna pariyAnikaM bhavA-dRDhapratijJabhavaH / 559(2)-560 zrI vIreNa gozAlasaMgamaH / 539-541 1097-1104 | [16] SoDazaM zatakaM tilastambAdhikAra:-vezyAyana jiivaanaamdhikrnnm| 561-589 tejolezyA-parAvarttaparihAra: [16.1] prathamoddezakaH / 561-565 viiroprymrssH| 542-546 1106-1111 adhikaraNyAM vAyu:-aGgArakAnerAyuH AnandAya gozAlokto vaNigdRSTAnta:-tejaH ayaHkarmaNi kriyA:- jIvasyAkaraNatvaM zaktiH nodnaanissedhH| 547-549 1112-1117 zarIrAdInAM c| 561-565 parAvRttaparihAraH-stenadRSTAntaH-Akroza: ||16.2 dvitiiyoddeshkH| 566-569 tejolezyAmocanaM-tejolezyAzakti: jarAzoko-indradatto'vagrahaHcaramASTaka-mayaMpulAgama-samyaktvotpAdaH zakrasya samyagvAditvaM cetA'cetaHkRtAni tadupAsakakRtaM nIharaNam / 550-556 1121-1135 karmANi / 566-569 siMhAnItauSadhAddAhazamaH- sarvAnubhUtisunakSatragatiH [[16.3] tRtIyoddezakaH / 570-571 1157-1197 1157-1162 1157-1162 1244-1167 1162 1167 Page #12 -------------------------------------------------------------------------- ________________ | kramaH viSayaH sUtram pRSTha: / kramaH viSayaH sUtram pRSThaH zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 2 // zrIbhagavatyaGgasUtrasya viSayAnukramaH 1 ko .. . vA .. 572 572 karmaprakRtiH-vedAvedAdi: arzacchede kriyaa| 570-571 [[16.4] caturthoddezakaH / *1 annaglAyakacaturthAdibhiH krmkssyH| 572 [16.5] paJcamoddezakaH / 573-576 1 zakrasyASTokSipta praznA:-pariNamamANAH pariNatA:-gaGgadattakRtavandanAdi: gnggdttpuurvbhvaadiH| 573-576 [16.6] SaSThoddezakaH / 577-581 1 suptAdidRzyasvapnabhedAH saMvRtAdInAM satyasvapnatAdi 72 svapnAHvIradRSTAH svpnaaH| 577-579 siddhidAH svapnAH ghraannshgtpudglvaatN| 580-581 / [16.7) saptamoddezakaH / 582 1 upyogpshytte| 582 [16.8] assttmoddeshkH| 583-586 lokamahattA caramAntAdau 1167-1169 jIvAjIvadezAdiH-paramANorgamanasAmarthya1170-1172 vRSTau hastAdyAkuJcanAdikriyA: aloke'nAkuJcanAdiH / 583-586 1187-1192 1170-1172 [16.9] navamoddezakaH / / 587 1193-1195 1173-19771 balervaktavyatA / 587 1193-1194 [16.10] dazamoddezakaH / 588 1195-1996 1 avadhiH / 588 1195 1173-1177 / | [16.11-14] ekAdazoddezakata1178-1985 caturdazoddezakaH / 1996 dvipodadhidikstanitakumArAH / 589 1196 [17] saptadazaM shtkm| 590-615 1198-1217 1178-1180 / [17.1] prathamoddezakaH / 590-593 1198-1202 1. udAyibhUtAnandau tAlAdipracAlanAdau kriyAH zarIrAdibhyaH 1182-1984 kriyA: bhaavaaH| 590-593 1198-1202 1185-1186 - [17.2] dvitIyoddezakaH / 594-597 1202-1207 1185 dharmAdharmasthitatA-balatvAdI jIvajIvAtmanozcAnyamataM 1987-1193 rUpyarUpyatAbhavanaM / 594-597 1202-1205 // 2 // Page #13 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 zrIbhagavatyaGgasUtrasya viSayAnukramaH // 3 // kramaH viSayaH sUtram krama: viSayaH sUtram pRSThaH [17.3] tRtIyoddezakaH / _ 598-600 1207-1211 dravyabhAvabandhau-karmanAnAtvaMzailezyAmejanA tadbhedAzca-calanA tadbhedAzca aahaargrhnnnijr| 618-622 1231-1238 saMvegAdiphalam 598-600 1207-1209 | [18.4] caturthoddezakaH / 623-625 1238-1242 [17.4] caturthoddezakaH / 601-602 1211-1212 | 1 prANAtipAtAdInAmupabhogetarau kRtAdiyugmA prANAtipAtAdeH kriyAH AtmAdi bAdaratejaskAyavaktavyatA / 623-625 kRtatvaM duHkhaadiinaam| 601-602 / / 1211-1212 [18.5] paJcamoddezakaH / 626-629 1242-1245 / [17.5-17] paJcamoddezakataH asurAdiprAsAdIyatA nArakayormahAlpasaptadazoddezakaH / 603-615 1212-1217 vedanAdivedyamAnapuraskRtAyuSI IzAnasudharmasabhA-pRthvyAdInAM RjvItarA vaikriyaa| 626-629 1242-1244 sNpraaptyutpaado| 603-615 1212-1216 | [18.6] SaSThoddezakaH / 630-631 1245-1247 [18] aSTAdazaM shtkm| 616-647 1218-1266 nizcayetarAbhyAM gaulyAdivarNAdi[18.1] prathamoddezakaH / / 616 1218-1228 paramANvAdi-varNAdiH / 630-631 1245-1246 1 jIvAdInAM prthmcrmtve| 616 1218-1221 18.7] sptmoddeshkH| 632-638 1247-1255 18.2] dvitIyoddezakaH / 617 1228-1231 |1 kevalino'nAviSTatA kaupadhyAdyA: maddukazrAvakavRttaM 1 kaartikshresstthydhikaarH| 617 1228-1230 vaikriyeNa saMgrAmaH devAsuraraNasteSAM paryaTana [18.3) tRtIyoddezakaH / 618-622 1231-1238 krmaaNshkssykaalH| 632-638 1247-1253 mAkandikAya zramaNAnAM mithyAduSkRtaM [18.8] aSTamoddezakaH / 639-641 1253-1258 nirjarAdipudgalAnAM jJAnAdi 1 samitasya vadhe'pIryApathikI-anyatIrthikavAdaH chadmasthasya Page #14 -------------------------------------------------------------------------- ________________ krama: viSayaH sUtram pRSTha: / krama: viSayaH sUtram pRSThaH zrIbhagavatyaka zrIabhaya vRttiyutam bhAga-3 // 4 // zrIbhagavatyaGgasUtrasya viSayAnukramaH __prmaannorjnyaanaajnyaane| 639-641 1247-1257 vyantarAdInAM samAhAratA / 655-661 1279-1287 [18.9] navamoddezakaH / 642 1258-1260 | [20] viMzatizataM shtkm| 662-687 1288-1332 bhvydrvynrkaadiH| 642 1258-1259 20.1-5] prathamoddezakataH [18.10] dshmoddeshkH| 643-647 1260-1266 pnycmoddeshkH| 662-670 1288-1313 asyAdinAvaikriyasyAcchedaH-vAyuparamANvAdeH dvIndriyAdInAM zarIrabandhAdi-AkAzAdi:spRSTatA-pRthvyA adho dravyANi-somilasya dharmAstikAyAdyabhivacanAni-prANAtipAtAdInAmAtmayAtrAdisarSapAdi praznaH, pariNAmatA-garbhavyutkrAntisamaye shriiraanniekdvitvaadiprshnH| 643-647 1260-1265 indriyopacayaH paramANvAdivarNAdi:-bAdaraskandhe varNAdi / [19] ekonaviMzaM shtkm| 648-661 1267-1287 pariNAmaH prmaannuprkaaraaH| 662-670 1288-1310 19.1] prathamoddezakataH cturthoddeshkH|648-654 1267-1279 20.6-10] SaSThoddezakataH lezyA:-pRthvyAdizarIrAdi-pRthvyAdya dshmoddeshkH| 671-687 1310-1332 vagAhanA'lpabahutvaM-pRthvyAdiSu sUkSmAvagAhanA pRthvyAdInAM pUrvapazcAdutpAdAhArI-jIvaprayogabandhAdi pRthvyAdi zarIramahattAvedane-nArakAdInAM karmAkarmabhUmiSukAla:-vratAni-jinAntaraM pUrvagataM mhaalpaashrvtvaadi| 648-654 1267-1279 tIrthapravacanaM-jaGghAvidyAcAraNA:-sopakrametarA jIvA 119.1] paJcamoddezakataH dshmoddeshkH|655-661 1279-1287 AtmopakramotpAdAdicaramaparamanArakAdInAM mahAvedanAdiH ktisNcitaadi| 671-687 dvIpasamudrAH-devAvAsAH-jIvendriyAdi [21] ekaviMzaM shtkm| 688-690 nivRttiH-dravyAdizarIrAdikaraNAni [21.1-10] prathamoddezakataH 0 orm 00 . Page #15 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam zrIbhagavatyaGgasUtrasya viSayAnukramaH bhAga-3 // 5 // | krama: viSayaH sUtram dshmoddeshkH| 688-690 zAlImUloddezakaH-zAlIkandAdi klaayaadimuulaadiH| 688-690 [22] dvAviMzaM shtkm| 691 [22.1-6] prathamavargataH sssstthvrgH| 691 taalaadimlaadiH| [23] trayoviMzaM shtkm| 691 [23.1-5] prathamavargataH pnycmvrgH| 692 1 AlukAdiH / / 692 [24] caturvizaM shtkm| 693-714 24.1] prthmoddeshkH| 693-697 asajJiparyantotpAdaH-sajJayutpAda:zarkaraprabhAdiSUtpAdaH-manuSyebhya utpAdaH naarkaannaamutpaadH| 693-697 [24.2] dvitiiyoddeshkH| 698 asurANAmutpAdaH / 698 [24.3-11] tRtIyoddezakata ekaadshoddeshkH| 699-700 pRSThaH / krama: viSayaH sUtram pRSThaH 1333-13371 nAgAnAM survarNAdInAM / cotpaadH| 699-700 1368-1369 1333-1337/24.12] dvaadshmoddeshkH| 701-703 1371-138 1333-13401 pRthvyA utpAdaH-dvIndriyAdibhyaH 1333-1340 pRthvyA utpAdaH-padhendriya-tiryagantebhyaH pRthvyA 1338-1339 utpAdaH- manuSyebhyaH pRthvyA 1333-1340 utpaadH| 701-703 1371-1384 1341-1342 | 24.13-16] trayodazoddezakataH 1341-1342 ssoddshoddeshkH| 704-707 1386-1387 1342-1417 | 1 atejovaayuvnaanaamutpaadH|704-707 1386-1387 1342-1362 | 24.17-20] saptadazoddezakato viNshmoddeshkH| 708-711 1387-140 1 aptejovaayuvnaanaamutpaadH|708-711 1387-1396 1342-1360 24.21] ekviNshoddeshkH|| 712 1402-1407 1362-13671 manuSyotpAdaH / 1402-1405 1362-1365 [24.22] dvaaviNshmoddeshkH| 713 1408-1409 1 vyantarotpAdaH / 713 1408 1368-1370 24.23] tryoviNshmoddeshkH| 714 1409-1412 712 Page #16 -------------------------------------------------------------------------- ________________ sUtram zrIbhagavatyaGga zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 sUtrasya viSayAnukramaH viSayaH pRSThaH krama: viSayaH sUtram pRSThaH vyntrotpaadH| 714 1409-1410 | 2 paramANvAdInAmalpabahutA [[24.24] cturviNshmoddeshkH| 715 1412-1417 dravyAdyarthatayA'lpavahutvaM paramANvAdiH 1 vyantarotpAdaH / 715 1412-1415 kRtayugmatvAdisArdhAdiH paramANvAdInAM saijatvAdi [25] paJcaviMzaM shtkm| 716-810 1416-1545 dharmAdimadhyapradezAH / 740-745 1461-1474 [25.1] prthmoddeshkH| 716-719 1416-1423 | [25.5] pnycmoddeshkH| 746-750 1476-1480 1 lezyAvibhAga:-yogAlpabahutvaM-samaviSamayogitA |1 paryavAH AvalikAdInAM samayAdi- atItAnA pnycdshyogjghnyaadiH| 716-719 1416-1423 gatAddhe nigodA nAma ca / 746-750 1476-1480 [25.2 dvitiiyoddeshkH| 720-723 1423-1428 [25.6] sssstthoddeshkH| 760-785 1480-1512 jIvAnantyaM-ajIvabhogyatA anantapudgalAvagAhaH nirgrantheSu bhedavedau-rAgAdikalpAH sayaMmAH pratisevAdravyagrahe sthitaadiH| 720-723 1423-1427 jJAnazrute-pulAkAdestIrthaliGgazarIrabhUmayaH [25.3) tRtiiyoddeshkH| 724-733 1428-1452 pulAkAdeH kAla-gati-saMyamasthAnadravyasaMsthAnAni-saMsthAnAvagADhaHsaMsthAnapradezAdi paryavayogakaSAya-lezyApariNAma-bandhavedodIraNAkRtayugmAdi-AkAzazreNigatiHzreNigaNi graha-saMjJA''hAretara-bhavAkoM-kAlAntare-samuddhAtapiTakAlpabahutvAni / 724-733 1428-1441 kSetrAvagAhabhAva-saGkhyAH / 760-785 1480-1512 [25.4] cturthoddeshkH| 734-745 1452-1476 25.7 sptmoddeshkH| 786-796 1513-1543 kRtayugmAdi-dravyapradezArthatayAkRtayugmAdi sAmAyikAdisvarUpa-sAmAyikAdervedAdi avagAhasthitikRtayugmAdi-paryAyakRtayugmAdi pulAkAdi-kAlagatisaMyamasthAnacaritraparyavA:-sAmAyikAzarIrANi saijanirejatvAdiH / 734-739 1452-1460 dInAM pariNAmaH bndhaadiH| 786-796 1513-1523 // 6 // Page #17 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 7 // zrIbhagavatyaGgasUtrasya viSayAnukramaH 819 viSayaH sUtram pRSThaH krama: viSayaH sUtram pRSThaH AkarSAH sAmAyikAdInAM kAlAntarAdi-sAmAyikAdi ekaadshoddeshkH| 818 1563 saMyatA: pratisevAdi-sAmAcAryaH prAyazcittAni-tapobhedA: krnnaadhikaarH| 818 1563 dhyAnAni vyutsrgH| 797-804 1524-1537 [28] aSTAviMzaM zatakam / 1564-1566 25.8-12] aSTamoddezakata: [28.1] prthmoddeshkH| 1564-1566 dvaadshoddeshkH| 805-810 1543-15451 pApasyArjanAcArau / 819 1564 nArakabhavyAdInA-. anantarotpannAdInAM ca tau 820-821 1565-1566 mutpttiriitiH| 805-810 1543-1544 [29] ekonatriMzaM shtkm| 822-823 1567-1570 [26] SaDriMzaM shtkm| 811-817 1546-156229.1-11] prathamoddezakataH [26.1] prthmoddeshkH| 811-814 1546-1556 ekaadshoddeshkH| 822-823 1567-1570 jIvAdInAM pApabandhAdi-nArakAdInAM smvissmprsthaapnnisstthaapne| 822 1567-1568 pApajJAnAvabandhitvAdi-jIvAnAmAyuH anantarotpannAdInAM krmbndhitvaadiH| 1546-1554 paapsmprsthaapnaadiH|| 1569 26.2-12 dvitIyoddezakataH [30] triMzaM shtkm|| 824-828 1571-1580 dvaadshoddeshkH| 815-817 1557-1562 30.1-11] prathamoddezakataH anantarotpannAnAM bandhitvAdi paramparotpannAnAM ekaadshoddeshkH| 824-828 1571-1580 pApabandhitvAdi-bandhyAdi / 815-8171557-15601 kriyAvAdyAdIni samavasaraNAni-kriyAvAdyAyurbandhAdi[27] saptaviMzaM shtkm| 818 1563-1562 anantarotpannAdInAM samaH / 824-828 1571-1580 [27.1-11] prathamoddezakataH [31] triMzaM shtkm| 829-841 1581-1585 // 7 // Page #18 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga sUtrasya zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 8 // viSayAnukramaH 00 krama: viSayaH sUtram | [31.1-28] prathamoddezakato 'ssttaaviNshoddeshkH| 829-841 1 kssullkyugmaadiinaamutpaadH| 829-841 [32] dvAtriMzaM zatakam / 842-843 32.1-28] prathamoddezakato 'ssttaaviNshoddeshkH| 842-843 1 udvrttnaa| 842-843 [33] trayastriMzaM zatakam / 844-849 [33.12] dvaadshoddeshkaaH| 844-849 1 ekendriyabhedAdiH / 844-849 [[34] catustriMzaM shtkm| 850-854 [[34.1] prthmoddeshkH| 850-851 1 ekendriyavigrahAdi- adhaH pRthvyAdInA mUrdhvAdAvutpAdaH / 850-851 |[34.2-12] dvitIyoddezakata: dvAdazoddezakaH / 852-854 ekendriyazatAni 12 / 852-854 [[35] paJcatriMzaM zatakam / 855-863 pRSThaH kramaH viSayaH sUtram pRSThaH [35.1-11) prathamoddezakataH 1581-1585 ekaadshoddeshkH| 855-859 161 1619 1581-1584 | 1 ekendriyazatAni 12- mahArAzyutpAdAdi1586-1587 prathamasamayAyekendriyA: kRssnnleshyaikendriyaadi| 855-859 / / 1610-1619 1586-1587 36-39] SaTtriMzazatakAdekona1586 catvAriMzaM shtkm| 860-863 1620-1622 1588-1593 | 1 dviindriyto'sNjnyipnycendriyaaH|860-863 1620-1622 1588-1593 | [40] catvAriMzaM shtkm| 864-865 1623-1628 1588-1592 saMjJipaJcendriyAH1594-1609 abhavasiddhimahAjummasayaM / 864-865 1623-1628 1594-1605 ekacatvAriMzaM shtkm| 866-867 1629-1634 raashiyugmshtkm| 866-867 1629-1634 1594-1602 antymngglm| 868 1635-1637 prazastiH / 1638-1639 1605-1609 1605-1608 // zrIvyAkhyAprajJaptyaGgasUtrasya (zrImadbhagavatyaGgasUtrasya) 1610-1622 tRtIyavibhAgasya viSayAnukramaH // [41] Page #19 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1097 // 15 zatake sUtram 539 gozAlakazate SaDdazAcara samAgamaH // aham / / // shriimdvijyraamcndrsuuriishvrsmRti-grnthmaalaa-aagmaangkH-5-grnthaangkH-5/3|| ||prthmtiirthpti-shriiaadinaathsvaamine namaH ||aiN nmH|| caramatIrthapati-zrImahAvIrasvAmine nmH|| ||pnycmgnndhr-shriimtsudhrmsvaamine nmH| // tapAgacchIya pUjyAcAryadeva-zrImadvijayadAna-prema-rAmacandrasUrIzvarebhyo nmH|| zrImatsudharmasvAmigaNabhRtprarUpitaM zrImaccandrakulAlaGkAra-zrImadabhayadevasUrisUtritavivaraNayutaM | zrIvyAkhyAprajJaptyaGgasUtram (zrImadbhagavatyaGgasUtram ) / tRtIyo vibhAga: ||ath paJcadazaM zatakam // vyAkhyAtaM caturdazazatam, atha paJcadazamArabhyate, tasya cAyaM pUrveNa sahAbhisambandhaH-anantarazate kevalI ratnaprabhAdikaM vastu jAnAtItyuktaM tatparijJAnaM cAtmasambandhi yathA bhagavatA zrImanmahAvIreNa gautamAyAvirbhAvitaM gozAlakasya svaziSyAbhAsasya narakAdigatimadhikRtya tathA'nenocyate ityevaMsambandhasyAsyedamAdisUtraM namosuyadevayAe bhgviie|1 teNaM kAleNaM 2 sAvatthI nAmanagarI hotthA vannao, tIseNaM sAvatthIe nagarIe bahiyA uttarapuracchime // 1097 // Page #20 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1098 // samAgamaH disIbhAe tattha NaM koTThae nAmaM ceie hotthA vannao, tattha NaM sAvatthIe nagarIe hAlAhalA nAmaM kuMbhakArI AjIviovAsiyA 15zatake parivasati aDDA jAva aparibhUyA AjIviyasamayaMsiladdhaTThA gahiyaTThA pucchiyaTThA viNicchiyaTThA aTThimiMjapemmANurAgarattA ayamAuso! sUtram 539 gozAlakazate AjIviyasamaye aTe ayaM paramaDhe sese aNadvetti AjIviyasamaeNaM appANaM bhAvemANI viharai / teNaM kAleNaM 2 gosAle maMkhaliputte SadizAcara cauvvIsavAsapariyAe hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi AjIviyasaMghasaMparivuDe AjIviyasamaeNaM appANaM bhAvamANe viharai, tae NaM tassa gosA0 maMkhalipu0 annadA kadAyi ime cha disAcarA aMtiyaM pAunbhavitthA, taMjahA- sANe kalaMde kaNiyAre acchide aggivesAyaNe ajunne gomAyuputte, tae NaM te cha disAcarA aTThavihaM puvvagayaM maggadasamaMsatehiM 2 matidasaNehiM nijuhaMti sa0 2 gosAlaM maMkhaliputtaM uvaTThAiMsu, taeNaM se gosAle maMkhaliputte teNaM aTuMgassa mahAnimittassa keNai ulloyametteNaM savvesiM pANANaM bhU0 jI0 sattANaM imAI cha aNaikkamaNijjAiM vAgaraNAI vAgareti, taM0- lAbhaM alAbhaM suhaM dukkhaM jIviyaM maraNaM thaa| tae NaM se gosAle maMkhaliputte teNaM aTuMgassa mahAnimittassa keNai ulloyametteNaMsAvatthIe nagarIe ajiNe jiNappalAvI aNarahA arahappalAvI akevalI kevalippalAvI asavannUsavvannuppalAvI ajiNe jiNasaI pagAsemANe viharai / / sUtram 539 // teNa mityAdi, maMkhaliputte tti maGgalyabhidhAnamavasya putraH cauvIsavAsapariyAe tti caturviMzativarSapramANapravrajyAparyAyaH disAcara tti dizaM merAm, caranti yAnti manyante bhagavato vayaM ziSyA iti dikcarA dezATA vA, dikcarA bhagavacchiSyAH pArzvasthIbhUtA iti TIkAkAraH pAsAvaccijja tti cUrNikAraH aMtiyaM pAubbhavija tti samIpamAgatAH aTThavihaM puvvagayaM maggadasamaM ti||1098 / / BaSTavidhamaSTaprakAram, nimittamiti zeSaH, taccedaM-divyaM 1 autpAtaM 2 AntarikSaM 3 bhaumaM 4 AnaM5 svaraM 6 lakSaNaM 7 vyaJjanaM 8 ceti, pUrvagataM- pUrvAbhidhAnazrutavizeSamadhyagatam, tathA mArgau- gItamArganRtyamArgalakSaNau sambhAvyate dasama tti, atra Page #21 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1099 // gozAlakazate gozAlako navamazabdasya luptasya darzanAnnavamadazamAviti dRzyam, tatazcamArgau navamadazamau yatra tattathA, saehiM 2 ti svakaiH 2 svakIyaiH 2 15 zatake maidaMsaNehiM ti materbuddheH, matyA vA darzanAni prameyasya paricchedanAni matidarzanAni taiH nijjUhaMti tti nirvRthayanti pUrvalakSaNazruta sUtram 540 paryAyayUthAnnirdhArayanti, uddharantItyarthaH uvaTThAiMsu tti upasthitavanta Azritavanta ityarthaH, aTThagassa tti aSTabhedasya keNai tti kenacit-tathAvidhajanAviditasvarUpeNa ulloyamette NaM ti uddezamAtreNa imAI cha aNaikkamaNijjAinti, imAni SaDanatikramaNI tthAnapayiAnika yAni- vyabhicArayitumazakyAni vAgaraNAI ti pRSTena satA yAni vyAkriyante'bhidhIyante tAni vyAkaraNAni puruSArthopayogitvAccaitAni SaDuktAni, anyathA naSTamuSTicintAlUkAprabhRtInyanyAnyapi bahUni nimittagocarI bhavantIti ||ajinne jiNappalAvi tti ajina avItarAgaH san jinamAtmAnaM prakarSeNa lapatItyevaMzIlo jinapralApI, evamanyAnyapi padAni vAcyAni, navaramarhancha pUjArhaH, kevalI paripUrNajJAnAdiH, kimuktaM bhavati?- ajiNe ityaadi||1||||539|| 2tae NaM sAvatthIe nagarIe siMghADagajAva pahesu bahujaNo annamannassa evamAikkhar3a jAva evaM parUveti evaM khalu devANuppiyA! gosAle maMkhaliputte jiNe jiNappalAvI jAva pakAsemANe viharati, se kahameyaM manne evaM?, teNaM kAleNaM 2 sAmI samosaDhe jAva parisA paDigayA, teNaM kAleNaM 2 samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI iMdabhUtINAma aNagAre goyamagotteNaMjAva chaTuMchaTTeNaM evaM jahA bitiyasae niyaMThuddesaejAva aDamANe bahujaNasaI nisAmeti, bahujaNo annamannassa evamAikkhai 4- evaM khalu devANuppiyA! gosAle maMkhaliputte jiNe jiNappalAvI jAva pagAsemANe vi0, se kahameyaM manne evaM?, tae NaM bhagavaM goyame bahujaNassa aMtiyaM 8 // 1099 // eyamaDhe soccA nisamma jAva jAyasaDhe jAva bhattapANaM paDidaMseti jAva paJjuvAsamANe evaM va0- evaM khalu ahaM bhaMte! taM ceva jAva jiNasaI pagAsemANe vi0 se kahameyaM bhaMte! evaM?, taM icchAmi NaM bhaMte! gosAlassa maMkhaliputtassa uTThANapariyANiyaM parikahiyaM, Page #22 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam 15 zatake sUtram 540 gozAlakazate gozAlakosthAnapayiAnika bhAga-3 // 1100 // goyamAdI samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsI-(jaNNaM) se bahujaNe annamannassa evamAikkhar3a 4-evaM khalu gosAle maMkhaliputte jiNe jiNappalAvI jAva pagAsemANe viharai taNNaM micchA, ahaM puNa goyamA! evamAikkhAmi jAva parUvemi-evaM khalu eyassa gosAlassa maMkhalipu0 maMkhalinAmaM maMkhe pitA hotthA, tassaNaM maMkhalissa maMkhassa bhaddAnAma bhAriyA hotthA sukumAla jAva paDirUvA, taeNaM sA bhaddA bhAriyA annadA kadAyi guThviNI yAvi hotthA, teNaM kAleNaM 2 saravaNe nAmaM sannivese hotthA riddhatthimie jAva sannibhappagAse pAsAdIe 4, tattha NaM saravaNe sannivese gobahule nAmaM mAhaNe parivasati aDhe jAva aparibhUe riuvveda jAva supariniTThie yAvi hotthA, tassa NaM gobahulassa mAhaNassa gosAlA yAvi hotthA, tae NaM se maMkhalImaMkhe nAmaM annayA kayAi bhaddAe bhAriyAe guThviNIe saddhiM cittaphalagahatthagae maMkhattaNeNaM appANaM bhAvemANe puvvANupuvviM caramANe gAmANugAmaMdUijjamANe jeNeva saravaNe sanni0 je0 gobahulassa mAha0 gosAlA te0 uvA0 2 gobahulassa mAha0 gosAlAe egadesaMsi bhaMDanikkhevaM kareMti bhaMDa02 saravaNe sanni0 uccanIyamajjhimAiMkulAiMgharasamudANassa bhikkhAyariyAe aDamANe vasahIe savvaosamaMtA maggaNagavesaNaM kareti, vasahIe savvao samaMtA maggaNaga0 karemANe annattha vasahiM alabhamANe tasseva gobahulassa mAha0 gosAlAe egadesaMsi vAsAvAsaM uvAgae, taeNaM sA bhaddA bhAriyA navaNhaMmAsANaM bahupaDipunnANaM aTThamANa rAiMdiyANaM vItivaMtANaM sukumAlajAva paDirUvagaMdAragaM payAyA, taeNaM tassa dAra0 ammApiyaro ekkArasame divase vItikaMte jAva bArasAhe divase ayameyArUvaM guNNaM guNanipphannaM nAmadhecaM ka0- jamhANaM ahaM ime dArae gobahulassa mAha0 gosAlAe jAetaM houNaM amhaM imassa dAra0 nAmadhenaM gosAle gosAletti, taeNaM tassa dAra0 ammApiyaronAmadhecaM kareMti gosAleti, taeNaM se gosAledArae ummukkabAlabhAve viNNAyapariNayamettejovvaNagamaNuppatte sayameva pADiekkaM cittaphalagaM kareMti sayameva cittaphalagahatthagae maMkhattaNeNaM appANaM bhAvemANe viharati // sUtram 540 // // 1100 // Page #23 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1101 // 15 zatake sUtram 540 gozAlakazate gozAlakotthAnapayiAnika sUtram 541 gozAlakazate zrIvIreNa gozAlasaMgamaH evaM jahA bitiyasae niyaMThuddesae tti dvitIyazatasya paJcamoddezake uTThANapariyANiyaM ti pariyAnaM- vividhavyatikaraparigamanaM tadeva pAriyAnikaM caritam, utthAnAt- janmana Arabhya pAriyAnikam, utthAnapAriyAnikam, tatparikathitaM bhagavadbhiriti gmyte| maMkhe tti maGkazcitraphalakavyagrakaro bhikSAkavizeSaH sukumAleha yAvatkaraNAdevaM dRzyaM 'sukumAlapANipAe lakkhaNa vaMjaNaguNovavee ityaadi| riddhasthimiyeha yAvatkaraNAdevaM dRzyaM- 'Rddhasthimiyasamiddhe pamuiyajaNajANavae'ityAdi vyAkhyA tupUrvavat, cittaphalagahatthagae tti citraphalakaM haste gataM yasya sa tathA, pADiekkaM ti ekamAtmAnaM prati, pratyekaM pituH phalakAdbhinnamityarthaH // 2 // // 540 // 3 teNaM kAleNaM 2 ahaM goyamA! tIsaM vAsAiM AgAravAsamajhe vasittA ammApiIhiM devattagaehiM evaM jahA bhAvaNAe jAva egaM devadUsamAdAya muMDe bhavittA AgArAo aNagAriyaM pavvaittae, taeNaM ahaMgoyamA! paDhamaM vAsAvAsaM addhamAsaMaddhamAseNaM khamamANe aTThiyagAmaM nissAe paDhamaM aMtarAvAsaM vAsAvAsaM uvAgae,doccaM vAsaM mAsaMmAseNaM khamamANe puvvANupuTviM caramANe gAmANugAmaM dUijjamANe jeNeva rAyagihe nagare je0 nAliMdA bAhiriyA je0 taMtuvAyasAlA teNeva uvAgacchAmi te02 ahApaDirUvaM uggahaM ogiNhAmi ahA02 taMtuvAyasAlAe egadesaMsi vAsAvAsaM uvAgae, taeNaM ahaMgoyamA! paDhamaMmAsakhamaNaM uvasaMpajjittANaM vihraami| taeNaM se gosAle maMkhaliputte cittaphalagahatthagae maMkhattaNeNaM appANaM bhAvemANe puvvANupuvviM caramANe jAva dUijjamANe je0 rAyagihe nagare je. nAliMdA bAhiriyA je0 taMtuvAyasAlA te0 uvAgacchai te0 2 taMtuvAyasAlAe egadesaMsi bhaMDanikkhevaM kareti bhaM0 2 rAyagihe nagare uccanIya jAva annattha katthavi vasahiM alabhamANe tIse ya taMtuvAyasAlAe egadesaMsi vAsAvAsaM uvAgae jatthevaNaM ahaM goyamA!, (taeNaM ahaMgoyamA!) paDhamamAsakkhamaNapAraNagaMsitaMtuvAyasAlAopaDinikkhamAmi taMtu02NAlaMdAbAhiriyaM majjhaMmajjheNaMjeNeva // 1101 // Page #24 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1102 // 15 zatake sUtram 541 gozAlakazate zrIvIreNa gozAlasaMgamaH rAyagihe nagare teNeva uvA0 2 rAyagihe nagare uccanIya jAva aDamANe vijayassa gAhAvaissa gihaM aNupaviTe, taeNaM se vijaegAhAvatI mamaM ejamANaM pAsati 2 haTThatuTTha0 khippAmeva AsaNAo abbhuTTei khi02 pAyapIDhAo paccoruhai 2 pAuyAo omuyai pA02 egasADiyaM uttarAsaMgaM kareti aMjalimauliyahatthe mamaM sattaTTapayAiM aNugacchai 2 mamaM tikkhutto AyAhiNapayAhiNaM kareti 2 mama vaMdati namasati 2 mamaM viuleNaM asaNapANakhAimasAimeNaM paDilAbhessAmittika? tuTTe paDilAbhemANevi tuTTe paDilAbhitevi tuTTe, tae NaM tassa vijayassa gAhAvaissa teNaM davvasuddheNaM dAyagasuddheNaM (tavassivisuddheNaM tikaraNasuddhaNaM paDigAhagasuddheNaM) tiviheNaM tikaraNasuddheNaM dANeNaM mae paDilAbhie samANe devAue nibaddha saMsAre parittIkae gihaMsi ya se imAiM paMca divvAI pAunbhUyAI, taMjahA- vasudhArA vuTThA 1 dasaddhavanne kusume nivAtie 2 celukkheve kae 3 AhayAo devaduMdubhIo 4 aMtarAvi yaNaM AgAse aho dANe 2tti ghuTTe 5, taeNaMrAyagihenagare siMghADagajAva pahesubahujaNo annamannassa evamAikkhai jAva evaM parUvei-dhanneNaM devANuppiyA! vijae gAhAvatI kayatthe NaM devA0! vijaye gAhAvaI kayapunne NaM devA! vijae gAhAvaI kayalakkhaNe NaM devA! vijaye gA0 kayA NaMloyA devA0! vijayassa gAhAvaissasuladdheNaM devA0! mANussae jammajIviyaphale vijayassa gA0 jassaNaM gihaMsi tahArUve sAdhu sAdhurUve paDilAbhie samANe imAiM paMca divvAI pAunbhUyAiM, taMjahA- vasudhArA vuTThA jAva aho dANe 2 ghuTe, taM dhanne kayatthe kayapunne kayalakkhaNe kayANaM loyA suladdhe mANussae jammajIviyaphale vijayassa gA. vija02 / taeNaM se gosAle maMkhaliputte bahujaNassa aMtie eyamaTuM soccA nisamma samuppannasaMsae samuppannakouhalle je0 vijayassa gA0 gihe teNeva uvAgacchai teNeva02 pAsai vijayassa gA0 gihaMsi vasuhAraM vuTuM dasaddhavannaM kusumaM nivaDiyaM mamaMca NaM vijayassa gA0 gihAo paDinikkhamamANaM pAsati 2 haTTatuTTe je0 mamaM aMtie te0 uvAga02 mamaM tikkhutto AyAhiNapayAhiNaM karei 2 mamaM vaM0 namaM0 2 mamaM evaM vayAsI- tujhe NaM bhaMte! mamaM dhammAyariyA // 1102 // Page #25 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1103 // 15 zatake sUtram 541 gozAlakazate zrIvIreNa gozAlasaMgamaH ahannaM tujhaM dhammaMtevAsI, taeNaM ahaM goyamA! gosAlassa maMkhaliputtassa eyamaTuMno ADhAmi, no parijANAmi tusiNIe saMciTThAmi, taeNaM ahaM goyamA! rAyagihAo nagarAo paDinikkhamAmi pa02NAlaMdaM bAhiriyaM majhamajheNaM je0 taMtuvAyasAlA te0 uvA02 doccaM mAsakhamaNaM uvasaMpajittANaM viharAmi, tae NaM ahaM goyamA! docca mAsakkhamaNapAraNagaMsi taMtuvAyasAlAo paDinikkhamAmi taM02 nAlaMdaM bAhiriyaM majjhama0 je0 rAyagihi nagare jAva aDamANe ANaMdassa gihaM aNuppaviTe, taeNaM se ANaMde gAhAvatI mama ejamANaM pAsati evaM jaheva vijayassa navaraM mamaM viulAe khajjagavihIe paDilAbhessAmIti tuTTe sesaMtaMceva jAva tacaM mAsakkhamaNaM uvasaMpajjittANaM vi0, taeNaM ahaM goyamA! taccamAsakkhamaNapAraNagaMsi taMtuvAyasAlAopaDinikkhamAmi taM02 taheva jAva aDamANe suNaMdassa gAhAvaissa gihaM aNupavitu, taeNaM se suNaMde gAhAvatI evaM jaheva vijayagAhAvatI navaraM mamaM savvakAmaguNieNaM bhoyaNeNaM paDilAbheti sesaMtaM ceva jAva cautthaM mAsakkhamaNaM uvasaMpajittANaM vi0, tIseNaM nAlaMdAe bAhiriyAe adUrasAmaMte etthaNaM kollAe nAmaM sannivese hotthA sannivesavannao, tattha NaM kollAe saMnivese bahule nAmaM mAhaNe parivasai, aDhe jAva aparibhUe riuvveya jAva supari niTThie yAvi hotthA, tae NaM se bahule mAhaNe kattiyacAummAsiyapADivagaMsi viuleNaM mahughayasaMjutteNaM paramaNNeNaM mAhaNe AyAmetthA, taeNaM ahaMgoyamA! cautthamAsakkhamaNapAraNagaMsi taMtuvAyasAlAopaDinikkhamAmi taM02NAlaMdaM bAhiriyaM majjhama0 niggacchAmi ni02 jeNeva kollAe saMnivese te0 uvA0 2 kullAe sannivese uccanIya0 jAva aDamANassa bahulassa mAha0 gihaM aNuppaviTe, taeNaM se bahule mAhaNe mamaM ejamANaM taheva jAva mamaM viuleNaM mahughayasaMjutteNaM paramanneNaM paDilAbhessAmIti tuDhe sesaM jahA vijayassa jAva bahule mAhaNe bhu0|4 taeNaM se gosAle maMkhaliputte mamaM taMtuvAyasAlAe apAsamANe rAyagihe nagaresabhiMtarabAhiriyAe mamaM savvao samaMtA magaNagavesaNaM kareti mamaM katthavi sutiM vA khutiM vA pavattiM vA alabhamANe jeNeva taMtuvAyasAlA teNeva uvA02 // 1103 // Page #26 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1104 // 15 zatake sUtram 541 gozAlakazate zrIvIreNa gozAlasaMgamaH sADiyAo ya pADiyAo ya kuMDiyAo ya pAhaNAo ya cittaphalagaM ca mAhaNe AyAmeti rattA sauttaroThaM muMDaM kAreti sa0 2 taMtuvAyasAlAo paDinikkhamati taM0 2 NAlaMdaM bAhiriyaM majjhaMma0 niggacchai 2 je0 kollAgasannivese te0 uvA0, tae NaM tassa kollAgassa saMni0 bahiyA 2 bahujaNo annamannassa evamAikkhati jAva parUveti-dhanne NaM devANuppiyA! bahule mAhaNe taM ceva jAva jIviyaphale bahulassa mAhaNassa ba02, taeNaM tassa gosAlassa maMkhaliputtassa bahujaNassa aMtiyaM eyamaDhesoccA nisamma ayameyArUve abbhatthie jAva samuppapajjitthA- jArisiyA NaM mamaM dhammAyariyassa dhammovadesagassa sama0 bhaga0 mahAvIrassa ivI juttI jase bale vIrie purisakkAraparakkame laddhe patte abhisamannAgae nokhalu atthitArisiyA NaM annassa kassai tahArUvassa sama0 vA mAha0 vA iDDI juttI jAva parikkameladdhe patte abhisamannAgaetaM nissaMdiddhaMca Na ettha mamaMdhammAyarie dhammovadesaesa0 bha0 mahAvIre bhavissatItikaTTa kollAgasannivese sabbhiMtarabAhirie mamaM savvao samaMtA maggaNagavesaNaM karei mamaM savvaojAva karemANe kollAgasaMnivesassa bahiyA paNiyabhUmIe mae saddhiM abhisamannAgae, tae NaM se gosAle maMkhaliputte haTTatuTTe mamaM tikkhutto AyA0 payA0 jAva namaMsittA evaM vayAsI-tujhe NaMbhaMte! mama dhammAyariyA ahannaM tujhaM aMtevAsI, taeNaM ahaMgoyamA! gosAlassa maMkhaliputtassa eyamaTTapaDisuNemi, tae NaM ahaM goyamA! gosAleNaM maMkha0 saddhiM paNiya0 chavvAsAiM lAbhaM alAbhaM sukhaM dukkhaM sakkAramasakkAraM paJcaNubbhavamANe aNiccajAgariyaM vihritthaa|| sUtram 541 / / AgAravAsamajjhe vasitta tti agAravAsaM gRhavAsamadhyuSya-Asevya evaM jahA bhAvaNAe tti AcAradvitIyazrutaskandhasya paJcadaze'dhyayane, anena cedaM sUcitaM-'samattapainne nAhaM samaNo hohaM ammApiyaraMmi jIvaMte'tti samAptAbhigraha ityarthaH 'ciccA hiranaM ciccA suvannaM ciccA bala' mityAdIni, paDhamaM vAsaM ti vibhaktipariNAmAt pravrajyApratipatteH prathame varSe nissAe tti // 1104 // Page #27 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1105 // 15 zatake sUtram 541 gozAlakazate zrIvIreNa gozAlasaMgamaH nizrAya nizrAM kRtvetyarthaH paDhamaM aMtarAvAsaM ti vibhaktipariNAmAdeva prathame'ntaramavasaraH, varSasya vRSTayaMtrAsAvantaravarSaH, athavA'ntare'pijigamiSatakSetramaprApyApi yatra sati sAdhubhiravazyamAvAso vidhIyate so'ntarAvAsovarSAkAlastatra vAsAvAsaM ti varSAsuvAsazcAturmAsikamavasthAnaM varSAvAsaH tamupAgata upaashritH| doccaM vAsaMti dvitIye varSe taMtuvAyasAla tti kuvindazAlA aMjalimauliyahatthe tti aJjalinA mukulitau mukulAkArau kRtau hastau yena sa tathA, davvasuddheNaM ti dravyamodanAdikam, zuddhamudramAdidoSarahitaM yatra dAne tattathA tena dAyagasuddheNaM tidAyakaH zuddho yatrAzaMsAdidoSarahitatvAt tattathA tena, evamitaradapi, tiviheNaM ti uktalakSaNena trividhena, athavA trividhena kRtakAritAnumatibhedena trikaraNazuddhena manovAkkAyazuddhena vasuhArA vuTuM tti vasudhArA dravyarUpA dhArA vRSTA aho dANaM ti ahozabdo vismaye kayatthe NaM ti kRtArthaH kRtasvaprayojanaH kayalakkhaNe tti kRtaphalavallakSaNa ityarthaH kayANaM loga tti kRtau zubhaphalau, avayavesamudAyopacArAt, lokA ihalokaparalokau jammajIviyaphale tti janmano jIvitavyasya ca yatphalaM tattathA tahArUve sAhu sAhurUvetti tathArUpe' tathAvidhe'vijJAtavratavizeSa ityarthaH 'sAdhau' zramaNe sAdhurUpe'sAdhvAkAre, dhammaMtevAsi tti zilpAdigrahaNArthamapi ziSyo bhavatItyata ucyate- dharmAntevAsI, khajjagavihIe. tti khaNDakhAdyAdilakSaNabhojanaprakAreNa savvakAmaguNieNaM ti sarve kAmaguNA abhilASaviSayabhUtA rasAdayaH saJjAtA yatra tatsarvakAmaguNitaM tena paramanneNaM ti paramAnnena kSaireyyA AyAmettha tti AcAmitavAn tadbhojanadAnadvAreNocchiSTatAsampAdanena tacchuddhyarthamAcamanaM kAritavAn bhojitavAniti taatpryaarthH|| 3 / / sabbhiMtarabAhirie tti sahAbhyantareNa vibhAgena bAhyena ca iyattattathA tatra maggaNagavesaNaM ti anvayato mArgaNaM vyatirekato gaveSaNaM tatazca samAhAradvandvaH suI va tti zrUyata iti zrutiH zabdaH, tAMcakSuSA kila dRzyamAno'rthaHzabdena nizcIyata iti zrutigrahaNaM khuIvatti kSavaNaM kSuti: chItakRtaM tAm, eSA'pyadRzyamanuSyAdi // 1105 // Page #28 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1106 // 15zatake sUtram 542 | gozAlakazate tilastambAdhikAraH gamikA bhavatIti gRhItA, pavattiM va tti pravRttiM vArtAm, sADiyAo tti paridhAnavastrANi pADiyAo tti uttarIyavastrANi, kvacit 'bhaMDiyAo'tti dRzyate tatra bhaNDikA randhanAdibhAjanAni, mAhaNe AyAmeti tti zATikAdInAn brAhmaNAn lambhayati, zATikAdIn brAhmaNebhyo dadAtItyarthaH, sauttaroDha ti saha, uttarauSThena sottarauSThaM sazmazrukaM yathA bhavatItyevaM muMDaM ti muNDana kArayati nApitena paNiyabhUmIe tti paNitabhUmau bhANDavizrAmasthAne praNItabhUmau vA manojJabhUmau abhisamannAgae tti militaH eyamaTTha paDisuNemitti abhyupagacchAmi yaccaitasyAyogyasyApyabhyupagamanaM bhagavatastadakSINarAgatayA paricayeneSatsnehagarbhAnukampAsadbhAvAt chadmasthata yA'nAgatadoSAnavagamAdavazyaMbhAvitvAccaitasyArthasyeti bhAvanIyamiti / paNiyabhUmIe tti paNitabhUmerArabhya praNItabhUmau vA manojJabhUmau vihRtavAniti yogaH, aNiccajAgariyaM ti anityacintAM kurvaniti vAkyazeSaH // 4 // / // 541 // 5taeNaM ahaMgoyamA! annayA kadApi paDhamasaradakAlasamayaMsi appavuTTikAyaMsi gosAleNaM maMkhaliputteNaMsaddhiM siddhatthagAmAo nagarAo kummAragAma nagaraM saMpaTThIe vihArAe, tassa NaM siddhatthassa gAmassa nagarassa kummAragAmassa nagarassa ya aMtarA etthaNaM mahaMege tilathaMbhae pattie pupphie hariyagarerijjamANe sirIe atIva 2 uvasobhemANe 2 ciTThai, taeNaMgosAle maMkhaliputte taM tilathaMbhagaMpAsai 2mamavaM0 namaM02 evaM vayAsI-esaNaM bhaMte! tilathaMbhae kiM nipphajissaino niSphajassati?, ee ya satta tilapupphajIvA udAittA 2 kahiM gacchihiMti kahiM uvavajihiti?, tae NaM ahaM goyamA! gosAlaM maMkhaliputtaM evaM vayAsI- gosAlA! esa NaM tilathaMbhae nipphajjissai, no na niSphajissai, ee ya satta tilapupphajIvA udAittA 2 eyassaceva tilathaMbhagassa egAe tilasaMguliyAe satta tilA paJcAyAissaMti, tae NaM se gosAle maMkhaliputte mamaM evaM AikkhamANassa eyamaTuMno saddahati no pattiyati no roei eyamaTuM asaddahamA0 apattiya0 aroemANe mamaM paNihAe ayaNNaM micchAvAdI bhavauttika? mamaM aMtiyAo saNiyaM 2 paccosakkai 2 jeNeva se // 1106 // Page #29 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1107 // 15 zatake sUtram 542 gozAlakazate tilastambAdhikAraH tilathaMbhae teNeva uvA02 taM tilathaMbhagaMsaleTThayAyaM ceva uppADei u02 egate eDeti, takkhaNamettaM caNaMgoyamA! divve abbhavaddalae pAubbhUe, tae NaM se divve abbhavaddalae khippAmeva pataNataNAeti ra khippAmeva pavijuyAti 2 khippAmeva naccodagaM NAtimaTTiyaM paviralapaphusiyaM rayareNuviNAsaNaM divvaM salilodagaM vAsaM vAsati jeNaM se tilathaMbhae Asatthe paccAyAe tattheva baddhamUle tattheva patiTThie, te ya satta tilapupphajIvA uddAittA 2 tasseva tilathaMbhagassa egAe tilasaMguliyAe satta tilA pnycaayaayaa||suutrm 542 // paDhamasarayakAlasamayaMsi tti samayabhASayA mArgazIrSapauSau zaradabhidhIyate, tatra prathamazaratkAlasamaye mArgazIrSe, appavuTThikAryasi tti alpazabdasyAbhAvavacanatvAdavidyamAnavarSa ityarthaH, anye tvazvayukkArtiko zaradityAhuH, alpavRSTikAyatvAcca tatrApi viharatAMna dUSaNamiti, etaccAsaGgatameva, bhagavato'pyavazyaM paryuSaNasya karttavyatvena puryaSaNAkalpe'bhihitatvAditi / hariyagarerijamANe tti haritaka itikRtvA rerijjamANe tti atizayena rAjamAna ityrthH| tae NaM ahaM goyamA! gosAlaM maMkhaliputtaM evaM vayAsi tti, iha yadbhagavataH pUrvakAlapratipannamaunAbhigrahasyApi pratyuttaradAnaM tadekAdikaM vacanaM mutkalamityevamabhigrahaNasya saMbhAvyamAnatvena na viruddhamiti, tilasaMgaliyAe tti tilaphalikAyAM mamaM paNihAe tti mAM praNidhAya- mAmAzrityAyaM mithyAvAdI bhavatviti vikalpaM kRtvA, abbhavaddalae tti abhrarUpaM vAro- jalasya dalikaM kAraNamabhravAdalakaM pataNataNAyai tti prakarSaNa taNataNAyate garjatItyarthaH naccodagaM ti nAtyudakaM yathA bhavati nAimaTTiyaM ti nAtikaddemaM yathA bhavatItyarthaH paviralapapphusiyaM ti praviralAH praspRzikA vipuSo yatra tattathA, rayareNuviNAsaNaM ti rajovAtotpATitaM vyomavarti, reNavazca bhUmi sthitapAMzavastadvinAzanaM tadupazamakam, salilodagavAsaM ti salilAH zItAdimahAnadyastAsAmiva yadudakaM rasAdiguNasAdhAditi, tasya yo varSaH sa salilodakavarSo'tastam, baddhamUle tti baddhamUlaH san tattheva paiTThie tti yatra patitastatraiva prtisstthitH||5||||542|| // 1107 // Page #30 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1108 // 15 zatake sUtram 543 gozAlakazate vaizyAyanatejolezyA 6 tae NaM ahaM goyamA! gosAleNaM maMkhaliputteNaM saddhiM jeNeva kuMDaggAme nagare teNeva uvA0, tae NaM tassa kuMDaggAmassa nagarassa bahiyA vesiyAyaNe nAmaM bAlatavassI chaTuMchaTTeNaM aNikkhitteNaM tavokammeNaM uTuMbAhAopagijjhiya 2 sUrAbhimuhe AyAvaNabhUmIe AyAvemANe viharai AicateyataviyAoya se chappaIosavvaosamaMtA abhinissavaMti pANabhUyajIvasattadayaTThayAe caNaM paDiyAo 2 tattheva 2 bhujo 2 paccorubheti, tae NaM se gosAle maMkhaliputte vesiyAyaNaM bAlatavassiM pAsati pA02 mamaM aMtiyAo saNiyaM 2 paccosakkar3a mamaM0 2 je0 vesiyAyaNe bAlata0 te0 uvA0 2 vesiyAyaNaM bAlatavassiM evaM vayAsI-kiM bhavaM muNI muNie udAhu jUyAsejjAyarae?, taeNaM se vesiyAyaNe bAlata0 gosAlassa maMkhaliputtassa eyamaTuMNo ADhAti no pariyANAti tusiNIe saMciTThati, taeNaM se gosAle maMkhaliputte vesiyAyaNaM bAlatavassiMdoccaMpi taccapi evaM vayAsI-kiM bhavaM muNI muNie jAva sejAyarae, taeNaM se vesiyAyaNe bAlata0 gosAleNaM maMkha0 do0 ta0 evaM vutte samANe AsuruttejAva misimisemANe AyAvaNabhUmIopaccorubhati A02 teyAsamugghAeNaMsamohannai te02ttA sattaTThapayAIpaccosakkaisa02 gosAlassa maMkha0 bahAe sarIragaMsi teyaM nisirai, taeNaM ahaMgoyamA! gosAlassa maMkha0 aNukaMpaNaTThayAe vesiyAyaNassa bAla0 teyapaDisAharaNaTTayAe ettha NaM aMtarA ahaM sIyaliyaM teyalessaM nisirAmi jAe sA mamaM sIyaliyAe teyalessAe vesiyAyaNassa bAla0 sIosiNA teyalessA paDihayA, tae NaM se vesiyAyaNe bAla. mamaM sIyaliyAe te0 sIosiNaM teyalessaM paDihayaM jANittA gosAlassa maMkha0 sarIragassa kiMci AbAhaM vA vAbAhaM vA chavicchedaM vA akIramANaM pAsittA sIosiNaM teyalessaM paDisAharai sIo02 mamaM evaM vayAsI-se gayameyaM bhagavaM! tae NaM gosAle maMkha0 mamaM evaM vayAsI-kiNhaM bhatte! esa jUyAsijjAyarae tujhe evaM vayAsI se gayameyaM bhagavaM! gayagayameyaM bhagavaM! taeNaM ahaMgoyamA! gosAlaM maMkha0 evaM va0- tumaMNaM gosAlA! vesiyAyaNaM bAla0 pAsasi pAsittA mamaM aMtiyAo tusiNiyaM 2 paccosakkasi je0 vesiyAyaNe bAla0 te0 // 1108 // Page #31 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1109 // 15 zatake sUtram 543 gozAlakazate vaizyAyanatejolezyA sUtram 544 gozAlakazate privrtprihaarH| uvAgacchasi te0 2 vesiyAyaNaM bAla evaM va0- kiM bhavaM muNI muNie udAhu jUyAsejjAyarae?, tae NaM se vesiyAyaNe bAla0 tava eyamaTuM no ADhAti, no parijANAti tusiNIe saMciTThai, tae NaM tumaM gosAlA vesiyAyaNaM bAla0 docaMpi taccaMpi evaM va0- kiM bhavaM muNI muNie jAva sejjAyarae, taeNaM se vesiyAyaNe bAla. tumaMdo0 ta0 evaM vutte samANe Asurute jAva paccosakkati pa0 2 tava bahAe sarIragaMsi teyalessaM nissarai, taeNaM ahaM gosAlA! tava aNukaMpaNaTThayAe vesiyAyaNassa bAla sIyateyalessA paDisAharaNaTThayAe etthaNaM aMtarAsIyaliyateyalessaM nisirAmi paDihayaM jANittA tava yasarIragassa kiMci AbAhaM vA vAbAhaM vA chavicchedaM vA akIramANaM pAsettA sIosiNaM teyalessaM paDisAharati sI02 mamaM evaM va0- se gayameyaM bhagavaMgaya 2 meyaM bhagavaM?, taeNaM se gosAle maMkha0 mamaM aMtiyAo eyamaDhe soccA nisamma bhIe jAva saMjAyabhaye mamaM vaM0 namaM0 mamaM 2 evaM vayAsI- kahannaM bhaMte! saMkhittaviulateyalesse bhavati?, tae NaM ahaM goyamA! gosAlaM maMkha0 evaM va0- jeNaM gosAlA egAe saNahAe kummAsapiMDiyAe egeNa ya viyaDAsaeNaM chaTuMchaTTeNaM anikkhitteNaM tavokammeNaM urlDa bAhAo pagijjhiya 2 jAva viharati se NaM aMto chaNhaM mAsANaM saMkhittaviulateyalesse bhavati, taeNaM se gosAle maMkhaliputte mamaM eyamaDhesammaM viNaeNaM paDisuNeti // sUtram 543 // 7tae NaM ahaM goyamA! annadA kadAi gosAleNaM maMkha0 saddhiM kummagAmAo nagarAo siddhatthaggAmaM nagaraM saMpaTThie vihArAe jAhe ya motaM desaM havvamAgayA jattha NaM se tilathaMbhae, taeNaM se gosAle maMkhaliputte evaM va0- tujhe NaM bhaMte! tadA mamaM evaM Aikkhar3a jAva parUveha-gosAlA! esa NaM tila. niSphajissai taM ceva jAva paccAissaMti taNNaM micchA imaM ca NaM paccakkhameva dIsai esa NaM se tilathaMbhaeNo niSphanne aniSphannameva te yasatta tilapuSphajIvA udAittA 2 no eyassa ceva tilathaMbhagassa egAe tilasaMguliyAe satta tilA paJcAyAyA, taeNaM ahaMgoyamA! gosAlaM maMkha0 evaM va0- tuma NaMgosAlA! tadA mamaM evaM AikkhamANassa jAva parUvemANassa // 1109 // Page #32 -------------------------------------------------------------------------- ________________ zrIbhagavatyakA zrIabhaya. vRttiyutam bhAga-3 / / 1110 // 15 zatake sUtram 545-546 gozAlakazate privrttprihaarH| tejolezyA vIroparyamarSaH eyamaTuM no saddahasi no pattiyasi no royayasi eyamaTuM asaddahamANe apattiyamANe aroemANe mamaM paNihAe ayannaM micchAvAdI bhavauttikaTTha mamaM aMtiyAo saNiyaM 2 paccosakkasi pa02 je0 se tila0 te0 uvA02 jAva egaMtamaMte eDesi, takkhaNamettaM gosAlA! divve abbhavaddalae pAunbhUe, taeNaM se divve abbhavaddalae khippAmeva taM ceva jAva tassa ceva tilathaMbhagassa egAe tilasaMguliyAe satta tilA paJcAyAyA, taM esa NaM gosAlA! se tilathaMbhae nipphanne, No anipphannameva, te ya satta tilapupphajIvA udAittA 2 eyassa ceva tila0 egAe tilasaMguliyAe satta tilA paccA0, evaM khalugosAlA! vaNassaikAiyA pauTTaparihAraMpariharaMti, taeNaM se gosAle maMkha0 mamaM evamAikkhamANassa jAva parUvemANassa eyamaTuMno saddahati 3 eyamaDhe asaddahamANe jAva aroemANe je0 se tila0 te0 uvA02 tAo tilathaMbhayAotaM tilasaMguliyaMkhuDDati rattA karayalaMsi satta tile papphoDei, taeNaM tassa gosAlassa maMkha0 te satta tile gaNamANassa ayameyArUve abbhatthie jAva samuppajjitthA- evaM khalu savvajIvAvi pauTTaparihAraM pariharaMti, esa NaM goyamA! gosAlassa maMkha0 pauTTe esa NaM goyamA! gosAlassa maMkha0 mamaM aMtiyAo AyAe avakamANe pN0||suutrm 544 // 8 tae NaM se gosAle maMkha0 egAe saNahAe kummAsapiMDiyAe ya egeNa ya viyaDAsaeNaM chaTuMchaTTeNaM anikkhitteNaM tavokammeNaM uTuMbAhAopagijjhiyara jAva vi0, taeNaM se gosAle maMkha0 aMto chaNhaM mAsANaM saMkhittaviulateyalese jaae|suutrm 545 // 9tae NaM tassa gosAlassa maMkha0 annayA kayAvi ime chahisAcarA aMtiya pAunbhavitthA taM-sANotaM ceva savvaM jAva ajiNe jiNasaI pagAsemANe viharati, taM no khalu goyamA! gosAle maMkhaliputte jiNe jiNappalAvI jAva jiNasaI pagAsemANe vi0, gosAle NaM maMkha0 ajiNe jiNa jAva pagA0 vi0, tae NaM sA mahatimahAlayA mahaccaparisA jahA sive jAva pddigyaa| tae NaM // 1110 // Page #33 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1111 // sAvatthIe nagarIe siMghADagajAva bahujaNo annamannassa jAva parUvei- jannaM devANuppiyA! gosAle maMkha0 jiNe jiNappalAvI jAva vi0 taM micchA, sa0 bha0 mahAvIre evaM Ai0 jAva parU0 evaM khalu tassa gosAlassa maMkha0 maMkhalI nAma maMkhapitA hotthA, tae NaM tassa maMkhalissa evaM ceva taM savvaM bhANiyavvaM jAva ajiNe jiNasaI pagA0 vi0, taM no khalu gosAle maMkha* jiNe jiNappalAvI jAva vi0 gosAle maMkha0 ajiNe jiNa jAva vi0,sa0 bha0 mahAvIre jiNe jiNappalAvI jAva jiNasa pagAsemANe vi0, taeNaM se gosAle maMkha0 bahujaNassa aMtiyaM eyamaDhe soccA nisamma Asurutte jAva misimisemANe AyAvaNabhUmIopaccoruhai A02ttA sAvatthiM nagarimajhama0 je0 hAlAhalAe kuMbhakArIe kuMbhakArAvaNe te. uvA0 te02 hAlAhalAe kuM0 kuMbhakArAvaNaMsi AjIviyasaMghasaMparivuDe mahayA amarisaMvahamANe evaM vAvi vi0||suutrm 546 // pANabhUyajIvasattadayaTThayAetti prANAdiSu samAnyena yA dayA saivArthaH prANAdidayArthastadbhAvastattA tayA, athavA SaTpadikA eva prANAnAmucchrAsAdInAM bhAvAtprANAH, bhavanadharmakatvAdbhUtAH, upayogalakSaNatvAjjIvAH sattvopapetatvAtsattvAH, tataH karmadhArayastadarthatAyai, cazabdaH punararthaH, tattheva tti ziraHprabhRtike, kiM bhavaM muNI muNie tti kiM bhavAn munikaH tapasvIti, athavA kiM bhavAn 'munIH' tapasvinI 'muNie'tti 'muniH' tapasvI jAtaH 'munie'tti jJAte tattve sati jJAtvA vA tattvam, athavA kiM bhavAn 'munI' yatiruta 'muNikaH' grahagRhItaH udAhu tti utAho, iti vikalpArtho nipAtaH jUyAsejjAyarae tti yUkAnAM sthAnadAteti, sattaTTha payAI paccosakkai tti prayatnavizeSArthamurabhra iva prahAradAnArthamiti, sIusiNaM teyalessaM ti svAM svakIyAmuSNAM tejolezyAM se gayameyaM bhagavaM gayagayamevaM bhagavaMti atha gatamavagatametanmayA he bhagavan! yathA bhagavataHprasAdAdayaM na dagdhaH, sambhramArthatvAcca gatazabdasya punaH punaruccAraNam, iha ca yadgozAlakasya saMrakSaNaM bhagavatA kRtaM tatsarAgatvena 15 zatake sUtram 543 gozAlakazate vaizyAyanatejolezyA sUtram 544 gozAlakazate privrttprihaarH| sUtram 545-546 gozAlakazate privrtprihaarH| tejolezyA vIroparyamarSaH Page #34 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 // 1112 // 15 zatake sUtram 547 gozAlakazate AnandAya gozAlokto vaNigdRSTAntaH dayaikarasatvAdbhagavataH, yacca sunakSatrasarvAnubhUtimunipuGgavayorna kariSyati tadvItarAgatvena labdhyanupajIvakatvAdavazyabhAvibhAvatvAdvetyavaseyamiti / saMkhittaviulateyalase tti saGkSiptA'prayogakAle vipulA prayogakAle, tejolezyA labdhivizeSo yasya sa tathA, sanahAe tti sanakhayA yasyAM piNDikAyAM badhyamAnAyAmaGgalInakhA, aGgaSThasyAdho laganti sA sanakhetyucyate 'kummAsapiMDiyAe'tti kulmASA arddhasvinnA mugAdayo mASA ityanye viyaDAsaeNaM ti vikaTaM jalam, tasyAzaya Azrayo vA sthAnaM vikaTAzayo vikaTAzrayo vA tena, amuM ca prstaavaaculukmaahurvRddhaaH,|| 6 // // 543 // jAhe ya mo tti yadA ca smo bhavAmo vayaM anipphannameva tti makArasyAgamikatvAdaniSpanna eva / vaNassaikAiyAo pauTTaparihAraM pariharaMti tti parivRtya 2 mRtvA yastasyaiva vanaspatizarIrasya parihAraH paribhogaH, tatraivotpAdo'sau parivRtyaparihAraH, taM pariharanti kurvantItyarthaH, 'khuDDai'tti troTayati 'pauTTe'tti parivarttaH parivarttavAda ityarthaH AyAe avakkamaNe tti AtmanA''dAya copadezaM apakramaNaM' apasaraNam // 7-8 // // 544-545 // jahA sive ti zivarAjarSicaritemahayA amarisa tti mahAntamamarSaM evaM vAvi tti evaM ceti prajJApakopadarghAmAnakopacihnam, apIti samuccaye // 9 // // 546 // 10 teNaM kAleNaM 2 samaNassa bhagavao mahAvIrassa aMtevAsI ANaMde nAma there pagaibhaddae jAva viNIe chaTuMchaTTeNaM aNikkhitteNaM tavokammeNaM saMjameNaM tavasA appANaM bhAvemANe viharai, tae NaM se ANaMde there chaTThakkhamaNapAraNagaMsi paDhamAe porisIe evaM jahA goyamasAmI taheva Apucchai taheva jAva uccanIyamajjhimajAva aDamANe hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa adUrasAmaMte vIivayai, taeNaM se gosAle maMkhaliputte ANaMdaM theraM hAlA. kuMbhakArIekuMbhakArAvaNassa adUrasAmaMteNaM vIivayamANaM pAsai pA02 evaM vayAsI- ehi tAva ANaMdA! io egaM mahaM uvamiyaM nisAmehi, tae NaM se ANaMde there gosAleNaM maMkha0 evaM vutte samANe je0 // 1112 / / Page #35 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1113 // 15 zatake sUtram 547 gozAlakazate AnandAya gozAlokto vaNigdRSTAntaH hAlAhalAe kuMbha0 kuMbhakA0 je0 gosAle maMkhaliputte te0 uvAgacchati, tae NaM se gosAle maMkha0 ANaMdaM theraM evaM va0- evaM khalu ANaMdA! ito cirAtIyAe addhAe kei uccAvagA vaNiyA atthaatthI atthaluddhA atthagavesI atthakaMkhiyA atthapivAsA atthagavesaNayAe NANAvihaviulapaNiyabhaMDamAyAe sagaDIsAgaDeNaM subahuM bhattapANaM patthayaNaM gahAya egaM mahaM agAmiyaM aNohiyaM chinnAvAyaM dIhamaddhaM aDaviM aNuppaviTThA, tae NaM tesiM vaNiyANaM tIse akAmiyAe aNohiyAe chinnAvAyAe dIhamaddhAe aDavIe kiMci desaM aNuppattANaM samANANaM se puvvagahie udae aNupuvveNaM paribhujemANe 2 khINe tae NaM te vaNiyA khINodatA samANA taNhAe paribbhavamANA annamanne saddAveMti anna02 evaM va0- evaM khalu devANuppiyA! amhaM imIse agAmiyAe jAva aDavIe kiMci desaM aNuppattANaM samANANaM se puvvagahie udae aNupuvveNaM paribhuMjemANe 2khINe taMseyaM khalu devA0! amhaM imIse agAmiyAe jAva aDavIe udagassa savvaosamaMtA maggaNagavesaNaM karettaettika? annamannassa aMtie eyamaTuM paDisuNeti anna02 tIseNaM agA0 jAva aDa0 uda0 savvaosamaMtA maggaNaga0 kareMti uda0 savvaosa0 maggaNaga0 karemANA egaM mahaM vaNasaMDaM AsAdeti kiNhaM kiNhobhAsaM jAva nikuraMbabhUyaM pAsAdIyaM jAva paDirUvaM, tassaNaMvaNasaMDassa bahumajjhadesabhAe ettha NaM mahegaMvammIyaM AsAdeMti, tassaNaM vammiyassa cattAri vappuo anbhuggayAo abhinisaDhAo tiriyaM susaMpaggahiyAo ahe pannagaddharUvAo pannagaddhasaMThANasaMThiyAopAsAdIyAo jAva paDirUvAo, tae NaM te vANiyA haTTatuTTha0 annamannaM saddAveMti a02 evaM va0- evaM khalu devAla! amhe imIse agAmiyAe jAva savvao samaMtA maggaNaga0 karemANehiM ime vaNasaMDe AsAdie kiNhe kiNhobhAse imassa NaM vaNa* bahumajjhadesabhAe ime vammIe AsAdie imassa NaM vammIyassa cattAri vappuo abbhuggayAo jAva paDirUvAo taM seyaM khalu devA0! amhaM imassa vammI0 paDhamaM vappiM bhindittae aviyAI orAlaM udagarayaNaM assAdessAmo, taeNaM te vaNiyA annamannassa aMtiyaM eyamaTuM paDisuNeti aM0 2 tassa // 1113 // Page #36 -------------------------------------------------------------------------- ________________ 15zatake sUtram 547 zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1114 // 980600004 gozAlakazate AnandAya gozAlokto vaNigdRSTAntaH vammIyassa paDhamaM vappiM bhiMdaMti, te NaMtattha acchaM patthaM jaccaMtaNuyaM phAliyavannAbhaM orAlaM udagarayaNaM AsAdeMti, tae NaM te vaNiyA haTThatuTuM pANiyaM pibaMti pA02 vAhaNAI pacheti vA02 bhAyaNAI bhareMti bhA02 doccaMpi anna0 evaM va0- evaM khalu devA0! amhehiM imassa vammI0 paDhamAe vappIe bhiNNAe orAle udagarayaNe assAdie taM seyaM khalu devA0! amhaM imassa vammI0 doccaMpi vappiM bhiMdittae, aviyAI ettha orAlaM suvannarayaNaM AsAdessAmo, taeNaM te vaNiyA anna0 aM0 eyamaDhepaDi0 aM0 2 tassa vammI0 doccaMpi vappiM bhiMdaMti te NaM tattha acchaM jaccaM tAvaNijjaM mahatthaM mahagdhaM maharihaM orAlaM suvannarayaNaM assAdeti, tae NaM te vaNiyA haTThatuTTha0 bhAyaNAI bhareMti 2 pavahaNAiM bhareMti 2 taccaMpi annamannaM evaM va0- evaM khalu de0! amhe imassa vammI0 paDhamAe vappAe bhinnAe o0 udagarayaNe AsAdie doccAe vappAe bhinnAe o0 suvannarayaNe assAdie taM seyaM khalu devA0! amhaM imassa vammI0 taccaMpi vappiM bhiMdittae, aviyAIettha orAlaM maNirayaNaM assAdessAmo, taeNaM te vaNiyA annamannassa aM eyamaDhepaDi0 aM02 tassa vammI0 tacaMpi vappiM bhiMdati, teNaMtattha vimalaM nimmalaM nibbalaM nikkalaM mahatthaM mahagdhaM maharihaM o0 maNirayaNaM assAdeti, taeNaM te vaNiyA haTThatuTTha0 bhAyaNAI bhareMti bhA02 pavahaNAiM bhareMti 2 cautthaMpi anna evaM va0- evaM khalu devA0! amhe imassa vammI0 paDhamAe vappAe bhinnAe o0 udagarayaNe assAdie, doccAe vappAe bhinnAe o0 suvaNNarayaNe assAdie, taccAe vappAe bhinnAe o0 maNirayaNe assAdie, taM seyaM khalu devA0! amhaM imassa vammI0 cautthaMpi vappiM bhiMdittae avi yAI uttamaM mahagdhaM maharihaM orAlaM vairarayaNaM assAdessAmo, tae NaM tesiM vaNiyANaM ege vaNie hiyakAmae suhakAmae patthakAmae ANukaMpie nissesie hiyasuhanissesakAmae te vaNie evaM va0- khalu devA0! amhe imassa vammI0 paDhamAe vappAe bhinnAe o0 udagarayaNe jAva taccAe vappAe bhinnAe o0 maNirayaNe assAdie, taM hou alAhi pajjattaM esA cautthI vappA mA bhijau, cautthI Ne vappA sauvasaggA yAvi hotthA, tae NaM te // 1114 // Page #37 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1115 // 15 zatake sUtram 547 gozAlakazate AnandAya | gozAlokto vaNigdRSTAntaH vaNiyA tassa vaNiyassa hiyakAmagassa suhakAmajAva hiyasuhanissesakAmagassa evamAikkhamANassa jAva parUvemANassa eyamaTuMno saddahati jAva noroyaMti, eyamaDhe asaddahamANA jAva aroemANA tassa vammI0 cautthaMpi vappiM bhiMdaMti, te NaM tattha uggavisaM caMDavisaM ghoravisaM mahAvisaM atikAyamahAkAyaM masimUsAkAlagayaM nayaNavisarosapunnaM aMjaNapuMjanigarappagAsaM rattacchaM jamala juyala caMcala calaMtajIhaMdharaNitalaveNiyabhUyaM ukkaDa-phuDa-kuDila-jaDDala-kakkhaDa-vikaDaphaDADova-karaNadacchaMlohAgara dhammamANa dhamadhameMtaghosaM aNAgaliyacaMDativvarosaM samuhiM turiyaM cavalaMdhamaMtaM diTThIvisaMsappaM saMghaTuMti, taeNaM se diTThIvise sappe tehiM vaNiehiM saMghaTTie samANe Asurutte jAva misamisemANe saNiyaM 2 uTTeti 2 sarasarasarassavammIyassa siharatalaM durUhei si02 AiJcaM NijjhAti A02 te vaNie aNimisAe diTThIe savvao samaMtA samabhiloeti, tae NaM te vaNiyA teNaM diTThIviseNaM sappeNaM aNi di0 sa0 samaMtA samabhiloiyA samANA khippAmeva sabhaMDamattovagaraNayA egAhaccaM kUDAhaccaM bhAsarAsI kayA yAvi hotthA, tattha NaMje se vaNie tesiM vaNiyANaM hiyakAmae jAva hiyasuhanissesakAmae seNaM aNukaMpayAe devayAe sabhaMDamattovagaraNamAyAe niyagaM nagaraM sAhie, evAmeva ANaMdA! tavavi dhammAyarieNaM dhammovaesaeNaM samaNeNaM nAyaputteNaM orAle pariyAe AsAie orAlA kittivannasaddasilogA sadevamaNuyAsure loe puvvaMti guvaMti thuvaMti iti khalusamaNe bhagavaM mahAvIre iti02, taMjadime se ajaja kiMcivivadati toNaM taveNaM teeNaM egAhacaM kUDAhacaM bhAsarAsiM karemi jahA vA vAleNaM te vaNiyA, tumaMca NaM ANaMdA! sArakkhAmi saMgovAmi jahA vA se vaNie tesiM vaNiyANaM hiyakAmae jAva nissesakAmae aNukaMpayAe devayAe sabhaMDamattova0 jAva sAhie, taM gaccha NaM tuma ANaMdA! tava dhammAyariyassa dhammovaesagassa samaNassa nAyaputtassa eyamaTuM parikahehi / taeNaM se ANaMde there gosAleNaM maMkha evaM vutte sa0 bhIe jAva saMjAyabhae gosAlassa maMkha0 aMtiyAo hAlAhalAe kuMbhakArIe kuMbhakArAvaNAopaDinikkhamati 2 sigghaM turiyaM sAvatthiM // 1115 // Page #38 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1116 // 15zatake sUtram 547 gozAlakazate AnandAya gozAlokto vaNigdRSTAntaH sUtram 548 tejaH zaktiH nodanAniSedhaH nagariMmajjhama0 niggacchai ni0 je0 koTThae ceie je0 sa0 bha0 mahAvIre te0 uvA02sa0 bha0 mahAvIraM tikkhutto AyAhiNaM uccanIccajAva payAhiNaM kareti 2 vaMdati namaM0 2 evaM va0- evaM khalu ahaM bhaMte! chaTThakkhamaNapAraNagaMsi tujhehiM abbhaNunAe samANe sAvatthIe nagarIe aDamANe hAlAhalAe kuMbhakArIe jAva vIyIvayAmi, taeNaMgosAle maMkhaliputte mamaM hAlAhalAe jAva pAsittA evaM va0ehi tAva ANaMdA! io egaM mahaM uvamiyaM nisAmehi, taeNaM ahaMgosAleNaM maMkha0 evaM vutte sa. je. hAlAhalAe kuMbha0 kuMbhakA0 je0 gosAle maMkhaliputte te0 uvAgacchAmi, tae NaM se gosAle maMkha0 mamaM evaM va0- evaM khalu ANaMdA! io cirAtIyAe addhAe kei uccAvayA vaNiyA evaM taM ceva jAva savvaM niravasesaM bhANiyavvaM jAva niyaganagaraM sAhie taM gaccha NaM tumaM ANaMdA! dhammAyariyassa dhammova0 jAva prikhehi||suutrm 547 // 11taM pabhUNaM bhaMte! gosAle maMkhaliputte taveNaM teeNaM egAhaccaM kUDAhacaM bhAsarAsiM karettae? visaeNaM bhaMte! gosAlassa maMkha0 jAva karettae? samatthe NaM bhaMte! gosAle jAva karettae?, pabhUNaM ANaMdA! gosAle maMkha0 taveNaM jAva kare visaeNaM ANaMdA! gosAle jAva karettae samatthe NaM ANaMdA! gosAle jAva kare0, no ceva NaM arihaMte bhagavaMte pariyAvaNiyaM puNa karejjA, jAvatieNaM ANaMdA! gosAlassa maMkha0 tavatee etto aNaMtaguNavisiTThayarAe ceva tavatee aNagArANaM bhagavaMtANaM, khaMtikhamA puNa aNagArA bhagavaMto, jAvaieNaM ANaMdA! aNagArANaM bhaga0 tavatee etto aNaMtaguNavisiTThayarAe ceva tavatee therANaM bhaga0 khaMtikhamA puNa therA bhaga0, jAvatieNaM ANaMdA! therANaM bhaga0 tavatee etto aNaMtaguNavi0 ceva tavatee arihaMtANaM bhaga0, khaMtikhamA puNa arihaMtA bhaga0, taM pabhU NaM ANaMdA! gosAle maM0 putte taveNaM teeNaM jAva karettae, visaeNaM ANaMdA! jAva kare0, samattheNaM ANaMdA! jAva kare0, no cevaNaM arihaMte bhagavaMte, pAriyAvaNiyaM puNa karejA // sUtram 548 // Page #39 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1117 // 12taMgaccha NaM tumaM ANaMdA! goyamAINaM samaNANaM niggaMthANaM eyamaTuMparikahehi-mAmaM ajjo! tujhaM kei gosAlaM maMkha0 dhammiyAe 15 zatake paDicoyaNAe paDicoeu dhammiyAe paDisAraNAe paDisAreu dhammieNaM paDoyAreNaM paDoyAreu, gosAle NaM maMkha0 samaNehiM niggaM0 sUtram 547 gozAlakazate micchaM vipaDivanne, taeNaM se ANaMde there samaNeNaM bha0 mahAvIreNaM evaM vutte sa0 samaNaM bha0 ma0va0 nama02 jeNeva goyamAdisamaNA ni0 23 AnandAya te0 uvAga0 2 goyamAdi samaNe niggaMthe AmaMteti A02 evaM va0- evaM khalu ajjo! chaTThakkhamaNapAraNagaMsi samaNeNaM bha0 mahAvIreNaM gozAlokto vaNigdRSTAntaH anbhaNunnAe samANe sAvatthIe nagarIe uccanIya taMceva savvaMjAva nAyaputtassa eyamaTuMparikahehi, taMmA NaM ajo! tujhe keI gosAlaM sUtram 548 maMkhaliputtaM dhammiyAe paDicoyaNAe paDicoeu jAva micchaM vipaDivanne / / sUtram 549 / / tejaH zaktiH nodanAniSedhaH mahaM uvamiyaM tti mama sambandhi mahadvA viziSTam, aupamyamupamA dRSTAnta ityarthaH cirAtItAe addhAe tti ciramatIte kAle sUtram 549 uccAvaya tti uccAvacA uttamAnuttamAH atthatthi tti dravyaprayojanAH, kuta evaM? ityAha- atthaluddha tti dravyalAlasAH ata eva gozAlakazate vaNigdRSTAntAdi atthagavesiya tti, arthagaveSiNo'pi kuta ityAha- atthakaMkhiya tti prApte'pyarthe'vicchinnecchAH, atthapivAsiya tti aprAptArthaviSayasaJjAtatRSNAH, yata evamata evAha- atthagavesaNayAe ityAdi, paNiyabhaMDe tti paNitaM vyavahArastadarthaM bhANDam, paNitaM vA krayANakaM tadrUpaM bhANDaM na tu bhAjanamiti paNitabhANDaM sagaDIsAgaDeNaM ti zakaTyo gantrikAH, zakaTAnAM gantrIvizeSANAM samUhaH zAkaTam, tataH samAhAradvandvo'tastena bhattapANapatthayaNaM ti bhaktapAnarUpaM yatpathyadanaMzambalaM tattathA, agAmiyaM ti agrAmikAMDa akAmikA vA'nabhilASaviSayabhUtAM aNohiyaM ti avidyamAnajalaughikAmatigahanatvenAvidyamAnohAM vA chinnAvAyaM ti vyavacchinnasArthaghoSAdhApAtAMdIhamaddhaM ti dIrghamArgA dIrghakAlAMvA kiNhaM kiNhobhAsaMiha yAvatkaraNAdidaMdRzyaM nIlaM nIlobhAsaM hariyaM hariobhAsa'mityAdi, vyAkhyA cAsya prAgvat, mahegaM vammIyaM ti mahAntamekaM valmIkaM vappuo tti vadhUMSi zarIrANi Page #40 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1118 // zikharANItyarthaH abbhuggayAo tti abhyudgatAnyabhrodgatAni voccAnItyarthaH abhinisaDhAo tti abhividhinA nirgatAH saTAstada-8 15 zatake vayavarUpAH kezariskandhasaTAvadyeSAM tAnyabhiniHzaTAni, idaM ca teSAmUrddhagataM svarUpam, atha tiryagAha- tiriyaM susaMpagahiyAo sUtram 547 gozAlakazate tti 'susaMpragRhItAni' susaMvRtAni nAtivistIrNAnItyarthaH, adhaH kiMbhUtAni?, ityAha- ahe paNagaddharuvAo tti sArddharUpANi AnandAya yAdRzaM pannagasyodaracchinnasya pucchata UrkIkRtamarddhamadho vistIrNamuparyupari cAtizlakSNaM bhavatItyevaM rUpaM yeSAM tAni tathA, gozAlokto vaNigdRSTAntaH pannagArddharUpANi carvaNAdinA'pi bhavantItyAha- pannagaddhasaMThANasaMThiyAo tti bhAvitameva / orAlaM udagarayaNaM AsAissAmo tti sUtram 548 asyAyamabhiprAyaH- evaMvidhabhUmigarne kilodakaM bhavati valmIke cAvazyambhAvino gartA ataH zikharabhede garttaH prakaTo tejaH zaktiH nodanAniSedhaH bhaviSyati tatra ca jalaM bhaviSyatIti, acchaM ti nirmalaM patthaM ti pathyaM rogopazamahetuH jaccaM ti jAtyaM saMskArarahitaM taNuyaM ti sUtram 549 tanukaM sujaramityarthaH phAliyavaNNAbhaM ti sphaTikavarNavadAbhA yasya tattathA, ata eva orAlaM ti pradhAnam udagarayaNaM ti udakameva gozAlakazate vaNigdRSTAntAdi ratnamudakaratnam, udakajAtau tasyotkRSTatvAt, vAhaNAI pajeMti tti balIvardAdivAhanAni pAyayanti acchaM ti nirmalaM jaccaM ti akRtrimaM tAvaNijjaM ti tApanIyaM tApasahaM mahatthaM ti mahAprayojanaM mahagdhaM ti mahAmUlyaM maharihaM ti mahatAM yogyaM vimalaM tila vigatAgantukamalaM nimmalaM ti svAbhAvikamalarahitaM nittalaM ti nistalamativRttamityarthaH nikkalaM ti niSkalaMtrAsAdiratnadoSarahitaM vairarayaNaM ti vajrAbhidhAnaratnam, hiyakAmae tti iha hitamapAyAbhAvaH suhakAmae tti sukhamAnandarUpaM patthakAmae tti pathyamiva pathyamAnandakAraNaM vastu ANukaMpie tti anukampayA caratItyAnukampikaH nisseyasie tti niHzreyasaM yanmokSamicchatIti naiHzreyasikaH,adhikRtavANijasyoktaireva guNaiH kaizcidhugapadyogamAha-hie tyAdi, taMhou alAhi pajjattaMNe tti tat-tasmAdbhavatvalaM paryAptamityete zabdAH pratiSedhavAcakatvenaikArthA AtyantikapratiSedhapratipAdanArthamuktAHNe tti no'smAkaM sauvasaggA yAvitti Page #41 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1119 // iha cApIti sambhAvanArthaH, uggavisaM ti durjaraviSaM caMDavisaM ti daSTakanarakAyasya jhagiti vyApakaviSaM ghoravisaM ti prmpryaa| 15 zatake puruSasahasrasyApi hananasamarthaviSaM mahAviSaM ti jambUdvIpapramANasyApi dehasya vyApanasamarthaviSaM aikAyamahAkAyaM ti kAyAn sUtram 547 gozAlakazate zeSAhInAmatikrAnto'tikAyo'ta eva mahAkAyastataH karmadhArayaH, athavA'tikAyAnAMmadhye mahAkAyo'tikAyamahAkAyo- AnandAya 'tastam, masimUsAkAlaga tti maSI kajjalam, mUSAcasuvarNAditApanabhAjanavizeSaH, te iva kAlako yaHsa tathA taMnayaNavisarosaputraM / gozAlokto vaNigdRSTAntaH ti nayanaviSeNa dRSTiviSeNa roSeNa ca pUrNo yaH sa tathA taM aMjayapuMjanigarappagAsaM ti aJjanapuJjAnAM nikarasyeva prakAzo sUtram 548 dIptiryasya sa tathA tam, pUrva kAlavarNatvamuktamiha tu dIptiriti na punaruktateti, rattacchaM ti raktAkSaM jamalajuyalacaMcalacalaMtajIha tejaH zaktiH nodanAniSedhaH ti jamalaM sahavarti yugalaM dvayaM caJcalaM yathA bhavatyevaM calantyoH - aticapalayorjihvayoryasya sa tathA tam, prAkRtatvAccaivaM sUtram 549 samAsaH, dharaNitalaveNibhUyaM dharaNItalasya veNIbhUto vanitAzirasaH kezabandhavizeSa iva yaH kRSNatvadIrdhatvazlakSNa gozAlakazate vaNigdRSTAntAdi pazcAdbhAgatvAdisAdharmyAtsa tathA taM ukkaDa-phuDa-kuDila-jaDDala-kakkhaDa-viyaDa-phaDADovakaraNadacchaM ti utkaTo balavatA'nyenA| dhvaMsanIyatvAt, sphuTo vyaktaH prayatnavihitatvAt, kuTilo vakrastatsvarUpatvAt, jaTilaH skandhadeze kezariNAmivAhInAM kesarasadbhAvAt, karkazo niSThuro balavattvAt, vikaTo vistIrNo yaH sphaTATopaH phaNAsaMrambhastatkaraNe dakSo yaH sa tathA taM lohAgaradhammamANadhamadhameMtaghosaM ti lohasyevAkare dhmAyamAnasya- agninA tApyamAnasya dhamadhamAyamAno dhamadhametivarNavyaktimivotpAdayan, ghoSaH zabdo yasya sa tathA tam, aNAgaliyacaMDativvarosaM ti anirgalito'nivArito'nAkalito nAkAlatA // 1119 / / vA'prameyazcaNDaH tIvro roSo yasya sa tathA tam, samuhiyaturiyacavalaM dhamaMtaM ti zuno mukhaM zvamukhaM tasyevAcaraNaM zvamukhikA kauleyakasyeva bhaSaNaM tAM tvaritaM ca capalamaticaTulatayA dhamantaM zabdaM kurvantamityarthaH sarasarasarasarassa tti sarpagateranukaraNaM Page #42 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1120 // AiccaM nijjhAyai tti AdityaM pazyati dRSTilakSaNaviSasya tIkSNatArthaM sabhaMDamattovagaraNamAyAya tti saha bhANDamAtrayA |15 zatake paNitaparicchadena upakaraNamAtrayA ca ye te tathA, egAhacaM ti ekA evAhatyA, AhananaM prahAro yatra bhasmIkaraNe tadekAhatyaM sUtram 547 gozAlakazate tadyathA bhavatyevam, kathamiva? ityAha- kUDAhacaMti kUTasyeva pASANamayamAraNamahAyantrasyevAhatyA- AhananaM yatra tat kUTAhatyaM AnandAya tadyathA bhavatItyevam, pariyAe tti paryAyo'vasthA kittivannasaddasiloga tti iha vRddhavyAkhyA- sarvadigvyApI sAdhuvAdaH kIrttiH, gozAlokto vaNigdRSTAntaH ekadigvyApI varNaH, arddhadigvyApI zabdaH, tatsthAna eva zlokaH zlAghetiyAvat sadevamaNuyAsure loetti saha devairmanujairasuraizca yo sUtram 548 loko jIvalokaH sa tathA tatra, puvvaMti tti 'plavante' gacchanti pluGgatau iti vacanAt guvaMti 'gupyanti' vyAkulIbhavanti gupa tejaH zaktiH nodanAniSedhaH vyAkulatve iti vacanAt thuvaMti tti kvacittatra stUyante abhiSTrayante'bhinandyante, kvacit paribhamantIti dRzyate, vyaktaM caitaditi, sUtram 549 gozAlakazate etadeva darzayati- iti khalvityAdi, itizabdaH prakhyAtaguNAnuvAdanArthaH, taMti tasmAditi nigamanam, taveNaM teeNaM ti tapojanyaM / vaNigdRSTAntAdi tejastapa eva vA tena tejasA' tejolezyA jahA vA vAleNa ti yathaiva vyAlena bhujagena sArakkhAmi tti saMrakSAmi dAhabhayAt / saMgovayAmi tti saMgopayAmi kSemasthAnaprApaNena // 10 // // 547 / / pabhu tti prabhaviSNurgozAlako bhasmarAziM kartuM? ityekaH praznaH, prabhutvaM ca dvidhA viSayamAtrApekSayA tatkaraNatazceti punaH pRcchati- visae Na mityAdi, anena ca prathamo vikalpaH pRSTaH, samatthe Na mityAdinA tu dvitIya iti, pAritAvaNiyaM ti| pAritApanikI kriyAM punaH kuryaaditi| aNagArANaM ti sAmAnyasAdhUnAM khaMtikkhama tti kSAntyA krodhanigraheNa kSamanta iti / zAntikSamAH therANaM ti AcAryAdInAM vayaHzrutaparyAyasthavirANAM // 11 // // 548 // paDicoyaNAe tti tanmatapratikUlA codanA kartavyaprotsAhanA praticodanA tayA paDisAharaNAe tti tanmatapratikUlatayA / 11 Page #43 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 // 1121 // 15 zatake sUtram 550 gozAlakazate parAvRtta pahiAraH vismRtArthasmAraNA tayA, kimuktaM bhavati?- dhammieNa mityAdi, paDoyAreNaM ti pratyupacAreNa pratyupakAreNa vA paDoyAreu tti pratyupacArayatu pratyupacAraM karotu, evaM pratyupakArayatu vA micchaM vipaDivanne tti mithyAtvaMmlecchyaM vA'nAryatvaM vizeSataHpratipannaH ityarthaH / / 12 // // 549 // 13 jAvaM ca NaM ANaMde there goyamAINaM samaNANaM niggaMthANaM eyamaTuM parikahei tAvaM ca NaM se gosAle maMkha0 pu0 hAlAha0 kuM0 kuMbhakArAvaNAo paDini02 AjIviyasaMghasaMparivuDe mahayA amarisaM vahamANe sigdhaM turiyaM jAva sAvatthiM nagariM majhamajheNaM nigga02 je0 koTThae ceie jeNeva samaNe bha0 mahA0 teNeva uvA0 te02 samaNassa bha0 ma0 adUrasAmaMte ThiccA samaNaM bha0 mahA0 evaM vayAsI-suTTaNaM Auso! kAsavA! mamaM evaM vayAsI sAhU NaM Auso! kAsavA! mamaM evaM va0-gosAle maMkhaliputte mamaM dhammaMtevAsI gosAle02, jeNaM se maMkha0 tava dhammaMtevAsI seNaMsukke sukkAbhijAie bhavittA kAlamAse kAlaM kiccA annayaresudevaloesu devattAe uvavanne, ahanaM udAinAmaMkuMDiyAyaNIe ajuNassagoyamaputtassa sarIragaM vippajahAmi, a02gosAlassamaMkha0 sarIragaM aNuppavisAmi go02 imaM sattamaM pauTTaparihAraMpariharAmi, jevi AIAuso! kAsavA! amhaM samayaMsi kei sijjhiMsuvA sijhaMti vA sijjhissaMti vA savve te caurAsItiM mahAkappasayasahassAIsatta divve satta saMjUhe satta saMniganbhesatta pauTTaparihAre paMca kammaNi sayasahassAI,sarTi ca sahassAI chaccasae tinni ya kammaMse aNupuvveNaMkhavaittA tao pacchA sijhaMti bujhaMti muccaMti parinivvAiMti savvadukkhANamaMtaM kareMsu vA kareMti vA karissaMti vA, se jahA vA gaMgA mahAnadI jao pavUDhA jahiM vA paJjuvatthiyA esa NaM addhapaMcajoyaNasayAI AyAmeNaM, addhajoyaNaM vikkhaMbheNaM, paMca dhaNusayAI uveheNaM, eeNaM gaMgApamANeNaM sattagaMgAosA egA mahAgaMgA, satta mahAgaMgAo sA egA sAdINagaMgA, satta sAdINagaMgAo sA egA maccugaMgA, satta maccugaMgAo sA egA lohiyagaMgA, satta lohiyagaMgAo sA egA // 1121 // Page #44 -------------------------------------------------------------------------- ________________ 15zatake sUtram 550 zrIbhagavatyaGga zrIabhayaH vRttiyutam bhAga-3 // 1122 // gozAlakazate parAvRtta pahiAraH AvatIgaMgA, satta AvatIgaMgAosA egA paramAvatI, kaevAmeva sapuvvAvareNaMegaMgaMgAsayasahassaM sattara sahassA chaccaguNapannagaMgAsayA bhavaMtIti makkhAyA, tAsiM duvihe uddhAre paNNatte, taMjahA-suhumaboMdikalevare ceva bAyaraboMdikalevareceva, tattha NaMje se suhumaboM se Thappe tattha NaM je se bAyaraboMdikalevare taoNaM vAsasae 2 gae 2 egamegaM gaMgAvAluyaM avahAya jAvatieNaM kAleNaM se koDhe khINe NIree nilleve niTThie bhavati settaM sare sarappamANe, eeNaM sarappamANeNaM tinni sarasayasAhassIo se ege mahAkappe, caurAsIi mahAkappasayasahassAI se ege mahAmANase, aNaMtAo saMjUhAo jIve cayaM caittA uvarille mANase saMjUhe deve uvavajati, se NaM tattha divvAI bhogabhogAI bhuMjamANe viharai rattA tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM aNaMtaraM cayaM caittA paDhame sanniganbhe jIve paccAyAti, seNaM taohiMto aNaMtaraM uvvaTTittA majjhille mANase saMjUhe deve uva0, se NaM tattha divvAI bhogabhogAI jAva viharittA tAo devaloyAo Au0 3 jAva caittA docce sanniganbhe jIve paccAyAti, seNaMtaohiMto aNaMtaraM uvvaTTittA heDille mANase saMjUhe deve uva0, se NaM tattha divvAiM jAva caittA tacce sannigabbhe jIve paccA0, se NaM taohiMto jAva uvvaTTittA uvarille mANusuttare saMjUhe deve uvavajihiti, seNaM tattha divvAI bhoga jAva caittA cautthe sanniganbhe jIve paccA0, seNaM taohito aNaMtaraM uvvaTTittA majjhille mANusuttare saMjUhe deve uva0, seNaM tattha divvAiMbhoga jAva caittA paMcame sanniganbhe jIve paccA0, se NaM taohito aNaMtaraM uvvaTTittA hiTThille mANusuttare saMjUhe deve uva0, se NaM tattha divvAiM bhoga jAva caittA chaTTe sannigabbhe jIve paccA0, se NaM taohiMto aNaMtaraM uvavaTTittA baMbhaloge nAma se kappe pannatte pAINapaDINAyate udINadAhiNavicchinne jahA ThANapade jAvapaMca vaDeMsagA paM0, taMjahA- asogavaDeMsae jAva paDirUvA, se NaM tattha deve uva0, se NaM tattha dasa sAgarovamAiM divvAI bhoga jAva caittA sattame sannigabbhe jIve paccA0, seNaM tattha navaNhaM mAsANaM bahupaDipunnANaM aTThamANa jAva vItikvaMtANaM sukumAlagabhaddalae miukuMDala // 1122 // Page #45 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1123 // 15zatake sUtram 550 gozAlakazate parAvRtta pahiAraH kuMciyakesae maTThagaMDatalakannapIDhae devakumArasappabhae dArae payAyati, se NaM ahaM kAsavA!, teNaM ahaM Auso! kAsavA! komAriyapavvajAe komAraeNaM baMbhaceravAseNaM aviddhakannae ceva saMkhANaM paDilabhAmi saM0 2 ime satta pauTTaparihAre pariharAmi, taMjahAeNejagassa mallarAmassa mallamaMDiyassa rohassa bhAraddAissa ajuNagassa goyamaputtassa gosAlassa maMkha0, tattha NaM jese paDhame pauTTaparihAre seNaM rAyagihassa nagarassa bahiyA maMDiyakucchiMsi ceiyaMsi udAissa kuMDiyAyaNassa sarIraM vippajahAmi, udA02 eNejagassa sarIragaM aNuppavisAmi, eNe02 bAvIsaM vAsAiM paDhamaM pauTTaparihAraM pariharAmi, tattha NaMje se docce pauTTaparihAre se udaMDapurassa nagarassa bahiyA caMdoyaraNaMsi ceiyaMsi eNejagassa sarIragaM vippa0 rattA eNe0 mallArAmassa sarIraragaM aNuppa0, malla02 ekavIsaM vAsAiMdoccaM pa0pari0 pari0, tattha NaM je se tacce pauTTaparihAre se NaM caMpAe nagarIe bahiyA aMgamaMdiraMmiceiyaMsi mallarAmassa sarIragaM vippa0, malla0 maMDiyassa sarIragaM aNuppa0, mallamaMDi02 vIsaM vAsAiMtacca pa0pari0 pari0, tattha NaMje se cautthe pauTTaparihAre se NaM vANArasIe nagarIe bahiyA kAmamahAvaNaMsi ceiyaMsi maMDiyassa sarIragaM vippa0, maMDi02 rohassa sarIragaM aNuppa0, roha0 2 ekUNavIsaMvAsAi yacautthaM pa0pari0 pari0, tattha NaM je se paMcame pauTTaparihAre seNaM AlabhiyAe nagarIe bahiyA pattakAlagayaMsi ceiyaMsi rohassa sarIragaM vippa0, roha02 bhAraddAissa sarIragaM aNuppa0, bhA02 aTThArasa vAsAI paMcamaM pa0pari0 pari0, tattha NaM je se chaTTe pauTTaparihAre se NaM vesAlIe nagarIe bahiyA koMDiyAyaNaMsi ceiyaMsi bhAradAiyassa sarIraM vippa0, bhA02 aJjuNagassa goyamaputtassa sarIragaM aNuppa0,a02 sattara vAsAI chaTuM pa0pari0 pari0, tattha NaM je se sattame pauTTaparihAre se NaM iheva sAvatthIe nagarIe hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi ajjuNagassa goyamaputtassa sarIragaM vippa0 abruNayassa 2 gosAlassa maMkha0 sarIragaM alaM thiraM dhuvaMdhAraNijjaM sIyasahaM uNhasahaM khuhAsahaM vivihadaMsamasagaparIsahovasaggasahaM thirasaMghayaNaMtikaTTataM aNuppa0, taM0 2 taM se NaM solasa vAsAI imaM sattamaM pauTTaparihAraM pari0, // 1123 // Page #46 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1124 // evAmeva Auso! kAsavA! egeNaM tettIseNaM vAsasaeNaM satta pauTTaparihArA parihariyA bhavaMtIti makkhAyA, taM suTTaNaM Auso! kAsavA! |15 zatake mamaM evaM vayAsI- mamaM evaM vayAsI sAdhuNaM Auso! kAsavA! mamaM evaM vayAsI-gosAle maMkhaliputte mamaM dhammaMtevAsitti gosAle0 sUtram 550 gozAlakazate 2||suutrm 550 // parAvRtta pahiAraH suTTha NaM ti upAlambhavacanaM Auso tti he AyuSman! ciraprazastajIvita! kAsava tti kAzyapagotrIya! sattamaM pauTTaparihAra pariharAmi tti saptamaM zarIrAntarapravezaM karomItyarthaH, jevi AI ti ye'pi ca 'AInti nipAtaH caurAsIiM mahAkappasayasahassAi mityAdi gozAlakasiddhAntArthaH sthApyaH, vRddhairapyanAkhyAtatvAt, Aha ca cUrNikAra:- saMdiddhattAo tassa siddhaMtassa na lakkhijjaItti tathA'pi zabdAnusAreNa kiJciducyate- caturazItimahAkalpazatasahasrANi kSapayitveti yogaH, tatra kalpAH / kAlavizeSAH, teca lokaprasiddhA api bhavantIti tadvayavacchedArthamuktaM mahAkalpA vakSyamANasvarUpAsteSAM yAni zatasahasrANi lakSANi tAni tathA, satta divve tti sapta 'divyAn' devabhavAn satta saMjUhe tti sapta saMyUthAn nikAyavizeSAn, satta sannigabbhe tti sajJigarbhAn manuSyagarbhavasatIH, ete ca tanmatena mokSagAminAM saptasAntarA bhavanti vakSyati caivaitAn svayameveti, satta pauTTaparihAre tti sapta zarIrAntarapravezAn, ete ca saptamasajJigarbhAnantaraM krameNAvaseyAH, tathA paMce tyAdAvidaM saMbhAvyate paMca kammaNi sayasahassAI ti karmaNi karmaviSaye karmaNAmityarthaH, paJca zatasahasrANi lakSANi tinni ya kammaMsi tti trIzca karmabhedAn khavaitta tti kSapayitvA' ativAhya / 'se jahe'tyAdinA mahAkalpapramANamAha, tatra se jahA va tti mahAkalpapramANavAkyopanyAsArthaH jahiM vA pajjuvatthiya tti yatra gatvA pari- sAmastyena, upasthitA uparatA samAptA ityarthaH esa NaM addha tti eSa gaGgAyA mArgaH eeNaM gaMgApamANeNaM ti gaGgAyAstanmArgasya cAbhedAdgaGgApramANenetyuktam evAmeva tti uktenaiva krameNa sapuvvAvareNaM ti saha pUrveNa gaGgAdinA // 1124 // Page #47 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 // 1125 // 15 zatake sUtram 550 gozAlakazate parAvRtta pahiAraH yadaparaM mahAgaGgAdi tat sapUrvAparam, tena bhAvapratyayalopadarzanAtsapUrvAparatayetyarthaH, tAsiM duvihe ityAdi, tAsAM gaGgAdInAM gaGgAdigatavAlukAkaNAdInAmityarthaH, dvividha uddhAraH, uddharaNIyadvaividhyAt suhumaboMdikalevare ceva tti sUkSmabondIni sUkSmAkArANi kalevarANi- asaGkhyAtakhaNDIkRtavAlukAkaNarUpANi yatroddhAre sa tathA vAyaraboMdikalevare ceva tti (granthAgraM 14000) bAdarabondIni bAdarAkArANi, kalevarANi vAlukAkaNarUpANi yatra tathA, Thappe tti na vyAkhyeya itarastu vyAkhyeya ityarthaH avahAya tti apahAya tyaktvA se koDhe ttisa koSTho gaGgAsamudAyAtmakaH khINe tti kSINaHsacAvazeSasadbhAve'pyucyate / yathA kSINadhAnyaM koSThAgAramata ucyate nIrae tti nIrajAH sa ca tadbhUmigatarajasAmapyabhAve ucyate ityAha- nilleve tti nirlepaH bhUmibhittyAdisaMzliSTasikatAlepAbhAvAt, kimuktaM bhavati?- niSThitaH niravayavIkRta iti settaM sare tti atha tattAvatkAlakhaNDaM saraHsaGgaM bhavati mAnasasajhaM sara ityarthaH sarappamANe tti sara evoktalakSaNaM pramANaM vakSyamANamahAkalpAdermAnaM saraHpramANaM mahAmANase tti mAnasottaram, yaduktaM caturazItirmahAkalpazatasahasrANIti tatprarUpitam, atha saptAnAM divyAdInAM prarUpaNAyAhaaNaMtAo saMjUhAo tti anantajIvasamudAyarUpAnikAyAt cayaM caitta tti cyavaM cyutvA cyavanaM kRtvA, cayaM vA dehaM 'caitta'tti tyaktvA uvarille tti uparitanamadhyamAdhastanAnAM mAnasAnAM sadbhAvAt tadanyavyavacchedAyoparitana ityuktaM mANase tti gaGgAdiprarUpaNataH prAguktasvarUpe sarasi saraHpramANAyuSkayukta ityarthaH, saMjUhe tti nikAyavizeSe deve uvavajjai tti prathamo divyabhavaH sajJigarbhasaGkhyAsUtrokta eva, evaM triSu mAnaseSu saMyUtheSvAdyasaMyUthasahiteSu catvAri saMyUthAni trayazca devabhAvAH, tathA mAnasottare tti mahAmAnase pUrvoktamahAkalpapramitAyuSkavati, yacca prAguktaM caturazItiM mahAkalpAn zatasahasrANi kSapayitveti tatprathamamahAmAnasApekSayeti draSTavyam, anyathA triSu mahAmAnaseSu bahutarANi tAni syuriti, eteSu coparimAdibhedAstriSu // 1125 // Page #48 -------------------------------------------------------------------------- ________________ zrIbhagavatyaka zrIabhaya vRttiyutam bhAga-3 // 1126 // AkrozaH mocanaM mAnasottareSutrINyeva saMyUthAnitrayazca devabhavAH, Aditastu sapta saMyUthAni SaT ca devabhavAH, saptamadevabhavastu brahmaloke, saca 15 zatake saMyUthaM na bhavati, sUtre saMyUthatvenAnabhihitatvAditi, pAINapaDINAyae udINadAhiNavicchinnetti ihAyAmaviSkambhayoH sthApanA- sUtram 551-553 mAtratvamavagantavyaM tasya pratipUrNacandrasaMsthAnasaMsthitatvena tayostulyatvAditi jahA ThANapae tti brahmalokasvarUpaM tathA vAcyaM gozAlakazate yathA sthAnapade' prajJApanAdvitIyaprakaraNe,taccaivaM-'paDipunnacaMdasaMThANasaMThie accimAlI bhAsarAsippabhe'ityAdi, asogavaDeMsae stenadRSTAnta: ityatra yAvatkaraNAt 'sattivannavaDeMsae caMpagavaDeMsae cUyavaDeMsae majjhe ya baMbhaloyavaDeMsae' ityAdi dRzyam, sukumaalgbhddle| tejolezyAtti sukumArakazcAsau bhadrazca bhadramUrtiriti samAsaH, lakArakakArau tu svArthikAviti, miukuMDalakuMciyakesae tti mRdavaH kuNDalamiva- darbhAdikuNDalakamiva kuJcitAzca kezA yasya sa tathA maTThagaMDatalakaNNapIDhae tti mRSTagaNDatale karNapIThake karNAbharaNavizeSau yasya sa tathA, devakumArasappabhae tti devakumAravatsaprabhaH devakumArasamAnaprabho vA yaH sa tathA kazabdaH svArthika iti, komAriyAe pavvajjAe tti kumArasyeyaM kaumArI saiva kaumArikI tasyAM pravrajyAyAM viSayabhUtAyAM saGkhyAnaM buddhiM / pratilebha iti yogaH aviddhakannae ceva tti kuzrutizalAkayA'viddhakarNa:- avyutpnnmtirityrthH| eNejasse tyAdi, ihainnkaadyH| paJca nAmato'bhihitA dvau punarantyau pitRnAmasahitAviti / alaM thiraM ti atyarthaM sthiraM vivakSitakAlaM yAvadavazyaMsthAyitvAt / dhuvaM ti dhruvaM tadguNAnAM dhruvatvAt, ata eva dhAraNijjaM ti dhArayituM yogyam, etadeva bhAvayitumAha- sIe ityAdi, evaMbhUtaM ca tat / kutaH? ityAha- thirasaMghayaNanti avighaTamAnasaMhananamityarthaH, itikaTTha tti 'itikRtve' tihetostadanupravizAmIti // 13 // // // 1126 // 550 // 14 taeNaM samaNe bhagavaM mahAvIre gosAlaM maMkhaliputtaM evaM vayAsI-gosAlA! se jahAnAmae- teNae siyA gAmellaehiM parabbhamANe Page #49 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1127 // 388888888888 15 zatake sUtram 551-553 gozAlakazate stenadRSTAnta: AkrozaH tejolezyAmocanaM pa0 2 katthaya gahuM vA dariM vA duggaM vA ginnaM vA pavvayaM vA visamaM vA aNassAdemANe egeNaM mahaM unnAlomeNa vA saNalomeNa vA kappAsapamheNa vA taNasUeNa vA attANaM AvarettANaM ciDejA se NaM aNAvarie Avariyamiti appANaM mannai appacchaNNe ya pacchaNNamiti appANaM mannati aNilukke Nilukkamiti a0 mannati apalAe palAyamiti a0 ma0 evAmeva tumaMpi gosAlA! aNanne saMte annamiti a0 upalabhasitaMmA evaM gosAlA! nArihasi gosAlA! sacceva te sA chAyA no annA // sUtram 551 // 15 tae NaM se gosAle maMkha0sa0 bha0 mahAvIreNaM evaM vutte sa0 Asurutte 5 samaNaMbha0 ma0 uccAvayAhiM AusaNAhiM Ausati uccA0 2 uccA0 uddhaMsaNAhiM uddhaMseti 2ttA uccAvayAhiM nibbhaMchaNAhiM ninbhaMcheti u0 2 uccA0 nicchoDaNAhiM nicchoDeti u0 2 evaM va0naTesi kadAi viNadvesi ka0 bhaTTho'si ka0 naTThaviNaDhe bhaTTesi ka0 ajja! na bhavasi nAhi te mamAhito suhamatthi / / sUtram 552 // 16 teNaM kAleNaM 2 samaNassa bhagavao ma0 aMtevAsI pAINajANavae savvANubhUtI NAmaM aNagAre pagaibhaddae jAva viNIe dhammAyariyANurAgeNaM eyamaDhaM asaddahamANe uTThAe uTheti u0 2 je0 gosAle maMkha0 te. uvA0 2 gosAlaM maMkha0 evaM va0- jevi tAva gosAlA! tahArUvassa samaNassa vA mAhaNassa vA aMtiyaM egamavi AyariyaM dhammiyaMsuvayaNaM nisAmeti sevitAva vaMdati namaMsati jAva kallANaM maMgalaM devayaM ceiyaM pajuvAsai kimaMga puNa tumaM gosAlA! bhagavayA ceva pavvAvie bha0 ceva muMDAvie bha0 ceva sehAvie bha0 ceva sikkhAvie bha0 ceva bahussutIkae bhagavao ceva micchaM vippaDivanne, taM mA evaM gosAlA! nArihasi gosAlA! sacceva te sA chAyA no annA, tae NaM se gosAle maMkha0 savvANubhUtiNAma aNagAreNaM evaM vutte sa0 Asurutte 5 savvANubhUti a0 taveNaM teeNaM egAhacaM kUDAhaccaM jAva bhAsarAsiM kareti, tae NaM se gosAle maMkha0 savvANubhUtiM a0 taveNaM teeNaM egAhacaM kUDAhacaM jAva bhAsarAsiM karettA doccaMpi samaNaMbha0 mahAvIraM uccAvayAhiM AusaNAhiM Ausai jAva suhaM ntthi| 17 teNaM kAleNaM 2 samaNassa bha0 mahAvIrassa 8 // 1127 // Page #50 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1128 // 15zatake sUtram 551-553 gozAlakazate stenadRSTAntaH AkrozaH tejolezyAmocanaM aMtevAsI kosalajANavae suNakkhatte NAmaM aNagAre pagaibhaddae viNIe dhammAyariyANurAgeNaM jahA savvANubhUtI taheva jAva sacceva te sA chAyA no annA / taeNaM se gosAle maMkha0 suNakkhatteNaM aNa evaM vutte sa0 Asurutte 5 sunakkhattaM aNa0 taveNaM teeNaM paritAvei, taeNaM se sunakkhatte aNa0 gosAleNaM maMkha0 taveNaM teeNaM paritAvie samANe je0 samaNe bha0 mahAvIre te0 uvA02 samaNaM bhagavantaM mahAvIraM tikkhutto2vaMdai namasai 2 sayamevapaMca mahavvayAiM Arubheti sa02 samaNA yasamaNIoyakhAmeisama02 AloiyapaDikkaMte samAhipatte ANupuvvIe kaalge|18 tae NaM se gosAle maMkha0 sunakkhattaM aNa taveNaM teeNaM paritAvettA taccaMpi sa0 bha0 mahAvIra uccAvayAhiM AusaNAhiM Ausati savvaM taM ceva jAva suhaM natthi / tae NaM sa0 bha0 mahAvIre gosAlaM maMkha0 evaM va0- jevi tAva gosAlA! tahArUvassa samaNassa vA mAha0 vA taM ceva jAva paJjuvAsei, kimaMga puNagosAlA! tumaM mae ceva pavvAvie jAva mae ceva bahussuIkae mamaMceva micchaM vippaDivanne?, taMmA evaM gosAlA! jAva no annA, taeNaM se gosAle maMkha0 samaNeNaM bha0 mahAvIreNaM evaM vutte sa0 Asurutte 5 teyAsamugyAeNaM samohannai teyA0 sattaTTha payAi paccosakkairasa0 bha0 mahAvIrassa vahAe sarIragaMsi teyaM nisiraMti se jahAnAmae vAukkaliyAivA vAyamaMDaliyAi vA selasi vA kuTuMsi vA thaMbhaMsi vA thUbhaMsi vA AvarijamANI vA nivArijamANI vAsANaMtatthevaNo kamati no pakkamati evAmeva gosAlassavimaM puttassa tave teesa0 bha0 mahAvIrassa vahAe sarIragaMsi nisiTTesa0 seNaM tattha no kamati no pakkamati aMci(yaMciM) kareMti aMci02 AyAhiNapayAhiNaM kareti A0 2 urlDa vehAsaM uppaie, seNaM tao paDihae paDiniyatte sa0 tameva gosAlassa maM0puttassa sarIragaM aNuDahamANe 2 aMto 2 aNuppaviTe, tae NaM se gosAle maMkha0 saeNaM teeNaM annAiTThe samANe sa0 bha0 mahAvIraM evaM va0- tumaNaM Auso! kAsavA! mamaM taveNaM teeNaM annAiTe samANe aMto chaNhaM mAsANaM pittajjaraparigayasarIre dAhavakvaMtIe chaumatthe ceva kAlaM karessasi, tae NaM sa0 bha0 mahAvIre gosAlaM maMkha0 evaM va0- no khalu ahaM // 1128 // Page #51 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1129 // 15 zatake sUtram 551-553 | gozAlakazate |stenadRSTAntaH AkrozaH tejolezyA| mocanaM gosAlA! tava taveNaM teeNaM annAiTesa0 aMto chaNhaM jAva kAlaM karessAmi ahannaM annAI solasa vAsAiMjiNe suhatthI viharissAmi tumaNaMgosAlA! appaNAceva sayeNaM teeNaM annAiTesamANe aMtosattarattassa pittajjaraparigayasarIre jAva chaumatthe ceva kAlaM karessasi, 19 tae NaM sAvatthIe nagarIe siMghADaga jAva pahesu bahujaNo annamannassa evamAikkhar3a jAva evaM parUvei, evaM khalu- devANuppiyA! sAvatthIe nagarIe bahiyA koTThae ceie duve jiNA saMlavaMti, ege vayaMti- tumaM pubviM kAlaM karessasi, ege vadaMti tumaM pubviM kAlaM karessasi, tattha NaM ke puNa sammAvAdI ke puNa micchAvAdI?, tattha NaMje se ahappahANe jaNe se vadati-sa0 bha0 mahAvIre sammAvAdI gosAle maM0putte micchAvAdI?, ajoti sa0 bha0 mahAvIre samaNe niggaMthe AmaMtettA evaM vayAsI- ajo! se jahAnAmae taNarAsIivA kaTTharAsIi vApattarAsIivA tayA0 vA tusa0 vA bhusa0 vA gomaya0 vA avakararAsIi vA agaNijhAmie agaNijhUsie agaNipariNAmie hayateye gayateye naTThateye bhaTThateye luttatee viTThateye jAva evAmeva gosAle maM.putte mama vahAe sarIragaMsi teyaM nisirettA hayateye gayateye jAva viNaTThateye jAe, taMchaMdeNaM ajo! tujhe gosAlaM maM0puttaM dhammiyAe paDicoyaNAe paDicoeha dhammi02 dhammiyAe paDisAraNAe paDisAreha dhammi02 dhammieNaM paDoyAreNaM paDoyAreha dhammi02 aTehiya heUhiya pasiNehi yavAgaraNehi ya kAraNehi ya nippaTThapasiNavAgaraNaM kareha, 20 taeNaM te samaNA niggaMthA samaNeNaM bha0 mahAvIreNaM evaM vuttA sa0 sa0 bha0 mahAvIraMvaM nama0va0 na0 jeNeva gosAle maM0putte teNeva uvAgacchaMti te0 2 gosAlaM maM0puttaM dhammiyAe paDicoyaNAe paDicoeMti dha02 dhammiyAe paDisAharaNAe paDisAhareMti dha02 dhammieNaM paDoyAreNaM paDoyAreMti dha02 aTehi ya heUhi ya kAraNehi ya jAva vAgaraNaM vAgareMti / 21 taeNaM se gosAle maM0putte samaNehiM ni0 dhammiyAe paDicoyaNAe paDicotijjamANe jAva nippaTThapasiNavAgaraNe kIramANe Asurutte jAva misimisemANe no saMcAeti samaNANaM niggaMthANaM sarIragassa kiMci AbAhaM vA vAbAhaM vA uppAettae chavicchedaMvA karettae, taeNaM te AjIviyA therA 8 // 1129 // Page #52 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1130 // gosAlaM maM0puttaM samaNehiM ni0 dhammiyAe paDicoyaNAe paDicoejamANaM dhammiyAe paDisAraNAe paDisArijamANaM dhammieNaM paDoyAreNa ya paDoyArejamANaM advehi ya heUhi ya jAva kIramANaM AsuruttaM jAva misimisemANaM samaNANaM niggaMthANaM sarIragassa kiMci AbAhaM vA vAbAhaM vA chavicchedaMvA akaremANaM pAsaMti pA0 2 gosAlassa ma0puttassa aMtiyAo AyAe AvakkamaMti A0 2 je0 sa0 bha0 mahAvIre te0 uvA0 te0 samaNaM bha0 mahAvIraM tikkhutto A02 vaMdaMti nama02 samaNaM bhagavaM mahAvIraM uvasaMpajjittANaM viharaMti, atthegaiyA AjIviyA therA gosAlaM ceva maM0puttaM uvasaMpajjittANaM viharati / 22 tae NaM se gosAle maM0putte jassaTThAe havvamAgae tamaDhe asAhemANe ruMdAI paloemANe dIhuNhAiM nIsAsamANe dADhiyAe lomAe luMcamANe avaDaM kaMDUyamANe puyaliM papphoDemANe hatthe viNijhuNamANe dohivi pAehiM bhUmiM koTTemANe hAhA aho! hao'hamassItikaTThasamaNassa bha0 mahA0 aMtiyAo koTThayAo ceiyAo paDinikkhamati pa0 2 je0 sAvatthI nagarI je0 hAlAhalAe kuMbhakArIe kuMbhakArAvaNe te0 uvA0 te02 hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbakUNagahatthagae majapANagaM piyamANe abhikkhaNaM gAyamANe abhi0 naccamANe abhi0 hAlAhalAe kuMbhakArIe aMjalikammaM karemANe sIyalaeNaMmaTThiyApANaeNaM AyaMcaNiudaeNaM gAyAI parisiMcamANe viharati |suutrm 553 // 23 ajoti samaNe bhagavaM mahAvIre samaNe niggaMthe AmaMtettA evaM va0-jAvatieNaM ajjo! gosAleNaM ma0putteNaM mamaM vahAe sarIragaMsi teye nisaTTe se NaM alAhi pajjatte solasaNhaM jaNavayANaM, taM0- aMgANaM vaMgANaM magahANaM malayANaM mAlavagANaM atthANaM vatthANaM kotthANaM pADhANaMlADhANaM vajANaM molINaM kAsINaM kosalANaM avAhANaM suMbhuttarANaM ghAtAe vahAe ucchAdaNayAe bhAsIkaraNayAe, jaMpiya ajjo! gosAle maM0putte hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbakUNagahatthagae majjapANaM piyamANe abhikkhaNaMjAva 15 zatake sUtram 553 | gozAlakazate | tejolezyAmocanaM sUtram 554 | gozAlakazate | gozAlatejolezyAzaktiH caramASTakamayaMpulAgamazca // 1130 // Page #53 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1131 // 15 zatake sUtram 554 | gozAlakazate gozAlatejolezyAzaktiH caramASTakamayaMpulAgamazca aMjalikammaM karemANe viharai, tassavi yaNaM vajassa pacchAdaNaTTayAe imAI aTTa carimAiMpannaveti, taMjahA-carime pANe carime geye carime naTTe carime aMjalikamme carime pokkhalasaMvaTTae mahAmehe carime seyaNae gaMdhahatthI carime mahAsilAkaMTae saMgAme ahaM ca NaM imIse osappiNIe cauvIsAe titthakarANaM carime titthakare sijjhissaMjAva aMtaM karessaMti, jaMpiya ajo! gosAle maMkhaliputte sIyalaeNaM maTTiyApANaeNaM AyaMcaNiudaeNaM gAyAI parisiMcamANe viharai tassavi ya NaM vajassa pacchAdaNaTThayAe imAiM cattAri pANagAiM pannaveti, 24 se kiM taM pANae?, pANae cauvvihe pannatte, taMjahA gopuTThae hatthamadiyae Ayavatattae silApabbhaTThae, settaM pANae, 25 se kiM taM apANae?, apANae cauvvihe paNNatte, taMjahA-thAlapANae tayApANae siMbalipANae suddhapANae, 26 se kiM taM thAlapANae?, thA02 jaNNaM dAthAlagaM vA dAvAragaMvA dAkuMbhagaM vA dAkalasaMvA sIyalagaM ullage hatthehiM parAmusai na ya pANiyaM piyaisettaM thAlapANae, 27 se kiM taM tayApANae?, ta02 jaNNaM aMbaMvA aMbADagaMvA jahA paogapade jAva boraMvA tiMduruyaM vA (taruyaM) vA taruNagaMvA AmagaMvA AsagaMsi AvIleti vA pavIleti vAna yapANiyaM piyai settaM tayApANae, 28 se kiMtaM siMbalipANae?, siM02 jaNNaM kalasaMgaliyaM vA muggasiMgaliyaM vA mAsasaMgaliyaM vA siMbalisaMgaliyaM vA taruNiyaM AmiyaM AsagaMsi AvIleti vA pavIleti vANa ya pANiyaM piyati settaM siMbalipANae, 29 se kiM taM suddhapANae?, su0 jaNNaM chammAse suddhakhAimaM khAiti do mAse puDhavisaMthArovagae ya do mAse kaTThasaMthArovagae do mAse dabbhasaMthArovagae, tassaNaM bahupaDipunnANaM chaNhaM mAsANaM aMtimarAie ime do devA mahaDDiyA jAva mahesakkhA aMtiyaM pAunbhavaMti, taM0- punabhaddeya mANibhaddeya, taeNaM te devA sIyalaehiM ullaehiM hatthehiM gAyAI parAmusaMti jeNaM te devesAijati se NaM AsIvisattAe kammaMpakareti jeNaM te deve nosAijjati tassaNaMsaMsisarIragaMsi agaNikAe saMbhavati, seNaM saeNaM teeNaM sarIragaM jhAmeti sa02 tao pacchA sijjhati jAva aMtaM kareti, settaM suddhpaanne| 30 tatthaNaM sAvatthIe // 1131 // Page #54 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1132 // 15 zatake sUtram 554 gozAlakazate gozAlatejolezyAzaktiH caramASTakamayaMpulAgamaJca nayarIe ayaMpuleNAmaM AjIviovAsae parivasai aDDejAva aparibhUe jahA hAlAhalA jAva AjIviyasamaeNaM appANaMbhAvemANe viharati, taeNaM tassa ayaMpulassa AjIvaovAsagassa annayA kadAyi puvvarattAvarattakAlasamayaMsi kuDuMbajAgariyaM jAgaramANassa ayameyArUve abbhattie jAva samuppajjitthA kiMsaMThiyA hallA paNNattA?, tae NaM tassa ayaMpulassa AjIovAsagassa docaMpi ayameyArUve abbhatthie jAva samuppaJjitthA- evaM khalu mamaM dhammAyarie dhammovadesae gosAle maM.putte uppannanANadaMsaNadhare jAva savvannUsavvadarisI iheva sAvatthIe nagarIe hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi AjIviyasaMghasaMparivuDe AjIviyasamaeNaM appANaM bhAvemANe viharai, taM seyaM khalu me kallaM jAva jalaMte gosAlaM ma0puttaM vaMdittA jAva paJjuvAsettA imaM eyArUvaM vAgaraNaM vAgarittaettikaTThaevaM saMpeheti evaM0 2 kallaM jAva jalate NhAe kayajAva appamahagghAbharaNAlaMkiyasarIre sAo gihAopaDinikkhamati sA02 pAyavihAracAreNaM sAvatthiM nagariM majjhamajheNaM je0 hAlAhalAe kuMbhakArIe kuMbhakArAvaNe te. uvAga02 pAsai gosAlaM maM0puttaM hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbakUNagahatthagayaM jAva aMjalikamaM karemANaMsIyalayAyeNaM maTTiyA jAva gAyAI parisiMcamANaM pAsai 2 lajjie vilie viDDe saNiyaM 2 paccosakkar3a, tae NaM te AjIviyA therA ayaMpulaM AjIviyovAsagaM lajjiyaM jAva paccosakamANaM pAsai pA02 evaM vayAsI- ehi tAva ayaMpulA! ettao, taeNaM se ayaMpule AjIviyovAsae AjIviyatherehiM evaM vuttesa0 je0 AjIviyA therA te. uvA0 te02 AjIvie there vaMdati namasati 2 naccAsanne jAva paJjuvAsai, ayaMpulAi AjIviyA therA ayaMpulaM AjIviyovAsagaM evaM va0 se nUNaM te ayaMpulA! puvvarattAvarattakAlasamayaMsi jAva kiMsaMThiyA hallA paNNattA?, taeNaM tava ayaMpulA! doccaMpi ayameyA0 taM ceva savvaM bhANiyavvaM jAva sAvatthiM nagariM majhamajjheNaM jeNeva hAlAhalAe kuMbhakArIe kuMbhakArAvaNe je0 ihaM te. havvamAgae, se nUNaM te ayaMpulA! aTesamaTe?, haMtA atthi, jaMpiya ayaMpulA! tava dhammAyarie dhammovadesae // 1 Page #55 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1133 // 15 zatake sUtram 554 | gozAlakazate gozAlatejolezyAzaktiH caramASTakamayaMpulAgamazca gosAle maM.putte hAlAhalAe kuMbhakArIe kuMbhakArAvaNaMsi aMbakUNagahatthagae jAva aM kare0 vi0 tatthavi NaM bhagavaM imAiM aTTha carimAiMpannaveti, taM0-carime pANe jAva aMtaM karessati, jeviya ayaMpulA! tava dhammAyarie dhammovadesaegosAle maM0puttesIyalayAe NaM maTTiyA jAva viharati tatthaviNaM bhaMte! imAiMcattAri pANagAIcattAri apANagAiM pannaveti, se kiMtaM pANae? 2 jAva tao pacchA sijjhati jAva aMtaM kareti, taM gaccha NaM tumaM ayaMpulA! esa ceva tava dhammAyarie dhammovadesae gosAle maM0putte imaM eyArUvaM vAgaraNaM vAgarittaetti, 31 tae NaM se ayaMpule AjIviyovAsae AjIviehiM therehiM evaM vutte sa0 haTTatuTTe uThAe uTTeti u02 je0 gosAle maM.putte te. pahArettha gamaNAe, taeNaM te AjIviyA therA gosAlassa maM.puttassa aMbakUNagapaDAvaNaTThayAe egaMtamaMte saMgAraM kuvvai, taeNaM se gosAle maM0putte AjIviyANaM therANaM saMgAraMpaDicchai saM 2 aMbakUNagaM egaMtamaMte eDei, taeNaM se ayaMpule AjIviyovAsae je0 gosAle maM0putte te. uvAga0 te 2 gosAlaM maM0puttaM tikkhutto jAva pajuvAsati, ayaMpulAdI gosAle maM0putte ayaMpulaM AjIviyovAsagaM evaM va0-se nUNaM ayaMpulA! puvvarattAvarattakAlasamayaMsi jAva je0 mamaM aMtiyaM te. havvamAgae, se nUNaM ayaMpulA! aDhe samaDhe?, haMtA asthi, taM mo khalu esa aMbakUNae aMbacoyae NaM ese, kiMsaMThiyA hallA pa0?, vaMsImUlasaMThiyA hallA paNNattA, vINaMvAehirevIragAvI02, taeNaM se ayaMpule AjIviyovAsae gosAleNaM maM0putteNaM imaM eyArUvaMvAgaraNaM vAgarie samANe haTTatuTTe jAva hiyae gosAlaM maM0puttaM va0 na0 pasiNAiMpu0pa02 aTThAiM pariyAdiyai a02 uTThAe uTheti u02 gosAlaM maMkhaliputtaM vaM0 na0 2 jAva pddige| 32 tae NaM se gosAle maM0putte appaNo maraNaM Abhoei 2 AjIvie there saddAvei A0 2 evaM va0- tujjhe NaM devANuppiyA! mamaM kAlagayaM jANettA surabhiNA gaMdhodaeNaMNhANeha su02 pamhalasukumAlAe gaMdhakAsAIe gAyAiMlUheha gA0 saraseNaM gosIsacaMdaNeNaM gAyAI aNuliMpaha sa02 maharihaM haMsalakkhaNaM pADasADagaM niyaMseha maha0 2 savvAlaMkAravibhUsiyaM kareha sa02 // 1133 // Page #56 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1134 // 15 zatake sUtram 554 gozAlakazate gozAlatejolezyAzaktiH caramASTakama yaMpulAgamazca sUtram 555 gozAlakazate smyktvotpaadH| purisasahassavAhiNiM sIyaM dUrUheha puri02 sAvatthIe nayarIe siMghADagajAvapahesu mahayA 2 saddeNaM ugdhosemANA evaM vadaha- evaM khalu devANuppiyA! gosAle ma0putte jiNe jiNappalAvI jAva jiNasaI pagAsemANe viharittA imIse osappiNIe cauvIsAe titthayarANaM carime titthayare siddhe jAva savvadukkhapuSpahINe iDDisakvArasamudaeNaM mama sarIragassaNIharaNaM kareha, taeNaM te AjIviyA therA gosAlassa maM.puttassa eyamaDheMviNaeNaM pddisunneti||suutrm 554 // 33 tae NaM tassa gosAlassa maMkha0 sattarattaMsi pariNamamANaMsi paDiladdhasammattassa ayameyArUve abbhatthie jAva samuppajjitthA No khalu ahaM jiNe jiNappalAvI jAva jiNasaI pagAsemANaM viharati, ahaM NaM gosAle ceva maM0putte samaNaghAyae samaNamArae samaNapaDiNIe AyariyauvajjhAyANaM ayasakArae avannakArae akittikArae bahUhiM asabbhAvubbhAvaNAhiM micchattAbhinivesehi ya appANaMvA paraMvA tadubhayaM vA vuggAhemANe vuppAemANe viharittA saeNaM teeNaM annAiTesamANe aMtosattarattassa pittajjaraparigayasarIre dAhavanaMtIe chaumatthe ceva kAlaM karessaM, samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva jiNasaI pagAsemANe viharai, evaM saMpeheti evaM 2 AjIvie there saddAvei A0 2 uccAvayasavahasAvie kareti uccA0 2 evaM vayAsI- no khalu ahaM jiNe jiNappalAvI jAva pakAsemANe viharai, ahannaM gosAle maM0putte samaNaghAyae jAva chaumatthe ceva kAlaM karessaM, samaNe bhagavaM mahAvIre jiNe jiNappalAvI jAva jiNasaI pagAsemANe vi0, taM tujhe NaM devA0! mamaM kAlagayaM jANettA vAme pAe suMbeNaM baMdhaha vA02 tikkhutto muhe uTThahaha ti0 2 sAvatthIe nagarIe siMghADagajAva pahesu AkaTThivikiTiM karemANA mahayA 2 saddeNaM ugghosemANA u0 evaM vadaha-no khalu devA0! gosAle maM0putte jiNe jiNappalAvI jAva viharie, esaNaM gosAle ceva maM0putte samaNaghAyae jAva chaumatthe ceva kAlagae, sa0 bha0 mahAvIre jiNe jiNappalAvI jAva viharie, mahayA aNiDDIasakkArasamudaeNaM mamaM sarIragassa nIharaNaM karejAha, evaM vadittA kAlagae // 1134 // Page #57 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1135 // ||suutrm 555 // 34 tae NaM AjIviyA therA gosAlaM maM0puttaM kAlagayaM jANittA hAlAhalAe kuMbhakArIe kuMbhakArAvaNassa duvArAI piheMti du02 hAlAhalAe kuM0 kuM0 bahumajjhadesabhAe sAvatthiM nagariM AlihaMti sA0 2 gosAlassa maMkha0 sarIragaMvAme pAde suMbeNaM baMdhati vA02 tikkhutto muhe ukhuTuMti 2 sAvatthIe nagarIe siMgghADagajAva pahesu AkaTTivikaTTi karemANA NIyaM 2 saddeNaM ugghosemANA u02 evaM va0-no khalu devA0! gosAle maM0putte jiNe jiNappalAvI jAva viharai esa NaM ceva gosA0 makhalipu0 samaNaghAyae jAva chaumatthe ceva kAlagae sama0 bha0 mahA0 jiNe jiNappa0 jAva viharai savahapaDimokkhaNagaM kareMti sa02 doccaMpi pUyAsakkArathirIkaraNaTThayAe gosAlassa maMkhalipu0 vAmAo pAdAo suMbaM muyaMti su02 hAlAhalA0 kuM0 kuM0 duvAravayaNAI avaguNaMti a02 gosAlassa maMkha0 sarIragaMsurabhiNA gaMdhodaeNaM NhANeti taM ceva jAva mahayA iDDisakkArasamudaeNaM gosAlassa maMkha0 sarIrassanIharaNaM kreNti||suutrm 556 15zatake sUtram 551-553 gozAlakazate stanadRSTAntaH AkrozaH tejolezyAmocana sUtram 554 gozAlakazate gozAlatejolezyAzaktiH caramASTakama yapulAgamazca sUtram 555 gozAlakazate smyktvotpaadH| sUtram 556 gozAlakazataM tadupAsakakRtaM nIharaNaM gahuM va tti garttaH zvabhraM dariM ti zRgAlAdikRtabhUvivaravizeSa duggaM ti duHkhagamyaM vanagahanAdi ninnaM ti nimnaM zuSkasaraHprabhRti pavvayaM va tti pratItaM visamaM ti gartapASANAdivyAkulaM egeNa mahaM ti ekena mahatA taNasUeNa va tti 'tRNasUkena' tRNAgreNa aNAvarie tti anAvRto'sAvAvaraNasyAlpatvAt uvalabhasi tti upalambhayasi darzayasItyarthaH taM mA evaM gosAla tti iha kurviti zeSaH nArihasi gosAla tti caivaM kartumiti zeSaH, sacceva te sA chAya tti saiva te chAyA'nyathA darzayitumiSTA chAyA prkRtiH| 14 // ||551||uccaavyaahiN ti asamaJjasAbhiH AusaNAhiM ti mRto'si tvamityAdibhirvacanaiHAkrozayati zapati uddhaMsaNAhiM ti duSkulInetyAdibhiH kulAdhabhimAnapAtanAthairvacanaiH uddhaMsei tti kulAghabhimAnAdadhaH pAtayatIva nibbhaMchaNAhiM na tvayA mama // 1135 // Page #58 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya. vRttiyutam bhAga-3 // 1136 // prayojanamityAdibhiH paruSavacanaiH nibhaMcchei tti nitarAM duSTamabhidhatte nicchoDaNAhiM ti tyajAsmadIyAMstIrthakarAlaGkArA- 15zatake nityAdibhiH nicchoDei tti prAptamarthaM tyAjayatIti naDhesi kayAitti naSTaH svAcAranAzAt asi bhavasi tvaMkayAitti kadAciditi sUtram 551-553. vitarkArthaH, ahamevaM manye yaduta naSTastvamasIti viNaDhesi tti mRto'si bhaTThosi tti bhraSTo'si sampadaH vyapeto'si tvaM dharmatrayasya gozAlakazate stenadRSTAntaH yogapadyena yogAnaSTavinaSTabhraSTo'sIti nAhi te tti naiva te||15||||552|| pAINajANavae tti prAcInajAnapadaH prAcya ityarthaH AkrozaH tejolezyApavvAvie tti ziSyatvenAbhyupagataH abbhuvagamo pavajatti vacanAt, muMDAvie tti muNDitasya tasya ziSyatvenAnumananAt sehaavie| mocanaM sUtram 554 tti vratitvena sedhitaH, vratisamAcArasevAyAM tasya bhagavato hetubhUtatvAt sikkhAvie tti shikssitstejoleshyaadhupdeshdaantH| gozAlakazate gozAlatejobahussuIkae tti niyativAdAdipratipattihetubhUtatvAt / / 16 // kosalajANavae tti ayodhyAdezotpannaH // 17 // vAukkaliyAi va lezyAzaktiH caramASTakama tti vAtotkalikA sthitvA 2 yo vAto vAti sA vAtotkalikA vAyamaMDaliyAi va tti maNDalikAbhiyoM vAti selaMsi ve| yapulAgamazca tyAdau tRtIyArthe saptamI AvarijjamANi tti skhalyamAnA nivArijjamANi tti nivartyamAnA no kamai tti na kramate na prabhavati no sUtram 555 gozAlakazate pakkamai tina prakarSeNa kramate aMcitAMciMti aJcite sakRdte'Jcitena vA sakRdgatena dezenAJciH-punargamanamaJcitAJciH, athavA'cyA tpaadH| gamanena saha AJcirAgamanamacyAJcirgamAgama ityarthaH, tAM karoti annAiTTe tti anvAviSTaH abhivyAptaH suhatthi tti suhastIva sUtram 556 gozAlakazata suhstii||18||ahpphaanne jaNe tti yathApradhAno jano yo yaH pradhAna ityarthaH, agaNijhAmie tti agninA dhmAto dagdho dhyAmitola tadupAsakakRtaM nIharaNaM vA, ISaddagdhaH agaNijhUsie tti agninA sevitaH kSapitovAagaNipariNamie tti agninA pariNAmitaH- pUrvasvabhAvatyAjanenAtma // 1136 // bhAvaM nItaH, tatazca hatatejAdhUlyAdinA gatatejAH kvacit svata eva naSTatejAH kvacidavyaktIbhUtatejAH bhraSTatejAH kvacitsvarUpabhraSTatejA dhyAmatejA ityarthaH, luptatejAH kvacit ardhIbhUtatejAH luplucchedane chidira dvaidhIbhAve itivacanAt, kimuktaM bhavati? samyaktvo Page #59 -------------------------------------------------------------------------- ________________ bhAga-3 // 1137 // zrIbhagavatyaGga vinaSTatejA niHsattAkIbhUtatejAH, ekArthA vaite zabdAH,chedeNaM tisvAbhiprAyeNa yatheSTamityarthaH nippaTThapasiNavAgaraNaM ti nirgatAni zrIabhaya. spaSTAni praznavyAkaraNANi yasya sa tathA tm||19-20-21 / ruMdAIpaloemANe tti dIrghA dRSTIrdiA prakSipannityarthaH, mAnadhanAnAM vRttiyutam hatamAnAnAM lakSaNamidam, dIhuNhAiM nIsAsamANe tti niHzvAsAniti gamyate dADhiyAe lomAI ti uttarauSThasya romANi avaDaM ti kRkATikAM puyaliM papphoDemANe tti putataTIM' putapradezaM prasphoTayan viNijhuNamANe tti vinirdhanvan 'hA hA aho hao'hamassItikaDu tti hAhA aho hato'hamasmIti kRtvA- iti bhaNitvetyarthaH aMbakUNagahatthagae tti AmraphalahastagataH svakIyatapastejojanitadAhopazamanArthamAmrAsthikaM cUSanniti bhAvaH, gAnAdayastu madyapAnakRtA vikArAH samavaseyAH, maTTiyApANaeNaM ti mRttikAmizritajalena, mRttikAjalaM sAmAnyamapyastyata Aha-AyaMcaNiodaeNaM ti iha TIkAvyAkhyA- AtanyanikodakaM kumbhakArasya yadbhAjane sthitaM temanAya mRnmizraM jalaM tena / / 22 / / / / 553 // alAhi pajjaMte tti 'alaM' atyartha 'paryAptaH' zakto ghAtAyeti yogaH, ghAtAyeti hananAya tadAzritatrasApekSayA vahAe tti vadhAya etacca tadAzritasthAvarApekSayA ucchAyaNayAe tti ucchAdanatAyai sacetanAcetanatagatavastUcchAdanAyeti, etacca prakArAntareNApi bhavatItyagnipariNAmopadarzanAyAha- bhAsIkaraNayAe tti| vajassa tti varjasyAvadyasya vajrasya vA madyapAnAdipApasyetyarthaH carame tti na punaridaM bhaviSyatItikRtvA caramam, tatra pAnakAdIni catvAri svagatAni, caramatA caiSAM svasya nirvANagamanena punarakaraNAt, etAni ca kila nirvANakAle jinasyAvazyambhAvInIti nAstyeteSu doSa ityasya tathA nAhametAni dAhopazamAyopasevAmItyasya cArthasya prakAzanArthatvAdavadyapracchAdanArthAni bhavanti, puSkalasaMvartakAdIni tu trINi bAhyAni prakRtAnupayoge'picaramasAmAnyAjanacittaraJjanAya caramANyuktAni, janena hi teSAM sAtizayatvAJcaramatA zraddhIyate tatastaiH sahoktAnAmAmrakUNakapAnakAdInAmapi sA suzraddheyA 15zatake sUtram 551-553 gozAlakazate stenadRSTAntaH AkrozaH tejolezyAmocana sUtram 554 gozAlakazate gozAlatejolezyAzaktiH caramASTakama yaMpulAgamazca sUtram 555 gozAlakazate samyaktvo sUtram 556 gozAlakazata tadupAsakakRta nIharaNaM // 1137 // Page #60 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1138 // bhavatviti buddhyeti, pANagAI ti jalavizeSA vrtiyogyaaH||23||apaannyaaii ti pAnakasadRzAnizItalatvena dAhopazamahetavaH 15 zatake gopuTThae tti gopRSThAdyatpatitaM hatthamaddiyaM ti hastena marpitaM mRditaM malitamityarthaH // 24 // yathaitadevAtanyanikodakaM thAlapANae tti sUtram 554 gozAlakazate sthAlaM tradvaMtatyAnakamiva dAhopazamahetutvAt sthAlapAnakam, upalakSaNatvAdasya bhAjanAntaragraho'pi dRzyaH, evamanyAnyapi, gozAlatejonavaraM tvak challI, sImbalI kalAyAdiphalikA, suddhapANae tti devahastasparza iti // 25 // dAthAlaya tti udakA, sthAlakaM lezyAzaktiH caramASTakamadAvAragaM ti udakavArakaM dAkuMbhaga tti iha kumbho mahAn dAkalasaM ti kalazastu lghutrH|| 26 // jahA paogapae tti prajJApanAyAM yaMpulAgamazca sUtram 555 SoDazapade, tatra cedamevamabhidhIyate-'bhavvaM vA phaNasaMvA dAlimaMve'tyAdi taruNagaM ti abhinavaM Amaga ti apakvaM AsagaMsi tti gozAlakazate mukhe ApIDaye dISat prapIDayet prakarSata iha yaditi zeSaH // 27 // kala tti kalAyo dhAnyavizeSaH siMbali tti vRkssvishessH|| samyaktvo tpAdaH 28 // puDhavisaMthArovagae ityatra vartata iti zeSo dRzyaH je NaM te deve sAijai tti yastau devau 'svadate' anumanyate saMsi tti svake / sUtram 556 svakIya ityarthaH / / 29 / / halla tti govAlikAtRNasamAnAkAraH kITakavizeSaH jAva savvanvi ti iha yAvatkaraNAdidaM dRzya gozAlakazataM tadupAsakakRta jiNe arahA kevalI tti, vAgaraNaM ti praznaH vAgarittae tti praSTuM vilie tti 'vyalIkitaH' saJjAtavyalIkaH viDDettivrIDA'syAstIti vrIDaH lajjAprakarSavAnityarthaH, bhuumaarthe'styrthprtyyopaadnaat||30||egNtmNte tti vijane bhUvibhAgeyAvadayapulogozAlakAntike nAgacchatItyarthaH saMgAraM tti 'saGketaM' ayaMpulo bhavatsamIpa AgamiSyati tato bhavAnAmrakUNikaM parityajatu saMvRtazca bhavatvevaMrUpamiti / taM no khalu esa aMbakUNae tti tadidaM kilAmrAsthikaM na bhavati yadvatinAmakalpyaM yadbhavatA''mrAsthikatayA sthiktaa||1138|| vikalpitam, kintvidaM yadbhavatA dRSTaM tadAmratvak, etadevAha- aMbacoyae NaM se tti iyaM ca nirvANagamanakAla AzrayaNIyaiva, tvakpAnakatvAdasyA iti / tathA hallAsaMsthAnaM yatpRSTamAsIttaddarzayannAha- vaMsImUlasaMThiya tti idaM ca vaMzImUlasaMsthitatvaM nIharaNaM Page #61 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 // 1139 // tRNagovAlikAyA lokapratItameveti,etAvatyukte madirAmadavihvalitamanovRttirasAvakasmAdAha-vINaM vAehire vIragA 2 etadeva 15 zatake dvirAvarttayati, etacconmAdavacanaM tasyopAsakasya zRNvato'pina vyalIkakAraNaM jAtam, yo hi siddhiM gacchati sa caramaM geyAdi sUtram 557 gozAlakazate karotItyAdivacanairvimohitamatitvAditi // 31 // haMsalakkhaNaM ti haMsasvarUpaM zuklamityartho haMsacihnaM ceti iDDIsakkArasamudaeNaM siMhAnItauRddhyA ye satkArAH pUjAvizeSAsteSAM yaH samudayaH sa tathA tena, athavA RddhisatkArasamudayairityarthaH, samudayazca janAnAM SadhAddAhazamaH sngghH||32||||554||smnnghaaye tti zramaNayostejolezyAkSepalakSaNaghAtadAnAt ghAtado ghAtako vA, ata eva zramaNamAraka iti, dAhavakkaMtIe tti dAhotpattyA suMbeNaM ti valkarajjvA uDubhaha tti avaSThIvyata niSThIvyata, kvacit 'ucchubhaha'tti dRzyate tatra cApazabdaM kiJcitkSipatetyarthaH // 33 // // 555 // AkaTTavikaTiM ti AkarSavaikarSikAm, pUyAsakkArathirIkaraNaTThayAe tti pUjAsatkArayoH pUrvaprAptayoH sthiratAhetoH yadi tu te gozAlakazarIrasya viziSTapUjAM na kurvanti tadA loko jAnAti nAyaM jino babhUva na caite jinaziSyA ityevamasthirau pUjAsatkArau syAtAmiti tayoH sthirIkaraNArtha avaguNaMti tti apAvRNvanti / 34 // // 556 // 35 taeNaM sama0 bha0ma0 annayA kadAyi sAvatthIonagarIokoTThayAoceiyAopaDinikkhamati paDi0 2 bahiyA jaNavayavihAraM vihri| teNaM kAleNaM 2 meMDhiyagAme nAmaM nagare hotthA vannao, tassaNaM meMDhiyagAmassa nagarassa bahiyA uttarapuracchime disIbhAe ettha NaM sAlakoTThae nAmaMcaie hotthA, vannao jAva puDhavisilApaTTao, tassa NaM sAlakoTThagassaNaMceiyassa adUrasAmaMte ettha NaM mahege 8 // 1139 // mAluyAkacchae yAvi hotthA, kiNhe kiNhobhAse jAva nikuraMbabhUe pattie pupphie phalie hariyagarerijamANe sirIe atIva 2 uvasobhemANe ciTThati, tattha NaM meMDhiyagAme nagare revatI nAma gAhAvaiNI parivasati ahA jAva aparibhUyA, tae NaM samaNe bhagavaM Page #62 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1140 // 15 zatake sUtram 557 gozAlakazate siMhAnItISadhAddAhazamaH mahAvIre annayA kadAyi puvvANupubviMcaramANe jAva jeNeva meMDhiyagAme nagare je0 sANa(la) koTTe ceie jAva parisA pddigyaa| tae NaM samaNassa bha0 mahAvIrassa sarIragaMsi vipule rogAyaMke pAunbhUe ujjale jAva durahiyAse pittajjaraparigayasarIre dAhavakkaMtIe yAvi viharati, aviyAI lohiyavaccAiMpi pakarei, cAuvannaM vAgareti- evaM khalu samaNe bha0 mahA0 gosAlassa ma0puttassa taveNaM teeNaM annAiTe samANe aMto chaNhaM mAsANaM pittajjaraparigayasarIre dAhavakkaMtIe chaumatthe ceva kAlaM karessati / teNaM kAleNaM 2 samaNassa bhaga0 mahA0 aMtevAsI sIhe nAmaM aNagAre pagaibhaddae jAva viNIe mAluyAkacchagassa adUrasAmaMte chaTuMchaTTeNaM anikkhitteNaM 2 tavokammeNaM urdubAhAjAva viharati, taeNaM tassasIhassa aNagArassa jhANaMtariyAe vaTTamANassa ayameyArUvejAva samuSpaJjitthAevaM khalu mamaM dhammAyariyassa dhammovadesagassa samaNassa bha0 mahAvIrassa sarIragaMsi viule rogAyaMke pAunbhUe ujjale jAva chaumatthe ceva kAlaM karissati, vadissaMti ya NaM annatitthiyA chaumatthe ceva kAlagae, imeNaM eyArUveNaM mahayA maNomANasieNaM dukkheNaM abhibhUe samANe AyAvaNabhUmIo paccorubhai AyA02 jeNeva mAluyAkacchae teNeva uvA02 mAluyAkacchagaM aMto 2 aNupavisai mAluyA02mahayA 2saddeNaM kuhukuhussa prunne| ajotti sa0 bha0 mahAvIre samaNe niggaMthe AmaMteti A02 evaM va0- evaM khalu ajo! mamaM aMtevAsI sIhe nAmaM aNagAre pagaibhaddae taM ceva savvaM bhANiyavvaM jAva parunne, taM gacchaha NaM ajjo! tujhe sIha aNagAraMsaddaha, tae NaM te samaNA niggaMthA samaNeNaM bha0 mahAvIreNaM evaM vuttA samANA sa0 bha0 mahAvIraM vaM0 na02 samaNassa bhaga0ma0 aMtiyAo sANa (la) koTThayAo ceiyAo paDinikkhamaMti sA02 je0 mAluyAkacchae je0 sIhe aNa0 te0 uvAgacchanti 2 sIhaM aNa0 evaM va0sIhA! dhammAriyA saddAveMti, taeNaMsesIhe aNasamaNehiM ni0saddhiMmAluyAkacchagAopaDinikkhamati pa020 sANa (la)koTThae ceie je0 sa0 bha0 mahAvIre te. uvA02 sa0 bha0 mahAvIraM tikkhutto A02 jAva pajuvAsati, sIhAdi samaNe bhagavaM mahAvIre sIhaM 1140 // Page #63 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1141 // 15 zatake sUtram 557 gozAlakazate siMhAnItISadhAddAhazamaH aNagAraM evaM va0-senUNaM te sIhA! jhANaMtariyAe vaTTamANassa ayameyArUve jAva parunne, se nUNaM te sIhA! aTesamaTe?, haMtA atthi, taM no khalu ahaM sIhA! gosAlassa maMkha0 taveNaM teeNaM annAiDe samANe aMto chaNhaM mAsANaM jAva kAlaM karessaM, ahannaM annAI addhasolasa vAsAiMjiNe suhatthI viharissAmi, taMgacchaha NaM tumasIhA! meMDhiyagAmaM nagaraM revatIe gAhAvatiNIe gihe tattha NaMrevatIe gAhAvatiNIemamaM aTThAe duve kavoyasarIrA uvakkhaDiyA tehiM no aTTho, asthi se anne pAriyAsie majjArakaDae kukkuDamaMsa tamAharAhi eeNaM aTTho, tae NaM se sIhe aNagAre samaNeNaM bha0 ma0 evaM vutte sa0 haTTatuDhe jAva hiyae samaNaM bha0 ma0 vaM0 nama0 0 na0 aturiyamacavalamasaMbhaMtaM muhapottiyaM paDileheti mu02 jahA goyamasAmI jAva je0 samaNe bha0 ma0 te. uvA02 samaNaM bha0 mahA. vaMda0 na02 samaNassa bha0 mahA0 aMtiyAosANa (la) koTThayAo ceiyAo paDinikkhamati pa02 aturiyajAva je0 meMDhiyagAme nagare te. uvA02 meMDhiyagAmaM nagaraMmajjhamajheNaMje0 revatIe gAhAvaiNIe gihe te. uvA0 2 revatIe gAhA0 gihaM aNuppaviDhe, taeNaMsArevatI gAhAvatiNI sIhaM aNa0 ejamANaM pAsati pA02 haTThatuTTha0 khipyAmeva AsaNAo abbhuDhei 2 sIhaM aNa. sattaTTha payAI aNugacchai sa02 tikkhutto A02 vaMdati na0 2 evaM va0- saMdisaMtu NaM devANuppiyA! kimAgamaNappayoyaNaM?, tae NaM se sIhe aNagAre revatiM gAhAvaiNI evaM vayAsI- evaM khalu tume devANuppie! samaNa0 bha0 ma0 aTThAe duve kavoyasarIrA uvakkhaDiyA tehiM no atthe, asthi te anne pAriyAsie majjArakaDae kukkuDamaMsae eyamAharAhi, teNaM aTTho, taeNaM sA revatI gAhA0sIhaM aNa0 evaM va0- kesaNaM sIhA! se NANI vA tavassI vAjeNaM tava esa aTTe mamatAva rahassakaDe havvamakkhAe jaoNaM tumaMjANAsi? evaM jahA khaMdae jAvajaoNaM ahaM jANAmi, taeNaM sA revatI gAhA. sIhassa aNa0 aMtiyaM eyamaTuM soccA nisamma haTThatuTThAje0 bhattaghare te0 uvA02 pattagaM moeti rattA je0 sIhe aNa0 te0 uvA0 2 sIhassa aNa0 paDiggahagaMsi taM savvaM saMmaM nissirati, tae NaM tIe revatIe gAhAvatiNIe teNaM 888888 // 1141 // Page #64 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1142 // 15 zatake sUtram 557 gozAlakazate siMhAnItauSadhAddAhazama: sUtram 558 gozAlakazate sarvAnubhUtisunakSatrasAdhugati: davvasuddheNa jAva dANeNaMsIhe aNagArepaDilAbhiesamANe devAue nibaddhejahA vijayassa jAva jammajIviyaphalerevatIe gAhAvatiNIe revatI02, tae NaM se sIhe aNagAre revatIe gAhA. gihAo paDinikkhamati02 meMDhiyagAma nagaraM majjhama0 niggacchati rattA jahA goyamasAmI jAva bhattapANaM paDidaMseti 2 samaNassa bha0 mahAvIrassa pANisitaM savvaM saMmaM nissirati, taeNaM samaNe bhagavaM mahAvIre amucchie jAva aNajjhovavanne bilamiva pannagabhUeNaM appANeNaM tamAhAraM sarIrakoTThagaMsi pakkhivati, tae NaM samaNassa bha0 ma0 tamAhAraM AhAriyassa samANassa se vipule rogAyaMke khippAmeva uvasamaM patte haTe jAe Aroge baliyasarIre tuTThA samaNA, tuTThAo samaNIo, tuTThA sAvayA, tuTThAosAviyAo, tuTThA devA, tuTThAo devIo, sadevamaNuyAsure loe tuDhe haDhe jAe samaNe bhagavaM mahAvIre htttth02|| suutrm557|| __ 36 bhaMtetti bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdati namaM0 2 evaM vayAsI- evaM khalu devANuppiyANaM aMtevAsI pAINajANavae savvANubhUtInAmaM aNagAre pagatibhaddae jAva viNIe, seNaM bhaMte! tadA gosAleNaM maMkhaliputteNaM taveNaM teeNaM bhAsarAsIkae samANe kahiM kahiM uvavanne?, evaM khalu goyamA! mamaM aMtevAsI pAINajANavae savvANubhUtInAmaM aNagAre pagaibhaddae jAva viNIe, se NaM tadA gosAleNaM maM0 taveNaM bhAsarAsIkae sa. uI caMdimasUriya jAva baMbhalaMtakamahAsukke kappe vIivaittA sahassAre kappe devattAe uvavanne, tattha NaM atthegatiyANaM devANaM aTThArasa sAgarovamAiMThitI pannattA tattha NaM savvANubhUtissavi devassa aTThArassa sAgarovamAI ThitI pa0, se NaM savvANubhUtI deve tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM jAva mahAvidehe vAse sijjhihiti jAva aMtaM karehiti / 37 evaM khalu devANuppiyANaM aMtevAsI kosalajANavae sunakkhatte nAmaM aNagAre pagaibhaddae jAva viNIe, se NaM bhaMte! tadA NaM gosAleNaM maM0 taveNaM paritAvie sa0 kAlamAse kAlaM kiccA kahiM gae kahiM uvavanne?, evaM khalu goyamA! mamaM // 1142 // Page #65 -------------------------------------------------------------------------- ________________ 15 zatake zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1143 // sUtram 558 gozAlakazate sarvAnubhUtisunakSatrasAdhugatiH sUtram 559(1) gozAlakazate gativimalavAhanabhavazca aMtevAsI sunakkhatte nAmaM aNa. pagaibhaddae jAva viNIe, seNaM tadA gosAleNaM maM0 taveNaM teeNaM paritAviesa0 je0 mamaM aMtie te0 uvAga0 2 vaMdati namaM0 2 sayameva paMca mahavvayAI Arubheti sayameva paMca mahavvayAiM0 samaNA ya samaNIo ya khAmeti 2 AloiyapaDikvaMte samAhipatte kAlamAse kAlaM kiccA uhuMcaMdimasUriyajAva ANayapANayAraNakappe vIIvaittA accue kappe devattAe uvavanne, tattha NaM atthegatiyANaM devANaM bAvIsaMsAgarovamAiMThitI pa0, tattha NaM sunakkhattassavi devassa bAvIsaMsAgarovamAI sesaM jahA savvANubhUtissa jAva aMtaM kAhiti ||suutrm 558 // ___38 evaM khalu devANuppiyANaM aMtevAsI kusisse gosAle nAma maMkhaliputte se NaM bhaMte! gosAle maM0 kAlamAse kAlaM kiccA kahiM ga0 kahiM uva0?, evaM khalu goyamA! mamaM aMtevAsI kusisse gosAle nAmaM maM0 samaNaghAyae jAva chaumatthe ceva kAlamAse kAlaM kiccA uhuMcaMdima jAva accue kappe de. uva0, tattha NaM atthega0 devANaMbAvIsaMsA0 ThitI pa0 tattha NaM gosAlassavi devassa bAvIsaM sA0 ThitI pa0 / 39 se NaM bhaMte! gosAle deve tAo deva0 Aukkha0 3jAva kahiM uvavajihiti?, goyamA! ihevajaMbU02bhArahe vAse viMjhagiripAyamUle paMDesujaNavaesusayaduvAre nagare saMmutissa ranno bhaddAe bhAriyAe kucchiMsi puttattAe paJcAyAhiti, seNaM tattha navaNhaM mA0 bahupa0 jAva vItikaMtANaM jAva surUve dArae payAhiti, 40 jaM rayaNiM ca NaM se dArae jAihiti taM rayaNiM ca NaM sayaduvAre nagare sabbhiMtarabAhirie bhAraggasoya kuMbhaggasoya paumavAse ya rayaNavAse yavAse vAsihiti, taeNaM tassa dAragassa ammApiyaro ekkArasame divase vItikkaMte jAva saMpatte bArasAhadivase ayameyArUvaM goNNaM guNanipphannaM nAmadhenaM kAhiMti- jamhA NaM amhaM imaMsi dAragaMsi jAyaMsi samANaMsi sayaduvAre nagare sabbhiMtarabAhirie jAva rayaNavAse vuDhe taM houNaM amhaM imassa dAragassa nAmadhecaM mahApaume mahA0 taeNaM tassa dAragassa ammApiyaro nAmadhenaM karehiMti mahApaumotti, taeNaM taM mahApaumaMdAragaM ammApiyaro sAtiregaTThavAsajAyagaM // 1143 // Page #66 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1144 // 15 zatake sUtram 559(1) gozAlakazate gatirvimalavAhanabhavazca jANittA somaNaMsi tihikaraNadivasanakkhattamuhattaMsi mahayA 2 rAyAbhisegeNaM abhisiMcehiti, seNaM tattha rAyA bhavissati mahayA himavaMtamahaMtavanao jAva viharissai, taeNaM tassa mahApaumassa ranno annadA kadAyi do devA mahaDDiyA jAva mahesakkhA seNAkamma kAhiMti, taM0- punnabhaddeya mANibhaddeya, taezaMsayaduvAre nagare bahave rAIsaratalavarajAva mahesakkhA seNAkammaMjAva satthavAhappabhiIo annamannaM saddAvehiMti a0 evaM vadehiti- jamhA NaM devANuppiyA! amhaM mahApaumassa ranno do devA mahaDDiyA jAva seNAkammaM kareMti taM0- punabhaddeya mANibhadde ya, taMhouNaM devANuppiyA! amhaM mahApaumassa ranno doccaMpinAmadheje devaseNe de02, taeNaM tassa mahApaumassa ranno docce'vinAmadheje bhavissati devaseNeti 2, 41 taeNaM tassa devaseNassaranno annayA kayAisete saMkhatalavimalasannigAse caudaMte hatthirayaNe samuppajissai, taeNaM se devaseNe rAyA taM seyaM saMkhatalavimalasannigAsaMcauiMtaM hatthirayaNaM dUrUDhe samANe sayaduvAraM nagaraM majjhama0 abhikkhaNaM 2 atijAhiti nijAhiti ya, tae NaM sayaduvAre nagare bahave rAIsarajAva pabhiIo annamantraM saddAveMti a02 vadehiMti- jamhA NaM devA0! amhaM devaseNassa ranno sete saMkhatalasannikAse cauiMte hatthirayaNe samuppanne, taM hou NaM devA0! amhaM devaseNassa ranno taccevi nAmadheje vimalavAhaNe vi02, taeNaM tassa devaseNassa ranno taccevi nAmadhene vimlvaahnnetti| 42 tae NaM se vima0 rAyA annayA kadAyi samaNehiM niggaMthehi micchaM vippaDivajihiti appegatie Ausehiti, appegatie avahasihiti, a0 nicchoDehiti, a0 nibbhatthehiti, a0 baMdhehiti, a0 NiruMbhehiti, appegatiyANaM chavicchedaM karehiti, appegatie pamArehir3a, appegatiyANaM uddavehiti, appegatiyANaM vatthaM paDiggahaM kaMbalaM pAyapuMchaNaM AcchiMdihiti vicchiMdihiti bhiMdihiti avaharihiti, appegatiyANaM bhattapANaM vocchiMdihiti, appegatie Ninnagare karehiti, a0 nivvisae karehiti, tae NaM sayaduvAre nagare bahave rAIsarajAva vadihiMti- evaM khalu devANu0 vimalavAhaNe rAyA samaNehiM niggaMthehiM micchaM vippaDivanne appegatie Aussati jAva // 1144 // Page #67 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 // 1145 // 15 zatake sUtram 559(1) gozAlakazate gativimalavAhanabhavazca nivvisae kareti, taMnokhalu devA0! eyaM amhaMseyaM, nokhalu eyaM vimalavAhaNassaranno seyaM, nokhalu eyarajassa vAraTThassa vA balassa vA vAhaNassa vA purassa vA aMteurassa vA jaNavayassavAseyaMjaNNaM vimalavAhaNe rAyA samaNehiM ni0 micchaM vippaDivanne, taMseyaMkhalu devA0! amhaM vima0 rAyaM eyamaTuM vinavittaettikaTTa annamannassa aMtiyaM eyamaTuM paDisuNeti a02 jeNeva vimalavAhaNe rAyA te0 u02 karayalapariggahiyaM vima0 rAyaMjaeNaM vijaeNaM vaddhAveMti ja02 evaM va0- evaM khalu devANu0 samaNehiM niggaMthehiM micchaM vippaDivannA appegatie AussaMti jAva appegatie nivvisae kareMti, taM nokhalu eyaM devANuppiyANaM seyaM, nokhalu eyaM amhaM seyaM, nokhalu eyaM rajjassa vA jAva vANu0 samaNehiM niggaMthehiM micchaM vippaDivannA appegatie AussaMti jAva jaNavayassa vA seyaM, jaMNaM devA0! samaNehiM niggaMthehiM micchaM vippaDivannA taM viramaMtu NaM devA0! eassa aTThassa akaraNayAe, 43 tae NaM se vimalavAhaNe rAyA tehiM bahUhiM rAIsarajAva satthavAhappabhiIhiMeyamaTuM vinnattesamANe no dhammottino tavotti micchA viNaeNaM eyamaDhepaDisuNehiti, tassaNaM sayaduvArassa nagarassa bahiyA uttarapuracchime disIbhAge etthaNaMsubhUmibhAge nAma ujANe bhavissai savvouya vnno| teNaM kAleNaM 2 vimalassa arahao pauppae sumaMgale nAmaM aNagAre jAisaMpanne jahA dhammaghosassa vannao jAva saMkhittaviulateyalesse tinnANovagae subhUmibhAgassa ujANassa adUrasAmaMte chaTuMchaTTeNaM aNi jAva AyAvemANe viharissati / 44 taeNaM se vimalavAhaNe rAyA annayA kadAyi rahacariyaM kAuM nijAhiti, tae NaM se vimalavAhaNe rAyA subhUmibhAgassa ujANassa adUrasAmaMte rahacariyaM karemANe sumaMgalaM aNagAraM chaTuMchaTTeNaM jAva AyAvemANaM pAsihiti pA02 Asurutte jAva misimisemANe sumaMgalaM aNa0 rahasireNaM (granthAgraM 10000) NollAvehiti, tae NaM se sumaMgale aNa0 vimalavAhaNeNaM rannA rahasireNaM nollAvie samANe saNiyaM 2 uThehiti u02 doccaMpi uddhaM bAhAopagijjhiya jAva AyAvemANe viharissati, taeNaM se vima0 rAyA sumaMgalaM aNa0 doccaMpirahasireNaMNollAvehiti, taeNaM se sumaMgale aNa0 vima0 rannA do0 rahasireNaM NollAviesa0saNiyaM 2 uTTehiti u02 ohiM pauMjati rattA vimalavAhaNassa raNNo tItaddhaM 8 // 1145 // Page #68 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1146 // 15 zatake sUtram 559(1) gozAlakazate gativimalavAhanabhavazva ohiNA Abhoehiti 2ttA vima0 rAyaM evaM vaihiti- no khalu tumaM vimalavAhaNe rAyA, no khalu tuma devaseNe rAyA, no khalu tumaM mahApaume rAyA, tumaNNaM io tacce bhavaggahaNe gosAle nAmaM maM0 hotthA samaNaghAyae jAva chaumatthe ceva kAlagae, taMjAti te tadA savvANubhUtiNA aNagAreNaM pabhuNAvi hoUNaM samma sahiyaM khamiyaM titikkhayaM ahiyAsiyaM jai te tadA sunakkhatteNaM aNa0 jAva ahiyAsiyaM, jai te tadA samaNeNaM bha0 ma0 pabhuNAvi jAva ahiyAsiyaM, taM nokhalu te ahaM tahA sammaM sahissaM jAva ahiyAsissaM, ahaM te navaraM sahayaM sarahaM sasArahiyaM taveNaM teeNaMegAhacaM kUDAhaccaM bhAsarAsiM karejAmi, 45 taeNaM se vima0 rAyA sumaMgaleNaM aNa0 evaM vutte sa0 Asurutte jAva misimisemANe sumaMgalaM aNa0 taccaMpi rahasireNaM NollAvehiti, tae NaM se sumaMgale aNa vima0 raNNA ta. rahasireNaM nollAviesa0 Asurutte jAva misimisemANe AyAvaNabhUmIo paccorubhai A02 teyAsamugghAeNaM samohanihiti teyA02 sattaTTha payAI paccosaktihiti sattaTTha02 vima0 rAyaM sahayaM sarahaMsasArahiyaM taveNaM teeNaMjAva bhAsarAsiM karehiti / 46 sumaMgaleNaMbhaMte! aNa. vima0 rAyaMsahayaMjAva bhAsarAsiM karettA kahiMgacchihiti kahiM uvavajihiti?, goyamA! sumaMgale aNaNaM vima0 rAyaMsahayaM jAva bhAsarAsiMkarettA bahUhiM cauttha chaTThaTThamadasamaduvAlasajAvavicittehiM tavokammehiM appANaM bhAvemANe bahaIvAsAiMsAmanapariyAgaM pAuNehi 2 tA mAsiyAe saMlehaNAe sarTi bhattAe aNasaNAe jAva chedettA AloiyapaDikvaMte samAhipatte uhUM caMdimajAva gevijavimANavAsasayaM vIyIvaittA savvaTThasiddhe mahAvimANe devattAe uvavajihiti, tattha NaM devANaM ajahannamaNukkoseNaM tettIsaM sAgarovamAI ThitIpa0, tattha NaMsumaMgalassavi devassa ajaha0 tettIsaMsAga0 ThitI p0|sennN bhaMte! sumaMgale deve tAo devalogAo jAva mahAvidehe vAse sijjhihiti jAva aMtaM kareti ||suutrm 559(1) / sANa (la) koTThae nAmaM ceIe hotthA vannao tti tadvarNako vAcyaH sa ca 'cirAIe'ityAdi jAva puDhavisilApaTTao tti // 1146 // Page #69 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1147 // | 15 zatake sUtram 559 gozAlakazate siMhAnItauSadhAddAhazamaH pRthivIzilApaTTakavarNakaM yAvat sa ca-'tassa NaM asogavarapAyavassa heTThA IsikhaMdhI samallINe' ityAdi mAluyAkacchae tti mAlukA nAmaikAsthikA vRkSavizeSAsteSAM yatkakSaM gahanaM tttthaa| viule tti zarIravyApakatvAt rogAyaMke tti rogaH pIDAkArI sa cAsAvAtazca vyAdhiriti rogAtaGkaH ujjalle tti ujjvalaH pIDApohalakSaNavipakSalezenApyakalaGkitaH, yAvatkaraNAdida dRzyaM tiule trIn manovAkAyalakSaNAnAMstulayati jayatIti tritula: pagADhe prakarSavAn kakkase karkazadravyamivAniSTa ityarthaH kaDue tathaiva caMDe raudraH tivve sAmAnyasya jhagitimaraNahetuH dukkhe tti duHkho duHkhahetutvAt dugge tti kvacittatra ca durgamivAnabhibhavanIyatvAt, kimuktaM bhavati? durahiyAse tti duradhisahyaH soDhumazakya ityarthaH dAhavaktIe tti dAho vyutkrAnta utpanno yasya sa svArthikakapratyaye dAhavyutkrAntikaH aviyAinti apicetyabhyuccaye Ainti vAkyAlaGkAre lohiyavaccAiMpitti lohitavarcAsyapi rudhirAtmakapurISANyapi karoti kimanyena pIDAvarNaneneti bhAvaH, tAni hi kilAtyantavedanotpAdake roge sati bhavanti, cAuvaNNaM ti cAturvaNyaM brAhmaNAdilokaH, jhANaMtariyAe tti ekasya dhyAnasya samAptiranyasyAnArambha ityeSA dhyAnAntarikA tasyAM maNomANasieNaM ti manasyeva na bahirvacanAdibhiraprakAzitatvAt yanmAnasikaM duHkhaM tanmanomAnasikaM tena duve kavoye tyAdeH zrUyamANamevArtha kecinmanyante,anye tvAhuH kapotakaH- pakSivizeSastadvadye phale varNasAdharmyAtte kapote- kUSmANDe hrasve kapote kapotake te ca te zarIre vanaspatijIvadehatvAt kapotakazarIre, athavA kapotakazarIra iva dhUsaravarNasAdhAdeva kapotakazarIre, kUSmANDaphale eva te upasaMskRte saMskRte tehiM no aTTho tti bahupApatvAt pAriAsietti parivAsitaM hyastanamityarthaH, majjArakaDae ityAderapi kecit zrUyamANamevArthaM manyante,anye tvAhuH- mArjAro vAyuvizeSaH, tadupazamanAya kRtaM saMskRtaM mArjArakRtam, apare tvAhuH-mArjAro virAlikAbhidhAno vanaspativizeSaH, tena kRtaM bhAvitaM yattattathA, kiM tat?, ityAha // 1147 // Page #70 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 // 1148 // 88888 kurkuTakamAMsakaM bIjapUrakaM kaTAhaM AharAhi tti niravadyatvAditi / pattagaM moeti tti pAtrakaM piTharakAvizeSaM muJcati sikkaka 15 zatake uparikRtaM sattasmAdavatArayatItyarthaH jahA vijayassa tti yathA ihaiva- iha zate vijayasya vasudhArAdyuktamevaM tasyA apila sUtram 557 vAcyamityarthaH, bilamive tyAdi 'bile iva' randhre iva pannagabhUtena sarpakalpena AtmanA karaNabhUtena taM siMhAnagAropanItamAhAraM gozAlakazate siMhAnItIzarIrakoSThake prakSipatIti haTe tti 'hRSTaH' nirvyAdhiH aroge tti niSpIDaH tuDhe haTe jAe tti 'tuSTaH' toSavAn 'hRSTaH' vismitaH, padhAddAhazamaH kasmAdevaM? ityAha-'samaNe ityAdi 'haTTe'tti nIrogo jAta iti // 35 // // 557 // 'bhAraggasso yatti bhAraparimANataH, sUtram 558 gozAlakazate bhArazca bhArakaH puruSodvahanIyo viMzatipalazatapramANo veti, kuMbhaggaso yatti kumbho jaghanya ADhakAnAMSaSTyA madhyamastvazItyA sarvAnubhUtiutkRSTaH punaH zateneti, paumavAse ya rayaNavAse ya vAse vAsihiti tti 'varSaH' vRSTirvarSiSyati, kiMvidhaH? ityAha-'padmavarSaH sunakSatra sAdhugatiH padmavarSarUpaH, evaM ratnavarSa iti // 40 // see tti zvetaH, kathaMbhUtaH?- saMkhadalavimalasannigAse tti zaGkhasya yaddalaM khaNDaM talaM vA sUtram 559(1) tadrUpaM vimalaM tatsaMnikAzaH sadRzo yaH sa tathA, prAkRtatvAccaivaM smaasH||41|| Ausihiitti AkrozAn dAsyati nicchoDehii gozAlakazate tti puruSAntarasambandhitahastAdyavayavAH kAraNato ye zramaNAstAMstato viyojayiSyati nibbhatthehii tti Akrozavyatirikta gativimaladurvacanAni dAsyati pamArehii tti pramAraM maraNakriyAprArambhaM kariSyati pramArayiSyati uddavehii tti apadrAvayiSyati,athavA 'pamArihiItti mArayiSyati uddavehii tti upadravAn kariSyati AcchiMdihii tti ISat chetsyati vicchidehii tti vizeSeNa vividhatayA vA chetsyati niMdihii tti sphoTayiSyati pAtrApekSametat avaharihiitti apahariSyatyuddAlayiSyati ninnagare karehiti tti nigarAn' nagaraniSkrAntAn kariSyati, rajjassa vatti rAjasya vA, rAjyaM ca rAjAdipadArthasamudAyaH, Aha ca svAmyamAtyazca rASTraM ca, kozo durgaM balaM suhRt / saptAGgamucyate rAjyaM, buddhisattvasamAzrayam ||1shaaraassttraadystu tadvizeSAH, kintu rASTra janapadaikadezaH, vAhanabhavazva Page #71 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1149 // | 15 zatake sUtram 559(2) gozAlakazataM gozAlakasya saMsAre bhramaNaM viramaMtu NaM devANuppiyA! eassa aTThassa akaraNayAe tti viramaNaM kila vacanAdyapekSayA'pi syAdata ucyate- akaraNatayA krnnnissedhruuptyaa|| 42 // vimalassa tti vimalajinaH kilotsarpiNyAmekaviMzatitamaH samavAye dRzyate sa cAvasarpiNIcaturthajinasthAne prApnoti tasmAccArvAcInajinAntareSu bahavaH sAgaropamakoTayo'tikrAntA labhyante, ayaM ca mahApadmo dvAviMzateH sAgaropamANAmante bhaviSyati duHkhagamamidam, athavA yodvAviMzata:sAgaropamANAmante tIrthakRdutsarpiNyAM bhaviSyati tasyApi vimala iti nAma saMbhAvyate, anekAbhidhAnAbhidheyatvAnmahApuruSANAmiti, pauppae tti ziSyasantAnaH, jahA dhammaghosassa vannao tti yathA dharmaghoSasya- ekAdazazataikAdazoddezakAbhihitasya varNakastathA'sya vAcyaH, sa ca 'jAisaMpanne kulasaMpanne balasaMpanne' ityAdiriti // 43 // rahacariyaM ti rathacaryAM nollAvehii tti nodayiSyati prerayiSyati sahitamityAdaya ekaarthaaH|| 44 // // 559 (1) // 47 vimalavAhaNeNaM bhaMte! rAyA sumaMgaleNaM aNagAreNaM sahae jAva bhAsarAsIkae samANe kahiMgacchihiti kahiM uvavajihiti?, goyamA! vima0 NaM rAyA sumaMgaleNaM aNa0 sahaye jAva bhAsa0 sa0 ahesattamAe puDhavIe ukkosakAlaTThiiyaMsi narayaMsi neraiyattAe uvavajihiti0, seNaM tato aNaMtaraM uvvaTTittA macchesu uvava0, seNaM tattha satthavajjhe dAhavakvaMtIe kAlamAse kAlaM kiccA doccaMpi ahe sattamAe puDhavIe ukkosakAladvitIyaMsi naragaMsi neraiyattAe uvava0, seNaM tao'NaMtaraM uvvaTTittA do0 macchesu uvava0, tatthaviNaM satthavajjhe jAva kiccA chaTThIe tamAe puDhavIe ukkosakAlaTThiiyaMsi naragaMsi neraiyattAe uvava0, se NaM taohiMto jAva uvvaTTittA itthiyAsu uvava0, tatthaviNaM satthavajjhe dAhajAva do0 chaTThIe tamAe puDhavIe ukkosakAlajAva uvvaTTittA do0 itthiyAsu uvava0, tatthaviNaM satthavajjhe jAva kiccA paMcamAe dhUmappabhAe puDhavIe ukkosakAlajAva uvvaTTittA uraesu uvava0, tatthaviNaM satthavajjhe Page #72 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1150 // 15 zatake sUtram 559(2) gozAlakazataM gozAlakasya saMsAre bhramaNaM jAva kiccA do0 paMcamAe jAva uvvaTTittA do0 uraesu uvava0, jAva kiccA cautthIe paMkappabhAe puDhavIe ukkosakAlaTThitIyaMsi jAva uvvaTTittA sIhesu uvavajihiti tatthaviNaM satthavajjhe taheva jAva kiccA do0 cautthIe paMkajAva uvvaTTittA do0 sIhesu uvava0 jAva kiccA taccAe vAluyappabhAe ukkosakAlajAva uvvaTTittA pakkhIsu uvava0 tatthaviNaMsatthavajjhe jAva kiccA do0 taccAe vAluyajAva uvvaTTittA do0 pakkhIsuuvava0 jAva kiccA doccAe sakkarappabhAe jAva uvvaTTittA sirIsavesu uvava0 tatthaviNaM sattha0 jAva kiccA do0 doccAe sakkarappabhAe jAva uvvaTTittA do0 sirIsavesu uvava0 jAva kiccA imIse rayaNappabhAe pu0 ukkosakAladvitIyaMsi naragaMsi neraiyattAe uvava0, jAva uvaTTittA saNNIsu uvava0 tatthaviNaM satthavajjhe jAva kiccA asannIsu uvava0, tatthaviNaM satthavajjhe jAva kiccA do0 imIse rayaNappabhAe pu0 paliovamassa asaMkhejaibhAgaTTitIyaMsi NaragaMsi neraiyattAe uvava0, seNaMtaojAva uvvaTTittA jAiMimAiMkhahayaravihANAiMbhavaMti, taM0- cammapakkhINaM lomapakkhINaM samuggapa0 viyayapa0 tesu aNegasayasahassakhutto uddAittA 2 tattheva 2 bhujo 2 paccAyAhiti, savvatthaviNaM satthavajjhe dAhavakvaMtIe kAlamAse kAlaM kiccA jAI imAI bhuyaparisappavihANAI bhavaMti, taMjahA- gohANaM naulANaM jahA pannavaNApae jAva jAhagANaM, tesu aNegasayasahassakhkhutto sesaM jahA khahacarANaM jAva kiccA jAI imAI uraparisappavihANAI bhavaMti, taM0- ahINaM ayagarANaM AsAliyANaM mahoragANaM, tesu aNegasayasaha0 jAva kiccA jAI imAiMcauppadavihANAI bhavaMti taM0- egakhurANaM dukhurANaM gaMDIpadANaM saNahapadANaM, tesu aNegasayasahassa jAva kiccA jAiM imAI jalayaravihANAiMbhavaMti taM0- macchANaM kacchamANaM jAva susumArANaM, tesu aNegasayasaha jAva kiccA jAiMimAiMcauriMdiyavihANAI bhavaMti, taM0- aMdhiyANaM pottiyANaMjahA pannavaNApade jAva gomayakIDANaM, tesuaNegasayasaha jAva kiccA jAiMimAIteiMdiyavihANAI bhavaMti, taM0- uvaciyANaM jAva hatthisoMDANaM tesuaNegajAva kiccA jAIimAiMbeiMdiyavi hANAiMbhavaMti taM0- pulAkimiyANaMjAva // 1150 // Page #73 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1151 // 15 zatake sUtram 559(2) gozAlakazataM gozAlakasya saMsAre bhramaNaM samuddalikkhANaM, tesu aNegasayajAva kiccA jAI imAI vaNassaivihANAI bhavaMti, taM0-rukkhANaM gucchANaM jAva kuhaNANaM, tesu aNegasayajAva paccAyAissai, ussannaMcaNaMkaDuyarukkhesukaDuyavallIsusavvatthaviNaMsatthavajjhejAva kiccA jAIimAiMvAukkAiyavihANAI bhavaMti, taMjahA-pAINavAyANaM jAvasuddhavAyANaM tesu aNegasayasahassajAva kiccA jAIimAIteukkAiyavihANAI bhavaMti, taM0-iMgAlANaMjAvasUrakaMtamaNinissiyANaM, tesu aNegasayasaha0 jAva kiccAjAIimAI AukkAiyavihANAI bhavaMti, taM0- ussANaM jAva khAtodagANaM, tesu aNegasayasahajAva paccAyAtissai, ussaNNaMcaNaMkhArodaesukhAtodaesu, savvatthaviNaM satthavajjhe jAva kiccA jAiMimAiMpuDhavikkAiyavihANAiMbhavaMti, taM0- puDhavINaM sakkarANaMjAva sUrakaMtANaM,tesu aNegasayajAva paccAyAhiti, ussannaM caNaMkharabAyarapuDhavikkAiesu, savvatthaviNaM satthavajjhe jAva kiccA rAyagihe nagare bAhiM khariyattAe uvava0, tatthaviNaMsatthavajjhe jAva kiccA ducaMpi rAyagihe nagare aMtokhariyattAe uvava0, tatthaviNaM satthavajjhe jAva kiccA / / sUtram 559 (2) / satthavajjhetti zastravadhyaHsan dAhavaktIe tti dAhotpattyA kAlaM kRtveti yogaH dAhavyutkrAntiko vA bhUtveti zeSaH, iha ca yathoktakrameNaivAsaMjJiprabhRtayo ratnaprabhAdiSu yata utpadyanta ityaso tathaivotpAditaH, yadAha assaNNI khalu paDhamaMdoccaM ca sirIsivA taiya pkkhii| sIhA jaMti cautthiM uragA puNa paMcamiM puddhviN||1||chddhiNc itthiyAo macchA maNuyA ya sattamiM puddhviN||iti,khhcrvihaannaaii ti iha vidhAnAni bhedAH cammapakkhINaM ti valgulIprabhRtInAM lomapakkhINaM tti haMsaprabhRtInAM samuggapakkhINaM ti samudrakAkArapakSavatAM manuSyakSetrabahirvatinAM viyayapakkhINaM ti vistAritapakSavatAMsamayakSetrabahirvarttinAmeveti aNegasayasahassakhutto ityAdi tu yaduktaM 0 asaMjJinaH khalu prathamAM dvitIyAM ca sarisRpAH tRtIyAM pkssinnH| siMhA yAnti caturthI paJcamI punHpRthviimurgaaH||1|| SaSThIM ca striyo matsyA manuSyAzca saptamI pRthviim|| // 1151 // Page #74 -------------------------------------------------------------------------- ________________ 15 zatake sUtram 559(2) gozAlakazataM gozAlakasya saMsAre bhramaNaM bhAga-3 // 1152 // zrIbhagavatyaGgatattAntara tatsAntaramavaseyam, nirantarasya paJcendriyatvalAbhasyotkarSato'pyaSTabhavapramANasyaiva bhAvAt, yadAha paMciMdiyatiriyanarA sattaTThabhavA zrIabhaya bhavagaheNa tti jahA pannavaNApae tti prajJApanAyAH prathamapade, tatra caivamidaM 'saraDANaM sallANa'mityAdi / egakhurANaM ti azvAdInAM vRttiyutam dukhurANaM tigavAdInAM gaMDIpayANaM ti hastyAdInAMsaNahappayANaM ti sanakhapadAnAM siMhAdinakharANAM kacchabhANaM ti iha yaavtkrnnaadid| dRzyaM gAhANaM magarANaM pottiyANamityatra jahA pannavaNApae tti anena yatsUcitaM tadidaM macchiyANaM gamasiyANamityAdi, uvaciyANaM iha yAvatkaraNAdidaM dRzyaM 'rohiNiyANaM kuMthUNaM piviliyANa'mityAdi, pulAkimiyANa mityatra yAvatkaraNAdidaM dRzyaM 'kucchikimiyANaM gaMDUlagANaM golomANa' mityAdi, rukkhANaM ti vRkSANAmekAsthikabahubIjakabhedena dvividhAnAm, tatraikAsthikA nimbAmrAdayaH, bahubIjA asthikatindukAdayaH, gucchANaM ti vRntAkIprabhRtInAM yAvatkaraNAdidaM dRzyaM 'gummANaM / layANaM vallINaM pavvagANaM taNANaM balayANaM hariyANaM osahINaM jalaruhANaM'ti tatra gulmAnAM navamAlikAprabhRtInAM latAnAM padmalatAdInAM vallInAM puSpaphalIprabhRtInAM padmakANAM ikSuprabhRtInAM tRNAnAM darbhakuzAdInAM valayAnAM tAlatamAlAdInAM haritAnAM adhyArohakandulIyakAdInAM 'auSadhInAM' zAligodhUmaprabhRtInAM jalaruhANAM kumudAdInAM kuhaNANaM ti kuhuNAnAmAyukAyaprabhRtibhUmIsphoTAnAM ussannaM ca NaM ti bAhulyena punaH, pAINavAyANaM ti pUrvavAtAnAM yAvatkaraNAdevaM dRzyaM 'paDINavAyANaM dAhiNavAyANa'mityAdi, suddhavAyANaM ti mandastimitavAyUnAM iMgAlANamiha yAvatkaraNAdevaM dRzyaM jAlANaM mummurANaM accINa mityAdi, tatraca 'jvAlAnAM analasambaddhasvarUpANAM murmurANAM' phumphukAdau masRNAgnirUpANAM arciSAM' analApratibaddhajvAlAnAmiti / osANaM ti rAtrijalAnAm , iha yAvatkaraNAdidaM dRzyaM himANaM mahiyANaM ti, khAodayANaM ti khAtAyAM bhUmau 0paJcendriyastiryagnarAH saptASTabhavAH bhavagrahaNaiH / // 1152 // Page #75 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1153 // 15 zatake sUtram 560 gozAlakazate dArikAsamyatvacaraNayutAbhavA dRDhapratijJabhavazva yAnyudakAni tAnikhAtodakAni, puDhavINaM ti mRttikAnAM sakkarANaM ti zarkarikANAM yAvatkaraNAdidaMdRzyaM vAluyANaM uvalANaM ti, sUrakatANaM ti maNivizeSANAm, bAhiM khariyattAe tti nagarabahirvarttivezyAtvena prAntajavezyAtvenetyanye, aMtokhariyattAe tti nagarAbhyantaravezyAtvena viziSTavezyAtvenetyanye // 47 // // 559(2) / iheva jaMbuddIve dIve bhArahe vAse viMjhagiripAyamUle bebhele sannivese mAhaNakulaMsi dAriyattAe paccAyAhiti / tae NaM taM dAriyaM ammApiyaro ummukkabAlabhAvaM jovvaNagamaNuppattaM paDirUvaeNaM sukkeNaM paDirUvieNaM viNaeNaM paDirUviyassa bhattArassa bhAriyattAe dalaissati, sANaM tassa bhAriyA bhavissati iTThA kaMtA jAva aNumayA bhaMDakaraMDagasamANA, tellakelA iva susaMgoviyA, celapeDA iva susaMpariggahiyA, rayaNakaraMDaoviva susArakkhiyA susaMgoviyA mA NaM sIyaM mA NaM uNhaM jAva parissahovasaggA phusNtu| tae NaM sA dAriyA annadA kadAyi guThviNI sasurakulAo kulagharaM nijamANI aMtarA davaggijAlAbhihayA kAlamAse kAlaM kiccA dAhiNillesu aggikumAresu devesu devattAe uvavajihiti, 48 se NaM tatohiMto aNaMtaraM uvvaTTittA mANussaM viggahaM labhihiti mANussaM 2 kevalaM bohiM bujjhihiti ke0 2 muMDe bhavittA AgArAo aNagAriyaM pavvahiti, tattha vi ya NaM virAhiyasAmanne kAlamAse kAlaM kiccA dAhiNillesu asurakumAresudevesudevattAe uvava0, seNaMtaohiMtojAva uvvaTTittA mANusaM viggahaMtaMceva jAva tatthaviNaM virAhiyasAmanne kAlamAse jAva kiccA dAhiNillesu nAgakumAresu devesudevattAe uvava0, seNaM taohiMto aNaMtaraM evaM eeNaM abhilAveNaM dAhiNillesu suvannakumAresu, evaM vijukumAresu evaM aggikumAravajaM jAva dAhiNillesu thaNiyakumAresuseNaM taojAva uvvaTTittA mANussaM viggahaM labhihiti jAva virAhiyasAmanne joisiesu devesu uvava0, seNaMtao aNaMtaraM cayaM caittA mA0vi0 labhi0 jAva avirAhiyasAmanne kAlamAse kAlaM kiccA sohamme kappe devattAe uvava0, seNaM taohiMto aNaM0 cayaM ca0mA0vi0 labhi0 kevalaM bohiM bujjhihiti, | // 1153 // Page #76 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1154 // 15 zatake sUtram 560 gozAlakazate dArikAsamyatvacaraNayutAbhavA dRDhapratijJabhavazva tatthaviNaM avirA0 kAlamAse kAlaM kiccA IsANe kappe devattAe uvava0, seNaM tao caittA mA0 vi0 labhi0, tatthaviNaM avirA0 kA0 kAlaM kiccA saNaMkumAre kappe devattAe uvava0, seNaM taohiMto evaM jahA saNaMkumAre, tahA baMbhaloe mahAsukke ANae AraNe, seNaMtaojAva avirA0 kA0 kAlaM kiccA savvaTThasiddhe mahAvimANe devattAe uvava0, seNaM taohiMto aNaMtaraMcayaM caittA mahAvidehe vAse jAI imAiM kulAI bhavaMti- aDDAI jAva aparibhUyAI, tahappagAresu kulesu puttattAe paccAyAhiti, evaM jahA uvavAie daDhappainnavattavvayA sacceva vattavvayA niravasesA bhANiyavvA jAva kevalavaranANadasaNe samuppajihiti, 49 taeNaM se daDhappainne kevalI appaNo tIalu AbhoehIi appa02 samaNe niggaMthe saddAvehiti sama02 evaM vadihIi- evaM khalu ahaM ajo! io cirAtIyAe addhAe gosAle nAmaM maMkhaliputte hotthA samaNaghAyae jAva chaumatthe ceva kAlagae tammUlagaMcaNaM ahaM ajjo! aNAdIyaM aNavadaggaM dIhamaddhaM cAuraMtasaMsArakaMtAraM aNupariyaTTie, taMmA NaM ajjo! tujhaM keyi bhavatu AyariyapaDiNIyae uvajjhAyapaDiNIe AyariyauvajjhAyANaM ayasakArae avannakArae akittikArae, mANaM se'vievaM ceva aNAdIyaM aNavadaggaMjAva saMsArakaMtAraM aNupariyaTTihiti jahANaM ahaM / taeNaM te samaNA niggaMthA daDhappainnassa kevalissa aMtiyaM eyama0 sonisamma bhIyA tatthA tasiyA saMsArabhauvviggA daDhappainnaM kevaliM vaMdihiMti vaM02 tassa ThANassa AloiehiMti nidihiMti jAva paDivajihiMti, taeNaM se daDhappainne kevalI bahUI vAsAI kevalapariyAgaMpAuNihiti bahUhiM 2 appaNo AusesaM jANettA bhattaM paJcakkhAhiti evaM jahA uvavAie jAva savvadukkhANamaMtaM kaahiti|sevN bhaMte! ratti jAva vihri|suutrm 560 // teynisggosmmtto||smttN ca pannarasamaM sayaM eksarayaM // 15-1 // paDirUvieNaM sukkeNaM ti 'pratirUpakeno'citena zulkena dAnena bhaMDakaraMDagasamANe ti AbharaNabhAjanatulyA''deyetyarthaH tellakelA iva susaMgoviya tti tailakelA iva tailAzrayo bhAjanavizeSaH saurASTraprasiddhaH sA ca suSTu saMgopanIyA bhavatyanyathA luThati tatazca Page #77 -------------------------------------------------------------------------- ________________ 186888 zrIabhaya vRttiyutam bhAga-3 // 1155 // tailahAniH syAditi, celapeDA iva susaMparigahiya ticelapeDAvadadvastramaJjUSeva suSTusaMparivRttA (gRhItA)nirupadrave sthAne niveshitaa| 15 zatake dAhiNillesu asurakumAresu devesu devattAe uvavajihiti tti virAdhitazrAmaNyatvAdanyathA'nagArANAM vaimAnikeSvevotpattiH syAditi, sUtram 560 gozAlakazate yacceha dAhiNillesu tti procyate tattasya krUrakarmatvena dakSiNakSetreSvevotpAda itikRtvA, avirAhiyasAmanne tti ArAdhitacaraNa dArikAsamyaityarthaH, ArAdhitacaraNatAceha caraNapratipattisamayAdArabhya maraNAntaM yAvaniraticAratayA tasya pAlanA, Aha ca-ArAhaNA tvacaraNayutAya etthaM caraNapaDivattisamayao pabhiI / AmaraNaMtamajassaM saMjamaparipAlaNaM vihinnaa||1||iti evaM ceha yadyapi cAritrapratipattibhavA dRDhapratijJavirAdhanAyuktAagnikumAravarjabhavanapatijyotiSkatvahetubhavasahitA daza, avirAdhanAbhavAstu yathoktasaudharmAdidevalokasarvArtha- bhavazca siddhyutpattihetavaH saptASTamazca siddhigamanabhava ityevamaSTAdaza cAritrabhavA uktA zrUyante cASTaiva bhavAMzcAritraM bhavati tathA'pina virodhaH, avirAdhanAbhavAnAmeva grahaNAditi, anye tvAhuH aTTha bhavA u caritteityatra sUtra AdAnabhavAnAMvRttikRtA vyAkhyAtatvAccAritrapratipattivizeSitA eva bhavA grAhyAH, nArAdhanAvirAdhanAvizeSaNaM kAryam, anyathA yadbhagavatA zrImanmahAvIreNa hAlikAya pravrajyA bIjamiti dApitA tannirarthakaM syAt, samyaktvamAtreNaiva bIjamAtrasya siddhatvAt , yattu cAritradAnaM tasya tadaSTamacAritre siddhiretasya syAditi vikalpAdupapannasyAditi, yacca dazasu virAdhanAbhaveSu tasya cAritramupavarNitaMtavyato'pi syAditi na doSa iti, anye tvAhuH- na hi vRttikAravacanamAtrAvaSTambhAdevAdhikRtasUtramanyathA vyAkhyeyaM bhavati, Avazyaka cUrNikAreNApyArAdhanApakSasya samarthitatvAditi / evaM jahA uvavAie ityAdi bhAvitamevAmmaDaparivrAjakakathAnaka iti|| maDapAraNAjakakathAnakAta 8 // 1155 // paJcadazaM zataM vRttitaH samAptamiti // 48 // // 560 // 0 ArAdhanA cAtra cAritrapratipattisamayata ArabhyAmaraNAntamajalaM vidhinA saMyamaparipAlanA // 1 // 0 cAritre'STau bhvaaH| Page #78 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1156 // shriimnmhaaviirjinprbhaavaadgoshaalkaahtivdgtessu| samastavighneSu samApiteyaM, vRttiH zate paJcadaze mayeti // 1 // // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau | paJcadazaM zatakaM smaaptm|| 15 zatake sUtram 560 gozAlakazate dArikAsamyatvacaraNayutAbhavA dRDhapratijJabhavazca // 1156 // Page #79 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1157 // 16 zatake uddezakaH1 sUtram 561-562 adhikaraNyAMvAyuH aGgArakAgnerAyuH ||ath ssoddshNshtkm|| ||ssoddshshtke prthmoddeshkH|| vyAkhyAtaM paJcadazaMzatam, tatra caikendriyAdiSu gozAlakajIvasyAnekadhA janma maraNaM coktam, ihApijIvasya janmamaraNAdhucyata ityevaMsambandhasyAsyeyamuddezakAbhidhAnasUcikA gAthA ahigaraNi jarA kamme jAvatiyaM gaMgadatta sumiNe ya / uvaoga loga bali ohI dIva udahI disA thnniyaa||1|| 1 teNaM kAleNaM 2 rAyagihe jAva pajjuvAsamANe evaM va0-asthi NaM bhaMte! adhikaraNiMsi vAuyAe vakkamati?, haMtA asthi, se bhaMte! kiM puDhe uddAi apuDhe?, goyamA! puDhe uddAi no apuDhe uddAi, se bhaMte! kiM sasarIrI nikkhamai asarIrI nikkhamai evaM jahAkhaMdae jAva no asarIrI nikkhmi|suutrm 561 / / 2 iMgAlakAriyAe NaM bhaMte! agaNikAe kevatiyaM kAlaM saMciTThati?, goyamA! jahanneNaM aMtomuhattaM ukkoseNaM tinni rAiMdiyAI, annevi tattha vAuyAe vakkamati, na viNA vAuyAeNaM agaNikAe ujjalati ||suutrm 562 // 'ahigaraNI'tyAdi, ahigaraNi tti adhikriyate dhriyate kuTTanArthaM lohAdi yasyA sA'dhikaraNI lohakArAdyupakaraNavizeSastatprabhRtipadArthavizeSitArthaviSaya uddezako'dhikaraNyevocyate, sa cAtra prathamaH 1, jara tti jarAdyarthaviSayatvAjareti dvitIyaH 2, kamme tti karmaprakRtiprabhRtikArthaviSayatvAtkarmeti tRtIyaH 3, jAvaiyaM ti 'jAvaiya' mityanenAdizabdenopalakSito-8 jAvaiyamiti caturthaH 4, gaMgadatta tti gaGgadattadevavaktavyatApratibaddhatvAd, gaGgadatta eva paJcamaH 5, sumiNe ya tti svapnaviSayatvAtsvapna iti SaSThaH 6 , uvaoga tti upayogArthapratipAdakatvAdupayoga eva saptamaH 7, loga tilokasvarUpAbhidhAyakatvAlloka // 1157 // Page #80 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1158 // 16 zatake uddezakaH1 sUtram 561-562 adhikaraNyAMvAyuH aGgArakAgnerAyuH sUtram 563 ayaH karmaNi kriyA: evASTamaH 8, bali tti balisambandhipadArthAbhidhAyikatvAlireva navamaH 9, ohi tti avadhijJAnaprarUpaNArthatvAdavadhireva dazamaH 10, dIva tti dvIpakumAravaktavyatArtho dvIpa evaikAdaza:11, udahi tti udadhikumAraviSayatvAdudadhireva dvAdaza 12, disi tti dikkumAraviSayatvAddigeva trayodaza:13, thaNie tti stanitakumAraviSayatvAtstanita eva caturdaza 14 iti // tatrAdhikaraNItyuddezakArthaprastAvanArthamAha-'teNa' mityAdi, asthi tti astyayaM pakSaH ahigaraNiMsi tti adhikaraNyAM vAuyAe tti vAyukAyaH vakkamai tti vyutkrAmati ayodhanAbhighAtenotpadyate, ayaM cAkrAntasambhavatvenAdAvacetanatayotpanno'pi pazcAtsacetanIbhavatIti sambhAvyata iti // utpannazca san mriyata iti praznayannAha- se bhaMte ityAdi, puDhe tti spRSTaH svakAyazastrAdinA sazarIrazca kaDevarAnniSkrAmati kArmaNAdyapekSayaudArikAdyapekSayA tvazarIrIti // 1 // // 561 // agnisahacaratvAdvAyorvAyusUtrAnantaramagnisUtramAha- iMgAle tyAdi, iMgAlakAriyAe tti aGgArAn karotItyaGgArakArikA(r)agnizakaTikA tasyAm, na kevalaM tasyAmagnikAyo bhavati anne'vi'ttha tti anyo'pyatra vAyukAyo vyutkrAmati, yatrAgnistatra vAyuritikRtvA, kasmAdevamityAha-na viNe tyAdi // 2 // // 562 // agnyadhikArAdevAgnitaptalohamadhikRtyAha 3purise NaM bhaMte! ayaM ayakoTuMsi ayomaeNaM saMDAsaeNaM uvvihamANe vA pavvihamANe vA katikirie?, goyamA! jAvaM caNaM se purise ayaM ayakoTuMsi ayomaeNaM saMDAsaeNaM uvvihiti vA pavvihiti vA tAvaMcaNaMse purise kAtiyAe jAva pANAivAyakiriyAe paMcahiM kiriyAhiM puDhe, jesiMpiyaNaMjIvANaMsarIrehito aenivvattie, ayakoTTe nivvattie, saMDAsae nivvattie, iMgAlA nivvattiyA, iMgAlakahiNi nivvattiyA, bhatthA nivvattiyA, teviNaMjIvA kAiyAe jAvapaMcahi kiriyAhiM putttthaa| 4puriseNaM bhaMte! ayaM ayakoTThAo // 1158 // Page #81 -------------------------------------------------------------------------- ________________ zrIbhagavatyaka zrIabhaya vRttiyutam bhAga-3 // 1159 // 16 zatake uddezakaH1 sUtram 563 aya: karmaNi kriyA: sUtram 564 jIvasyAkaraNatvaM zarIrAdInAMca ayomaeNaM saMDAsaeNaM gahAya ahikaraNiMsi ukkhivvamANe vA nikkhivvamANe vA katikirie?, goyamA! jAvaM ca NaM se purise ayaM ayakoTThAo jAva nikkhivai vA0 tAvaM ca NaM se purise kAiyAe jAva pANAivAyakiriyAe paMcahi kiriyAhiM puDhe, jesiMpiNaM jIvANaM sarIrehito ayo nivvattie saMDAsae nivvattie cammeDhe nivvattie muTThie nivvattie adhikaraNi0 adhikaraNikhoDI Ni udagadoNI Ni0 adhikaraNasAlA nivvattiyA teviNaM jIvA kAiyAe jAva paMcahiM kiriyAhiM putttthaa| sUtram 563 // purise NaM bhaMte! ityAdi, ayaM ti lohaM ayakoTuMsi tti lohapratApanArthe kuzUle ubvihamANe va tti utkSipan vA pabvihamANe va tti prakSipan vA iMgAlakaDDiNi tti ISadvArA lohamayayaSTiH bhattha tti dhmAnakhallA, iha cAyaH prabhRtipadArthanirvarttakajIvAnAM pnyckriytvmvirtibhaavenaavseymiti||3||cmmeddhetti lohamayaH pratalAyato lohAdikuTTanaprayojano lohakArAdyupakaraNavizeSaH muTThie tti laghutarodhanaH ahigaraNikhoDI tti yatra kASThe'dhikaraNI nivezyate udagadoNi tti jalabhAjanaM yatra taptaM lohaMzItalIkaraNAya kSipyate ahigaraNasAla tti lohaparikarmagRham // 4||||563||praakkiyaaH prarUpitAstAsucAdhikaraNikI, sAcAdhikaraNino'dhikaraNe sati bhavatItyatastadyanirUpaNAyAha 5jIveNaM bhaMte! kiM adhikaraNI adhikaraNaM?, goyamA! jIve adhikaraNIvi adhikaraNaMpi, sekeNaTeNaM bhaMte! evaM vuccai jIve adhikaraNIvi adhikaraNaMpi?, goyamA! aviratiM paDucca se teNaTeNaM jAva ahikrnnNpi|| 6 neraie NaM bhaMte! kiM adhikaraNI adhikaraNaM?, goyamA! adhikaraNIvi adhi0pi evaM jaheva jIve taheva neraievi, evaM niraMtaraM jAva vemANie / / 7 jIveNaM bhaMte! kiM sAhikaraNI nirahikaraNI?, goyamA! sAhikaraNI no nirahi0, 8 se keNatuNaM pucchA, goyamA! avi0 pa0, se teNaTTeNaM jAva no nirahi0 evaM jAva vemANie / jIvaM NaM bhaMte! kiM AyAhikaraNI parAhi0 tadubhayAhi0, goyamA! AyAhikaraNIvi parAhi vi // 1159 // Page #82 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1160 // 16 zatake uddezakaH1 sUtram 564 jIvasyAkaraNatvaM zarIrAdInAMca | sUtram 565 jIvasyAkaraNatvaM zarIrAdInAMca tadubhayAhi vi, se keNaTeNaM bhaMte! evaM vuccai jAva tadubhayAhi vi?, goyamA! aviratiM paDucca, se teNatuNaM jAva tadubhayAhi vi, evaM jAva vemaannie||9jiivaannN bhaMte! adhikaraNe kiM Ayappaogani0 parappayogani0 tadubhayappayogani0?, goyamA! Ayappayogani0vi parappayogani vi tadubhayappayogani vi,sekeNa0 bhaMte! evaM vu0?, goyamA! aviratiMpa0,se teNaTeNaMjAva tadubhayappayoganivi, evaM jAva vemaanniyaannN|| sUtram 564 // 10 kaiNaMbhaMte! sarIragA pa0?, goyamA! paMca sarIrA paNNattA, taMjahA-orAlie jAva kammae / 11 kati NaM bhaMte! iMdiyA pa0?, goyamA! paMca iMdiyA pa0, taMjahA-soiMdie jAva phAsiMdie, 12 kativihe gaMbhaMte! joe pa0?, goyamA! tivihe joe pa0, taMjahAmaNajoe vaijoe kaayjoe||13 jIveNaMbhaMte! orAliyasarIraM nivvattemANe kiM adhikaraNI adhikaraNaM?, goyamA! adhikaraNIvi adhikaraNaMpi, 14 se keNa0 bhaMte! evaM vu0 adhikaraNIvi adhikaraNaMpi?, goyamA! aviratiM paDucca, se teNaTeNaMjAva adhikaraNaMpi, 14 puDhavikAie NaM bhaMte! orAliyasarIraM nivvattemANe kiM adhikaraNI adhikaraNaM?, evaM ceva, evaM jAva mANusse / evaM veubviyasarIraMpi, navaraMjassa atthi| 15 jIveNaMbhaMte! AhAragasarIraM nivvattemANe kiM adhikaraNI?, pucchA, goyamA! adhikaraNIvi adhikaraNaMpi, sekeNa jAva adhikaraNaMpi?, goyamA! pamAyaM pa0, se teNaTeNaMjAva adhikaraNaMpi, evaM maNussevi, teyAsarIraMjahA orAliyaM, navaraMsavvajIvANaMbhANiyavvaM, evaM kmmgsriirNpi|16 jIveNaMbhaMte! soiMdiyaM nivvattemANe kiM adhikaraNI adhikaraNaM?, evaM jaheva orAliyasarIraM taheva soiMdiyaMpi bhANiyavvaM, navaraM jassa atthi soiMdiyaM, evaM cakkhiMdiyaghANiMdiyajibhiMdiyaphAsiMdiyANavi, navaraM jANiyavvaM jassa jaM atthi| 17 jIveNaM bhaMte! maNajogaM nivvattamANe kiM adhikaraNI adhikaraNaM, evaM jaheva soiMdiyaM taheva niravasesaM, vaijogo evaM ceva, navaraM egidiyavajaNaM, evaM kAyajogovi, navaraM savvajIvANaMjAva vemANie / sevaM bhaMte! Page #83 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 | // 1161 // | 16 zatake uddezakaH1 sUtram 563 ayaH karmaNi kriyA: rtti| sUtram 565 / 16-1 // 'jIve Na'mityAdi, ahigaraNIvi tti adhikaraNaM durgatinimittaM vastu tacca vivakSayA zarIramindriyANi ca tathA bAhyo halagantryAdiparigrahastadasyAstItyadhikaraNI jIvaH ahikaraNaMpi tti zarIrAdyadhikaraNebhyaH kathaJcidavyatiriktatvAdadhikaraNaM jIvaH, etacca dvayaM jIvasyAviratiM pratItyocyate tena yo viratimAnasau zarIrAdibhAve'pi nAdhikaraNI nApyadhikaraNamaviratiyuktasyaiva zarIrAderadhikaraNatvAditi // 5 // etadeva caturviMzatidaNDake darzayati- neraie ityAdi, adhikaraNI jIva iti prAguktam // 6 // sa ca dUravartinA'pyadhikaraNena syAdyathA gomAnityataH pRcchati jIve Na mityAdi, sAhigaraNi tti sahasahabhAvinA'dhikaraNena zarIrAdinA varttata iti samAsAntenvidhiH sAdhikaraNI,saMsArijIvasya zarIrendriyarUpAdhikaraNasya sarvadaiva sahacAritvAtsAdhikaraNatvamupadizyate, zastrAdyadhikaraNApekSayA tusvasvAmibhAvasya tadaviratirUpasya sahavarttitvAjIvaH saadhikrnniityucyte||7|| ata eva vakSyati- aviraI paDucca tti, ata eva saMyatAnAM zarIrAdisadbhAve'pyaviraterabhAvAnna sAdhikaraNitvam, nirahigaraNi tti nirgatamadhikaraNamasmAditi niradhikaraNI samAsAntavidheH, adhikaraNadUravartItyarthaH, sa cana bhavati, avirateradhikaraNabhUtAyA adUravarttitvAditi, athavA sahAdhikaraNibhiH putramitrAdibhirvarttata iti sAdhikaraNI, kasyApijIvasya putrAdInAmabhAve'pi tadviSayaviraterabhAvAtsAdhikaraNitvamavaseyamata eva no niradhikaraNItyapi mntvymiti|| adhikaraNAdhikArAdevedamAha- jIve Na mityAdi,AyAhigaraNi tti adhikaraNI kRSyAdimAnAtmanA'dhikaraNI, AtmAdhikaraNI, nanu yasya kRSyAdinAsti sa kathamadhikaraNIti?, atrocyate, aviratyapekSayeti, ata evAviratiM pratItyeti vakSyati, parAhigaraNi tti parataH pareSAmadhikaraNe pravarttanenAdhikaraNI parAdhikaraNI, tadubhayAhigaraNi tti tayorAtmaparayorubhayaM tadubhayaM // 1161 // Page #84 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1162 // tato'dhikaraNI yaH sa tatheti // 8 // athAdhikaraNasyaiva hetuprarUpaNArthamAha- jIvANa mityAdi, Ayappaoganivvattie tti AtmanaH prayogeNa manaHprabhRtivyApAreNa, nirvartitaM niSpAditaM yattattathA, evamanyadapi dvayam // nanu yasya vacanAdi parapravarttanaM vastu nAsti tasya kathaM paraprayoganirvartitAdi bhaviSyatItyAzaGkAmupadarya pariharannAha- se keNa mityAdi, aviratyapekSayA trividhamapyastIti bhAvanIyamiti // 9 // // 564 // atha zarIrANAmindriyANAM yogAnAM ca nirvartanAyAM jIvAderadhikaraNitvAdi prarUpayannidamAha- kati NaM bhaMte! ityAdi, cha ahigaraNIvi ahigaraNaMpi tti pUrvavat evaM ceva tti anena jIvasUtrAbhilApaH pRthivIkAyikasUtre samasto vAcya iti darzitam, evaM veuvvI tyAdi vyaktam / navaraM jassa atthi tti iha tasya jIvapadasya vAcyamiti zeSaH, tatra nArakadevAnAM vAyoH paJcendriyatiryaGmanuSyANAM ca tadastIti jJeyam, pamAyaM paDucca tti ihAhArakazarIraM saMyamavatAmeva bhavati tatra cAviraterabhAve'pi pramAdAdadhikaraNitvamavaseyam, daNDakacintAyAMcAhArakaM manuSyasyaiva bhavatItyata uktaM- evaM maNussevitti, navaraM jassa atthi soiMdiyaM ti tasya vAcyamiti zeSaH, taccaikendriyavikalendriyavarjAnAmanyeSAM syAditi // 10- 17 // // 565 // SoDazazate prthmH||16-1|| ||ssoddshshtke dvitiiyoddeshkH|| prathamoddezake jIvAnAmadhikaraNamuktam ,dvitIye tu teSAmeva jarAzokAdiko dharma ucyate, ityevaMsambandhasyAsyedamAdisUtraMrAyagihe jAva evaM vayAsI-1jIvANaM bhaMte! kiM jarA soge?, goyamA! jIvANaM jarAvi sogevi, sekeNaTeNaM bhaMte! evaM vu0 jAva 16 zatake uddezakaH1 sUtram 564 jIvasyAkaraNatvaMzarIrAdInAMca sUtram 565 jIvasyAkaraNatvaM zarIrAdInAMca uddezaka:2 sUtram 566 jarAzoko // 1162 // Page #85 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1163 // vagrahaH sogevi?, goyamA! jeNaMjIvA sArIraM vedaNaM vedeti tesiNaMjIvANaMjarA, jeNaMjIvA mANasaM vedaNaM vedeti tesiNaMjIvANaM soge se | 16 zatake teNaTeNaMjAva sogevi, evaM neraiyANavi, evaM jAva thaNiyakumArANaM, 2 puDhavikAiyANaM bhate! kiMjarA soge?,goyamA! puDhavikA0 uddezakaH2 sUtram 566 jarA no soge, sekeNaTeNaM jAva no soge?, goyamA! puDhavikA0 sArIraM vedaNaM vedeti, no mANasaMvedaNaM vedeti se teNaTeNaM jAva no jarAzoko soge, evaM jAva cauriMdiyANaM, sesANaMjahA jIvANaMjAva vemANiyANaM, sevaM bhaMte! ratti jAva paJjuvAsati ||suutrm 566 // sUtram 567 indradatto'rAyagihe ityAdi, jara tti jR vayohAnA viti vacanAcaraNaM jarA vayohAniH, zArIraduHkharUpA ceyamato yadanyadapi zArIraM duHkhaM tadanayopalakSitam, tatazca jIvAnAM kiM jarA bhavati?, soge tti zocanaM zoko dainyam, upalakSaNatvAdeva cAsya sakalamAnasaduHkhaparigrahastatazca, utazoko bhavatIti, caturviMzatidaNDake ca yeSAMzarIraM teSAMjarA yeSAM tumano'pyasti teSAmubhayamiti // 1-2 // // 566 // anantaraM vaimAnikAnAM jarAzokAvuktI, atha teSAmeva vizeSasya zakrasya vaktavyatAmabhidhAtukAma Aha 3 teNaM kAleNaM 2 sakke deviMde devarAyA vajapANI puraMdare jAva bhuMjamANe viharai, imaM ca NaM kevalakappaM jaMbuddIvaM 2 vipuleNaM ohiNA AbhoemANe 2 pAsati samaNaM bhagavaM mahAvIraM jaMbuddIve 2 evaM jahA IsANe taiyasae taheva sakkovi navaraM Abhioge Na saddAveti harI pAyattANiyAhivaI sughosA ghaMTA pAlao vimANakArI pAlagaM vimANaM uttarille nijANamagge dAhiNapuracchimille ratikarapavvae sesaMtaMceva jAva nAmagaMsAvettA paJjuvAsati dhammakahA jAva parisA paDigayA, taeNaM se sakke deviMde devarAyA samaNassa bha0 mahAvIrassa aMtiyaM dhamma soccA nisamma haTThatuTTha0 sa0 bha0 mahAvIraM vaMdati namasati 2 evaM vayAsI-4 kativihe NaM bhaMte! uggahe 8 // 1163 // pannatte?, sakkA! paMcavihe uggahe pa0, taMjahA- deviMdoggahe rAyoggahe gAhAvaiuggahe sAgAriyauggahe sAhammiyauggahe // je ime bhaMte! ajjattAesamaNA niggaMthA viharaMti eesiNaM ahaM uggahaM aNujANAmItikaTThasa0 bha0 mahAvIraM vaMdati namasati 2 tameva divvaM jANavimANaM Page #86 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1164 // 16 zatake uddezaka: 2 sUtram 566 jarAzoko satrama5 indradatto' vagraha: durUhati 2 jAmeva disaMpAunbhUe tAmeva disNpddige|5bhNtetti bhagavaMgoyamesa0 bha0 mahA0va0 na02 evaM vayAsI-jaMNaM bhaMte! sakke deviMde devarAyA tujheNaM evaM vadai sacceNaM esamaDhe?, haMtA scce| sUtram 567 // 'teNaM kAleNaM'mityAdi, evaM jahA IsANo taiyasae tahA sakkovi tti yathezAnastRtIyazate prathamoddezake rAjapraznIyAtidezenAbhihitastathA zakro'pIha vAcyaH, sarvathA sAmyaparihArArthaM tvAha- navaramAbhioge Na saddAvaItyAdi tatra kilezAno mahAvIramavadhinA'valokyAbhiyogikAn devAn zabdayAmAsa zakrastu naivam, tathA tatra laghuparAkramaH padAtyanIkAdhipatirnandighoSAghaNTAtADanAya niyukta ukta iha tu sughoSAghaNTAtADanAya hariNaigameSI niyukta iti vAcyam, tathA tatra puSpako vimAnakArI ukta iha tu pAlako'sau vAcyaH, tathA tatra puSpaka vimAnamuktamiha tu pAlakaM vAcyam, tathA tatra dakSiNo niryANamArga ukta iha tUttaro vAcyaH, tathA tatra nandIzvaradvIpa uttarapUrvo ratikaraparvata IzAnendrasyAvatArAyokta iha tu pUrvadakSiNo'sau vAcyaH nAmagaM sAvetta tti svakIyaM nAma zrAvayitvA yadutAhaM bhadanta! zakro devarAjo bhavantaM vande namasyAmi cetyevam // 3 // uggahe tti avgRhyte| svAminA svIkriyate yaH so'vagrahaH deviMdoggahe ya tti devendraH zakra IzAno vA tasyAvagraho- dakSiNaM lokArddhamuttaraM veti devendrAvagrahaH rAoggahe tti rAjA cakravartI tasyAvagrahaH- SaTkhaNDabharatAdikSetraM rAjAvagrahaH gAhAvaIuggahe tti gRhapatirmANDaliko rAjA tasyAvagrahaH- svakIyaM maNDalamiti gRhapatyavagrahaH sAgAriyauggahe tti sahAgAreNa gehena varttata iti sAgAraH, sa ev| sAgArikastasyAvagraho gRhameveti sAgArikAvagrahaH sAhammiyauggahe tti samAnena dharmeNa carantIti sAdharmikAH sAdhvapekSayA sAdhava eva teSAmavagrahaH-tadAbhAvyaM paJcakrozaparimANaM kSetramRtubaddhe mAsamekam, varSAsucaturomAsAnyAvaditi sAdharmikAvagrahaH / evamupazrutyendro yadAcakhyau tadAha-je ime ityAdi, evaM vayaitti evaM pUrvoktam / / 4 / / ahaM uggahaM aNujANAmI ityevaMrUpaM vdti| // 1164 // Page #87 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1165 // 16 zatake uddezakaH2 sUtram 568 zakrasyA samyagvA |ditvam abhidhatte satya eSo'rtha iti ||5||||567||ath bhavatvayamarthaH satyastathA'pyayaM svarUpeNa samyagvAdI utana? ityAzaGkayAha 6sakke NaM bhaMte! deviMde devarAyA kiM sammAvAdI micchAvAdI? goyamA! sammAvAdI no micchaavaadii||7skke NaM bhaMte! deviMde devarAyA kiMsaccaM bhAsaM bhAsati, mosaM bhAsaM bhAsati saccAmosaMbhAsaM bhAsati asaccAmosaM bhAsaM bhAsati?,goyamA! sacaMpi bhAsaMbhA0 jAva asaccAmosaMpi bhAsaM bhaa0||8skkennN bhaMte! de0 deva0 kiM sAvakhaM bhAsaM bhA0 aNavajaM bhAsaM bhA0?, goyamA! sAvajaMpi bhAsaM bhA0 aNavajaMpi bhAsaM bhA0, se keNaTeNaM bhaMte! evaM vu0- sAvajaMpi jAva aNavajaMpi bhAsaM bhA0?, goyamA! jAhe NaM sakke deviMde devarAyA suhumakAyaM aNijUhitANaM bhAsaM bhAsati tAhe NaM sakke de0 deva0 sAvajaM bhAsaM bhA0 jAhe NaM sakke de0 deva0 suhumakAyaM nijUhittANaMbhAsaM bhA0 tAheNaM sakke de. deva0 aNavajaM bhAsaMbhA0, se teNaTeNaMjAva bhA0,9sakkeNaM bhaMte! de0 deva0 kiM bhavasiddhIe abhavasi0 sammadiTThIe evaM jahA mouddesae saNaMkumAro jAva no acarime // sUtram 568 // sakkeNa mityAdi, samyagvadituMzIlaM-svabhAvo yasya sa samyagvAdI prAyeNAsau samyageva vadatIti / samyagvAdazIlatve'pi pramAdAdinA kimasau caturvidhAM bhASAMbhASate na vA?, iti prazrayannAha-sakkeNa mityAdi, satyA'pi bhASA kathaJcidbhASyamANA sAvadyA saMbhavatIti punaH pRcchati-sakke Na mityAdi, sAvajaM ti sahAvadyena- garhitakarmaNeti sAvadyA tAM jAhe NaM ti yadA suhumakAyaM ti sUkSmakAyaM hastAdikaM vastviti vRddhAH, anye tvAhuH-'suhumakAya'ti vastraM anihita ti 'apohya' adattvA, hastAdyAvRtamukhasya hi bhASamANasya jIvasaMrakSaNato'navadyA bhASA bhavati anyA tu sAvadheti ||shkrmevaadhikRtyaah-skke Na mityAdi, mouddesae tti tRtIyazate prathamoddezake // 6-9 // // 568 // // 1165 // Page #88 -------------------------------------------------------------------------- ________________ zrIbhagavatyaha zrIabhaya vRttiyutam bhAga-3 // 1166 // 16 zatake uddezakaH2 sUtram 569 cetA'cetaH kRtAni karmANi 10 jIvANaM bhaMte! kiM ceyakaDA kammA kajaMti aceyakaDA kammA kajaMti?,goyamA! jIvANaM ceyakaDA kammA kajaMti, no aceyakaDA kammA kajaMti, se keNa0 bhaMte! evaM vuccai jAva ka0?, goyamA! jIvANaM AhArovaciyA poggalA boMdiciyA po0 ka levaraciyA po0 tahA 2 NaM te po0 pariNamaMti natthi aceyakaDA kammA samaNAuso! duTThANesu dusejAsu dunnisIhiyAsu tahA 2 NaM te po0 pariNamaMti natthi aceyakaDA kammA samaNAuso!, Ayake se vahAe hoti saMkappe se vahAe hoti maraNaMte se vahAe hoti tahA 2 NaM te po0 pariNamaMti natthi aceyakaDA kammA samaNAuso!, se teNaTeNaM jAvakammA ka0, evaM neratiyANavi evaMjAva vemaanniyaannN| sevaM bhaMte! 2 jAva vihrti||suutrm 569 // 16-2 // anantaraMzakrasvarUpamuktam,tacca karmato bhavatIti sambandhena karmasvarUpaprarUpaNAyAha-jIvANa mityAdi, ceyakaDakamma tti cetaH- caitanyaM jIvasvarUpabhUtA cetanetyarthaH, tena kRtAni baddhAni cetaH kRtAni karmANi kanjaMti tti bhavanti, kathaM? iti ceducyate jIvANaM ti jIvAnAmeva nAjIvAnAM AhArovaciyA poggala tti AhArarUpatayopacitAH saJcitA ye pudgalAH boMdiciyA poggala tti iha bondiH-avyaktAvayavaM zarIram, tato bonditayA citA ye pudgalAH, tathA kaDevaraciya tti kaDevaratayA citA ye pudgalAH tahA tahA te puggalA pariNamaMti tti tena tena prakAreNA''hArAditayetyarthaste pudgalAH pariNamanti, evaM ca karmapudgalA api jIvAnAmeva tathA 2 pariNamantItikRtvA caitanyakRtAni karmANi, ato nigamyate natthi aceyakaDA kamma tti na bhavanti 'acetaHkRtAni' acaitanyakRtAni karmANi he zramaNa! he AyuSman iti, athavA ceyakaDA kammA kajjati tti ceyaM cayanaM caya ityarthaH bhAve yapratyayavidhAnAttatkRtAni saJcayakRtAni pudgalasaJcayarUpANi karmANi bhavanti, kathaM?, AhArovaciyA poggale tyAdi, AhArarUpA upacitAH santaH pudgalA bhavanti, tathA bondirUpAzcitAH santaH pudgalA bhavanti, tathA kaDevararUpAzcitAH Page #89 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1167 // 16 zatake uddezakaH2 sUtram 569 cetA'cetaH kRtAni karmANi santaH pudgalA bhavanti, kiMbahunA?, tathocchrAsAdirUpatayA te pudgalAH pariNamanti cayAdeveti zeSaH, evaMcana santi aceyakRtAni asaJcayakRtAni karmANi AhArabondikaDevarapudgalavaditi / tathA duTThANesutti zItAtapadaMzamazakAdiyukteSukAyotsargAsanAdyAzrayeSu dusejjAsuttiduHkhotpAdakavasatiSu dunnisIhiyAsutti duHkhahetusvAdhyAyabhUmiSu tathA 2 tena 2 prakAreNa bahuvidhAsAtotpAdakatayA te poggala tti te kArmaNapudgalAH pariNamanti, tatazca jIvAnAmevAsAtasambhavAttairevAsAtahetubhUtakarmANi kRtAnyanyathAskRtAbhyAgamadoSaprasaGgaH, jIvakRtatve ca teSAM cetaHkRtatvaM siddhamato nigamyate natthi aceyakaDA kamma tti, ceyavyAkhyAnaM tvevaM nIyate- yato duHsthAnAdiSvasAtahetutayA pudgalA pariNamantyato no'ceyakRtAni karmANi nAsaJcayarUpANi karmANi, asaJcayarUpANAmatisUkSmatvenAsAtotpAdakatvAsambhavAdviSalavavaditi, tathA Ayake ityAdi, AtaGkaH' kRcchrajIvitakArI jvarAdiH se tasya jIvasya vadhAya maraNAya bhavati, evaM saGkalpaH bhayAdivikalpaH maraNAnta:- maraNarUpo'nto vinAzo yasmAtsaH maraNAntaH daNDAdighAtaH, tatra ca tathA 2 tena 2 prakAreNa vadhajanakatvena te pudgalAH AtaGkAdijanakAsAtasaMvedanIyasambandhinaH pariNamanti varttante, evaM ca vadhasya jIvAnAmeva bhAvAdvadhahetavo'sAtavedyapudgalA jIvakRtA atazcetaH kRtAni karmANi na santyacetaHkRtAni, ceyavyAkhyAnaM tu pUrvoktAnusAreNAvagantavyamiti ||10||||569||ssoddshshte dvitiiyH||16-2|| uddezaka:3 sUtram 570 karmaprakRtivedavedAdi // 1167 // ssoddshshtkettiiyottennkaa|| tiiyoddeshkH|| dvitIyoddezakAnte karmAbhihitam, tRtIye'pi tadevocyate, ityevaMsambandhasyAsyedamAdisUtraM1rAyagihe jAva evaM vayAsI-katiNaMbhaMte! kammapayaDIopaNNattAo?, goyamA! aTThakammapayaDIopa0, taMjahA- nANAvaraNijja Page #90 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1168 // |16 zatake uddezakaH 3 sUtram 570 karmaprakRtivedavedAdi jAva aMtarAiyaM, evaM jAva vemaa0| 2 jIve NaM bhaMte! nANAvaraNijjaM kammaM vedemANe kati kammapagaDIo vedeti?, goyamA! aTTha kammappagaDIo, evaM jahA pannavaNAe vedAveuddesaosoceva niravaseso bhANiyavvo, vedAbaMdhovi taheva, baMdhAvedovi taheva, baMdhAbaMdhovi taheva bhANiyavvo jAva vemANiyANaMti / sevaM bhaMte! 2 jAva viharati |suutrm 570 / / rAyagihe ityAdi, evaM jahA pannavaNAe ityAdi, veyAveuddesaotti vede vedane karmaprakRterekasyA vedo vedanam, anyAsAMprakRtInAM yatroddezake'bhidhIyate sa vedAvedaH, sa evoddezakaH prajJApanAyAH saptaviMzatitamaM padaM vedAvedoddezakaH, dIrghatA ceha sajJAtvAt, sacaivamarthataH- gautama! aSTa karmaprakRtIrvedayati sapta vA mohasya kSaya upazame vA (zeSaghAtikSaye catasrovA), evaM manuSyo'pi, nArakAdistu vaimAnikAnto'STAvevetyevamAdiriti / vedAbaMdhovi taheva tti ekasyAH karmaprakRtervede vedane'nyAsAM kiyatInAM bandho bhavatIti pratipAdyate yatrAsau vedAbandha ucyate, so'pi tathaiva prajJApanAyAmivetyarthaH, sa ca prajJApanAyAM SaDviMzatitamapadarUpaH,evaM cAsau- kai NaM bhaMte! kammappagaDIo pa0?, goyamA! aTTha kammapagaDIo pa0, taMjahA-NANAvaraNaM jAva aMtarAiyaM, evaM neraiyANaM jAva vemaanniyaannN| jIve NaM bhaMte! NANAvaraNijjaM kammaM vedemANe kai kammapagaDIo baMdhai?, goyamA! sattavihabaMdhae vA aTThavihabaMdhae vA chavvihabaMdhae vA egavihabaMdhae ve'tyAdi, tatrASTavidhabandhakaHpratItaH, saptavidhabandhakastvAyurbandhakAlAdanyatra, SaDvidhabandhaka AyurmohavarjAnAM sUkSmasamparAyaH, ekavidhabandhako vedanIyApekSayopazAntamohAdiH, baMdhAvedovi taheva tti ekasyAH karmaprakRterbandhe satyanyAsAM kiyatInAM vedo bhavati? ityevamartho bandhAveda uddezaka ucyate, so'pi tathaiva- prajJApanAyAmivetyarthaH, sa ca prajJApanAyAM paJcaviMzatitamapadarUpaH, evaM cAsau- kai NaM bhaMte! ityAdi prAgiva, vizeSastvayaM-'jIve NaM bhaMte! NANAvaraNijjaM kammaM baMdhemANe kai kammapagaDIo veei?, goyamA! niyamA aTTa Page #91 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1169 // 16 zatake uddezakaH3 sUtram 571 arzade kriyA kasmappagaDIo veei'ityAdi, baMdhAbaMdho tti ekasyA bandhe'nyAsAM kiyatInAM bandhaH? iti yatrocyate'sau bandhAbandha ityucyate, saca prajJApanAyAM caturviMzatitamaM padam, sa caivaM- kaiNa mityAdi tathaiva, vizeSaH punarayaM-'jIveNaM bhaMte! NANAvaraNijjaM kamma baMdhemANe kai kammappagaDIo baMdhai?, goyamA! sattavihabaMdhae vA aTThavihabaMdhae vA chavvihabaMdhae ve'tyAdi, iha saGgahagAthA kvacid dRzyate veyAveo paDhamo 1 veyAbaMdho ya bIyao hoi 2 / baMdhAveo taio 3 cautthao baMdhabaMdho u4||1||iti // 2 // // 8570 // anantaraM bandhakriyA ukteti kriyAvizeSAbhidhAnAya prastAvanApUrvakamidamAha 3 tae NaM samaNe bhagavaM mahAvIre annadA kadApi rAyagihAo nagarAo guNasilAo ceiyAo paDinikkhamati2 bahiyA jaNavayavihAraM viharati, teNaM kAleNaM 2 ulluyatIre nAmaM nagare hotthA vannao, tassa NaM ullayatIrassa nagarassa bahiyA uttarapuracchime disibhAe ettha NaM egajaMbUe nAmaM ceie hotthA vannao, tae NaM samaNe bha0 mahAvIre annadA kadAyi puvvANupuvviM caramANe jAva egajaMbUe samosaDhe jAva parisA paDigayA, bhaMtetti bhagavaMgoyame samaNaM bha0 mahAvIraM vaM0 na0 vattAna0ttA evaM va0- 4 aNagArassaNaM bhaMte! bhAviyappaNo chaTuMchaTeNaM aNikkhitteNaM jAva AyAvemANassa tassa NaM puracchimeNaM avaDaM divasaMno kappati hatthaM vA pAdaMvA bAhaM vA UrUM vA AuTTAvettae vA pasArettaevA, paccacchimeNaM se avaDaM divasaMkappati hatthaM vA pAdaM vA jAva UrUMvA AuMTAvettae vA pasArettae vA, tassa NaM aMsiyAo laMbaMti taM ca veje adakkhuIsiM pADeti IsiM 2 aMsiyAo chiMdejjA se nUNaM bhaMte! je chiMdati tassa kiriyA kanjati jassa chijjati no tassa ki0 ka0 NaNNatthegeNaM dhammaMtarAieNaM?, haMtA goyamA! je chiMdati jAva dhammaMtarAeNaM / sevaM bhaMte! rati ||suutrm 571 // 16-3 // 'tae nn'mityaadi| puracchimeNaM tti pUrvabhAge pUrvAhna ityarthaH avarlDa ti apagatArddhamarddhadivasam, yAvanna kalpate hastAdyA // 1169 // Page #92 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1170 // kuNTayituM kAyotsargavyavasthitatvAt paJcacchimeNaM ti pazcimabhAge avaDDha divasaM ti dinArddha yAvat kalpate hastAdyAkuNTAyituM 16 zatake kAyotsargavyavasthitatvAt paccacchimeNaM ti pazcimabhAge avaDaMdivasaM ti dinArddhayAvat kalpate hastAdyAkuNTayituMkAyotsargA- uddezakaH3 sUtram 571 bhAvAt, etacca cUrNyanusAritayA vyAkhyAtam, tassa ya tti tasya punaH sAdhorevaM kAyotsargAbhigrahavataH aMsiyAo tti aAsila arzazchede tAni ca nAsikAsatkAnIti cUrNikAraH, taM ca tti cAnagAraM kRtakAyotsarga lambamAnArzasaM adakkhu tti adrAkSIt, tatazcArzasAMDa | kriyA uddezakaH 4 chedArtha IsiM pADei tti tamanagAraM bhUmyAM pAtayati, nApAtitasyArzazchedaH kartuM zakyata iti, tassa tti vaidyasya kriyA vyApArarUpA sUtram 572 sAca zubhA dharmabuddhayA chindAnasya lobhAdinA tvazubhA kriyate bhavati jassa chijjai tti yasya sAdhorAsi chidyante no tasya annaglAyakakriyA bhavati nirvyApAratvAt kiM sarvathA kriyAyA abhAvaH?, naivamata Aha- nannatthe tyAdi, neti yo'yaM niSedhaH so'nyatraikasmA caturthAdibhiH karmakSayaH ddhAntarAyAd, dharmAntarAyalakSaNakriyA tasyApi bhavatIti bhAvaH, dharmAntarAyazca zubhadhyAnavicchedAdarzazchedAnumodanAdveti // 3-4 // // 571 // SoDazazate tRtiiyH||16-3|| ||ssoddshshtke cturthoddeshkH|| anantaroddezake'nagAravaktavyatoktA, caturthe'pyasAvevocyata ityevaMsambaddhasyAsyedamAdisUtraM 1rAyagihe jAva evaM vayAsI-jAvatiyannaM bhaMte! annailAyae samaNe niggaMthe kammaM nijareti evatiyaM kammaM naraesuneratiyANaM vAseNa vA vAsehiM vA vAsasaehiM vA khavati?, No tiNaDhe samaDhe, 2 jAvatiyaNNaM bhaMte! cautthabhattie samaNe niggaMthe kammaM nijareti evatiyaM kammaM naraesuneraiyA vAsasaeNaM vA vAsasaehiM vA vAsasahassehiM vA vAsasayasahassehiM (Na) vA khaviyaMti?, No tiNaDhe samaDhe, 3 // 1170 // Page #93 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 / 16 zatake uddezakaH 4 sUtram 572 annaglAyakacaturthAdibhiH karmakSayaH // 1971 // jAvatiyannaM bhaMte! chaTThabhattie sa0ni0 kammaM nijareti e0 kammaM naraesune vAsasahasseNa vA vAsasahassehiM vA vAsasayasahasseNa (hiM) vA khavayaMti?,No ti0 sa0, 4 jAvatiyannaM bhaMte! aTThamabhattie sa0 ni0 kammaM ni0 e0 kammaM naraesu ne vAsasayasahasseNa vA vAsasayasahassehiM vA vAsakoDIe vA khavayaMti?, no ti0 sa0,5 jAvatiyannaM bhaMte! dasamabhattiesa0ni0 kammaM ni0e0 kammaM naraesu nevAsakoDIe vA vAsakoDIhiMvA vAsakoDAkoDIe vAkha0?, no ti0 sa0, 6 sekeNaTeNaM bhaMte! evaM vuccai jAvatiyaM annailAtae sa0ni0 kammaM ni0 e0 kammaM naraesu ne vAseNa vA vAsehiM vA vAsasaeNa vA(jAva) vAsa(saya)sahasseNa vA no kha0 jAvatiyaM cautthabhattie, evaM taM ceva puvvabhaNiyaM uccAreyavvaM jAva vAsakoDAkoDIe vA no kha0?, goyamA! se jahAnAmae- kei purise junne jarAjajariyadehe siDhilatayAvalitaraMgasaMpiNaddhagatte paviralaparisaDiyadaMtaseDhI uNhAbhihae taNhAbhihae Aure jhujhie pivAsie dubbale kilaMte egaM mahaM kosaMbagaMDiyaM sukkaM jaDilaM gaMThillaM cikkaNaM vAiddhaM apattiyaM muMDeNa parasuNA avakkamejA, tae NaM se purise mahaMtAI 2 saddAI karei no mahaMtAI 2 dalAI avaddAlei, evAmeva goyamA! neraiyANaM pAvAIkammAiMgADhIkayAI cikkaNIkayAIevaM jahA chaTThasae jAva no mahApajjavasANA bhavaMti, se jahAnAmae- keI purise ahikaraNiM AuDemANe mahayA jAva no mahApajjavasANA bhavaMti, se jahAnAmae- keI purise taruNe balabaM jAva mehAvI niuNasippovagae egaM mahaM sAmaligaMDiyaM ullaM ajaDilaM agaMThillaM acikkaNaM avAiddhaM sapattiyaM tikkheNa parasuNA avakkamejA, tae NaM se NaM purise no mahaMtAI 2 saddAI kareti mahaMtAI 2 dalAI avaddAleti, evAmeva goyamA! samaNANaM niggaMthANaM ahAbAdarAIkammAI siDhilIkayAI NiTThiyAiMkayAIjAva khippAmeva parividdhatthAIbhavaMti jAvatiyaM tAvatiyaM jAva mahApajjavasANA bhavaMti, se jahA vA kei purise sukkataNahatthagaMjAyateyaMsi pakkhivejA evaM jahA chaTThasae tahA ayokavallevi jAva mahApa0 bhavaMti, se teNaTeNaM goyamA! evaM vu0 jAvatiyaM annailAyae samaNe niggaMthe kammaM nitaMceva jAva // 1171 // Page #94 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1172 // 16 zatake uddezakaH4 sUtram 572 annaglAyakacaturthAdibhiH karmakSayaH vAsakoDAkoDIevAno khavayaMti / / sevaM bhaMte! 2 jAva vihri||suutrm 572 // 16-4 // rAyagihe ityAdi, annagilAyate tti annaM vinAglAyati glAno bhavatItyannaglAyakaH pratyagrakUrAdiniSpattiM yAvadbhukSAturatayA pratIkSitumazaknuvan yaH paryuSitakUrAdi prAtareva bhuGkte kUragaDDakaprAya ityarthaH,cUrNikAreNa tu niHspRhattvAt 'sIyakUrabhoI aMtapaMtAhAro'tti vyAkhyAtam, atha kathamidaM pratyAyyaM yaduta nArako mahAkaSTApanno mahatA'pi kAlena tAvatkarma na kSapayati yaavtsaadhurlpkssttaapnno'lpkaaleneti?||1|| ucyate, dRSTAntataH, sa cAyaM se jahAnAmae kei purise tti yatheti dRSTAnte nAma sambhAvane e ityalaGkAre se tti sa kazcitpuruSaH junne tti jIrNo hAnigatadehaH, sa ca kAraNavazAdavRddhabhAve'pi syAdata AhajarAjajjariyadehe tti vyaktam, ata eva siDhila(tti) tayAlitaraMgasaMpiNaddhagatte tti zithilatayA tvacAvalItaraGgazca saMpinaddhaM parigatam, gAtraM deho yasya sa tathA paviralaparisaDiyadaMtaseDhi tti praviralAH kecit kvacicca parizaTitA dantA yasyAM sA tathAvidhA zreNirdantAnAmeva yasya sa tathA Aure tti Aturo duHsthaH jhujhie tti bubhukSito jhurita iti TIkAkAraH dubbale tti balahInaH kilaMte tti manaH klamaMgataH, evaMrUpo hi puruSazchedane'samartho bhavatItyevaM vizeSitaH, kosaMbagaMDiyaM ti kosaMba'tti vRkSavizeSastasya gaNDikA khaNDavizeSastAM jaDilaM ti jaTAvatIM valitodvalitAmiti vRddhAH gaMThillaM tigranthimatI cikkaNaM tizlakSNaskandhaniSpannAM vAiddhanti vyAdigdhAM viziSTadravyopadigdhAMvakrAmiti vRddhAH apattiyaM ti apAtrikAmavidyamAnAdhArAm, evambhUtA ca gaNDikA duzchedyA bhavatItyevaM vizeSitA, tathA parazurapi muNDo'cchedako bhavatIti muNDa iti vizeSataH,zeSaM tUddezakAntaM yAvat SaSThazatavavyAkhyeyamiti ||6||||572||ssoddshshte cturthH||16-4|| // 1172 // Page #95 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1173 // 16 zatake uddezaka: 5 sUtram 573 zakrasyASTokSiptapraznAH sUtram 574 pariNamamANA: pariNatAH ||ssoddshshtke pnycmoddeshkH|| caturthoddezake nArakANAM karmanirjaraNazaktisvarUpamuktam, paJcame tu devasyAgamanAdizaktisvarUpamucyata ityevaMsambaddhasyAsyedamAdisUtraM 1 teNaM kAleNaM teNaM samaeNaM ullayatIre nAmaM nagare hotthA vannao, egajaMbUe ceie vannao, teNaM kAleNaM 2 sAmI samosaDhe jAva parisA pabruvAsati, teNaM kAleNaM 2sakke deviMde devarAyA vajapANI evaM jaheva bitiyauddesae taheva divveNaMjANavimANeNaM Agao jAva jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai 2 jAva namaMsittA evaM va0- deveNaMbhaMte! mahaDdie jAva mahesakkhe bAhirae poggale apariyAittA pabhU Agamittae?, no tiNaDhe samaDhe, deve NaM bhaMte! maha jAva mahe0 bAhirae po0 pariyAittA pabhU Aga0?, haMtA pabhU, deveNaM bhaMte! maha evaM eeNaM abhilAveNaM gamittae 2 evaM bhAsi0 vA vAga0 vA 3 ummisAvettae vA nimisAvettae vA 4 AuTTAvettae vA pasArettae vA 5 ThANaM vA sejaMvA nisIhiyaMvA ceittae vA 6 evaM viuvvittae vA 7 evaM pariyArAvettae vA 8 jAva haMtA pabhU, imAI aTTha ukkhittapasiNavAgaraNAI pucchai, imAI 2 saMbhaMtiyavaMdaNaeNaM vaMdati saMbhaMtiya02 tameva divvaM jANavimANaM durUhati 2 jAmeva disaMpAunbhUe tAmeva disNpddige|suutrm 573 // 2 bhaMtetti bhagavaMgoyame samaNaM bha0 ma0va0 na02 evaM va0- annadANaM bhaMte! sakke deviMde devarAyA devANuppiyaM vaM namasati sakkAreti jAva pabruvAsati, kiNhaM bhaMte! ajna sakke de0 deva0 devA0 aTTha ukkhittapasiNavAgaraNAI pucchai 2 saMbhaMtiyavaMdaNaeNaM vaM0 Na02 jAva paDigae?, goyamAdi samaNe bhagavaM ma0 bhagavaM goyama evaM va0- evaM khalu goyamA! teNaM kAleNaM 2 mahAsukke kappe mahAsAmANe vimANe do devA mahaDDiyA jAva mahesakkhA egavimANaMsi devattAe uvavannA, taM0-mAyimicchadiTThiuvavannae ya amAyisammadiTThi0 ya, // 1173 // Page #96 -------------------------------------------------------------------------- ________________ zrIbhagavatyA zrIabhaya vRttiyutam bhAga-3 // 1174 // taeNaM se mAyimicchA0 deve taM amAyisammadiTThiuvavannagaM devaM evaM va0- pariNamamANA po0 no pariNayA apari0 pariNamaMtIti po0 no pari0 apari0, tae NaM se amAyisammI0 deve taM mAyimicchadiTThIuvavannagaM devaM evaM va0- pariNamamANA po0 pari0 no apari0 pariNamaMtIti po0 pariNayA no apari0, taMmAyimicchadiTThIuvavannagaM evaM paDihaNai 2 ohiM pauMjai ohiM 2 mamaM ohiNA Abhoei mamaM 2 ayameyArUve jAva samuppajjitthA- evaM khalu samaNe bha0 ma0 jaMbuddIve 2 je0 bhArahe vAse je0 ulluyatIre nagare je0 egajaMbue ceie ahApaDirUvaMjAva viharati, taMseyaM khalu me samaNaM bha0 ma0 vaMdittAjAva paJju0 imaM eyArUvaM vAgaraNaM pucchittaettika? evaM saMpehei evaM rattA cauhivi sAmANiyasAhassIhiM pariyArojahA sUriyAbhassa jAva nigghosanAiyaraveNaMje0 jaMbuddIve 2 je0 bhArahe vAse je0 ullayAtIre nagare je0 egajaMbue ceie je0 mamaM aMtiyaM teNeva pahArettha gamaNAe, taeNaM se sakke de deva0 tassa devassataM divvaM devaDhi divvaM devajutiM divvaM devANubhAgaM divvaM teyalessaM asahamANe mamaM aTTha ukkhittapasiNavAgaraNAiMpu0 saMbhaMtiya jAva pddige| sUtram 574 // 3jAvaMcaNaMsamaNe bhagavaM mahAvIre bhagavaogoyamassa eyamaTuMparikaheti tAvaMcaNaM se deve taM desaM havvamAgae, tae NaM se devesamaNaM bha0 ma0 tikkhutto vaM0 na02 evaM va0- evaM khalu bhaMte! mahAsukke kappe mahAsAmANe vimANe ege mAyimicchadiTThiuvavannae deve mamaM evaM va0-pariNamamANA poggalAno pariNayA apariNayA pariNamaMtIti po0 nopariNayA apariNayA, taeNaM ahaMtaMmAyimicchadiTThiuvavannagaM devaM evaM vayAsI-pariNamamANA po0 pariNayA no apari0 pariNamaMtIti po0 pariNayA No apari0, sekahameyaM bhaMte! evaM?, gaMgadattAdi samaNe bhagavaM mahAvIre gaMgadattaM evaM va0- ahaMpiNaM gaMgadattA! evamAikkhAmi 4 pariNamamANA po0 jAva no apariNayA saccamese aDhe, tae NaM se gaMgadatte deve samaNassa bha0 ma0 aMtiyaM eyamaDhe soccA nisamma haTThatuTTe samaNaM bhagavaM mahAvIraM vaMdati namaM0 2 naccAsanne jAva pajuvAsati, 4 tae NaM samaNe bha0 ma0 gaMgadattassa devassa tIse ya jAva dhammaM parikahei jAva ArAhae bhavati, tae NaM se gaMgadatte deve 16 zata uddezaka:5 sUtram 573 zakrasyASTotkSiptapraznAH sUtram 574 pariNamamANA: pariNatAH sUtram 575 gaGgadattakRtavandanAdi // 1174 // Page #97 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1175 // vandanAdi samaNassa bhagavao0 aMtie dhammaM socA nisamma haTThatuDhe uThAe uTTeti u02 samaNaM bha0ma0va0 na02 evaM va0- ahaNhaM bhaMte! gaMgadatte 16 zatake deve kiM bhavasiddhie abhavasiddhie? evaM jahA sUriyAbhojAva battIsativihaM naTTavihaM uvadaMseti uva02 jAva tAmeva disaMpaDigae / | uddezaka:5 sUtram 573 sUtram 575 // | zakrasyASToteNa mityAdi, iha sarvo'pi saMsArI bAhyAn pudgalAnanupAdAya na kAJcit kriyAM karotIti siddhameva, kintu devaH kila / | kSiptapraznA: | sUtram 574 maharddhikaH, maharddhikatvAdeva ca gamanAdikriyAMmA kadAcit kariSyatIti sambhAvanAyAM zakraH praznaM cakAra deve NaM bhaMte! ityAdi | pariNamamANAH bhAsittae vA vAgarittae vatti bhASituMvaktuM vyAkartumuttaraMdAtumityanayorvizeSaH, praznazcAyaM tRtIyaH, unmeSAdizcaturthaH, aakunnttnaadiH|| pariNatAH | sUtram 575 paJcamaH, sthAnAdiH SaSThaH, vikurvitumiti saptamaH, paricArayitumaSTamaH 8 // 1 // // 573 // ukkhittapasiNavAgaraNAiMtti utkSiptA | gaGgadattakRtaMnIvotkSiptAnyavistAritasvarUpANi pracchanIyatvAtpraznA vyAkriyamANatvAcca vyAkaraNAni yAni tAni tathA saMbhaMtiyavaMdaNaeNaM ti sambhrAntiH-sambhrama autsukyaM tayA nirvRttaM sAmbhrAntikaM yadvandanaM tattathA tena / pariNamamANA poggalA no pariNaya tti vartamAnA-8 tItakAlayorvirodhAdata evAha apariNaya tti, ihaivopapattimAha pariNamantIti kRtvA no pariNatAste vyapadizyanta iti mithyAdRSTivacanam, samyagdRSTiH punarAha- pariNamamANA poggalApariNayA no apariNaya tti, kutaH? ityAha- pariNamantItikRtvA pudgalAH pariNatA no apariNatAH, pariNamantIti hi yaducyate tatpariNAmasadbhAve nAnyathA'tiprasaGgAt, pariNAmasadbhAve tu pariNamantIti vyapadeze pariNatatvamavazyaMbhAvi, yadi hi pariNAme satyapi pariNatatvaM na syAttadA sarvadA tadabhAvaprasaGga iti / parivAro jhaa| sUriyAbhassetyanenedaM sUcitaM 'tihiM parisAhiM sattahiM aNiehiM sattahiM aNiyAhivaIhiM solasahiM AyarakkhadevasAhassIhiM annehi ya bahahiM mahAsAmANavimANavAsIhiM vemANiehiM devehiM saddhiM saMparivuDe' ityAdi // 2-3 // // 574-575 // // 1175 // Page #98 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1176 // 16 zatake uddezaka:5 sUtram 576 gaGgadattapUrvabhavAdi 5bhaMtetti bhagavaM goyame samaNaM bhagavaM mahAvIraM jAva evaM va0- gaMgadattassa NaM bhaMte! devassa sA divvA devaDDI divvA devajutI jAva aNuppaviTThA?, goyamA! sarIraMgayA sarIraM aNuppaviTThA kUDAgArasAlAdiTuMto jAva sarIraM annu0| ahoNaM bhaMte! 6gaMgadatte deve mahaDDie jAva mahesakkhe?, gaMgadatteNaM bhaMte! deveNaMsA divvA devaDDI divvA devajuttI kiNNA laddhA jAva gaMgadatteNaM deveNaM sA divvA devaDDI jAva abhisamannAgayA?, goyamAdI samaNe bha0 ma0 bhagavaM goyama evaM va0- evaM khalu goyamA! teNaM kAleNaM 2 iheva jaMbuddIve 2 bhArahe vAse hatthiNApure nAma nagare hotthA vannao, sahasaMbavaNe ujjANe vannao, tattha NaM hatthiNApure nagare gaMgadatte nAmaMgAhAvatI parivasati aDDe jAva aparibhUe, teNaM kAleNaM 2 muNisuvvae arahA Adigare jAva savvannU savvadarisI AgAsagaeNaM cakkaNaM jAva pakaDDinamANeNaM pa0 sIsagaNasaMparivuDe puvvANupuvviM caramANe gAmANugAmaM jAva jeNeva sahasaMbaNe ujjANe jAva viharati parisA niggayA jAva paJjuvAsati, taeNaM se gaMgadatte gAhAvatI imIse kahAe laddhaDhe samANe haTTatuTTa jAva kayabalijAva sarIre sAo gihAo paDinikkhamati 2pAyavihAracAreNaM hatthiNAgapuraM nagaraM majjhama0 niggacchati 2je0 sahasaMbavaNe ujjANe je0 muNisuvvae arahA te0 uvA0 2 muNisuvvayaM arahaM tikkhutto A02 jAva tivihAe pajjuvAsaNAe paJju0, taeNaM muNisuvvae arahA gaMgadattassa gAhA. tIse ya mahatijAva parisA paDigayA, tae NaM se gaMgadatte gAhAvatI muNisuvvayassa arahao aMtiyaM dhamma soccA nisamma haTThatuTTha0 uTThAe uTThati ra muNi0 arahaM vaM0 na0 02ttA evaM va0- saddahAmiNaM bhaMte! niggaMthaM pAvayaNaMjAva se jaheyaM tujhevadaha, janavaraM devANuppiyA! jeTThaputtaM kuDuMbe ThAvemitae NaM ahaM devANuppiyANaM aMtiyaM muMDe jAva pavvayAmi, ahAsuhaM devA0!mA paDibaMdhaM, tae NaM se gaMgadatte gAhAvaI muNisuvvaeNaM arahayA evaM vutte sa0 haTTatuTTha0 muNi0 arihaM vaM0 na02 muNisuvvayassa a0 aMtiyAosahasaMbavaNAo ujANAopaDinikkhamati pa02 je0 hatthiNApure nagare je0 sae gihe te. uvA02 viulaM asaNaM pANaM jAva uvakkhaDAveti u02 mittaNAtiNiyagajAva AmaMteti rattA // 1176 // Page #99 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 16 zatake uddezakaH 5 sUtram 576 gaGgadattapUrvabhavAdi // 1177 // tao pacchA NhAe jahA pUraNe jAva jeTTaputtaM kuTuMbe ThAveti taM mittaNAti jAva jeTTaputtaM ca Apucchati 2 purisasahassavAhaNiM sIyaM durUhati purisasaha0 2 mittaNAtiniyagajAva parijaNeNaM jeTTaputteNa yasamaNugammamANamaggaM savviDDIe jAvaNAditaraveNaM hatthiNAgapuraM majjhama0 nigga0ni02 je0 sahasaMbavaNe u0 te0 uvA0 2 chattAdite titthagarAtisae pAsati evaM jahA udAyaNo jAva sayameva AbharaNaM muyai sa0 2 sayameva paMcamuTThiyaM loyaM kareti sa0 2 je0 muNi0 arahA evaM jaheva udAyaNo taheva pavvaie, taheva ekkArasa aMgAI ahijjai jAva mAsiyAe saMlehaNAe saTuiM bhattAI aNasaNAe jAva chedeti sahi~ bhattAI02 AloiyapaDikvaMte samAhipatte kAlamAse kAlaM kiccA mahAsukke kappe mahAsAmANe vimANe uvavAyasabhAe devasayaNijjaMsi jAva gaMgadattadevatAe uvavanne, tae NaM se gaMgadatte deve ahuNovavannamettaesa. paMcavihAe pajattIe pajattibhAvaM gacchati, taMjahA-AhArapajjattIe jAva bhAsAmaNapajjattIe, evaM khalu goyamA! gaMgadatteNaM deveNaM sA divvA devaDDI jAva abhisama0 / gaMgadattassa NaM bhaMte! kevatiyaM kAlaM ThitI pa0?, goyamA! sattarasasAgarovamAiM ThitI, gaMgadatte NaM bhaMte! deve tAo devalogAo AukkhaeNaM jAva mahAvi0 vAse sijjhihiti jAva aMtaM kaahiti|sevN bhaMte! rtti|| sUtram 576 // 16-5 // divaM teyalessaM asahamANe tti iha kila zakraH pUrvabhave kArttikAbhidhAno'bhinavazreSThI babhUva gaGgadattastu jIrNaH zreSThIti, tayozca prAyo matsaro bhavatItyasAvasahanakAraNaM saMbhAvyata iti, evaM jahA sUriyAbho tti anenedaM sUcitaM 'sammAdiTThI micchAdiTThI parittasaMsArie aNaMtasaMsArie sulabhabohie dullabhabohie ArAhae virAhae carime acarime' ityAdIti // SoDazazatasya paJcamoddezaH paripUrNatAM prAptaH / / 5-6 // // 576 // 16-5 // // 1177 // Page #100 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1178 // 16 zatake uddezakaH6 sUtram 577 suptAdidRzyasvapnabhedAH sUtram 578 saMvRtAdInAM satyasvapnatAdi 72 svapnAca ||ssoddshshtke sssstthoddeshkH|| paJcamoddezakegaGgAdattasya siddhiruktA, sAca bhavyAnAM keSAJcit svapnenApi bhavatIti svapnasvarUpaMSaSThenocyata ityevaMsambandhasyAsyedamAdisUtraM 1kativiheNaMbhaMte! suviNadaMsaNe paNNatte?, goyamA! paMcavihe suviNadaM0pa0, taMjahA- ahAtacce payANe ciMtAsuviNe tavvivarIe avattadaMsaNe // 2 sutte NaM bhaMte! suviNaM pAsati jAgare suviNaM pA0 sutta jAgare suviNaMpA0?, goyamA! no sutte suviNaM pA0, no jAgare suviNaM, suttajAgare suviNaM pAsai ||3jiivaannN bhaMte! kiM suttA jAgarA suttajAgarA?, goyamA! jIvA suttAvijAgarAvi suttajAgarAvi, 4 neraiyA NaM bhaMte! kiM suttA0? pucchA, goyamA! ne0 suttA, no jA0 no suttajA0, evaM jAva cariMdiyA, 5paMciMdiyatirikkhajoNiyA NaMbhaMte! kiM suttA0 pucchA, goyamA! suttA, nojA0 suttajA0vi, maNussA jahA jIvA, vANamaMtarajoisiyavemANiyA jahA ne0 // sUtram 577 // 6saMvuDeNaM bhaMte! suviNaM pAsai, asaMvuDe suviNaM pAsai, saMvuDAsaMvuDe suviNaM pAsai?, goyamA! saMvuDevisu0 pA0, asaMvuDevisu0 pA0, saMvuDAsaMvuDevisu0 pA0, saMvuDe su0 pA0 ahAtacaM pAsati, asaMvuDe su0 pA0 tahAvitaM hojjA annahA vA taM hojjA, saMvuDAsaMvuDe su0 pA0 evaM ceva // 7 jIvANaM bhaMte! ki saMvuDA asaMvuDA saMbuDAsaMbuDA?, goyamA! jIvA saMvuDAvi asaMvuDAvi saMvuDAsaMvuDAvi, evaM jaheva suttANaM daMDao taheva bhaanniyvvo||8ktinnNbhNte! suviNA pa0?, goyamA! bAyAlIsaMsu0pa0,9kaiNaMbhaMte! mahAsu0pa0?, goyamA! tIsaM mahAsu0 pa0, 10 kati NaM bhaMte! savvasuviNA pa0?, goyamA! bAvattariM savvasu0 pa0 / 11 titthayaramAyaro NaM bhaMte! titthagaraMsi ganbhaM vaktramANaMsi kati mahAsuviNe pAsittANaMpaDibujhaMti ?, goyamA! titthayaramAyaroNaM titthayaraMsi gabbhaMvakkamamANaMsi // 1178 // Page #101 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1979 // 16 zatake uddezaka: 6 sUtram 578 saMvRtAdInAM satyasvapnatAdi 72 svapnAtha sUtram 579 vIradRSTA10 svapnAH eesiM tIsAe mahAsuviNANaM ime coddasa mahAsuviNe pAsittANaM paDivujhaMti, taM0- gayausabhasIhaabhiseyajAva siMhiM ca / 12 cakkavaTTimAyaro NaM bhaMte! cakkavaTisi ganbhaM vakkamamANaMsi kati mahAsumiNe pAsittA NaM paDibujhaMti?, goyamA! cakkavaTTimAyaro cakkavahisi jAva vakkamamANaMsi eesiM tIsAe mahAsu0 evaM jahA titthagarayamAyaro jAva sihiM ca / 13 vAsudevamAyaroNaM pucchA, goyamA! vAsudevamAyaro jAva vakkamamANaMsi eesiM coddasaNhaM mahAsuviNANaM annayare satta mahAsuviNe pAsittANaM paDibu0 / 14 / baladevamAyaro vANaM pucchA, goyamA! baladevamAyaro jAva eesiM cohasaNhaM mahAsuviNANaM annayare cattAri mahAsuviNe pAsittANaM pddi0|15 maMDaliyamAyaroNaM bhaMte! pucchA0, goyamA! maMDaliyamAyaro jAva eesiM coddasaNhaM mahAsu0 annayaraM egaM mahaM suviNaM jAva pddibu0||suutrm 578 // 16 samaNe bha0 mahAvIre chaumatthakAliyAe aMtimarAiyaMsi ime dasa mahAsuviNe pAsittANaM paDibuddhe, taM0- egaM ca NaM mahaM ghorarUvadittadharaM tAlapisAyaM suviNe parAjiyaMpAsittANaM paDibuddhe 1 egaMca NaM mahaM sukillapakkhagaM puMsakoilaM suviNe pAsi02 egaM caNaM mahaM cittavicittapakkhagaMpuMsakoilagaM suviNe pAsittANaM paDibuddhe 3 egacaNaM mahaM dAmadurgasavvarayaNAmayaM suviNe pAsittA0 4 egaM ca NaM mahaM seyagovaragaM suviNe pA05 egaM ca NaM mahaM paumasaraM savvao samaMtA kusumiya0 suviNe06 egaM ca NaM mahaM sAgaraM ummIvIyIsahassakaliyaM bhuyAhiM tinnaM suviNe pAsittA07 egaM ca NaM mahaM diNayaraM teyasA jalaMtaM suviNe pAsai0 8 egaM ca NaM mahaM hariveruliyavannAbheNaM niyageNaM aMteNaM mANusuttaraM pavvayaM savvaosamaMtA AveDhiyaM pariveDhiyaM suviNe pAsittANaM paDibuddhe 9 egacaNaM mahaM maMdare pavvae maMdaracUliyAe uvariM sIhAsaNavaragayaM appANaM suviNe pAsittA NaM paDibuddhe 10 / 17 jaNNaM samaNaM bhagavaM ma0 egaM ghorarUvadittadharaM tAlapisAyaM suviNe parAjiyaM pA0 jAva paDibuddhe taNNaM samaNeNaM bhagavayA mahA0 mohaNije kamme mUlAo ugyAyie // 1179 // Page #102 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1180 // 1jannaMsamaNe bha0 ma0 egaM mahaM sukillajAva paDibuddhe taNNaM samaNe bha0 ma0 sukkajjhANovagae viharati, jaNNaM samaNe bha0 ma0 eNaM mahaM cittavicittajAva paDibuddhe taNNaM samaNe bha0 ma0 vicittaM sasamayaparasamaiyaMduvAlasaMgaM gaNipiDagaM Aghaveti pannaveti parUveti daMseti nidaMseti uvadaMseti, taMjahA-AyAraMsUyagaDaMjAva diTThivAyaM 3, jaNNaM samaNe bha0 ma0 eNaM mahaM dAmadurgasavvarayaNAmayaM suviNe pAsittANaM paDibuddhe taNNaM samaNebha0 ma0 duvihaM dhammapannaveti, taM0 AgAradhammaMvA aNAgAradhammaMvA 4, jaNNaM samaNebha0 ma0 egaM mahaM seyagovaragaM jAva paDibuddhe taNNaM samaNassa bha0 ma0 cAuvvaNNAinne samaNasaMghe, taM0- samaNA samaNIo sAvayA sAviyAo5, jaNNaM samaNe bha0 ma0 egaM mahaM paumasaraM jAva paDibuddhe taNNaM samaNe jAva vIre caubvihe deve pannaveti, taM0- bhavaNavAsI vANamaMtare jotisie vemANie 6, jannaM samaNe bhaga0 ma0 egaM mahaM sAgaraM jAva paDibuddhe tannaM samaNeNaM bhagavayA mahAvIreNaM aNNAdIe aNavadagge jAva saMsArakaMtAre tinne 7, jannaM samaNe bhagavaM ma0 egaM mahaM diNayaraM jAva paDibuddhe tannaM samaNassa bha0 ma0 aNaMte aNuttare ni0 ni0 ka0 paDi0 kevala0 daMsa0 samuppanne 8, jaNNaM samaNe jAva vIre egaM mahaM hariveruliya jAvapaDibu0 taNNaM samaNassa bha0 ma0 orAlA kittivannasaddasiloyA sadevamaNuyAsure loe paribhamaMti- iti khalu samaNe bhagavaM mahAvIre iti09, jannaM samaNe bhagavaM mahAvIre maMdare pavvae maMdaracUliyAe jAva paDibuddhe taNNaM samaNe bhagavaM mahAvIre sadevamaNuAsurAe parisAe majjhagae kevalI dhammaM Aghaveti jAva uvadaMseti / / sUtram 579 // 'kaivihe' ityAdi, suviNadasaNe tti svapnasya svApakriyAnugatArthavikalpasya darzanamanubhavanam, tacca svapnabhedAtpaJcavidhamiti, ahAtacce ti yathA yena prakAreNa, tathyaM satyaM tattvaM vA tena yo varttate'sau yathAtathyo yathAtattvo vA, sa ca dRSTArthAvisaMvAdI phalAvisaMvAdI vA, tatra dRSTArthAvisaMvAdI svapnaH kila ko'pi svapnaM pazyati yathA mahyaM phalaM haste dattaM jAgaritastathaiva 16 zatake uddezakaH6 sUtram 577 suptAdihazyasvapnabhedAH sUtram 578 saMvRtAdInAM satyasvapnatAdi 72 svapnAca sUtram 579 vIradRSTA10 svapnAH // 11 Page #103 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1181 // saMvRtAdInAM svapnAzca pazyatIti, phalAvisaMvAdI tu kila ko'pigovRSakuJjarAdhArUDhamAtmAnaM pazyati buddhazca kAlAntare sampadaM labhata iti, payANe va 16 zatake tti pratananaM pratAno vistAraH, tadrUpaHsvapno yathAtathyaH tadanyo vA pratAna ityucyate, vizeSaNakRta eva cAnayorbhedaH, evamuttaratrApi, uddezakaH6 sUtram 577 ciMtAsumiNe tti jAgradavasthasya yA cintA'rthacintanaM tatsaMdarzanAtmakaH svapnazcintAsvapnaH, tavvivarIya tti yAdRzaM vastu svapne suptAdidRzyadRSTaM tadviparItasyArthasya jAgaraNe yatra prAptiH sa tadviparItasvapno yathA kazcidAtmAnaM medhyaviliptaM svapne pazyati jAgaritastu svapnabhedAH sUtram 578 madhyamarthaM kaMcana prApnotIti, anye tu tadviparItamevamAhuH- kazcit svarUpeNa mRttikAsthalamArUDhaH svapne ca pazyatyAtmAnamazvArUDhamiti, avvattadaMsaNe tti avyaktamaspaSTam, darzanamanubhavaH svapnArthasya yatrAsAvavyaktadarzanaH // 1 // svapnAdhikArAdevedamabhi satyasva jatAdi72 dhAtumAha sutte Na mityAdi, suttajAgare tti nAtisupto nAtijAgradityarthaH, iha supto jAgarazca dravyabhAvAbhyAM syAttatra dravyato nidrApekSayA bhAvatazca viratyapekSayA, tatra ca svapnavyatikaro nidrApekSa uktaH ||2||ath viratyapekSayA jIvAdInAM paJcaviMzataH padAnAM suptatvajAgaratve prarUpayannAha jIvA Na mityAdi, tatra sutta tti sarvaviratirUpanaizcayikaprabodhabhAvAt jAgara tti sarvaviratirUpapravarajAgaraNasadbhAvAt suttajAgara tti aviratirUpasuptaprabuddhatAsadbhAvAditi // 3 // // 577 // pUrva svapnadraSTAra uktAH, atha svapnasyaiva tathyAtathyavibhAgadarzanArthaM tAnevAha saMvuDe Na mityAdi, saMvRtaH' niruddhAzravadvAraH sarvavirata ityarthaH, asya ca jAgarasya ca zabdakRta eva vizeSaH, dvayorapi sarvaviratAbhidhAyakatvAt kintu jAgaraH sarvaviratiyukto bodhApekSayocyate,saMvRtastu tathAvidhabodhopetasarvaviratyapekSayeti,saMvuDeNaMsuviNaMpAsai ahAtaccaMpAsaitti satyamityarthaH saMvRtazceha viziSTatarasaMvRtatvayukto grAhyaH sa ca prAyaH kSINamalatvAddevatA'nugrahayuktatvAcca satyaM svapnaM pazyatIti ||6||anntrN saMvRtAdiH svapnaM pazyatItyuktamatha saMvRtatvAdyeva jIvAdiSu darzayannAha jIvA Na mityAdi ||7||svpnaadhikaaraadevedmaah kai Na mityAdi, 1 // Page #104 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1182 // svapnAH bAyAlIsaM suviNa tti viziSTaphalasUcakasvapnapekSayA dvicatvAriMzadanyathA'saGkhyAste saMbhavantIti // 8 // mahAsuviNa tti 16 zatake mahattamaphalasUcakAH bAvattari tti eteSAmeva mIlanAt // 9 // // 578 // uddezaka:6 sUtram 578 aMtimarAiyaMsi tti rAtrerantime bhAge ghorarUvadittadharaM ti ghoraM yadrUpaM dIptaM ca dRptaM vA taddhArayati yaH sa tathA taM tAlapisAya ti saMvRtAdInAM tAlo vRkSavizeSaH sa ca svabhAvAddI| bhavati tatazca tAla iva pizAcastAlapizAcastam, eSAM ca pizAcAdyarthAnAM satyasva pnatAdi72 mohanIyAdibhiH svapnaphalaviSayabhUtaiH saha sAdharmya svayamabhyUhyam, puMsakoilagaM ti puMskokilaM, kokilapuruSamityarthaH, dAmadugaM svapnAca ti mAlAdvayaM ummIvIisahassakaliyaM ti ihormayo mahAkallolAH, vIcayastu hrasvAH, athavormINAM vIcayoviviktavyAni sUtram 579 vIradRSTA10 tatsahasrakalitam, hariveruliyavaNNAbheNaM ti haricca tannIlaM vaiDUryavarNAbhaM ceti samAsastena AveDhiyaM ti abhividhinA veSTitaM sarvata ityarthaH pariveDhiyaM ti punaH punarityarthaH uvari tti uparigaNipiDagaM ti gaNInAM-arthaparicchedAnAM piTakamiva piTakamAzrayo sUtram 580 siddhidAH gaNipiTakam, gaNino vA''cAryasya piTakamiva sarvasvabhAjanamiva gaNipiTakaMAghavei tti AkhyApayati sAmAnyavizeSarUpataH svapnAH pannaveti tti sAmAnyataH parUvei tti pratisUtramarthakathanena daMsei ti tadabhidheyapratyupekSaNAdikriyAdarzanena nidaMsei tti kathaJcidagRhRto'nukampayA nizcayena punaH punadarzayati uvadaMsei tti sakalanayayuktibhiriti, cAuvvaNNAinne tti cAturvarNazcAsAvAkIrNazca jJAnAdiguNairiti cAturvarNAkIrNaH cauvvihe deve pannavei tti prajJApayati pratibodhayati ziSyIkarotItyarthaH, aNaMte ti viSayAnantatvAt aNuttare tti sarvapradhAnatvAt, yAvatkaraNAdidaM dRzyaM nivvAghAe kaTakuDyAdinA'pratihatatvAt nirAvaraNe 8 // 1182 // kSAyikatvAt kasiNe sakalArthagrAhakatvAt paDipunne aMzenApi svakIyenAnyUnatvAditi // 16-17 // // 579 // 18 itthI vA purise vA suviNaMte egaM mahaM hayapaMtiM vA gayapaMtiM vA jAva vasabhapaMtiM vA pAsamANe pAsati durUhamANe durUhati Page #105 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1183 // 16 zatake | uddezakaH 6 sUtram 580 | siddhidAH svapnAH durUDhamiti appANaM mannati takkhaNAmeva vujjhati teNeva bhavaggahaNeNaM sijjhati jAva aMtaM kareti / 19 itthI vA purise vA suviNaMte egaM mahaM dAmiNiM pAINapaDiNAyataMduhaosamudde puDhe pAsamANe pAsati saMvellemANe saMvellei saMvelliyamiti appANaM mannati takkhaNAmeva appANaM vujjhati te0 bhavaggahaNeNaM jAva aMtaM kareti / 20 itthI vA purise vA egaM mahaM rakhaM pAINapaDiNAyataM duhao logaMte puDhe pAsamANe pA0 chiMdamANe chiMdati chinnamiti a0ma0 takkhaNAmeva jAva aNtNk0|21 itthI vA purisevA suviNaMte egaMmahaM kiNhasuttagaM vA jAva sukillasuttagaMvA pAsamANe pA0 uggovemANe uggovei uggovitamiti a0ma0 takkhaNAmeva jAva aMtaM k0|22 itthI vA purisevA suviNaMte egaM mahaM ayarAsiMvA taMbarAsiMtauyarAsiMvA sIsagarAsiMvA pAsamANe pA0 durUhamANe durUhati durUDhamiti a0ma0 takkhaNAmeva bujjhati docce bhavaggahaNe si0 jAva aMtaM k0|23 itthI vA purise vA suviNaMte egaM mahaM hirannarAsiM vA suvannarAsiM vA rayaNarAsiMvA vairarAsiMvA pAsamANe pA0 durUhamANe durUhai durUDhamiti a0ma0 takkha0 bu0 te0 bhavaggahaNeNaM si0 jAva aNtNk0| 24 itthI vA purise vAsuviNaMte egaM mahaMtaNarAsiMvA jahA teyanisagge jAva avakararAsiMvA pAsamANe pA0 vikkhiramANe vikkhirai vikiNNamiti a0 ma0 takkha0 bu0 te0 jAva aMtaM ka0 / 25 itthI vA purise vA suviNaMte egaM mahaM sarathaMbhaM vA vIriNathaMbhaM vA vaMsImUlathaMbhaMvA vallImUlabhaMvA pAsamANe pA0 ummUlemANe ummUlei ummUlitamiti a0ma0 takkha0 bu0 teNeva jAva aMtaM kareti / 26 itthI vA purise vA suviNaMte egaM mahaM khIrakuMbhaMvA dadhikuMbhaM vA ghayakuMbhaM vA madhukuMbhaM vA pAsamANe pA0 uppADemANe uppADei uppADitamiti a0ma0 takkha0 bu0 te jAva aMtaMka0 / 27 itthI vA purisevA suviNaMte egaMbhahaMsurAviyaDakuMbhaM vAsovIraviyaDakuMbhaMvA tellakuMbhaMvA vasAkuMbhaMvA pAsamANe pA0 bhiMdamANe bhiMdati bhinnamiti a0 ma0 takkha0 bu0 docceNaM bhava0 jAva aMtaM k0|28 itthI vA purisevAsuviNaMte egaMmahaM paumasaraMkusumiyaM pAsamANe pA0 ogAhamANe ogAhati ogADhamiti a0 ma0 takkhaNAmeva0 te0 jAva aMtaM 8 // 1983 // Page #106 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1184 // 16 zatake uddezakaH6 sUtram 580 siddhidAH svapnAH sUtram 581 ghrAdhasahagatatapudalavAtaM k0|29 itthI vA jAvasuviNaMte egaMmahaMsAgaraM ummIvIyIjAva kaliyaMpAsamANe pA0 taramANe tarati tinnamiti a0 ma0 takkha0 jAva aNtNk0|30 itthI vAjAva suviNaMte egamahaMbhavaNaMsavvarayaNAmayaMpAsamANepA0 (durUhamANe durUhati durUDhamiti0) aNuppavisamANe aNuppavisati aNuppaviTThamiti a0ma0 takkha0 bu0 te0 jAva aNtNk0|31 itthI vA purisevAsuviNaMte egaMmahaM vimANaMsavvarayaNAmayaM pAsamANe pA0 durUhamANe durUhati durUDhamiti a0ma0 takkha0 bu0 te jAva aMtaM kareMti // sUtram 580 // suviNaMte tti 'svapnAnte' svapnasya vibhAge'vasAne vA gayapaMtiM veha yAvatkaraNAdidaM dRzyaM 'narapaMtiM vA evaM kinnarakiMpurisamahoragagaMdhavva' tti pAsamANe pAsai ti pazyan pazyattAguNayuktaH san pazyati avlokyti|| 18 // dAmiNinti gavAdInAM bandhanavizeSabhUtAM rajjUM duhao tti dvayorapi pArzvayorityarthaH saMvellemANe tti saMvellayan saMvartayan saMvelliyamiti appANaM mannai tti saMvellitAntAmityAtmanA manyate vibhaktipariNAmAditi uggovemANe tti udgopayan vimohayannityarthaH jahA teyanisaga tti yathA gozAlake, anena cedaM sUcitaM pattarAsIti vA tayArAsIti vA bhusarAsIti vA tusarAsIti vA gomayarAsItiva'tti surAviyaDakuMbhaM ati surArUpaM yadvikaTaM jalam, tasya kumbho yaH sa tathA sovIragaviyaDakubhaM vatti iha sauviirkNkaanyjikmiti|| // 19- 27 / / 580||anntrN svapnA uktAste cAcakSurviSayA ityacakSurviSayitAsAdharmyaNa gandhapudgalavaktavyatAmabhidhAtumAha 31 aha bhaMte! koTThapuDANa vA jAva keyatIpuDANa vA aNuvAyaMsi ubbhijjamANANa vAjAva ThANAovA ThANaM saMkAmijamANANaM kiM koTe vAti jAva keyaI vAi?, goyamA! no koTe vAti jAvano keyaIvAtI ghANasahagayA poggalA vAti / sevaM bhaMte ratti ||suutrm 581 // 16-6 // ahe tyAdi, koTTapuDANa va tti koSThe yaH pacyate vAsasamudAyaH, sa koSTha eva tasya puTAH puTikAH koSThapuTAH, teSAm, 8 // 1184 // Page #107 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1185 // 16 zatake uddezaka: 7 sUtram 582 upayogapazyatte yAvatkaraNAdidaM dRzyaM pattapuDANa vA coyapuDANa vA tagarapuDANa ve tyAdi, tatra patrANi tamAlapatrANi 'coya'tti tvak tagaraM ca gandhadravyavizeSaH aNuvAyaMsyanukUlo vAto yatra deze so'nuvAto'tastatra yasmAddezAdvAyurAgacchati tatretyarthaH ubbhijjamANANa vA tti prAbalyenorddha vA dIryamANAnAm, iha yAvatkaraNAdidaM dRzyaM 'nibhijjamANANa vA' prAbalyAbhAve nAdho vA dIryamANAnAM ukkirijjamANANa va vikkirijjamANANa vetyAdi pratItArthAzcaite zabdAH, kiM koTTe vAi tti koSTho vAsasamudAyaH, vAti dUrAdAgacchatyAgatya ghrANagrAhyo bhavatIti bhAvaH, ghANasahagaya tti ghrAyata iti ghrANo gandho gandhopalambhakriyA vA tena sahagatAH pravRttA ye pudgalAste ghrANasahagatA gandhaguNopetA ityarthaH / / 32 / / / 581 // SoDazazate SaSThaH // 16-6 // ||ssoddshshtke sptmoddeshkH|| SaSThoddezakAnte gandhapudgalA vAntItyuktam, te copayogenAvasIyanta ityupayogastadvizeSabhUtA pazyattA ca saptame prarUpyata ityevaMsambaddhasyAsyedamAdisUtraM 1kativihe NaM bhaMte! uvaoge pannatte?, goyamA! duvihe uvaoge pannatte evaM jahA uvayogapadaMpannavaNAe taheva niravasesaMbhANiyavvaM, pAsaNayApadaM ca niravasesaM neyavvaM / sevaM bhaMte! ratti ||suutrm 582 // 16-7 // kaiviheNa mityAdi, evaM jahe tyAdi, upayogapadaM prajJApanAyAmakonatriMzattamaM taccaivaM-'taMjahA-sAgArovaogeya aNAgArovaoge rAvaAga y| sAgArovaogeNaM bhaMte! kativihe pa0?, goyamA! aTThavihe pa0, taMjahA- AbhiNibohiyaNANasAgArovaoge suyaNANasAgAro0 evaM ohiNANa. maNapajjavanANa kevalanANa. matiannANasA0 suyaannANasA0 vibhaMganANasA0 / aNAgArovaoge // 1185 // Page #108 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1186 // NaMbhaMte! kativihe pa0?,goyamA! cauvvihe pa0, taMjahA- cakkhudaMsaNaaNAgArovaoge acakkhudaMsaNaaNA0 ohidaMsaNaaNA 16 zatake kevaladasaNaaNA0'ityAdi, etacca vyaktameva, pAsaNayApayaMcaNeyavvaM tti pazyattApadamiha sthAne'dhyetavyamityarthaH, tacca prajJApanAyAM uddezaka: 7 sUtram 582 triMzattamam, taccaivaM-kativihANaM bhaMte! pAsaNayA pa0?, goyamA! duvihA pAsaNayA pa0, taMjahA-sAgArapAsaNayA aNAgAra- upayogapazyatte pAsaNayA, sAgArapA0 NaM bhaMte! kativihA pa0?, goyamA! chavvihA pa0 taM0-suyaNANasAgArapA0 evaM ohinANa. maNanANa. kevalanANa suyaannANa vibhaMganANasAgArapA0, aNAgArapA0 NaM bhaMte! kativihA pa0?, goyamA! tivihA pa0, taMjahAcakkhudaMsaNaaNAgArapA0 ohidasaNaaNAgArapA0 kevaladasaNaaNAgArapA0' ityAdi, asya cAyamarthaH 'pAsaNaya'tti pazyato bhAvaH pazyattA bodhapariNAmavizeSaH, nanu pazyattopayogayostulye sAkArAnAkArabhedatve kaH prativizeSaH?, ucyate, yatra traikAliko'vabodho'sti tatra pazyattA, yatra punarvarttamAnakAlastraikAlikazca tatropayoga ityayaM vizeSaH, ata eva matijJAnaM matyajJAnaMcasAkArapazyattAyAM noktam, tasyotpannAvinaSTArthagrAhakatvena sAmpratakAlaviSayatvAt, atha kasmAdanAkArapazyattAyAM cakSurdarzanamadhItaM na zeSendriyadarzanaM, ucyate, pazyattA prakRSTamIkSaNamucyate 'dRzir prekSaNe'iti vacanAt, prekSaNaM ca cakSurdarzanasyaivAsti na zeSANAm, cakSurindriyopayogasya zeSendriyopayogApekSayA'lpakAlatvAt, yatra copayogo'lpakAlastatrekSaNasya prakarSo jhaTityarthaparicchedAt, tadevaM cakSurdarzanasyaiva pazyattA netarasyeti,ayaM cArthaH prajJApanAto vizeSeNAvagamya iti // 1 // // 582 // SoDazazate saptamaH // 16-7 // 8 // 1186 // Page #109 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1187 // |16 zatake uddezakaH 8 sUtram 583 lokamahattA caramAntAdau jIvAjI vadezAdi ||ssoddshshtke assttmoddeshkH|| saptama upayoga uktaH, sa ca lokaviSayo'pItisambandhAdaSTame loko'bhidhIyate, tasya cedamAdisUtraM 1 kiMmahAlae NaM bhaMte! loe pa0?,goyamA! mahatimahAlae jahA bArasamasae taheva jAva asaMkhejAo joyaNakoDAkoDIo parikkheveNaM, 2 loyassaNaM bhaMte! puracchimille carimaMte kiMjIvA jIvadesAjIvapaesA ajIvA ajIvadesA ajIvapaesA?, goyamA! no jIvA jIvadesAvi jIvapaesAvi ajIvAvi ajIvadesAvi ajIvapaesAvi // je jIvadesA te niyama egiMdiyadesA ya ahavA e0desAya beiMdiyassaya dese evaM jahA dasamasae aggeyIdisA taheva navaraM desesu aNidiyANaM aaillaavirhio|je arUvI ajIvA te chavvihA, addhAsamayo natthi, sesaM taM ceva savvaM niravasesaM / 3 logassa NaM bhaMte! dAhiNille cari0 kiM jIvA0?, evaM ceva, evaM paJcacchimillevi, uttarillevi, logassa NaM bhaMte! uvarille carimaMte kiM jIvA0?, pucchA, goyamA! no jIvA jIvadesAvi jAva ajiivpesaavi| je jIvadesA te niyama e desAya aNiMdiyadesA ya ahavAedesA ya aNiMdiya0 beMdiyassa ya dese, ahavA e0desA ya aNi0desA ya beLyANa ya desA, evaM majjhillavira0 jAva paMciMdi0, je jIvappaesA te niyama eppaesA ya aNi0ppaesAya, ahavA e0ppaesAya aNi ppaesA ya beMdiyassappadesAya, ahavAe0paesAya aNiMdiyappaesAya beiMdiyANa ya paesA, evaM Adillavi0o jAva paMciMdiyANaM, ajIvA jahA dasamasae tamAe taheva nira0 // 4 logassaNaM bhaMte! heTThille cari0 kiM jIvA0 pucchA?, goyamA! no jIvA jIvadesAvi jAva ajIvappaesAvi, je jIvadesA te niyama e0desA, ahavA e0desA ya beiMdiyassa dese, ahavA e0desA ya beMdiyANa ya desA evaM majjhillavi0 jAva aNiMdiyANaM padesA Aillavi0 savvesiM jahA puracchimille carimaMte taheva, ajIvA jaheva uva0 carimaMte thev||5 imIse NaM bhaMte! rayaNappabhAe puDhavIe puracchi0 cari0 kiM jIvA0? pucchA, goyamA! no jIvA evaM jaheva // 1187 // Page #110 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1188 // 16 zatake uddezaka:8 sUtram 583 lokamahattA caramAntAdau jIvajI vadezAdi sUtram 584 paramANorgamanasAmarthyam logassa taheva cattArivi carimaMtA jAva uttarille, uvarille taheva jahA dasamasae vimalA disA taheva nira0, he0 carimaMte taheva navaraM dese paM.sutiyabhaMgotti sesaMtaMceva, evaM jahA rayaNappabhAe cattAri caramaMtA bhaNiyA evaM sakkarappa0vi uvarimaheTThillA jahA rayaNa he0 / evaM jAva ahe sattamAe, evaM sohammassavi jAva accuyassa gevijavimANANaM evaM ceva, navaraM uvarimaheTThillesu caramaMtesu desesupaM0Navi majjhillavi0 ceva evaM jahA ge0 vi0 tahA aNuttaravi0vi IsipabbhArAvi / / sUtram 583 // 6 paramANupoggale NaM bhaMte! logassa puracchimillAo carimaMtAo paJcacchimillaM carimaMtaM egasamaeNaM gacchati paJcacchimillAo carimaMtAo puracchimillaM carimaMtaM egasamaeNaM gacchati dAhiNillAo carimaMtAo uttarillaM uttarillAo dAhiNillaM0 uvarillAo caramaMtAo heTThillaM carimaMtaM evaM jAva gacchati heTThillAo carimaMtAo uvarilaM carimaMtaM egasamaeNaM gacchati?, haMtA goyamA! paramANupoggaleNaM logassa puracchimillaM taM ceva jAva uvarillaM carimaMtaM gacchatti // sUtram 584 // kiMmahAlae Na mityAdi, caramaMte tti caramarUpo'ntazcAramAntaH, tatra cAsaGkhyAtapradezAvagAhitvAjjIvasyAsambhava ityata Aha nojIve tti, jIvadezAdInAM tvekapradeze'pyavagAhaH sambhavatItyuktaM jIvadesAvI tyAdi, ajIvAvi tti pudgalaskandhAH ajIvadesAvi tti dharmAstikAyAdidezAH skandhadezAzca tatra sambhavanti, evamajIvapradezA api / / atha jIvAdidezAdiSu vizeSamAha je jIve tyAdi, ye jIvadezAste pRthivyAyekendriyajIvAnAM dezAsteSAM lokAnte'vazyaM bhAvAdityeko vikalpaH, ahava tti prakArAntaradarzanArthaH, ekendriyANAM bahutvAdbahavastatra taddezA bhavanti, dvIndriyasya ca kAdAcitkatvAtkadAciddeza: syAdityeko dvikayogavikalpaH, yadyapi hi lokAnte dvIndriyo nAsti tathA'pi yo dvIndriya ekendriyeSutpitsuAraNAntika samuddhAtaMgatastamAzrityAyaM vikalpa iti / evaM jahe tyAdi, yathA dazamazata AgneyIM dizamAzrityoktaM tatheha pUrvacaramAntamAzritya Page #111 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1189 // vAcyam, taccedaM ahavA egidiyadesA ya beiMdiyassa ya desA ahavA egiMdiyadesA ya beiMdiyANa ya desA ahavA egidiyadesA ya teiMdiyassa |16 zatake ya dese ityAdi, yaH punariha vizeSastaddarzanAyAha navaraM aNiMdiyANa mityAdi, anindriyasambandhini dezaviSaye bhaGgakatraye uddezakaH8 sUtram 583 ahavA egidiyadesA ya aNiMdiyassa dese ityevaMrUpaH prathamabhaGgako dazamazata AgneyIprakaraNe'bhihito'pIha na vAcyo yataH | lokamahattA kevalisamuddhAte kapATAdyavasthAyAM lokasya pUrvacaramAnte pradezavRddhihAnikRtalokadantakasadbhAvenAnindriyasya bahUnAM dezAnAM caramAntAdau jIvajI sambhavo na tvekasyeti, tathA''gneyyAM dazavidheSvarUpidravyeSu dharmAdharmAkAzAstikAyadravyANAM tasyAmabhAvAtsaptavidhA vadezAdi arUpiNa uktAH, lokasya pUrvacaramAnteSvaddhAsamayasyApyabhAvAt SaDvidhAste vAcyAH, addhAsamayasya tu tatrAbhAvaH samayakSetra sUtram 584 paramANoeva tadbhAvAt, ata evAha je arUvI ajIvA te chavvihA addhAsamayo natthi tti||2|| uvarille carimaMte tti, anena siddhopalakSita | rgamanauparitanacarimAnto vivakSitastatra caikendriyadezA anindriyadezAzca santItikRtvA''ha je jIve tyAdi, ihAyameko dvikasaMyogaH, | sAmarthyam trikasaMyogeSu ca dvau dvau kAryoM, teSu hi madhyamabhaGgaH ahavA egidiyadesA ya aNiMdiyadesA ya beiMdiyassa ya dese tyevaMrUpo nAsti, dvIndriyasya ca dezA ityasyAsambhavAd, yato dvIndriyasyoparitanacarimAnte mAraNAntikasamuddhAtena gatasyApi deza eva tatra sambhavatina punaH pradezavRddhihAnikRtalokadantakavazAdanekapratarAtmakapUrvacaramAntavaddezAH, uparitanacarimAntasyaikapratararUpatayA / lokadantakAbhAvena dezAnekatvAhetutvAditi, ata evAha evaM majjhillavirahio tti trikabhaGgaka iti prakramaH, uparitanacarimAntApekSayA jIvapradezaprarUpaNAyAmevaM Aillavirahio tti yaduktaM tasyAyamartha:- iha pUrvokte bhaGgakatraye pradezApekSayA ahavA egidiyapaesA ya aNiMdiyappaesA ya beiMdiyassappaese ityayaM prathamabhaGgako na vAcyo dvIndriyasya ca pradeza ityasyAsambhavAt, tadasambhavazvalokavyApakAvasthAnindriyavarjajIvAnAM yatraikapradezastatrAsaGkhyAtAnAmeva teSAM bhAvAditi, ajIvA jahA dasamasae / // 1189 // Page #112 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 // 1190 // paramANorgamanasAmarthyam tamAe tti ajIvAnAzritya yathA dazamazate tamAe tti tamAbhidhAnAM dizamAzritya sUtramadhItaM tathehoparitanacaramAntamAzritya 16 zatake vAcyam, taccaivaM- 'je ajIvA te duvihA pa0, taMjahA-rUvIajIvA ya arUviajIvA ya, je rUviajIvAce cauvvihA pa0, uddezaka:8 sUtram 583 taMjahA-khaMdhA 4,je arUviajIvA te chavvihA pa0, taMjahA-nodhammatthikAe dhammatthikAyassa dese dhammatthikAyassappaesA' lokamahattA evamadharmAkAzAstikAyayorapIti // 3 // logassa NaM bhaMte! hiDille ityAdi, iha pUrvacaramAntavadbhaGgAH kAryAH, navaraM tadIyasya caramAntAdau jIvajI bhaGgakatrayasyamadhyAt ahavA egidiyadesA ya beiMdiyassa ya desetyevaMrUpomadhyamabhaGgako'tra varjanIyaH, uparitanacarimAntaprakaraNo- vadezAdi ktayuktestasyAsambhavAd, ata evAha- evaM majjhillavirahio tti, dezabhaGgakA darzitAH, atha pradezabhaGgakadarzanAyAha paesA sUtram 584 AillavirahiyA savvesiM jahA puracchimille carimaMte tti, pradezacintAyAmAdyabhaGgakarahitAH pradezA vAcyA ityarthaH, Adyazcala bhaGgaka ekavacanAntapradezazabdopetaH sa ca pradezAnAmadhazvaramAnte'pi bahutvAnna sambhavati 2 ca ahavA egidiyapaesA ya beiMdiyassa paesA ahavA egidiyappaesA ya beiMdiyANa ya paese tyetadyam, savvesiM ti dvIndriyAdInAmanindriyAntAnAM ajIvetyAdi vyaktameva // 4 // caramAntAdhikArAdevedamAha imIse Na mityAdi / uvarille jahA dasamasae vimalA disA taheva niravasesaM ti dazamazate yathA / vimalA diguktA tathaiva ratnaprabhoparitanacaramAnto vAcyo niravazeSaM yathA bhavatIti, sa caivaM imIse NaM bhaMte! rayaNappabhAe puDhavIe / uvarille carimante kiM jIvA06?, goyamA! no jIvA ekapradezapratarAtmakatvena tatra teSAmanavasthAnAt jIvadesAvi 5, je jIvadesA te niyamA egiMdiyadesA sarvatra teSAM bhAvAt ahavA egiMdiyadesA ya beiMdiyassa ya dese 1 ahavA egidiyadesA ya beiMdiyassa ya desA 2 ahavA egidiyadesA ya beiMdiyANa ya desA 3, ratnaprabhA hi dvIndriyANAmAzrayaH, te caikendriyApekSayA'tistokAstatazca taduparitanacarimAnte teSAM kadAciddezaH syAddezA veti, evaM trIndriyAdiSvapyanindriyAnteSu, tathA je jIvappaesA te niyamA egidiyapaesA Page #113 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1191 // sUtram 583 ahavA egidiyapaesAvi beiMdiyassa paesA 1 ahavA egiMdiyapaesA beiMdiyANa ya paesA 2 evaM trIndriyAdiSvapyanIndriyAnteSu, tathA 16 zatake 'je ajIvA te duvihA pa0, taMjahA-rUviajIvA ya arUviajIvA ya, je rUviajIvA te cauvvihA pa0, taM0-khaMdhA jAva uddezakaH8 paramANupoggalA, je arUvI ajIvA te sattavihA pa0, taM0-no dhammatthikAe dhammatthikAyassa dese dhammatthikAyassa paesA lokamahattA evamadhammatthikAyassavi AgAsatthikAyassavi addhAsamae'tti addhAsamayo hi manuSyakSetrAntarvartini ratnaprabhoparitana caramAntAdau jIvajI carimAnte'styeveti, heTThile carimaMte iti yathA'dhazcaramAnto lokasyokta evaM ratnaprabhApRthivyA apyasAviti sa cAnantarokta vadezAdi eva, vizeSastvayaM- lokAdhastanacaramAnte dvIndriyAdInAM dezabhaGgakatrayaM madhyamarahitamuktamiha tu ratnaprabhA'dhastanacaramAnte | sUtram 584 paramANopaJcendriyANAM paripUrNameva tadvAcyam, zeSANAMtu dvIndriyAdInAMmadhyamarahitameva, yato ratnaprabhA'dhastanacaramAnte devapaJcendriyANAM rgamana sAmarthyam gamAgamadvAreNa dezo dezAzca sambhavantyataH paJcendriyANAM tattatra paripUrNamevAsti, dvIndriyANAM tu ratnaprabhA'dhastanacarimAnte / mAraNAntikasamuddhAtena gatAnAmeva tatra deza eva sambhavati na dezAH, tasyaikapratararUpatvena dezAnekatvAhetutvAditi teSAM tattatra madhyamarahitimeveti, ata evAha navaraM dese ityAdi, cattAri caramAMta tti pUrvapazcimadakSiNottararUpAH uvarimaheDillA jahA rayaNappabhAe hehilletti zarkarAprabhAyA uparitanAdhastanacaramAntau ratnaprabhAyA uparitanAdhastanacaramAntavadvAcyau, dvIndriyAdiSu pUrvoktayuktermadhyamabhaGgarahitaM paJcendriyeSu tu paripUrNa dezabhaGgakatrayam, pradezacintAyAMtu dvIndriyAdiSu sarveSvAdyabhaGgakarahitatvena zeSabhaGgakadvayam, ajIvacintAyAM tu rUpiNAM catuSkamarUpiNAM tvaddhAsamayasya tatrAbhAvena SaTkaM vAcyamiti bhAvaH / atha zarkarAprabhAtidezena zeSapRthivInAM saudharmAdidevalokAnAM graiveyakavimAnAnAMca prastutavaktavyatAmAha evaM jAva ahesattamAe ityAdi, graiveyakavimAneSu tu yo vizeSastaM darzayitumAha navara mityAdi, acyutAntadevalokeSu hi devapaJcendriyANAM gamAgamasadbhAvAduparitanAdhastana // 1191 // Page #114 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1192 // 16 zatake uddezakaH8 sUtram 585 vRSTauhastAdhAkucanAdikriyA: sUtram 586 aloke'nA kuJcatAdiH caramAntayoH paJcendriyeSu dezAnAzritya bhaGgakatrayaM sambhavati, graiveyakeSu vimAneSu tu devapaJcendriyagamAgamAbhAvAdvIndriyAdiSviva paJcendriyeSvapi madhyamabhaGgakarahitaM zeSabhaGgakadvayaM tayorbhavatIti // 5 // // 583 // caramAdhikArAdevedamaparamAha paramANvi tyAdi, idaM ca gamanasAmarthyaM paramANostathAsvabhAvatvAditi mntvymiti||6||||584|| anantaraM paramANoH kriyAvizeSa ukta iti kriyAdhikArAdidamAha 7 purise NaM bhaMte! vAsaM vAsati no vAsatIti hatthaM vA pAyaM vA bAhuM vA uruMvA AuTTAvemANe vA pasAremANe vA katikirie?, goyamA jAvaMcaNaM se purise vAsaM vAsati vAsaMno vAsatIti hatthaM vA jAva UruvA AuTTAveti vA pasAreti vA tAvaM caNaM se purise kAiyAejAva paMcahi kiriyAhiM puDhe ||suutrm 585 // purise Na mityAdi, vAsaM vAsai varSo megho varSati no vA varSo varSatIti jJApanArthamiti zeSaH, acakSurAloke hi vRSTirAkAze hastAdiprasAraNAdeva gamyata itikRtvA hastAdikamAkuNTayedvA prasArayedvA''dita eveti / / 7 // // 585 // AkuNTanAdiprastAvAdidamAha 8 deveNaM bhaMte! mahaDie jAva mahesakkhe logaMte ThiccA pabhU alogaMsi hatthaM vA jAva UruM vA AuMTAvettae vA pasArettae vA?,No tiNaDhe samaDhe, 9 sekeNaTeNaM bhaMte! evaM vuccai deve NaM mahaTTIe jAva logate ThiccA No pabhU alogaMsi hatthaM vA jAva pasArettae vA?, jIvANaM AhArovaciyA poggalA boMdiciyA po0 kalevaraciyA po0 poggalAmeva pappa jIvANa ya ajIvANa ya gatipariyAe Ahijjai, aloeNaM nevatthi jIvA nevatthi po0 se teNaTeNaMjAva pasArettae vA ||sevN bhaMte! rtti||suutrm 586 // 16-8 // deve NaM mityAdi, jIvANaM AhArovaciyA poggala tti jIvAnAM jIvAnugatA ityarthaH, AhAropacitA AhArarUpatayopacitAH // 1192 // Page #115 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1193 // 16 zatake uddezakaH 9 sUtram 587 balervaktavyatA boMdiciyA poggala tti avyaktAvayavazarIrUpatayA citAH kaDevaraciyA poggala tti zarIrarUpatayA citAH, upalakSaNatvAccAsya, ucchAsacitAH pudgalA ityAdyapi draSTavyam, anena cedamuktaM-jIvAnugAmisvabhAvAH pudgalA bhavanti, tatazca yatraiva kSetre jIvAstatraiva pudgalAnAM gatiH syAt, tathA puggalAmeva pappa tti pudgalAneva prApya' Azritya jIvAnAMca ajIvANa ya pudgalAnAMca gatiparyAyo gatidharmaH Ahijjai tti AkhyAyate, idamuktaM bhavati- yatra kSetre pudgalAstatraiva jIvAnAM pudgalAnAM ca gatirbhavati, evaM cAloke / navasanti jIvA naiva ca santi pudgalA iti tatra jIvapudgalAnAMgati sti, tadabhAvAccAloke devo hastAdyAkuNTayituM prasArayituM vAna prabhuriti // 9 // // 586 // SoDazazate'STamaH / / 16-8 // ||ssoddshshtke nvmoddeshkH|| aSTamoddezake devavaktavyatoktA, navame tu balerdevavizeSasya socyata ityevaMsambandhasyAsyedamAdisUtraM 1kahinnaM bhaMte! balissa vairoyaNiMdassa vairoyaNaranno sabhA suhammA pa0?, goyamA! jaMbuddIve dIve maMdarassa pavvayassa uttareNaM tiriyamasaMkheje jaheva camarassa jAva bAyAlIsaMjoyaNasahassAiM ogAhittA ettha NaM balissa vairoyaNiMdassa vai02 ruyagiMde nAma uppAyapavvae pa0 sattarasa ekkavIse joyaNasae evaM pamANaM jaheva tigicchikUDassa pAsAyavaDeMsagassavitaM ceva pamANaM sIhAsaNaM saparivAraM balissa pariyAreNaM aTTho taheva navaraMruyagiMdappabhAI 3 sesaMtaM ceva jAva balicaMcAe rAyahANIe annesiMca jAva ruyagiMdassa NaM uppAyapavvayassa uttareNaM chakkoDisae taheva jAva cattAlIsaMjoyaNasahassAI ogAhittA ettha NaM balissa vairoyaNiMdassa vai0 balicaMcAnAmaMrAyahANIpa0 egaMjoyaNasayasahassaMpamANaM tahevajAva balipeDhassa uvavAojAva AyarakkhA savvaM taheva niravasesaM 8 // 1193 // 38888888888 Page #116 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1194 // 9 navaraMsAtiregaMsAgarovamaM ThitI pa0 sesaMtaMcevajAva balI vairoyaNiMde balI 2||sevN bhaMte 2 jAva vihrti||suutrm 587 // 16-9 // 16 zatake kahi Na mityAdi, jaheva camarassa tti yathA camarasya dvitIyazatASTamoddezakAbhihitasya sudharmasabhAsvarUpAbhidhAyakaM sUtraM uddezaka:9 sUtram 587 tathA balerapivAcyam, taccatata evAvaseyam, evaM pamANaM jaheva tigicchikUDassa tti yathA camarasatkasya dvitIyazatASTamoddezakAbhi- balervaktavyatA hitasyaiva tigicchikUTAbhidhAnasyotpAtaparvatasya pramANamabhihitaM tathA'syApirucakendrasya vAcyam, etadapi tata evAvaseyam, pAsAyavaDeMsagassavitaMceva pamANaM ti yatpramANaMcamarasambandhinastigicchikUTAbhidhAnotpAtaparvatoparivartinaH prasAdAvataMsakasya / tedava balisatkasyApirucakendrAbhidhAnotpAtaparvatoparivartinastasya, tadapi dvitIyazatAdevAvaseyam, siMhAsaNaM saparivAraM balissa parivAreNaM ti prAsAdAvataMsakamadhyabhAge siMhAsanaM balisatkaM balisatkaparivArasiMhAsanopetaM vAcyamityarthaH, tadapi dvitIyazatASTamoddezakavivaraNoktacamarasiMhAsananyAyena vAcyam, kevalaMtatra camarasya sAmAnikAsanAnAMcatuHSaSTiH sahasrANyAtmarakSAsanAnAM tu tAnyeva caturguNAnyuktAni balestu sAmAnikAsanAnAM SaTiH sahasrANyAtmarakSAsanAnAM tu tAnyeva caturguNAnItyetAvAn vizeSaH, aTTho taheva navaraM ruyagiMdappabhAI ti yathA tigicchikUTasya nAmAnvarthAbhidhAyakaM vAkyaM tathA'syApi vAcyam, kevalaM tigicchikUTAnvarthapraznasyottare yasmAttigicchiprabhANyutpalAdIni tatra santi tena tigicchikUTa ityucyata ityuktamiha tula rucakendraprabhANi tAni santIti vAcyam, rucakendrastu ratnavizeSa iti, tatpunararthataH sUtramevamadhyeyaM-se keNaTeNaM bhaMte! evaM vuccai ruyagiMde 2 uppAyapavvae?,goyamA! ruyagiMde NaM bahUNi uppalANi paumAI kumuyAi jAva ruyagiMdavaNNAI ru0lesAI ru0ppabhAI,se teNa0 ruyagiMde 2 u0pa0'tti taheva jAva tti yathA camaracacAvyatikare sUtramuktamihApi tathaiva vAcyam, taccedaM'paNapannaM koDIo pannAsaM ca sayasahassAiM pannAsaM ca sahassAI vIivaittA imaM ca rayaNappabhaM puDhaviM'ti pamANaM taheva tti yathA Page #117 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1195 // camaracacAyAH, taccedaM-'egaM joyaNasayasahassaM AyAmavikkhaMbheNaM tinni joyaNasayasahassAiM solasa ya sahassAiMdonni ya 16 zatake sattAvIse joyaNasae tinni ya kose aTThAvIsaMca dhaNusayaM terasa ya aMgulAI addhaMgulayaM ca kiMcivisesAhiyaM parikkheveNaM pa. | uddezakaH9 sUtram 587 jAva balipeDhassa tti nagarIpramANAbhidhAnAnantaraM prAkAratadvAropakArikAlayana-prAsAdAvataMsaka-sudharmasabhA-caityabhavano- balervaktavyatA papAtasabhAhradA-bhiSekasabhA-'laGkArikasabhA-vyavasAyasabhAdInAM pramANaM svarUpaM ca tAvadvAcyaM yAvadalipIThasya, tacca uddezakaH 10 sUtram 588 sthAnAntarAdavaseyam, uvavAotti upapAtasabhAyAMbalerupapAtavaktavyatA vAcyA, sAcaivaM-teNaM kAleNaM 2 balI vairoyaNiMde avadhi: 2 ahuNovavannamettae samANe paMcavihAe pajattIe panjattibhAvaMgacchaI' ityAdi, jAva Ayarakkha tti iha yAvatkaraNAdabhiSeko'laGkAragrahaNaM pustakavAcanaM siddhAyatanapratimAdyarcanaM sudharmasabhAgamanaM tatrasthasya ca tasya sAmAnikA agramahiSyaH parSado-8 nIkAdhipataya AtmarakSAzca pArzvato niSIdantIti vAcyam / etadvaktavyatApratibaddhasamastasUtrAtidezAyAha savvaM taheva niravase ti, sarvathA sAmyaparihArArthamAha navara mityAdi, ayamarthaH- camarasya sAgaropamaM sthitiH prajJaptetyuktaM balestusAtirekaM sAgaropamaM sthitiH prajJapteti vAcyamiti // 1 // // 587 // SoDazazate navamaH // 16-9 // ||ssoddshshtke dshmoddeshkH|| navamoddezake balervaktavyatoktA, balizcAvadhimAnityavadheH svarUpaMdazama ucyata ityevaMsambandhasyAsyedamAdisUtraM 1 kativihe NaM bhaMte! ohI pannatte?, goyamA! duvihA ohI pa0, ohIpadaM niravasesaM bhANiyavvaM / sevaM bhaMte! sevaM bhaMte! jAva viharati ||suutrm 588 // 16-10 // // 1195 // Page #118 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1196 // kaivihe Na mityAdi, ohIpayaM ti prajJApanAyAstrayastriMzattamam, taccaivaM- 'taMjahA- bhavapaJcaiyA khaovasamiyA ya, doNhaM bhavapaccaiyA, taMjahA- devANa ya neraiyANa ya, doNhaM khaovasamiyA, taMjahA- mANussANaM paMciMdiyatirikkhajoNiyANa ya, ityAdIti // 1 // // 588 // SoDazazate dazamaH // 16-10 // 16 zatake uddezakaH 11 dvIpakumArA: uddezaka: 12-13-14 sUtram 589 udadhidik stanitAH ||ssoddshshtke 11-14 uddeshkH|| dazame'vadhiruktaH, ekAdaze tvavadhimadvizeSa ucyata ityevaMsambandhasyAsyedamAdisUtraM 1dIvakumArANaM bhaMte! savvesamAhArA savve samussAsanissAsA?, NotiNaTesamaTe, evaM jahApaDhamasae bitiyauddesae dIvakumArANaM vattavvayA taheva jAvasamAuyA smu0ni0|2 dIvakumArANaM bhaMte! kati lessAo pa0?, goyamA! cattArile0pa0, taMjahA- kaNhalessA jAva teu0 / 3 eesiNaMbhaMte! dIvaku0 kaNhalessANaMjAva teulessANa yakayare 2 hiMtojAva visesAhiyAvA?, goyamA! savvatthovA dIvakumArA teulessA kAulessA asaMkhejjaguNA nIla0 vise0 kaNha0 vise0| 4 eesi NaM bhaMte! dIvaku0 kaNhalesANaM jAva teUlessANa yakayare 2 hiMto appaDDiyA vA mahaDDiyA vA?, goyamA! kaNhalessAhito nIlalessAma0 jAva savvama0 teu0 / sevaM bhaMte! 2 jAva vi0|| udahikumArA NaM bhaMte! savve samAhArA0 evaM ceva, sevN0|| 16-12 // evaM disAkumArAvi // 16-13 // evaM thaNiyakumArA'vi, sevaM bhaMte 2jAva vi0||suutrm 589 / / solasamaM sayaM samattaM / / 16-14 // 'diive'tyaadi|| evamanyadapyuddezakatrayaM pAThayitavyamiti // 589 // 16-(11-14) / // 1108 196 // Page #119 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1197 // SoDazazataM vRttitaH parisamAptamiti // samyakzrutAcAravivarjito'pyahaM, yadaprakopAtkRtavAn vicaarnnaam| avighnametAM prati SoDazaMzataM, vaagdevtaasaabhvtaadvrprdaa||1|| 16 zatake uddezaka: 11 dvIpakumArAH uddezaka: |12-13-14 sUtram 589 udadhidik stanitAH // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau || SoDazaM zatakaM smaaptm|| // 1197 // Page #120 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1198 // ||ath saptadazaM zatakam // 17 zatake ||sptdshmshtke prthmoddeshkH|| uddezakaH1 sUtram 590 vyAkhyAtaM SoDazaM zatam, atha kramAyAtaM saptadazamArabhyate, tasya cAdAvevoddezakasaGgrahAya gAthA udAyibhU ___ namo suyadevayAe bhgviie| kuMjara 1saMjaya ra selesi 3 kiriya 4 IsANa 5 puDhavi6-7 daga 8-9vAU 10-11 / egidiya 12 tAnandau nAga 13 suvanna 14 viju 15 vAyu 16 'ggi 17 sttrse||1||1raaygihe jAva evaM vayAsI- udAyI NaM bhaMte! hatthirAyA kaohito aNaMtaraM uvvaTTittA udAyihatthirAyattAe uvavanno?,goyamA! asurakumArehiMto devehito aNaMtaraMuvvaTTittA udAyihatthirAyattAe uvavanne, 2 udAyI NaM bhaMte! hatthirAyA kAlamAse kAlaM kiccA kahiMgacchihiti kahiM uvavajihiti?, goyamA! imIseNaM rayaNapabhAe puDhavIe ukkosasAgarovamadvitIyaMsi nirayAvAsaMsi neraiyattAe uvavajihiti, 3seNaM bhaMte! taohito aNaMtaraM uvvaTTittA kahiMga0 kahi u0?, goyamA! mahAvidehe vAse sijjhihiti jAva aMtaM kAhiti // 4 bhUyANaMde NaM bhaMte! hatthirAyA kaohiMto aNaMtaraM uvvaTTittA bhUyANaMde hatthirAyattAe? evaM jaheva udAyI jAva aMtaM kAhiti // sUtram 590 // kuMjare tyAdi, tatra kuMjara tti zreNikasUnoH kUNikarAjasya satka udAyinAmA hastirAjastatpramukhArthAbhidhAyakatvAt kuJjara eva prathamoddezaka ucyate, evaM sarvatra 1,saMjaya tti saMyatAdyarthapratipAdako dvitIyaH 2 selesi tti zailezyAdivaktavyatArthastRtIyaH 3 kiriya tti kriyAdyarthAbhidhAyakazcaturthaH 4 IsANa tti IzAnendravaktavyatArthaH paJcamaH 5 puDhavi tti pRthivyarthaH SaSThaH 6 saptamazca 7 daga tti apkAyArtho'STamo 8 navamazca 9 vAu tti vAyukAyArtho dazama 10 ekAdazazca 11 egidiya tti ekendriyasvarUpArtho / dvAdazaH 12 NAga tti nAgakumAravaktavyatArthastrayodazaH 13 suvanna tti suvarNakumArArthAnugatazcaturdazaH 14 vijutti vidyutkumArAbhi Page #121 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1199 // 17 zatake uddezakaH1 sUtram 591 tAlAdipracAlanAdau kriyA: dhAyakaH paJcadazaH vAyu tti vAyukumAravaktavyatArthaH SoDaza 16 aggi tti agnikumAravaktavyatArthaH saptadazaH 17 sattarase tti saptadazazate, eta uddezakA bhavanti / tatra prathamoddezakArthapratipAdanArthamAha-rAyagihe ityaadi||1||bhuuyaannNde tti bhUtAnandAbhidhAnaH kUNikakarAjasya prdhaanhstii|| 4 // // 590 // anantaraM bhUtAnandasyodvarttanAdikA kriyokteti kriyA'dhikArAdevedamAha 5purise NaM bhaMte! tAlamAruhai tA02 tAlAo tAlaphalaM pacAlemANe vA pavADemANe vA katikirie?, goyamA! jAvaM ca NaM se purise tAlamAruhai tAlamA02 tAlAotAlaphalaM payAlei vA pavADei vA tAvaMcaNaM se purise kAiyAe jAva paMcahiM kiriyAhiM puDhe, jesiMpiya NaM jIvANaM sarIrehiMto tale nivvattie talaphale ni0 te'viNaMjIvA kAiyAe jAva paMcahiM ki0putttthaa||6 ahe NaM bhaMte! se tAlapphale appaNo garuyattAe jAva paccovayamANe jAI tattha pANAiMjAva jIviyAovavaroveti taeNaMbhaMte! se purise katikirie?, goyamA! jAvaMcaNaM se purise talapphale appaNo garuyattAe jAva jIviyAo vavaroveti tAvaMca NaM se purise kA0 jAva cauhiM ki0 puTThA, jesiMpiNaMjIvANaM sarIrehiMto tale nivvattie teviNaM jIvA kA0 jAva cauhiM ki0 puTTe, jesiMpiNaM jIvANaM sarI0 tale ni0 teviNaM jIvA kA0 jAva cauhiM ki0 puTThA,jesiMpiNaM jI0 sarI0 tAlapphale ni0 teviNaM jIvA kAiyAe jAva paMcahiM ki0 puTThA, jeviya se jIvA ahe vIsasAe paccovayamANassa uvaggahe vaTuMti te'viyaNaM jIvA kAiyAe jAva paMcahiM ki0 putttthaa||7purisennN bhaMte! rukkhassa mUlaM pacAlemANe vA pavADemANe vA kati kirie?, goyamA! jAvaMcaNaM se purise rukkhassa mUlaMpacAlemANevA pavADemANe vAtAvaMcaNaM se purise kA0 jAvapaMcahi kiriyAhiM puDhe, jesiMpiyaNaMjIvANaM sarI0 mUle ni0 jAva bIe ni0 teviyaNaM jIvA kA0 jAva paM0 ki0 puTThA, 8 ahe NaM bhaMte! se mUle appaNo garuyattAe jAva jIviyAo vavarovei tao NaM bhaMte! se purise katikirie?, goyamA! jAvaMcaNaMse mUle appaNojAva vavarovei tAvaM caNaM se purise kAiyAe jAva cauhi ki0 puDhe, jesiMpiya NaMjI0sarI0 kaMde // 1199 // Page #122 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1200 // ni0 jAva bIe ni0 teviNaMjIvA kAiyAe jAva cauhiM puTThA, jesiMpiya NaMjI0 sarIrehito mUle ni0 teviNaMjIvA kA. jAvapaMcahiM 17 zatake ki0 puTThA, jeviya NaM se jIvA ahe vIsasAe paccovayamANassa uvaggahe vaTuMti teviNaM jIvA kA0 jAva paMcahi kiriyAhiM putttthaa||9 uddezakaH1 sUtram 591 puriseNaM bhaMte! rukkhassa kaMdaMpacAlei0, goyamA! tAvaM caNaM se purise jAva paMcahiM ki0 puDhe, jesiMpiNaMjIvANaM sarIrehito mUle ni0 tAlAdiprajAva bIe ni0 teviNaM jIvA jAva paMcahiM ki0 puTThA, 10 ahe NaM bhaMte! se kaMde appaNo jAva cauhiM puDhe, jesiMpiNaMjI0 sarIrehito cAlanAdau kriyA: mUle ni0 khaMdhe ni0 jAva cAhiM puTThA, jesiMpiNaM jIvANaM sarI0 kaMde ni0 tevi ya NaM jIvA jAva paMcahiM puTThA, jevi ya se jIvA ahe vIsasAe paccovayamANassa jAva paMcahiM puTThAjahA khaMdho evaM jAva biiyN|suutrm 591 // 'purise Na' mityAdi, tAlaM ti tAlavRkSaM pacAlemANe va tti pracalayan vA pavADemANe va tti adhaHprapAtayan vA paMcahika kiriyAhiM puDhe tti tAlaphalAnAM tAlaphalAzritajIvAnAM ca puruSaH prANAtipAtakriyAkArI, yazca prANAtipAtakriyAkArako'sAvAdyAnAmapItikRtvA paJcabhiH kriyAbhiH spRSTa ityuktaM 1, ye'pi ca tAlaphalanivartakajIvAste'pica paJcakriyAstadanyajIvAn / saGghanAdibhirapadrAvayantItikRtvA 2||5||'ahe Na'mityAdi,atha puruSakRtatAlaphalapracalanAderanantaraM tattAlaphalamAtmano gurukatayA yAvatkaraNAt sambhArikatayA gurukasambhArikatayeti dRzyaM paccovayamANe tti pratyavapatat yAMstatrAkAzAdau prANAdIn jIvitAd vyaparopayati // 6 // tao NaM ti tebhyaH sakAzAt katikriyo'sau puruSaH?, ucyate, catuSkriyo vadhanimittabhAvasyAlpatvena tAsAMcatasRNAmeva vivakSaNAt, tadalpatvaM ca yathA puruSasya tAlaphalapracalanAdau sAkSAdvadhanimittabhAvo'sti na tathA tAlaphalavyApAditajIveSvitikRtvA 3, evaM tAlanirvarttakajIvA api 4,phalanirvarttakAstu paJcakriyA eva, sAkSAtteSAM vadhanimittatvAt 5, ye cAdhonipatatastAlaphalasyopagrahe- upakAre vartante jIvAste'pi pazcakriyAH, vadhe teSAM nimittabhAvasya tAlpatvaM ca yathA puruSasya phalanivartakAstu pAteSAM nimittabhAvasya Page #123 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1201 // 17 zatake uddezakaH1 sUtram 592-593 zarIrAdibhyaH kiyaa| bahutaratvAt 6, eteSAM ca sUtrANAM vizeSato vyAkhyAnaM paJcamazatoktakANDakSeptRpuruSasUtrAdavaseyam, etAni ca phaladvAreNa SaT kriyAsthAnAnyuktAni, mUlAdiSvapi SaDeva bhAvanIyAni, evaM jAva bIyaMti anena kandasUtrANIvaskandhatvakzAlapravAlapatrapuSpaphalabIjasUtrANyadhyeyAnIti sUcitam / / 7-10 // // 591 // kriyAdhikArAdeva zarIrendriyayogeSu kriyAprarUpaNArthamidamAha-8 11katiNaM bhaMte! sarIragA paNNattA?, goyamA! paMca sarIragA pannattA, taMjahA-orAliya jAva kmme|12 kati NaM bhaMte! iMdiyA paM0?, goyamA! paMca iMdiyA paM0, taM0- soiMdie jAva phaasiNdie|13 kativihe NaM bhaMte! joe pa0?, goyamA! tivihe joe pa0, taM0maNajoe vayajoe kaayjoe|14 jIveNaMbhaMte! orAliyasarIraM nivvattemANe katikirie?, goyamA! siya tikiriesiya caukirie siya paMcakirie, evaM puDhavikkAievievaM jaavmnnusse|15 jIvANaM bhaMte! orAliyasarIraM nivvattemANA katikiriyA?, goyamA! tikiriyAvi caukiriyAvi paMcakiriyAvi, evaM puDhavikAiyA evaM jAva maNussA, evaM veuvviyasarIreNavi do daMDagA navaraM jassa atthi veuvviyaM evaMjAva kammagasarIraM, evaM soiMdiyaMjAva phAsiMdiyaM, evaMmaNajogaMvayajogaMkAyajogaMjassajaM atthitaMbhANiyavvaM, ee egattapuhutteNaM chavvIsaMdaMDagA ||suutrm 592 // __ kati NaM bhaMte! ityAdi, tatra jIve NaM bhaMte! ityAdau siya tikirie siya caukirie siya paMcakirie tti yadA audArikazarIraM paraparitApAdyabhAvena nivarttayati tadA trikriyaH, yadA tu paraparitApaM kurvastannivartayati tadA catuSkriyaH, yadAtu paramatipAtayaMstannivartayati tadA paJcakriya iti / pRthaktvadaNDake syAcchabdaprayogo nAsti,ekadA'pi sarvavikalpasadbhAvAditi / chavvIsa daMDagaM tti paJcazarIrANIndriyANi ca trayazca yogAH ete ca mIlitAstrayodaza, ete caikatvapRthaktvAbhyAM guNitAH SaDDiMzatiriti // 14-15 // // 592 // anantaraM kriyA uktAstAzca jIvadharmA iti jIvadharmAdhikArAjjIvadharmarUpAn bhAvAnabhidhAtumAha // 1201 // Page #124 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1202 // 16 kativiheNaM bhaMte! bhAve paNNatte?, goyamA! chavihe bhAve pa0, taM0- udaie uvasamie jAva sannivAie, 17 se kiMtaM udaie?, udaie bhAve duvihe paNNatte, taMjahA- udaie udayanippanne ya, evaM eeNaM abhilAveNaM jahA aNuogadAre channAmaM taheva niravasesaM bhANiyavvaM jAva se taM sannivAie bhaave||sevN bhaMte! rtti||suutrm 593 // 17-1 // kativihe NaM bhaMte! bhAve ityAdi, audayikAdInAM ca svarUpaM prAg vyAkhyAtameva // 16 // evaM eeNaM abhilAveNaM jahA aNuogadAre ityAdi, anena cedaM sUcitaM se kiM taM udaie?, 2 aTTha kammapagaDINaM udaeNaM, se taM udaie' ityAdIti // 17 // 8593 // saptadazazate prthmH||17-1|| 17 zatake uddezakaH1 sUtram 593 zarIrAdibhyaH kriyA: bhAvA: uddezaka: 2 sUtram 594 dharmAdharmasthitatA ||sptdshshtke dvitiiyoddeshkH|| prathamoddezakAnte bhAvA uktAstadvantazca saMyatAdayo bhavantIti dvitIyeta ucyanta ityevaMsambaddhasyAsyedamAdisUtraM 1se nUNaM bhaMte! saMyataviratapaDihayapaccakkhAyapAvakamme dhamme Thie assaMjayaavirayaapaDihayapaccakkhAyapAvakamme adhamme Thite saMjayAsaMjae dhammAdhamme Thite?,haMtA goyamA! saMjayavirayajAva dhammAdhamme Thie, eesiNaMbhaMte! dhammaMsivA ahammaMsi vA dhammAdhammaMsi vAcakkiyA kei Asaittae vA jAva tuyaTTittae vA?, goyamA! No tiNaTTesamaTe, sekeNaMkhAi aTeNaM bhaMte! evaM vuccai jAva dhammAdhamme Thite?, goyamA! saMjayavirayajAva pAvakamme dhamme Thite dhammaM ceva uvasaMpajjittANaM viharati, asaMyatajAva pAvakamme adhamme Thie adharma ceva uvasaMpajjittANaM viharai, saMjayAsaMjae dhammAdhamme Thite dhammAdhammaM uvasaMpajjittANaM viharati, se teNadveNaM jAva Thie / / 2 jIvANaM bhaMte! kiMdhamme ThiyA adhamme ThiyA dhammAdhamme ThiyA?, goyamA! jIvA dhammevi ThitA adhammevi ThitA dhammAdhammevi ThitA, 3 // 1202 // Page #125 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1203 // 17 zatake uddezakaH 2 sUtram 594 dharmAdharmasthitatA sUtram 595 balatvAdI jIvajIvAtmanozAnyamataM nerai0 pu0?, 4 goyamA! NeraDyA Nodhamme ThitA adhamme ThitA' NodhammAdhamme ThitA, evaMjAva cauridiyANaM, 5paMciMdiyatirikkhajo0 pucchA, goyamA! paMciMdiyatirikkha joNi no dhamme ThiyA adhamme ThiyA dhammAdhammevi ThiyA, maNussA jahA jIvA, vANamaMtarajoi0 vemANi0 jahA ner0||suutrm 594 // se nUNaM bhaMte! ityAdi, dhamme tti saMyame cakkiyA kei Asaittae va tti dharmAdau zaknuyAt kazcidAsayituM?, nAyamarthaH samartho dharmAderamUrttatvAt mUrte eva cAsanAdikaraNasya shkytvaaditi||1|| atha dharmasthitatvAdikaM daNDake nirUpayannAha jIvA Na mityAdi vyaktam, saMyatAdayaH prAgupadarzitAste ca paNDitAdayo vypdishynte||2||||594 // atra cArthe'nyayUthikamatamupadarzayannAha 5annautthiyANaM bhaMte! evamAikkhaMti jAva parUveMti-evaM khalusamaNA paMDiyA samaNovAsayA bAlapaMDiyA jassaNaM egapANAevi daMDe aNikkhitte se NaM egaMtabAletti vattavvaM siyA, sekahameyaM bhaMte! evaM?, goyamA! jaNNaM te annautthiyA evamAikkhaMti jAva vattavvaM siyA, je te evamAhaMsu micchaM te evamA0, ahaM puNa goyamA! evamAikkhAmi jAva parUvemi evaM khalu samaNA paMDiyA samaNovAsagA bAlapaMDiyA jassa NaM egapANAevi daMDe nikkhitte se NaM no egaMtabAleti vattavvaM siyaa|| 6 jIvA NaM bhaMte! kiM bAlA paMDiyA bAlapaMDiyA?, goyamA! jIvA bAlAvi paMDiyAvi bAlapaMDiyAvi, 7 neraiyANaM pucchA, goyamA! neraiyA bAlA, no paMDiyA no bAlapaMDiyA, evaM jAva curidiyaannN| 8 paMciMdiyatirikkha0 pucchA, goyamA! paMciMdiyatirikkhajoNiyA bAlA no paMDiyA bAlapaMDiyAvi, maNussA jahA jIvA, vANamaMtarajoisiyavemANiyA jahA no neriyaa|suutrm 595 // anna ityAdi, samaNA paMDiyA samaNovAsayA bAlapaMDiya tti etat kila pakSadvayaM jinAbhimatamevAnuvAdaparatayoktvA dvitIyapakSaM // 1203|| Page #126 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1204 // 17 zatake uddezaka:2 sUtram 596 balatvAdI jIvajIvAtmanozAnyamataM dUSayantaH, ta idaM prajJApayanti jassa NaM egapANAevi daMDe ityAdi, jassa'tti yena dehinA 'ekaprANinyapi' ekatrApi jIve sAparAdhAdau pRthvIkAyikAdau vA, kiM punarbahuSu?, daNDo vadhaH aNikkhitta tti anikSiptaH'anujjhito'pratyAkhyAto bhavati sa ekAntabAla iti vaktavyaH syAt, evaM ca zramaNopAsakA ekAntabAlA eva, na bAlapaNDitAH, ekAntabAlavyapadeza nibandhanasyAsarvaprANidaNDatyAgasya bhAvAditi paramatam, svamataM tvekaprANinyapi yena daNDaparihAraH kRto'sau naikAntena bAlaH, kiM tarhi?, bAlapaNDito viratyaMzasaddhAvena mizratvAttasya, etadevAha jassa Na mityaadi||5|| etadeva bAlatvAdi jIvAdiSu nirUpayannAha jIvA Na mityAdi, prAguktAnAM saMyatAdInAmihoktAnAM ca paNDitAdInAM yadyapi zabdata eva bhedo nArthatastathA'pi saMyatatvAdivyapadezaH kriyAvyapekSaH paNDitatvAdivyapadezastu bodhavizeSApekSa iti // 6 // // 595 // anyayUthikaprakramAdevedamAha 9annautthiyA NaM bhaMte! evamAikkhaMti jAva parUveMti-evaM khalu pANAtivAe musAvAe jAva micchAdasaNasalle vaTTamANassa anne jIve anne jIvAyA pANAivAyaveramaNe jAva pariggahaveramaNe kohavivege jAva micchAdasaNasallavivege vaTTala anne jIve anne jIvAyA, uppattiyAe jAva pariNAmiyAe vaTTa0 anne jIve anne jIvAyA, upya0 uggahe IhA avAe dhAraNAe vaTTa jAva jIvAyA, uTThANe jAva parakkame vaTTa. jAva jIvAyA, neraiyatte tirikkhamaNussadevatte vaTTa0 jAvajIvAyA, nANAvaraNijje jAva aMtarAie vaTTa0 jAva jIvAyA, evaM kaNhalessAe jAva sukkalessAe sammadiTThIe 3 evaM cakkhudaMsaNe 4 AbhiNibohiyanANe 5 matiannANe 3 AhArasannAe 4 evaM orAliyasarIre 5 evaM maNajoe 3 sAgArovaoge aNAgArovaoge vaTTa aNNe jIve anne jIvAyA, se kahameyaM bhaMte! evaM?, goyamA! jaNNaM te annau0 evamA0 jAva micchaM te evamAhaMsu, ahaM puNa goyamA! evamAikkhAmi jAva pa0- evaM khalu pANAtivAe jAva // 1204 // Page #127 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1205 // micchAdasaNasalle vaTTa saJceva jIve sa0 jIvAyA jAva aNAgArovaoge vaTTa saJceva jIve sa0 jiivaayaa|suutrm 596 // 17zatake 10 deve NaM bhaMte! mahaDIe jAva mahesa. puvvAmeva rUvI bhavittA pabhU arUviM viuvvittANaM ciTThittae?, No tiNaDhe samaDhe, se uddezaka:2 sUtram 596 keNaTeNaM bhaMte! evaM vu0 deveNaMjAva no pabhU arUviM viuvvittANaM ci0?, goyamA! ahameyaM jANAmi ahameyaM pAsAmi aha0 bujjhAmi balatvAdI aha0 abhisamannAgacchAmi, mae eyaM nAyaM mae eyaM diTuM mae eyaM buddhaM mae eyaM abhisamannAgayaM jaNNaM tahAgayassa jIvassa sarUvissa jIvajIvAtma nozcAnyamataM sakammassa sarAgassa savedaNassa samohassa salesassa sasarIrassa tAo sarIrAo avippamukkassa evaM pannAyati, taM0- kAlatte vA sUtram 597 jAva sukillatte vA subbhigaMdhatte vA dubbhi0 vA titte vA jAva mahura0 kakkhaDatte jAva lukkhatte, se teNadveNaM goyamA! jAva ci0||11 rUpyarUpitA bhavanaM sacceva NaM bhaMte! se jIve puvvAmeva arUvI bhavittA pabhUrUviM viuvvittANaM ci0?, No tiNaDhe0- jAva ci0, gAyamA! ahameyaM jA0 jAva jannaM tahAgayassa jIvassa arUvassa akamma0 arAga0 avedassa amohassa alesassa asarIrassa tAosarIrAo vippamukkassa No evaM pannAyati, taM0- kAlatte vA jAva lukkhatte vA, se teNadveNaM jAva ciTThittae vaa||sevN bhaMte! ratti // sUtram 597 / / 17-2 // annautthiyA Na mityAdi, prANAtipAtAdiSu vartamAnasya dehinaH anne jIve tti jIvati prANAn dhArayatIti jIvaH- zarIra prakRtirityarthaH, sacAnyo vyatiriktaH, anyo jIvasya dehasya sambandhI, adhiSThAtRtvAdAtmA jIvAtmA puruSa ityarthaH, anyatvaM ca tayoH pudgalApudgalasvabhAvatvAt, tatazcazarIrasya prANAtipAtAdiSu varttamAnasya dRzyatvAccharIrameva tatkartRna punarAtmetyeke, anye tvAhaH-jIvatIti jIvonArakAdiparyAyaH,jIvAtmA tu sarvabhedAnugAmi jIvadravyam, dravyaparyAyayozcAnyatvaM tathAvidha-8 paac||1205|| pratibhAsabhedanibandhanatvAddhaTapaTAdivat, tathAhi- dravyamanugatAkArAMbuddhiM janayati paryAyAstvananugatAkArAmiti, anye tvAhu:anyojIvo'nyazca jIvAtmA jIvasyaivasvarUpamiti,prANAtipAtAdivicitrakriyAbhidhAnaMceha sarvAvasthAsujIvajIvAtmano Page #128 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhayavRttiyutam bhAga-3 // 1206 // 17 zatake uddezaka:2 sUtram 596 balatvAdau jIvajIvAtmanozcAnyamataM sUtram 597 rUpyarUpitAbhavana rbhedakhyApanArthamiti paramatam, svamataM tu sacceva jIve sacceva jIvAya tti sa eva jIvaH zarIram, sa eva jIvAtmA jIva ityarthaH kathaJciditi gamyam, na hyanayoratyantaM bhedaH, atyantabhede dehena spRSTasyAsaMvedanaprasaGgo dehakRtasya ca karmaNo janmAntare vedanAbhAvaprasaGgaH, anyakRtasyAnyasaMvedane cAkRtAbhyAgamaprasaGgaH,atyantamabhede ca paralokAbhAva iti, dravyaparyAyavyAkhyAne'pi na dravyaparyAyayoratyantaM bhedastathA'nupalabdheH, yazca pratibhAsabhedo nAsAvAtyantikatadbhedakRtaH kintu padArthAnAmeva tulyAtulyarUpakRta iti, jIvAtmA jIvasvarUpam, iha tu vyAkhyAne svarUpavato na svarUpamatyantaM bhinnam,bhede hi ni:svarUpatA tasya prApnoti, na ca zabdabhede vastuno bhedo'sti, zilAputrakasya vpurityaadaaviveti||9||||596||puurvN jIvadravyasya tatparyAyasya vA bheda uktaH, atha jIvadravyavizeSasya paryAyAntarApattivaktavyatAmabhidhAtumAha- deve Na mityAdi, puvAmeva rUvI bhavitta tti pUrvaM vivakSitakAlAt, zarIrAdipudgalasambandhAt, mUrto bhUtvA mUrtaH sannityarthaH prabhuH arUviM ti arUpiNaM rUpAtItamamUrtamAtmAnamiti gamyate, goyamA ityAdinA svakIyasya vacanasyAvyabhicAritvopadarzanAya sadbodhapUrvakatAM darzayannuttaramAha ahameyaM jANAmitti ahaM 'etat vakSyamANamadhikRtapraznanirNayabhUtaM vastu jAnAmi vizeSaparicchedenetyarthaH pAsAmi tti sAmAnyaparicchedato darzanenetyarthaH bujjhAmi tti buddhye zraddadhe, bodheH samyagdarzanaparyAyatvAt, kimuktaM bhavati? abhisamAgacchAmi tti abhividhinA sAGgatyena cAvagacchAmi sarvaiH paricchittiprakAraiH paricchinadhi, anenAtmano vartamAnakAle'rthaparicchedakatvamuktamathAtItakAle ebhireva dhAtubhistadarzayannAha mae ityAdi, kiMtadabhisamanvAgataM? ityAha janna mityAdi, tahAgayassatti tathAgatasya taM devatvAdikaM prakAramApannasya sarUvissa tti varNagandhAdiguNavataH, atha svarUpeNAmUrtasya sato jIvasya kathametat? ityAha sakammassa tti karmapudgalasambandhAditi bhAvaH, etadeva kathamityata Aha- sarAgassa tti rAgasambandhAt karmasambandha iti bhAvaH, rAgazceha 2006 // Page #129 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya 17 zatake uddezakaH3 sUtram 598 vRttiyutam bhAga-3 // 1207 // zailezyAme mAyAlobhalakSaNo grAhyaH, tathA saveyassa tti stryAdivedayuktasya, tathA samohassa tti iha mohaH kalatrAdiSu sneho mithyAtvaM cAritramoho vA salesassasasarIrassatti vyaktaM tAosarIrAo avippamukkassatti yena zarIreNa sazarIrastasmAccharIrAdavipramuktasya evaM tti vakSyamANaM prajJAyate sAmAnyajanenApi tadyathA-kAlatvaM vetyAdi, yatastasya kAlatvAdi prajJAyate'to nAsau tathAgato jIvo rUpI sannarUpamAtmAnaM vikuLa pabhuH sthAtumiti // // 10 // etadeva viparyayeNa darzayannAha- 'sacceva NaM bhaMte!' ityAdi, sacceva NaM bhaMte! se jIve tti yo devAdirabhUt sa evAsau bhadanta! jIvaH pUrvameva vivakSitakAlAt arUvi tti avarNAdiH rUviM ti varNAdimattvaM no evaM pannAyati tti naivaM kevalinA'pi prajJAyate'sattvAt, asattvaM ca muktasya karmabandhahetvabhAvena kAbhAvAt, tadabhAve ca zarIrAbhAvAdvarNAdyabhAva iti nArUpIbhUtvA rUpIbhavatIti // 11 // // 597 // saptadazazate dvitiiyH||17-2|| janAtadbhedAzca ||sptdshshtke tRtiiyoddeshkH|| dvitIyoddezakAnte rUpitAbhavanalakSaNojIvasya dharmo nirUpitaH, tRtIye tvejanAdilakSaNo'sau nirUpyata ityevaMsambaddhasyA syedamAdisUtraM 1selesiM paDivannae NaM bhaMte! aNagAre sayA samiyaM eyati veyati jAva taM taM bhAvaM pariNamati?, No tiNaDhe samaDhe, NaNNatthegeNaM parappayogeNaM // 2 kativihA NaM bhaMte! eyaNA pa0?, goyamA! paMcavihA e0 pa0, taMjahA- davveyaNA khetteyaNA kAleyaNA bhaveyaNA bhAveyaNA, davveNaMbhaMte! kativihA pa0?,3goyamA! cauvvihA pa0, taMjahA- neraiyadavveyaNA tirikkha0 maNussa0 devadavve0, 4se keNa evaM vuccai- neraiyadavveyaNA 2?, goyamA! jannaM ne0 neraiyadavve vahisu vA vaTuMti vA vaTTissaMti vA teNaM tattha ne0 neratiyadavve // 1207 // Page #130 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1208 // 17 zatake uddezakaH 3 sUtram 598 zailezyAme| janAtadbhedAzca sUtram 599 calanAtavedAca vamANA neraiyadavveyaNaM eiMsuvA eyaMti vA eissaMti vA, seteNa0 jAva davveyaNA, 5se keNa0 bhaMte! evaM vu0 tirikkhajoNiyadavveyaNA evaM ceva, navaraM tirikkhajoNiyadavve0 bhANiyavvaM, sesaMtaMceva, evaM jAva devdvve0|6 khetteyaNANaM bhaMte! kativihA pa0?, goyamA! caubvihA pa0, ta0- neraiyakhe0 jAva devakhe0, 7 se keNa0 bhaMte! evaM vu0 neraiyakhetteyaNA 2?, evaM ceva navaraM neraiyakhe0 bhANiyavvA, evaM jAva devakhe0, evaM kAle vi, evaM bhave0vi, bhAve vijAva devbhaaveynnaa||suutrm 598 // selesi mityAdi, nannatthegeNaM parappaogeNaM ti na, iti no iNaDhe samaDhe tti yo'yaM niSedhaH so'nyatraikasmAt paraprayogAd, ejanAdikAraNeSu madhye paraprayogeNaivaikena zailezyAmejanAdi bhavati na kAraNAntareNeti bhAvaH // 1 // ejanAdhikArAdevedamAhakaI tyAdi, davveyaNa tti dravyANAM nArakAdijIvasaMpRktapudgaladravyANAM nArakAdijIvadravyANAM vA, ejanA calanA dravyaijanA khetteyaNa tti kSetre nArakAdikSetre vartamAnAnAmejanA kSetraijanA kAleyaNa tti kAle nArakAdikAle vartamAnAnAmejanA kAlaijanA bhaveyaNa tti bhave nArakAdibhave vartamAnAnAmejanA bhavaijanA bhAveyaNa tti bhAve- audayikAdirUpe vartamAnAnAM nArakAdInAM tadgatapudgaladravyANAM vaijanA bhaavaijnaa||2||neriydvve vaTiMsutti nairayikalakSaNaM yajIvadravyaM dravyaparyAyayoH kathaJcidabhedAnnArakatvamevetyarthaH, tatra vaTTisu tti vRttavantaH neraiyadavveyaNa tti nairayikajIvasaMpRktapudgaladravyANAM nairayikajIvadravyANAM vaijanA nairayikadravyaijanA tAM eiMsu tti jJAtavanto'nubhUtavanto vetyarthaH // 4 // // 598 // ejanAyA eva vizeSamadhikRtyAha 8 kativihA NaM bhaMte! calaNA paNNattA?, goyamA! tivihA calaNA pa0, taM0- sarIracalaNA iMdiyacalaNA jogacalaNA, 9 sarIracalaNANaM bhaMte! ka0pa0?, goyamA! paMcavihA pa0, taM0-orAliyasarIracalaNA jAva kammagasarIracalaNA, 10 iMdiyacalaNA NaM bhaMte! ka0pa0?, goyamA! paMcavihA pa0 , taMjahA-soiMdiyaca0 jAvaphAsiMdiyaca0,11 jogacalaNANaM bhaMte! ka0 pa0?, goyamA! // 1208 // Page #131 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1209 // 17 zatake uddezaka:3 sUtram 599 calanAta dedAca sUtram 600 saMvegAdiphalam tivihA pa0, taM0- maNajogaca0 vaijogaca0 kAyajogaca0, 12 se keNaTeNaM bhaMte! evaM vu0 orAliyasarIraca0 2?, goyamA! jeNaM jIvA osarIre vaTTamANA osarIrapayogAIdavvAIosarIrattAe pariNAmemANA osarIracalaNaMcaliMsuvAcalaMti vA calissaMti vA se teNaTeNaM jAva osarIracalaNA02, 13 se keNa0 bhaMte! evaM vu0 veubviyasarIracalaNA veu0, evaM ceva navaraM veubviyasarIre vaTTamANA evaM jAva kammagasarIracalaNA, 14 se keNa0 bhaMte! evaM vu0 soiMdiyaca0 2?, goyamA! jannaM jIvA soiMdie vaTTamANA soiMdiyapAogAI davvAiM soiMdiyattAe pariNAmemANA soiMdiyacalaNaM caliMsu vA calaMti vA calissaMti vA se teNa0 jAva sotiMdiyaca02, evaM jAva phAsiMdiyacalaNA, 15 se keNaTeNaM evaM vu0 maNojogaca02?, goyamA! jaNNaM jIvA maNajoe vaTTamANA maNajogappAogAI davvAI maNajogattAe pariNAmemANA maNajogacalaNaM caliMsu vA caliMti vA calissaMti vA se teNadveNaM jAva maNajogaca0 2, evaM vaijogacalaNAvi, evaM kaayjogclnnaavi|suutrm 599 // 16 aha bhaMte! saMvege nivvee gurusAhammiyasussUsaNayA AloyaNayA niMdaNayA garahaNayAkhamAvaNayA suyasahAyatA viusamaNayA bhAve appaDibaddhayA viNivaTTaNayA vivittasayaNAsaNasevaNayA soiMdiyasaMvare jAva phAsiMdiyasaMvare jogapaccakkhANe sarIrapaccakkhANe kasAyapacca0 saMbhogapacca0 uvahipa0 bhattapaJca0 khamA virAgayA bhAvasacce jogasacce karaNasacce maNasamaNNAharaNayA vayasamannAharaNayA kAyasamannAharaNayA kohavivege jAvamicchAdasaNasallavivege NANasaMpannayA daMsaNasaM0 carittasaM0 vedaNaahiyAsaNayA mAraNaMtiyaahiyAsaNayA eeNaMbhante! payA kiMpajjavasaNaphalA pa0?,samaNAuso! goyamA! saMvege nivvegejAvamAraNaMtiyaahiyAsa0 eeNaM siddhi pajjavasANaphalA paM0 samaNAuso! ||sevN bhaMte! 2 jAva viharati ||suutrm 600 / / 16-3 // kaItyAdi, calaNa tti ejanaiva sphuTatarasvabhAvA sarIracalaNa tti zarIrasya-audArikAdezcalanA tatprAyogyapudgalAnAMtadrUpatayA 3 // 1209 // Page #132 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1210 // phalam pariNamane vyApAraH zarIracalanA, evamindriyayogacalane api, orAliyasarIracalaNaM caliMsu tti audArikazarIracalanAM 17 zatake kRtavantaH // anantaraM calanAdharmo bhedata uktaH // 8 // 9-15 / / // 599 // uddezakaH3 sUtram 599 atha saMvegAdidharmAn phalato'bhidhitsuridamAha ahe tyAdi, atheti paripraznArthaH saMvee tti saMvejanaM saMvego mokSAbhilASaH calanAta dvedAca nivvee tti nirvedaH saMsAraviraktatA gurusAhammiyasussUsaNaya tti gurUNAM dIkSAdyAcAryANAM sAdharmikANAM ca sAmAnyasAdhUnAM sUtram 600 yA zuzrUSaNatA sevA sA tathA AloyaNa tti A- abhividhinA sakaladoSANAM locanA gurupurataH prakAzanAAlocanA saMvegAdisaivAlocanatA niMdaNaya tti nindanaM- AtmanaivAtmadoSaparikutsanaM garahaNaya tti garhaNaM parasamakSamAtmadoSodbhAvanaM khamAvaNaya tti parasyAsantoSavataH kSamotpAdanaM viusamaNaya tti vyavazamanatA parasmin krodhAnnivarttayati sati krodhojjhanam, etacca kvacinna na dRzyate, suyasahAyaya tti zrutameva sahAyo yasyAsau zrutasahAyastadbhAvastattA, bhAve appaDibaddhaya tti bhAve hAsAdAvapratibaddhattA'nubandhavarjanaM viNivaTTaNaya tti vinivarttanaM viramaNamasaMyamasthAnebhyaH vivittasayaNAsaNasevaNaya tti viviktAni stryAdyasaMsaktAni yAni zayanAsanAni upalakSaNatvAdupAzrayazca teSAM yA sevanA sA tathA zrotrendriyasaMvarAdayaH pratItAH jogapaJcakkhANe tti kRtakAritAnumatilakSaNAnAM manaHprabhRtivyApArANAM prANAtipAtAdiSu pratyAkhyAnaM nirodhapratijJAnaM yogapratyAkhyAnam, sarIrapaccakkhANe tti zarIrasya pratyAkhyAnamabhiSvaGgaprativarjanaparijJAnaM zarIrapratyAkhyAnaM kasAyapaccakkhANe tti krodhAdipratyAkhyAnaM- tAnna karomIti pratijJAnaM saMbhogapaccakkhANe tti samiti saMkareNa svaparalAbhamIlanAtmakena bhogaH sambhoga:- ekamaNDalI 8 // 1210 // bhoktRkatvamityeko'rthaH, tasya yat pratyAkhyAnaM jinakalpAdipratipattyA parihArastattathA, uvahipaccakkhANe tti upadheradhikasya niyamaH bhaktapratyAkhyAnaM vyaktaM khama tti kSAntiH virAgaya tti vItarAgatA rAgadveSApagamarUpA bhAvasacce tti bhAvasatyaM Page #133 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1211 // zuddhAntarAtmatArUpaM pAramArthikAvitathatvamityarthaH jogasacce tti yogA manovAkkAyAsteSAM satyamavitathatvaM yogasatyaM karaNasacce tti karaNe pratilekhanAdau satyaM yathoktatvaM karaNasatyaM maNasamannAharaNaya tti manasaH samiti samyak, anviti svAvasthAnurUpeNa AGiti maryAdayA, AgamAbhihitabhAvAbhivyAptyA vA haraNaM saGkepaNaM manaHsamanvAharaNaM tadeva manaHsamanvAharaNatA, evamitare api, kohavivegetti krodhavivekaH, kopatyAgaH tasya durantatAdiparibhAvanenodayanirodhaH veyaNaahiyAsaNaya tti kSudhAdipIDAsahanaM mAraNaMtiyaahiyAsaNaya tti kalyANamitrabuddhyA mAraNAntikopasargasahanamiti ||16||||600||sptdshshte tRtiiyH||17-3 17 zatake uddezakaH 4 sUtram 601 prANAtipAtAdeH kriyA: AtmAdikRtatvaMduHkhAdInAM ||sptdshshtke cturthoddeshkH|| tRtIyoddezake ejanAdikA kriyoktA, caturthe'pikriyaivocyata ityevaMsambandhasyAsyedamAdisUtraM 1teNaM kAleNaM 2 rAyagihe nagare jAva evaM vayAsI- atthi NaM bhaMte! jIvANaM pANAivAeNaM kiriyA kajai?,2 haMtA atthi, sA bhaMte! kiM puTThA kajjai apuTThA ka0?, goyamA! puTThA ka0 no apuTThA ka0, evaM jahA paDhamasae chaTuddesae jAva no aNANupuzvikaDAti vattavvaM siyA, evaM jAva vemANiyANaM, navaraMjIvANaM egidiyANa ya nivvAghAeNaM chaddisiM vAghAyaM paDucca siya tidisiM siya caudisiM siya paMcadisiMsesANaM niyama chddisiN| 3 atthiNaM bhaMte! jIvANaM musAvAeNaM kiriyA kajai?, 4 haMtA atthi, sAbhaMte! kiM puTThA ka0? jahA pANAivAeNaM daMDao evaM musAvAeNavi, evaM adinAdANeNavi mehuNeNavi pariggaheNavi,evaM ee paMca daMDagA 5 / 5 jaM samayannaM bhaMte! jIvANaM pANAivAeNaM kiriyA kajjaisAbhaMte! kiM puTThA ka0 apuTThA ka0, evaM taheva jAva vattavvaM siyA jAva vemA0, evaM jAva pariggaheNaM, evaM etevi paMca daMDagA 10 / 6 jaMdeseNaMbhaMte! jIvANaM pANAivAeNaM kiriyA kajati evaM ceva jAva pariggaheNaM, // 1211 // Page #134 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 17 zatake uddezakaH 4 sUtram 601-602 prANAtipAtAdeH kriyA: AtmAdi // 1212 // kRtatvaMduHkhAdInAM evaM etevi paMca daMDagA 15 / 7 jaMpaesannaM bhaMte! jIvANaM pANAivAeNaM ki0 ka0 sA bhaMte! kiM puTThA kajjati evaM taheva daNDao evaM jAva pariggaheNaM 20, evaM ee viisNdNddgaa|suutrm 601 // 8 jIvANaMbhaMte! kiM attakaDe dukkhe parakaDe dukkhetadubhayakaDe dukkhe?, goyamA! attakaDe dukkhe, no parakaDe dukkhe no tadubhayakaDe dukkhe, evaM jAva vemANiyANaM, 9 jIvA NaM bhaMte! kiM attakaDaM dukkhaM vedeti parakaDaM dukkhaM ve tadubhayakaDaM dukkhaM ve0?, goyamA! attakaDaM dukkhaM ve0 no parakaDaM dukkhaM ve0 no tadubhayakaDaM dukkhaM ve0, evaM jAva vemaa0| 10 jIvANaM bhaMte! kiM attakaDA veyaNA parakaDA veyaNA pucchA, goyamA! attakaDA ve0 No parakaDA ve0 No tadubhayakaDAve. evaM jAva vemA0,11 jIvANaMbhaMte! kiM attakaDaM vedaNaM vedeti paraka0 ve ve0 tadubhayaka0 ve ve0?, goyamA ! jIvA attakaDaM veya0 ve0 no paraka0 no tadubhaya0 evaM jAva vemaa0|sevN bhaMte! ratti ||suutrm 602 // 17-4 // teNa mityAdi, evaM jahA paDhamasae chaTThaddesae tti anenedaM sUcitaM 'sA bhaMte! kiM ogADhA kajjai aNogADhA ka.?, goyamA! o0 ka. no aNo ka.' ityAdi, vyAkhyA cAsya pUrvavat // 1-2 // jaM samayaM ti yasmin samaye prANAtipAtena kriyA karma kriyate, iha sthAne tasminniti vAkyazeSo dRshyH|| 5 // jaM desaM ti yasmin deze kSetravibhAge prANAtipAtena kriyA kriyate tasminniti vAkyazeSo'trApi dRshyH|| 6 // jaMpaesaM ti yasmin pradeze laghutame kssetrvibhaage|| 7 // // 601 // kriyA prAguktA sAca karma karma ca duHkhahetutvAhuHkhamiti tannirUpaNAyAha- jIvANa mityAdi daNDakadvayam / karmajanyA ca vedanA bhavatIti tannirUpaNAya daNDakadvayamAha jIvANa mityaadi||8-11||||602|| saptadazazate caturthaH // 17-4 // 212 // Page #135 -------------------------------------------------------------------------- ________________ ||sptdshshtke pnycmoddeshkH|| caturthoddezakAnte vaimAnikAnAM vaktavyatoktA,atha paJcamoddezake vaimAnikavizeSasya socyata ityevaMsambandhasyAsyedamA zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1213 // disUtraM 17 zatake uddezaka:5 | sUtram 603 IzAnasudharmasabhA | uddezaka:6 88888 1kahiNaM bhaMte! IsANassa deviMdassa devaranno sabhA suhammA pa0?, goyamA! jaMbuddIve 2 maMdarassa pavvayassa uttareNaM imIse rayaNappa0 puDha0 bahusamaramaNijjAo bhUmibhAgAo uTThecaMdimasUriyajahA ThANapade jAvamajhe IsANavaDeMsae mahAvimANe seNaM IsANava0 mahAvi0 addhaterasa joyaNasayasahassAiMevaM jahA dasamasae sakvavi0vattavvayA sA ihavi IsANassa niravasesA bhANi jAva AyarakkhA, ThitI sAtiregAiMdo sAgarovamAI, sesaM taMceva jAva IsANe deviMde devarAyA I02, sevaM bhaMte! ratti ||suutrm 603 // 17-5 // / kahi Na mityAdi, jahA ThANapae tti prajJApanAyA dvitIyapade, tatra cedamevaM- 'ur3e caMdimasUriyagahagaNaNakkhattatArA rUvANaM bahUiMjoyaNasayAiMbahUiMjoyaNasahassAIbahUiMjoyaNasayasahassAIjAva uppaittA ettha NaM IsANe NAmaMkappe pannatte' ityAdi, evaM jahA dasamasae sakkavimANavattavvaye tyAdi, anena ca yatsUcitaM taditthamavagantavyaM-'addhaterasajoyaNasayasahassAiM AyAmavikkhaMbheNaM UyAlIsaM ca sayasahassAI bAvanaM ca sahassAiM aTTha ya aDayAle joyaNasae prikkhevenn'mityaadi||1|||| 602 // saptadazazate paJcamaH // 17-5 // 1213 // ||sptdshshtke sssstthoddeshkH|| paJcamoddezaka IzAnakalpa uktaH, SaSThe tu kalpAdiSu pRthivIkAyikotpattirucyata ityevaMsambandhasyAsyedamAdisUtraM Page #136 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya B888888888888888888 vRttiyutam bhAga-3 17 zatake uddezakaH 6-17 sUtram 604-615 pRthvyAdInAM saMprAptyutpAdau // 1214 // 1 puDhavikAieNaM bhaMte! imIse raya0 puDha0 samohae 2 je bhavie sohamme kappe puDhavikkAiyattAe uvavajjittae se bhaMte! kiM puvviM uvavajittA pacchA saMpAuNejjA puTviM vA saMpAuNittA pacchA uvava0?, goyamA! pugviM vA uvavajittA pacchA saMpAuNejA puvviM vA saMpAuNittA pacchA uvavajejA, sekeNaTeNaMjAva pacchA uva0?,goyamA! puDhavikkAiyANaMtaosamugghAyA paM0, taM0- vedaNAsamugghAe kasAyasa. mAraNaMtiyasa0, mAraNaMtiyasamugghAeNaMsamohaNamANe deseNa vA samohaNati savveNa vA samo0 deseNaM samohannamANe pubviM saMpAuNittA pacchA uvavajijA, savveNaMsamohaNamANe puTviM uvavajettA pacchA saMpAuNejjA, se teNaTeNaM jAva uva0 / 2 puDhavikkAie NaM bhaMte! imIse rayaNappabhAe puDhavIe jAva samohae sa02 je bhavie IsANe kappe puDhavi evaM ceva IsANevi, evaM jAva acuyagevijavimANe, aNuttaravi0 IsipabbhArAe ya evaM cev| 3 puDhavikAie NaM bhaMte! sakkarappabhAe puDhavIe samohae 2 sa0 je bhavie sohamme kappe puDhavi0 evaM jahA rayaNappabhAe puDhavikAie uvavAio evaM sakkarappabhAevi puDhavi0 uvavAeyavvo jAva IsipabbhArAe,evaM jahA rayaNappabhAe vattavvayA bhaNiyA evaM jAva ahesattamAe samohae IsIpabbhArAe uvvaaeyvvo| sevaM bhaMte! tti ||suutrm 604 // 17-6 // 1puDhavikAieNaM bhaMte! sohamme kappe samohae samohaNittA je bhavie imIse rayaNappabhAe puDhavIe puDhavIkAiyattAe uvavajittae seNaMbhaMte! kiM pubviM sesaMtaMceva jahA rayaNappabhApuDhavi0 savvakappesujAva IsipabbhArAe tAva uvavAio evaM so0puDhavikAiovi sattasuvi puDhavIsu uvavAeyavvo jAva ahesattamAe, evaM jahA sohammapuDhavikAio savvapuDhavIsu uvavAio evaM jAva IsipabbhArApuDhavikAiosavvapuDhavIsu uvavAeyavvo jAva ahesattamAe, sevaM bhaMte! 2 // sUtram 605 // 17-7 // 1 AukkAie NaM bhaMte! imIse rayaNappabhAe puDhavIe samoha0 2 je bhavie sohamme kappe AukAiyattAe uvavajjittae evaM jahA // 1214 // Page #137 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1215 // 17 zatake uddezakaH 6-17 sUtram 604-615 pRthvyAdInAM saMprAptyutpAdau puDhavikAiotahA AukAiovisavvakappesujAvaIsipabbhArAe taheva uvavAeyavvo evaM jahArayaNappabhAAukAio uvavAio tahA jAva ahesattamApuDhaviAukAio uvavAeyavvo jAva IsipabbhArAe, sevaM bhaMte! 2 // sUtram 606 // 17-8 // 1AukAieNaMbhaMte! sohamme kappesamohae 2je bhavie imIserayaNappabhAe puDhavIeghaNodadhivalaesu AukAiyattAe uvavajittae se NaM bhaMte! sesaM taM ceva evaM jAva ahesattamAe jahA sohammaAukkAio evaM jAva IsipabbhArAAukkAio jAva ahesattamAe uvavAeyavvo, sevaM bhaMte! 2||suutrm 607 // 17-9 // 1 vAukkAie NaM bhaMte! imIse rayaNappabhAe jAva je bhavie sohamme kappe vAuttAe uvavaJjittae se NaM jahA pu0kAio tahA vAukA0vi navaraM vAlyANaM cattAri samugghAyA paM0, taM0- vedaNAsamugghAe jAva veuvviyasa0, mAraNaMtiyasamugghAeNaM samohaNamANe deseNa vAsamo0 sesaMtaM ceva jAva ahesattamAe samohaoIsipabbhArAe uvavAeyavvo, sevaM bhaMte! 2||suutrm 608 // 17-10 // 1 vAukkAie NaM bhaMte! sohamme kappe samohae 2 je bhavie imIse rayaNappabhAe puDhavIe ghaNavAe taNuvAe ghaNavAyavalaesu taNupavAyavalaesuvAukkAiyattAe uvavajettae se NaMbhaMte! sesaMtaMceva evaM jahA sohamme vAukAio sattasuvi puDhavIsu uvavAio evaM jAvaIsipanbhArAe vAucAio ahesattamAe jAva uvavAeyavvo, sevaM bhaMte! 2||suutrm 609 // 17-11 // 1 egidiyANaMbhaMte! savve samAharA savve samasarIrA evaM jahA paDhamasae bitiyauddesae puDhavikkAiyANaM vattavvayA bhaNiyA sAceva egiMdiyANaM iha bhANiyavvA jAva samAuyA smovvnngaa|2 egidiyA NaM bhaMte! kati lessAo pa0?, goyamA! cattAri lessAo paM0, taM0- kaNhalessA jAva teulessaa| 3 eesiNaMbhaMte! egidiyANaM kaNhalessANaMjAva visesAhiyA vA?, goyamA! savvatthovA egidiyANaM teulessA, kAulessA aNaMtaguNA, NIlalessA vise0, kaNhalesA vise0|4 eesiNaMbhaMte! egidiyANaM kaNhalessA // 12 Page #138 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1216 // 17 zatake uddezakaH 6-17 sUtram 604-615 pRthvyAdInAM saMprAptyutpAdau ihI jaheva dIvakumArANaM, sevaM bhaMte! 2||suutrm 610 // 17-12 // 1nAgakumArANaM bhaMte! savvesamAhArA jahA solasamasae dIvakumAruhese taheva niravasesaMsa bhANiyavvaM jAva iddIti, sevaM bhaMte! jAva vihrti||suutrm 611 // 17-13 // 1suvannakumArA NaM bhaMte! savve samAhArA evaM ceva sevaM bhaMte! 2 // sUtram 612 // 17-14 // 1 vijukumArAeM bhaMte ! savve samAhArA evaM ceva, sevaM bhaMte! 2 // sUtram 613 // 17-15 / / 1vAyukumArANaM bhaMte! savve samAhArA evaM ceva, sevaM bhaMte! 2||suutrm 614 // 17-16 // 1 aggikumArA NaM bhaMte! savve samAhArA evaM ceva, sevaM bhaMte! 2||suutrm 615||17-17||sttrsmNsyN samattaM / / 17 / / puDhavikAie Na mityAdi, samohae tti samavahataH kRtamAraNAntikasamuddhAtaH uvavajjitta tti utpAdakSetraM gatvA saMpAuNejja tti pudgalagrahaNaM kuryAduta vyatyayaH? iti praznaH, goyamA! puTviM vA uvavajjittA pacchA saMpAuNeja tti mAraNAntikasamuddhAtAnnivRtya yadA prAktanazarIrasya sarvathAtyAgAdgendukagatyotpattidezaMgacchati tadocyate pUrvamutpadya pazcAtsaMprApnuyAt pudgalAn gRhNIyAdAhArayedityarthaH, puvviM vA saMpAuNittA pacchA uvavajjejja tti yadA mAraNAntikasamuddhAtagata eva mriyate IlikAgatyotpAdasthAnaM yAti tadocyate pUrva samprApya pudgalAn gRhItvA pazcAdutpadyeta, prAktanazarIrasthajIvapradezasaMharaNataH samastajIvapradezairutpattikSetragato bhavediti bhAvaH, deseNa vA samohannai savveNa vA samohannai tti yadA mAraNAntikasamuddhAtagato mriyate tadelikAgatyotpattidezaM prApnoti tatra ca jIvadezasya pUrvadeha eva sthitatvAddezasya cotpattideze prAptatvAddezena samavahantItyucyate, yadA tumAraNAntikasamuddhAtAt pratinivRttaH san mriyate tadA sarvapradezasaMharaNato gendukagatyotpattidezaM prAptau sarveNa samavahata ityucyate, tatra ca Page #139 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 / / 1217 // dezena samavahanyamAna IlikAgatyA gacchannityarthaH, pUrvaM samprApya pudgalAn gRhItvA pazcAdutpadyate sarvAtmanotpAdakSetra Agacchati, savveNaM samohaNamANe tti gendukagatyA gacchannityarthaH,pUrvamutpadya sarvAtmanotpAdadezamAsAdya pazcAt saMpAuNejja tti pudgalagrahaNaM kuryAditi // 1 // // 604 // saptadazazate sssstthH|| 17-6 // zeSAstu sugamA eva // 17-(7-17) / 605-615 // tadevaM saptadazazataM vRttitaH parisamAptam // 17 // zate saptadaze vRttiH, kRteyaM gurkhnugrhaat| yadandho yAti mArgeNa, so'nubhaavo'nukrssinnH||1|| 17 zatake uddezakaH 6-17 sUtram 604-615 pRthvyAdInAM saMprAptyutpAdau // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau | saptadazaM zatakaM samAptam // // 1217 // Page #140 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1218 // |18 zatake uddezakaH 1 sUtram 616 jIvAdInAM prathamacaramatve ||ath aSTAdazaM zatakam // ||assttaadshshtke prthmoddeshkH|| vyAkhyAtaM saptadazaM zatam, athAvasarAyAtamaSTAdazaM vyAkhyAyate, tasya ca tAvadAdAveveyamuddezakasaGgrahaNI gAthA paDhame 1 visAha ramAyaMdie ya 3pANAivAya 4 asureya 5|gul 6 kevali 7 aNagAre 8 bhavie 9 taha somila'TThArase 10 // 7 // 1 teNaM kAleNaM 2 rAyagihe jAva evaM vayAsI-jIveNaM bhaMte! jIvabhAveNaM kiM paDhame apaDhame?, goyamA! no paDhame apaDhame, evaM neraie jAva ve0|2 siddheNaM bhaMte! siddhabhAveNaM kiM paDhame apaDhame?, goyamA! paDhame no apaDhame, 3 jIvANaM bhaMte! jIvabhAveNaM kiM paDhamA apaDhamA?, goyamA! no paDhamA apaDhamA, evaM jAva vemANiyA 1 / 4 siddhA NaM pucchA, goyamA! paDhamA no apddhmaa||5 AhArae NaM bhaMte! jIve AhArabhAveNaM kiM paDhame apaDhame?, goyamA! no paDhame apaDhame, evaM jAva vemANie, pohattie evaM cev|6 aNAhAraeNaM bhaMte! jIve aNAhArabhAveNaM pucchA, goyamA! siya paDhame siya apaDhame / neraieNaM bhaMte! evaM neratie jAva vemANie no paDhame apa0, siddhe paDhame no apaDhame / 7 aNAhAragANaMbhaMte! jIvA aNAhArabhAveNaM pucchA, goyamA! paDhamAvi apaDhamAvi, neraiyA jAva vemANiyA No paDhamA apaDhamA, siddhA paDhamA no apaDhamA, ekkekke pucchA bhANiyavvA 2 // 8 bhavasiddhIe egattapuhutteNaM jahA AhArae, evaM abhavasiddhIevi, nobhavasiddhIyanoabhavasiddhIe NaM bhaMte! jIve nobhava0 pucchA, goyamA! paDhame no apaDhame, NobhavasiddhInoabhavasiddhIyANaM bhaMte! siddhA nobha0 abhava0, evaM ceva puhttennvidonnhvi||9snniinnNbhNte! jIve sannIbhAveNaM kiM paDhame pucchA, goyamA! no paDhame apaDhame, evaM vigaliMdiyavajaMjAva vemANie, evaM puhutteNavi 3 / asannI evaM ceva egattapuhutteNaM navaraM jAva vANamaMtarA, nosannInoasannI jIve maNusse siddhe paDhame no apaDhame, evaM puhutteNavi 4 // 10 salese NaM bhaMte! pucchA, goyamA! // 121 8 // Page #141 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1219 // 18 zatake uddezakaH1 sUtram 616 jIvAdInAM prathamacaramatve jahA AhArae evaM puhutteNavikaNhalessA jAva sukkalessA evaM ceva navaraMjassa jA lesA asthi / aleseNaMjIvamaNussasiddhe jahA nosannInoasannI 5 // 11 sammadiTThIeNaM bhaMte! jIve sammadiTThibhAveNaM kiM paDhame pucchA, goyamA! siya paDhame siya apaDhame, evaM egiMdiyavajaM jAva ve0, siddhe paDhame no apaDhame, puhuttiyA jIvA paDhamAvi apaDhamAvi, evaM jAva ve0, siddhA paDhamA no apaDhamA, micchAdiTThIe egattapuhutteNaM jahA AhAragA, sammAmicchAdiTThI egattapu0 jahA sammadiTThI, navaraMjassa asthi sammAmicchattaM 6 // 12 saMjae jIve maNusse ya egattapuhutteNa jahA sammadiTThI asaMjae jahA AhArae, saMjayAsaMjae jIve paMciMdiyatirikkhajoNiyamaNussA egattapu0 jahA sammadiTThI nosaMjaenossaMjaenosaMjayAsaMjae jIve siddhe ya egattapu0 paDhame no apaDhame 7 // 13 sakasAyI kohaka0 jAvalobhaka0 ee egattapuhutteNaM jahA AhArae, akasA0 jIve siya paDhame siya apaDhame, evaM maNussevi, siddhe paDhame no apaDhame, puhutteNaM jIvA maNussAvi paDhamAvi apaDhamAvi, siddhA paDhamA no apaDhamA 8 // 14 NANI egattapu0 jahA sammadiTThI AbhiNibohiyanANI jAva maNapajavanANI egattapu0 evaM ceva navaraM jassa jaM atthi, kevalanANI jIve maNusse siddhe ya egattapu0 paDhamA no apa0 / annANI maiannANI suyaannANI vibhaMganA0 egattapu0 jahA AhArae 9 // 15 sajogI maNajogI vayajogI kAyajogI egattapu0 jahA AhArae navaraM jassa jo jogo atthi, ajogI jIvamaNussasiddhA egattapu0 paDhamA no ap010||16 sAgArovauttA aNAgArovau0 egattapu0 NaM jahA aNAhArae 11 // 17 savedago jAva napuMsagavedago egattapu0 jahA AhArae navaraM jassa jo vedo asthi, avedao egattapu0 tisuvi padesujahA akasAyI 12 // 18 sasarIrI jahA AhArae evaM jAva kammagasarIrI, jassajaM atthi sarIraM, navaraM AhAragasarIrI egattapu0 jahA sammadiTThI, asarIrI jIvo siddho egattapuhu0 paDhamA no apaDhamA 13||19pNchiN pajjattIhiM paMcahiM apajjattIhiM egattapu0 jahA AhArae, navaraMjassa jA atthi jAva ve0 nopaDhamA ap014||imaa lakkhaNagAhAjojeNapattapuvvo // 1219 // Page #142 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1220 // 18 zatake uddezakaH1 sUtram 616 jIvAdInAM prathamacaramatve bhAvoso teNa apaDhamao hoi / sesesu hoi paDhamo apttpuvvesubhaavesu||1||20 jIveNaM bhaMte! jIvabhAveNaM kiM carime acarime?, goyamA! no carime acarime / 21 neraieNaM bhaMte! neraiyabhAveNaM pucchA, goyamA! siya carime siya acarime, evaM jAva ve0, siddhe jahA jIve / 22 jIvANaM pucchA, goyamA! no carimA acarimA, neraiyA carimAvi acarimAvi, evaM jAva vemANiyA, siddhA jahA jIvA 1 // 23 AhArae savvattha egatteNaM siya carime siya acarime puhutteNaM carimAvi acarimAvi aNAhAraojIve siddho ya egatteNavi puhutteNavi no carime acarime, sesaTThANesu egattapu0 jahA AhArao 2 // 24 bhavasiddhIo jIvapade egattapapu0 carime no acarime, sesaTThANesu jhaaaahaaro| abhavasiddhIo savvattha egattapu0 no carime acarime, nobhavasiddhIyanoabhavasiddhIya jIvA siddhAya egattapu0 jahA abhavasiddhIo 3 // 25 sannI jahA AhArao, evaM asannIvi, nosannInoasannI jIvapade siddhapade ya acarime, maNussapade carame egttpu04||26 salessojAva sukkalessojahA AhArao navaraMjassa jA atthi, alessojahA nosannInoasannI 5 // 27 sammadiTThI jahA aNAhArao, micchAdiTThI jahA AhArao, sammAmicchAdiTThI egidiyavigaliMdiyavakhaM siya carime siya acarime, puhutteNaM carimAvi acrimaavi6||28 saMjaojIvo maNussoya jahA AhArao, assaMjao'vi taheva, saMjayAsaMjaevi taheva, navaraM jassa jaM atthi, nosaMjayanoasaMjayanosaMjayAsaMjaya jahA nobhavasiddhIyanoabhavasiddhIo 7 // 29 sakasAI jAva lobhakasAyI savvaTThANesu jahA AhArao, akasAyI jIvapade siddheya no carimo acarimo, maNussapade siya carimo siya acarimo 8 // 30 NANI jahA sammaTThiI savvattha AbhiNibohiyanANI jAvamaNapajjavanANI jahA AhArao navaraMjassajaM atthi kevalanANI jahA nosannInoasannI, annANI jAva vibhaMganANI jahA AhArao 9 // 31 sajogI jAva kAyojagI jahA AhArao jassa jo jogo atthi ajogI jahA nosannInoasannI 10 // 32 sAgArovautto aNAgArovautto ya jahA aNAhArao 11 // 33 savedao // 12 20 // Page #143 -------------------------------------------------------------------------- ________________ 18 zatake uddezakaH1 sUtram 616 jIvAdInAM bhAga-3 // 1221 // prathamacaramatve zrIbhagavatyaGga jAva napuMsagavedao jahA AhArao avedao jahA akasAI 12 // 34 sasarIrI jAvakammagasarIrI jahA AhArao navaraM jassa jaM zrIabhaya atthi asarIrI jahA nobhavasiddhIyanoabhavasiddhIya 13 // 35 paMcahiM pajjattIhiM paMcahi apajjattIhiM jahA AhAraosavvattha egattapu0 vRttiyutam daMDagA bhANiyavvA 14 // imA lakkhaNagAhA- jo jaM pAvihiti puNo bhAvaM so teNa acarimo hoi| accaMtaviogo jassa jeNa bhAveNa so crimo||1||sevN bhaMte! 2 jAva viharati // sUtram 616 // 18-1 // 8 paDhame tyAdi, tatra paDhame tti jIvAdInAmarthAnAM prathamAprathamatvAdivicAraparAyaNa uddezakaH prathama ucyate, sa cAsya prathamaH1 visAha tti vizAkhAnagarI tadupalakSito vizAkheti dvitIyaH2 mArgadietti mAkandIputrAbhidhAnAnagAropalakSito mAkandikastRtIyaH 3 pANAivAya tti prANAtipAtAdiviSayaH prANAtipAtazcaturthaH 4 asure ya tti asurAdivaktavyatApradhAno'suraH paJcamaH 5 gula tti gulAdyarthavizeSasvarUpanirUpaNaparo gulaH SaSThaH 6 kevali tti kevalyAdiviSayaH kevalI saptamaH 7 aNagAre tti anagArAdiviSayo'nagAro'STamaH 8 bhaviya tti bhavyadravyanArakAdiprarUpaNArtho bhavyo navamaH 9 somali tti somilAbhidhAnabrAhmaNavaktavyatopalakSitaH somilo dazamaH 10, aTThArase tti aSTAdazazata eta uddezakA iti // tatra prathamoddezakArthapratipAdanArtha mAha- teNa mityAdi, uddezakadvArasaGghahaNI ceyaM gAthA kvaciddRzyate jIvAhAragabhavasannilesAdiTThI ya sNjyksaae| NANe joguvaoge Be ya sriirpjjttii||1|| asyAzcArtha uddezakArthAdhigamyaH, tatra prathamadvArAbhidhAnAyAha jIve NaM bhaMte ityAdi, jIvo bhadanta! jIvabhAvena jIvatvena kiM prathamaH prathamatAdharmayuktaH?, ayamartha:- kiM jIvatvamasatprathamatayA prAptaM uta apaDhame tti aprathama anAdyavasthitajIvatva ityarthaH, atrottaraM no paDhame apaDhame tti, iha ca prathamatvAprathamatvayorlakSaNagAthA jo jeNa pattapuvo bhAvo (r)yo yena prAptapUrvo bhAvaH // 1221 // Page #144 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1222 // 18 zatake uddezakaH1 sUtram 616 jIvAdInAM prathamacaramatve so teNa'paDhamao hoi| jo jaM apattapuvvaM pAvai so teNa paDhamo u||1|| iti evaM neraie tti nArako'pyaprathama anAdisaMsAre nArakatvasyAnantazaH prAptapUrvatvAditi // 1 // siddhe NaM bhaMte! ityAdau paDhame tti siddhena siddhatvasyAprAptapUrvasya prAptatvAttenAsau prathama iti, bahutve'pyevameveti / / 2-4 // AhArakadvAre AhArae Na mityAdi, AhArakatvena no prathamo'nAdibhave'nantazaH prApta pUrvakatvAdAhArakatvasya, evaM nArakAdirapi, siddhastvAhArakatvena na pRcchyate, anAhArakatvAttasyeti // 5 // aNAhArae Na mityAdau, siya paDhame tti syAditi kazcijIvo'nAhArakatvena prathamo yathA siddhaH kazciccAprathamo yathA saMsArI, saMsAriNo vigrahagatAvanAhArakatvasyAnantazo bhUtapUrvatvAditi // 6 // ekkakke pucchA bhANiyavva tti yatra kila pRcchAvAkyamalikhita tatraikaikasmin pade pRcchAvAkyaM vAcyamityarthaH / / 7 // bhavyadvAre bhavasiddhIe ityAdi, bhavasiddhika ekatvena bahutvena ca / yathA''hArako'bhihita evaM vAcyaH, aprathama ityarthaH, yato bhavyasya bhavyatvamanAdisiddhamato'sau bhavyatvena na prathamaH, evamabhavasiddhiko'pi, nobhavasiddhiyanoabhavasiddhie Namiha ca jIvapadaM siddhapadaM ca daNDakamadhyAtsaMbhavati natu nArakAdIni, nobhavasiddhikanoabhavasiddhikapadena siddhasyaivAbhidhAnAt, tayozcaikatve pRthaktve ca prathamatvaM vaacym||8||sjnyidvaare sannI Na mityAdi, saJjI jIva sajJibhAvenAprathamo'nantazaH sajJitvalAbhAt vigaliMdiyavajjaM jAvavemANie tti ekadvitricaturindriyAnvarjayitvAzeSA nArakAdivaimAnikAntAH sajJino'prathamatayA vAcyA ityarthaH, evamasaGgyapi navaraMjAva vANamaMtara tti asajJitvavizeSitAni jIvanArakAdIni vyantarAntAni padAnyaprathamatayA vAcyAni, teSu hi sajiSvapi bhUtapUrvagatyAsajJitvaM labhyate'sajinAmutpAdAt, pRthivyAdayastvasajJina eva, teSAM cAprathamatvamanantazastallAbhAditi, ubhayaniSedhapadaM sa tasyAprathamo bhavati / yo yamaprAptapUrva prApnoti sa tasya prthmH|| 1 // // 1222 // Page #145 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1223 // 18 zatake uddezakaH1 sUtram 616 jIvAdInAM prathamacaramatve ca jIvamanuSyasiddheSu labhyate, tatra ca prathamatvaM vAcyamata evoktaM- nosnyjiityaadi||9|| lezyAdvAre salese Na mityAdi jahA AhArae tti aprathama ityartha anAditvAtsalezyatvasyeti navaraM jassa jA lesA atthi tti yasya nArakAderyA kRSNAdilezyA'sti sAtasya vAcyA, idaMca pratItameva, alezyapadaMtu jIvamanuSyasiddheSvasti, teSAMca prathamatvaMvAcyam, nosajJinoasaMjJinAmiveti, etadevAha-alese Na mityaadi||10|| dRSTidvAre sammaddiTThie Na mityAdi, siya paDhame siya apaDhame tti kazcitsamyagdRSTirjIvaH samyagdRSTitayA prathamo yasya tatprathamatayA samyagdarzanalAbhaH kazciccAprathamo yena pratipatitaM sat samyagdarzanaM punarlabdhamiti, evaM egiMdiyavajjaM ti ekendriyANAM samyaktvaM nAsti tato nArakAdidaNDakacintAyAmekendriyAn varjayitvA zeSaH syAtprathamaH syAdaprathama ityevaMvAcyaH, prathamasamyaktvalAbhApekSayA prathamaH dvitIyAdilAbhApekSayA tvaprathamaH siddhastuprathama eva siddhatvAnugatasya samyaktvasya tadAnImeva bhAvAt / micchAdiTThI tyAdi, jahA AhAraga tti ekatve pRthaktve ca mithyAdRSTInAmaprathamatvamityarthaH,anAditvAnmithyAdarzanasyeti / sammAmicchAdiTThItyAdi jahA sammadiTThI tti syAtprathamaH syAdaprathamaH prathametarasamyagmithyAdarzanalAbhApekSayeti bhAvaH, navaraM jassa atthi sammAmicchattaM tti daNDakacintAyAM yasya nArakAdermizradarzanamastisa eveha prthmaaprthmcintaayaamdhikrtvyH|| 11 // saMyatadvAre saMjae ityAdi, iha ca jIvapadaM manuSyapadaM caite dve eva staH, tayozcaikatvAdinA yathA samyagdRSTiruktastathA'sauvAcyaH,syAtprathamaH syAdaprathama ityarthaH, etaccasaMyamasya prathametaralAbhApekSayA'vaseyamiti assaMjae jahA AhArae tti aprathama ityartha asaMyatatvasyAnAditvAt, saMjayAsaMjae ityAdi saMyatAsaMyato jIvapade paJcendriyatiryakpade manuSyapade ca bhavatItyata eteSvekatvAdinA samyagdRSTivadvAcyaH syAtprathamaH syAdapaprathama ityarthaH, prathamAprathamatvaM ca prathametaradezaviratilAbhApekSayeti nosaMjaenoassaMjae ityAdi, niSiddhasaMyamAsaMyamamizrabhAvojIva: siddhazcasyAt // 1223 // Page #146 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1224 // sUtram 616 sa ca prathama eveti // 12 // kaSAyadvAre sakasAI tyAdi, kaSAyiNa AhArakavadaprathamA anAditvAtkaSAyitvasyeti akasAI |18 zatake tyAdi,akaSAyo jIva : syAtprathamo yathAkhyAtacAritrasya prathamalAbhesyAdaprathamo dvitIyAdilAbhe, evaM manuSyo'pi siddhastu uddezakaH1 prathama eva, siddhatvAnugatasyAkaSAyabhAvasya prathamatvAditi // 13 // jJAnadvAre NANI tyAdi, jahA sammaddiTThI tti syAtprathamaH jIvAdInAM syAdaprathama ityarthaH, tatra kevalI prathamo'kevalI tu prathamajJAnalAbhe prathamo'nyathA tvaprathama iti, navaraM jaM jassa atthi tti prathamacaramatve jIvAdidaNDakacintAyAM yanmatijJAnAdi yasya jIvanArakAderasti tattasya vAcyamiti, tacca pratItameva, kevalanANI tyAdi vyaktam, annANI tyAdi, jahA AhArae tti aprathama ityarthaH, anAditvenAnantazo'jJAnasya sabhedasya lAbhAditi // 14 // yogadvAre sajogI tyAdi, etadapyAhArakavadaprathamamityarthaH, jassa jo jogo atthi tti jIvanArakAdidaNDakacintAyAM yasya jIvAderyo manoyogAdirastisa tasya vAcyaH, saca pratIta eveti, ajogI tyAdi, jIvo manuSyaH siddhazcAyogI bhavati sa ca prathama eveti // 15 // upayogadvAre sAgAre tyAdi jahA aNAhArae tti sAkAropayuktA anAkAropayuktAzca yathA'nAhArako'bhihitastathA vAcyAH, te ca jIvapade syAtprathamAH siddhApekSayA syAdaprathamAH saMsAryapekSayA, nArakAdivaimAnikAntapadeSu tu no prathamA aprathamA anAditvAttallAbhasya, siddhapade tu prathamA no aprathamAH sAkArAnAkAropayogavizeSitasya siddhatvasya prathamata eva bhAvAditi ||16||veddvaare saveyagetyAdi, jahA AhArae prathama evetyarthaH navaraM jassa jo vedo atthittijIvAdidaNDakacintAyAM yasya nArakAryo napuMsakAdirvedo'sti sa tasya vAcyaH sa ca pratIta eveti, aveyao ityAdi, avedako yathA'kaSAyI tathA 8 // 1224 // vAcyastriSvapi padeSu jIvamanuSyasiddhalakSaNeSu, tatra ca jIvamanuSyapadayoH syAtprathamaH syAdaprathamaH, avedakatvasya prathametaralAbhApekSayA, siddhastvaprathama eveti / / 17 / / zarIradvAre sasarIrI tyAdi, ayamapyAhArakavadaprathama eveti navaramAhAragasarIrI Page #147 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1225 // 18 zatake uddezakaH1 sUtram 616 jIvAdInAM prathamacaramatve tyAdi jahA sammadiTThitti syAtprathamaH syAdaprathama ityarthaH, ayaM caivaM prathamatarAhArakazarIrasya lAbhApekSayeti, azarIrI jIva: syAt siddhazca sa ca prathama eveti // 18 // paryAptidvAre paMcahI tyAdi, paJcabhiH paryAptibhiH paryAptakastathA paJcabhiraparyAptibhiraparyAptaka AhArakavadaprathama iti, jassa jA asthi tti daNDakacintAyAM yasya yAH paryAptayastasya tA vAcyAstAzca pratItA eveti // 19 // atha prathamAprathamalakSaNAbhidhAnAyAha jo jeNa gAhA, yo bhAvo jIvatvAdiryena jIvAdinA karjA prAptapUrva avAptapUrvaH bhAvaH paryAyaH saH jIvAdistenabhAvenAprathamako bhavati, sesesutti saptamyAstRtIyArthatvAt zeSaiH prAptapUrvabhAvavyatiriktairbhavati prathamaH, kiMsvarUpaiHzeSaiH? ityAha- aprAptapUrvairbhAvairiti gaathaarthH| atha prathamAdivipakSaMcaramAditvaM jIvAdiSveva dvAreSu nirUpayannidamAha jIveNa mityAdi, jIvo bhadanta! jIvabhAvena jIvatvaparyAyeNa kiM caramaH? kiM jIvatvasya prAptavyacarama-2 bhAgaH kiM jIvatvaM mokSyatItyarthaH acarame tti avidyamAnajIvatvacaramasamayaH, jIvatvamatyantaM na mokSyatItyarthaH, iha prazna Aha no naiva caramaH prAptavyajIvatvAvasAno jIvatvasyAvyavacchedAditi // 20 // neraie Na mityAdi siya carime siya acarime tti yo nArako nArakatvAdudvRttaH san punarnarakagatiM na yAsyati siddhagamanAt sa caramo'nyastvacaramaH, evaM yaavdvaimaanikH|| 21 // siddhe jahA jIve tti acarama ityarthaH, na hi siddhaH siddhatayA vinaGkhyatIti // 21 / / jIvA Na mityAdi, pRthaktvadaNDakastathAvidha eveti // 22 // AhArakadvAre AhArae savvattha tti sarveSu jIvAdipadeSu siya carime siya acarime tti kazciccaramo yo nirvAsyati anyastvacarama iti / anAhArakapade'nAhArakatvena jIva: siddhazcAcaramo vAcyaH,anAhArakatvasya tadIyasyAparyavasitatvAt, jIvazceha siddhAvastha eveti, etadevAha aNAhArao ityAdi, sesaThANesu tti nArakAdiSu padeSu jahA AhArao tti syAccaramaH syAdacarama ityarthaH, yo nArakAditvenAnAhArakatvaM punarna lapsyate sa caramo yastu tallapsyate'sau acarama iti // 23 // bhavyadvAre papavAsAcA // 1225 // Page #148 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhayavRttiyutam bhAga-3 // 1226 // 18 zatake uddezakaH1 sUtram 616 jIvAdInAM prathamacaramatve bhavasiddhIo ityAdi, bhavyo jIvo bhavyatvena caramaH, siddhigamanena bhavyatvasya caramatvaprApteH, etacca sarve'pi bhavasiddhikA jIvAH setsyantIti vacanaprAmANyAdabhihitimiti abhavasiddhio savvattha tti sarveSu jIvAdipadeSu no carime tti abhavyasya bhavyatvenAbhAvAt, nobhave tyAdi ubhayaniSedhavAn jIvapade siddhapade cAbhavasiddhikavadacaramastasya siddhatvAt siddhasya ca siddhatvaparyAyAnapagamAditi // 24 ||sjnyidvaare sannI jahA AhArao ttisajJitvena syAccaramaH syAdacarama ityarthaH, evamasaGgyapi, ubhayaniSedhavAMzca jIva siddhazcAcaramo manuSyastu caramaH, ubhayaniSedhavato manuSyasya kevalitvena punarmanuSyatvasyAlAbhAditi // 25 // lezyAdvAre salesetyAdi, jahA AhArao tti syAccaramaH syAdacarama ityarthaH, tatra ye nirvAsyanti te salezyatvasya caramAH, anye tvacaramA iti // 26 // dRSTidvAre sammaddiTThI jahA aNAhArao tti jIva: siddhazca samyagdRSTiracaramo yato jIvasya samyaktvaM pratipatitamapyavazyaMbhAvi, siddhasya tu tanna pratipatatyeva, nArakAdayastu syAccaramAH syAdacaramAH, ye nArakAdayo nArakatvAdinA saha punaH samyaktvaM na lapsyante te caramA ye tvanyathA te'caramA iti| micchAdiTThI jahA AhArao tti syAccaramaH syAdacarama ityarthaH,yo hi jIvo nirvAsyati sa mithyAdRSTitvena caramo yastvanyathA'sAvacaramaH, nArakAdistu yo mithyAtvayuktaM nArakatvaM punarna lapsyate sa caramo'nyastvacaramaH, sammAmicche tyAdi, egiMdiyavigaliMdiyavajjaM ti eteSAM kila mizraM na bhavatIti nArakAdidaNDake naite mizrAlApaka uccArayitavyA ityarthaH, asya copalakSaNatvena samyagdRSTyAlApaka ekendriyavarjamityapi draSTavyam, evamanyatrApi yadyatra na saMbhavati tattatra svayaM varjanIyam, yathA saGkSipada ekendriyAdayo'sajJipade jyotiSkAdaya iti, siya carime siya acarime samyagmithyAdRSTiH syAcaramo yasya tatprAptiH punarna bhaviSyati, itarastvacarama iti // 27 // saMyatadvAre saMjao ityAdi, ayamarthaH-saMyatojIvaH syAccaramo yasya punaH saMyamona bhaviSyati, anyastvacaramaH, evaM manuSyo'pi, // 1226 // Page #149 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1227 // 18 zatake uddezakaH1 sUtram 616 jIvAdInAM prathamacaramatve yata etayoreva saMyatatvamiti assaMjao'vi taheva tti asaMyato'pi tathaiva yathA''hArakaH syAccaramaH syAdacarama ityarthaH, evaM saMyatAsaMyato'pi, kevalaM jIvapaJcendriyatiryagmanuSyapadeSvevAyaMvAcyaH, ata evAha navaraM jassa jaM atthitti, niSiddhatrayastvacaramaH siddhatvAttasyeti // 28 // kaSAyadvAre sakasAI tyAdi, ayamarthaH- sakaSAyaH sabhedo jIvAdisthAneSu syAJcaramaH syAdacaramaH, tatra yo jIvo nirvAsyati sa sakaSAyitvena caramo'nyastvacaramaH, nArakAdistu yaHsakaSAyitvaM nArakAdyupetaM punarna prApsyati sa caramo'nyastvacaramaH akasAyItyAdi akaSAyI' upazAntamohAdiH saca jIvo manuSyaH siddhazcasyAt, tatra jIva:siddhazcAcaramo yato jIvasyAkaSAyitvaM pratipatitamapyavazyambhAvi, siddhasya tu na pratipatatyeva, manuSyastvakaSAyitopetaM manuSyatvaM yaH punarna lapsyate sa caramo yastu lapsyate so'carama iti // 29 // jJAnadvAre nANI jahA sammadiTThi tti, ayamiha samyagdRSTidRSTAntalabdho'rthaH- jIvaH siddhazcAcaramaH, jIvo hi jJAnasya sataH pratipAte'pyavazyaM punarbhAvenAcaramaH, siddhastvakSINajJAnabhAva eva bhavatItyacaramaH,zeSAstu jJAnopetanArakatvAdInAMpunarlAbhAsambhave caramA anyathA tvacaramA iti, savvattha tti sarveSu jIvAdisiddhAnteSupadeSvekendriyavarjiteSviti gamyam, jJAnabhedApekSayA''ha AbhiNibohie ityAdi, jahA AhArao ttikaraNAtsyAccaramaH syAdacarama iti dRzyam, tatrAbhinibodhikAdijJAnaM yaH kevalajJAnaprAptyA punarapi na lapsyate sa caramo'nyatvacaramaH, jassa jaM atthi tti yasya jIvanArakAderyadAbhinibodhikAdyasti tasya tadvAcyam, tacca pratItameva, kevalanANI tyAdi, kevalajJAnyacaramo vAcya iti bhAvaH annANI ityAdi, ajJAnI sabhedaH syAccaramaH syAdacarama ityarthaH, yo hyajJAnaM punarna lapsyate sa caramaH yastvabhavyo jJAnaM na lapsyata evAsAvacarama iti (granthAgraM 15000) evaM yatra yatrAhArakAtidezastatra tatra syAccaramaH syAdacarama iti vyAkhyeyam // 30 // zeSamapyanayaiva dizA'bhyUhyamiti // 31-34 // atha caramAcaramalakSaNAbhidhAnAyAha jo jaM pAvihiti // 1227 // Page #150 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1228 // gAhA yaH jIvo nArakAdiH yaM jIvatvaM nArakatvAditikamapratipatitaM pratipatitaM vA prApsyati lapsyate punaH punarapi bhAvaM dharmasa tena bhAvena, tadbhAvApekSayetyarthaH, acaramo bhavati, tathA atyantaviyogaH sarvathAvirahaH yasya jIvAderyena bhAvena sa, teneti zeSaH, caramo bhavatIti // 35 / / / / 616 / / aSTAdazazatasya prthmH|| 18-1 // 18 zatake uddezaka:2 sUtram 617 kArtikazreSThya dhikAra ||assttaadshshtke dvitiiyoddeshkH|| prathamoddezake vaimAniko vaimAnikabhAvena syAccaramaH syAdacarama ityuktam, atha vaimAnikavizeSo yastadbhAvena caramaH sa dvitIyoddezake darzyata ityevaMsambandhasyAsyedamAdisUtraM 1 teNaM kAleNaM 2 visAhAnAmaM nagarI hotthA vannao, bahuputtie ceie vannao, sAmI samosaDhe jAva paJjuvAsai, teNaM kAleNaM 2 sakke deviMde devarAyA vajapANI puraMdare evaM jahA solasamasae bitiyauddesae taheva divveNaM jANavimANeNaM Agao navaraM ettha AbhiyogAdi atthi jAva battIsativihaM naTTavihiM uvadaMseti 2 jaavpddige| bhaMtetti bhagavaM goyame samaNaM bhagavaM mahAvIraMjAva evaM va0- jahA taIyasae IsANassa taheva kUDAgAradiTuMto taheva puvvabhavapucchA jAva abhisamannAgayA?, goyamAdisamaNe bhagavaM mahAvIre bhagavaMgoyama evaM va0- evaM khalu goyamA! teNaM kAleNaM 2 iheva jaMbuddIve 2bhArahe vAse hatthiNApurenAmanagare hotthA vannao, sahassaMbavaNe ujANe vannao, tattha NaM hathiNAgapure nagare kattie nAma seTThI parivasati aDhe jAva aparibhUe NegamapaDhamAsaNie NegamaTThasahassassa 28 // 1228 // bahusukajjesuya kAraNesuya koDuMbesuya evaM jahA rAyappaseNaijje citte jAva cakkhubhUeNegamaTThasahassassa sayassa ya kuMTuMbassa AhevaccaM jAva kAremANe pAlemANe ya samaNovAsae ahigayajIvAjIve jAva viharati / 3 teNaM kAleNaM 2 muNisuvvae arahA Adigare jahA Page #151 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1229 // 18 zatake uddezaka: 2 sUtram 617 kArtikazreSThyadhikAra: solasamasae taheva jAva samosaDhe jAva parisA paJju0, 4 tae NaM se ka0 seTThI imIse kahAe laddhaDhesamANe haTTatuTTha evaM jahA ekkArasamasae sudaMsaNe taheva niggao jAva paJju0, tae NaM muNisu0 arahA kattiyassa se0 dhammakahA jAva parisA paDigayA, tae NaM se ka0 seTThI muNisuvvaya jAva nisamma haTThatuTTha uTThAe uDheti 2 muNisuvvayaM jAva evaM va0- evameyaM bhaMte! jAva se jaheyaM tujhevadaha navaraM devANuppiyA! negamaTThasahassaM ApucchAmi jeTThaputtaM ca kuTuMbe ThAvemi, taeNaM ahaM devANuppiyANaM aMtiyaM pavvayAmi ahAsuhaM jAvamA paDibaMdha, tae NaM se ka0 seTThI jAva paDinikkhamati 2 je0 hatthiNApure nagare je0 sae gehe te0 uvA02NegamaTThasahassaMsaddAveti 2 evaM va0- evaM khalu devA0! mae muNisuvvayassa a0 aMtiyaM dhamme nisante se'viya me dhammeicchie paDicchie abhiruie, taeNaM ahaM devA0! saMsArabhayubvigge jAva pavvayAmi taM tujhe NaM devA0! kiM kareha kiM vavasaha kiM bhe hiyaicchie kiM bhesAmatthe?, tae NaM taMNegamaTThasahassaMpitaMka0 seTTi evaM va0- jaiNaM devA0! saMsArabhayubviggA jAva pavvaissaMti amhaM devA0! kiM anne AlaMbaNe vA AhAre vA paDibaMdhe vA? amhevi NaM devA0! saMsArabha0 bhIyA jammaNamaraNANaM devANuppiehiM saddhiM muNisuvvayassa arahao aMtiyaM muMDA bhavittA AgArAo jAva pavvayAmo, 5 tae NaM se kattie seTThI taM negamaTThasahassaM evaM va0- jadiNaM devA0! saMsArabhayuviggA bhIyA jammaNamaraNANaM mae saddhiM muNisuvvaya jAva pavvayaha taM gacchaha NaM tujhe devA0! saesu gihesu vipulaM asaNaM jAva uvakkhaDAveha mittanAijAva purao jeTTaputte kuDuMbe ThAveha jeTTa0 2 taM mittanAijAva jeTTaputte Apucchaha 2 purisasahassavAhiNIo sIyAo durUhaha rattA mittanAijAvaparijaNeNaM jeTTaputtehi ya samaNugammamANamaggA savvaDDIe jAva raveNaM akAlaparihINaM ceva mama aMtiyaM pAubbhavaha, tae NaM te negamaTThasahassaMpi kattiyassa se0 eyamaDheMviNaeNaM paDisuNeti 2 je0 sAiMsAiMgihAIte0 uvAgacchai 2 vipulaM asaNajAva uvakkha02 mittanAijAva tasseva mittanAijAva puraojeTThaputte kuTuMbe ThAveMti jeTTaputte02 taM mittanAijAva jeTTaputte ya ApucchaMti jeTTha02 purisasahassavAhiNIo // 1229 // Page #152 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1230 // 18 zatake uddezakaH 2 sUtram 617 kArtikazreSThyadhikAraH sIyAodurUhaMti 2 mittaNAtijAva parijaNeNaMjeTTaputtehi yasamaNugammamANamaggA savvaDDIejAva raveNaM akAlaparihINaMceva kattiyassa se0 aMtiyaMpAubbhavaMti, 6 taeNaMseka0 seTThI vipulaM asaNaM 4 jahA gaMgadattojAva mittaNAtijAvaparijaNeNaMjeTTaputteNaMNegamaTThasahasseNa yasamaNugammamANamagge savvaDie jAva raveNaM hatthiNApura nagaraM majhaMmajjheNaM jahA gaMgadatto jAva Alitte NaM bhaMte! loe palitteNaM bhaMte! loe AlittapalitteNaM bhaMte! loe jAva aNugAmiyattAe bhavissati taM icchAmiNaM bhaMte! NegamaTThasa0 saddhiM sayameva pavvAviyaM jAva dhammamAikkhiyaM, tae NaM muNisuvvae arahA ka0 seTiMNegamaTThasahasseNaM saddhiM sayameva pavvAveti jAva dhammamAikkhai, evaM devA0! gaMtavvaM evaM ciTThiyavvaM jAva saMjamiyavvaM, tae NaM seka0 seTThI negamaTThasa. saddhiM muNisuvvayassa arahao imaM eyArUvaM dhammiyaM uvadesaM sammaM paDivajjai tamANAe tahA gacchati jAva saMjameti, tae NaM se kattie seTThINegamaTTasa0 saddhiM aNagAre jAe IriyAsamie jAva guttabaMbhayArI, taeNaM se ka0 aNagAre muNisu0 arahao tahArUvANaM therANaM aMtiyaM sAmAiyamAiyAiM coddasa puvvAiM ahijjai sA02 bahUhiM cautthachaTThaTThamajAva appANaM bhAvemANe bahupaDipunnAiMduvAlasavAsAiMsAmannapariyAgaMpAuNai 2 mAsiyAesaMlehaNAe attANaM jhosei mA02 saTuiM bhattAI aNasaNAe chedeti sa02 AloiyajAva kAlaM kiccA sohamme kappe sohammavaDeMsae vimANe uvavAyasabhAe devasayaNijjaMsi jAva sakke deviMdattAe uvavanne, taeNaM se sakke deviMde devarAyA ahuNovavaNNe, sesaM jahA gaMgadattassa jAva aMtaM kAhiti navaraM ThitI dosAgarovamAiMsesaMtaMcevA sevaM bhaMte! rtti||suutrm 617 // aSTAdazazate dvitiiyoddeshkH||18-2|| 'tenn'mityaadi||nnegmpddhmaasnnie tti iha naigamA vANijakAH kajjesu yatti gRhakaraNasvajanasanmAnAdikRtyeSu kAraNesu tti iSTArthAnAM hetuSu kRSipazupoSaNavANijyAdiSu kuDaMbesu tti sambandhavizeSavanmAnuSavRndeSu viSayabhUteSu evaM jahA rAyappaseNaijje ityAdi, anena cedaM sUcitaM 'maMtesu ya gujjhesu ya rahassesu ya vavahAresu ya nicchaesu ya ApucchaNijje meDhI pamANaM AhAro // 1230 // Page #153 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1231 // 18 zatake uddezakaH 3 sUtram618 mAkandikAya maNAnAM AlaMbaNaM cakkhU meDhibhUe pamANabhUe AhArabhUe AlaMbaNabhUe'tti tatra mantreSu paryAlocaneSu 'guhyeSu' lajjanIyavyavahAragopaneSu rahasyeSu' ekAntayogyeSu 'nizcayeSu' itthamevedaM vidheyamityevaMrUpanirNayeSu ApRcchanIyaH' praSTavyaH kimiti? yato'sau meDhi'tti meDhI khalakamadhyavartinI sthUNA yasyAM niyamitA gopaGktirdhAnyaM gAhayati tadvadyamAlambya sakalanaigamamaNDalaM karaNIyArthAn dhAnyamiva vivecayati sa meDhI, tathA pramANaM' pratyakSAdi tadvadyastadRSTArthAnAmavyabhicAritvena tathaiva pravRttinivRttigocaratvAtsa pramANam, tathA''dhAraH, Adheyasyeva sarvakAryeSu lokAnAmupakAritvAt, tathA 'AlambanaM rajvAdi tadvadApadrtAdinistArakatvAdAlambanam, tathA cakSurlocanaM tadvallokasya vividhakAryeSu pravRttinivRttiviSayapradarzakatvAccakSuriti, etadeva prapaJcayati meDhibhUe ityAdi, bhUtazabda upamArtha iti // 2 // jahA gaMgadatto tti SoDazazatasya paJcamoddezake yathA gaGgadatto'bhihitistathA'yaM vAcya iti // 6 // // 617 // aSTAdazazate dvitIyoddezakaH samAptimagamat // 18-2 // mithyAduSkRtaM ||assttaadshshtke tRtiiyoddeshkH|| dvitIyoddezake kArtikasyAntakriyoktA, tRtIye tu pRthivyAdeH socyata ityevaMsambandhasyAsyedamAdisUtraM 1 teNaM kAleNaM 2 rAyagihe nagare hotthA vannao guNasilae ceie vannao jAva parisA paDigayA, teNaM kAleNaM 2 samaNassa bhagavao mahAvIrassa jAva aMtevAsI mAgaMdiyaputte nAmaM aNagAre pagaibhaddae jahA maMDiyaputte jAva pabruvAsamANe evaM vayAsI-senUNaM bhaMte! kAulesse puDhavikAie kAulessehito puDhavikAie hiMto aNaMtaraM uvvaTTittA mANusaM viggahaM labhati mA0 2 kevalaM bohiM bujjhati ke02 taopacchA sijjhati jAva aMtaM kareti?, haMtA mAgaMdiyaputtA! kAulesse puDhavikAie jAva aMtaM ka0 / 2 se nUNaM bhaMte! // 1231 // Page #154 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1232 // 18 zatake uddezakaH3 sUtram 618 mAkandikAya zramaNAnAM mithyAduSkRtaM kAulese AUkAie kAulesehito AukAiehito aNaMtaraM uvvaTTitA mA0 vi0 la0 mA0 2 kevalaM bohiM bujjhati jAva aMtaM ka0?, haMtA mAgaMdiyaputtA! jAva aMtaM k0|3 se nUNaM bhaMte! kAulesse vaNassaikAie evaM ceva jAva aMtaM ka0, sevaM bhaMte ratti mAgaMdiyaputte aNagAre samaNaM bhagavaM mahAvIraM jAva namaMsittA je0 samaNe niggaMthe te0 uvAgacchati 2 samaNe niggaMthe evaM va0- evaM khalu ajo! kAulesse puDhavikAie taheva jAva aMtaM kareti, evaM khalu ajjo! kAulesse AukkAie jAva aMtaM ka0, evaM khalu ajo! kAulesse vaNassaikAie jAva aMtaM ka0, tae NaM te samaNA niggaMthA mAgaMdiyaputtassa aNagArassa evamAikkhamANassa jAva evaM parUvemANassa eyamaTuMno saddahati 3 eyamaTuM asaddahamANA 3 je0sa0 bha0 mahAvIre te0 uvA02 sa0 bha0 mahAvIraM vaM0 na02 evaM va0evaM khalu bhaMte! mAgaM0 aNagAre amhaM evamAikkhati jAva parUveti- evaM khalu ajo! kAulesse puDhavikAie jAva aMtaM ka0, evaM khalu ajjo! kAulesse AukkAie jAva aMtaM ka0, evaM vaNassaikAievi jAva aMtaMka0, se kahameyaM bhaMte! evaM?, ajjotti samaNe bhagavaM mahAvIre te samaNe niggaMthe AmaMtittA evaM vayAsI-jaNNaM ajjo! mAgaMdiyaputte aNagAre tujhe evaM Aikkhati jAvaparUvetievaM khalu ajjo! kAulesse puDhavikAie jAva aMtaM kareti, evaM khalu ajo! kAulesse AukAie jAva aMtaM kareti, evaM khalu ajo! kAulessevaNassaikAievi jAva aMtaM kareti, sacceNaM esamaTTe, ahaMpiNaM ajjo! evamAikkhAmi 4 evaM khalu ajo! kaNhalese puDha0 kaNhalesehito puDhavikAiehito jAva aMtaM kareti evaM khalu ajjo! nIlalesse puDhavikA0 jAva aMtaM kareti evaM kAulessevi jahA puDhavikAie evaM AukAievi evaM vaNassaikAievi sacceNaM esamaTe ||sevN bhaMte! sevaM bhaMte! tti samaNA niggaMthA samaNaM bhagavaM mahA0va0 nama02 jeNeva mAgaMdiyaputte aNagAre teNeva uvAga02mAgaMdiyaputtaM aNagAraMvaMdati namaM02 eyamaDhesammaM viNaeNaM bhujo 2 khArmeti ||suutrm 618 // // 1232 // Page #155 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1233 // 18 zatake uddezakaH 3 sUtram 619 nirjarAdipudgalAnAM jJAnAdi teNaM kAleNa mityAdi, jahA maMDiyaputte tti anenedaM sUcitaM 'pagaiuvasaMte pagaipayaNukohamANamAyalobhe'tyAdi, iha ca pRthivyabvanaspatInAmanantarabhave mAnuSatvaprAptyA'ntakriyA saMbhavati na tejovAyUnAm, teSAmAnantaryeNa mAnuSatvAprApterataH pRthivyAditrayasyaivAntakriyAmAzritya senUNa mityAdinA praznaH kRtona tejovaayuunaamiti||1-3||||618|| anantaramantakriyoktA, athAntakriyAyAM ye nirjarApudgalAstadvaktavyatAmabhidhAtumAha 4taeNaM se mAgaMdiyaputte aNagAre uTThAe uTTeti jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchatti te02 samaNaM bhagavaM mahA0va0 namaM0 2evaM vayAsI- aNagArassaNaM bhaMte! bhAviyappaNo savvaM kammaMvedemANassa savvaM kammaM nijaremANassacarimaM mAraM maramANassa savvaMmAraM maramA0 savvaM sarIraM vippajahamA0 carimaM kammaM vedemA0 carimaM kammaM nijaremA0 carimaM sarIraM vippajahamA0 mAraNaMtiyaM kammaM vedemA0 mAra0 ka0 nijaremA0 mAraM maramA0 mAra0 sarIraM vippajahamA0 je carimA nijarApoggalA suhamA NaM te poggalA pa0 samaNAuso! savvaM logaMpiNaM te uggAhittANaM ciTThati?, haMtA mAgaMdiyaputtA!, aNagArassaNaM bhaMte! bhAviyappaNo jAva ogAhittANaM ciTuMti 5 chaumatthe NaM bhaMte! maNusse tesiM nijarApoggalANaM kiMci ANattaM vANANattaM vA evaM jahA iMdiyauddesae paDhame jAva vemANiyA jAva tatthaNaMje te uvauttA te jANaMti pAsaMti AhAraiti, se teNaTeNaM nikkhevo bhANiyavvotti na pAsaMti AhAraMti, 6 neraiyA NaM bhaM0 nijarApu0 na jA0 na pA0 AhA0, evaM jAva paMciMdiyatirikkhajoNiyANaM, 7 maNussA NaM bhaMte! nijjarApoggale kiM jA0 pA0 A0 udAhu na jA0 na pA0 nAhA0?, goyamA! atthegaiyA jANaMti 3 atthega0 na jA na pA0 AhAraMti, se keNaTeNaM bhaMte! evaM vuccai atthega0 jANaM0 pAsaM0 AhA0 atthega0 na jANaM na pA0 AhA0?, goyamA! maNussA duvihA pannattA, taMjahA- sannIbhUyA ya asannIbhUyA ya tattha NaM je se asannibhUyA te na jANaMtina pAsaMti AhAraMti, tattha NaM jete sannibhUyA te duvihA paM0, taM0- uvauttA aNuvauttA ya, tattha NaMje // 1233 // Page #156 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1234 // 18 zatake uddezakaH3 sUtram 619 nirjarAdipudgalAnAM jJAnAdi te aNu0 te na yANaMti na pAsaMti AhAraMti, tattha NaM je te uva0 te jANaMti 3, se teNaTeNaM goyamA! evaM vuccai atthe0 na jANaMti 2 AhAreMti, atthegaiyA jANaMti 3, vANamaMtarajoisiyA jahA neriyaa| 8 vemANiyA NaM bhaMte! te nijarApoggale kiM jANaMti 6?, goyamA! jahA maNussA navaraM vemANiyA duvihA paM0, taM0- mAimicchadiTThIuvavannagA ya amAisammadiTThIuvavannagA ya, tattha NaMje te mAyimicchadiTThiu0 te NaM na jA na pA0 AhA0 tattha NaMje te amAyisammadiTThIuvava0 te duvihA paM0 taM0- aNaMtarova0 ya paraMparova0 ya, tattha NaMje te aNaMtarova0 teNaM na yA0 napA0 AhAreMti, tattha NaMje te paraMparova0 te duvihA paM0, taM0- pajjattagAya apajjattagAya, tatthaNaM je te apa0 te NaM na jANaMti 2 AhAraMti, tattha NaMje te panja0 te duvihA paM0, taM0- uvauttA ya aNu0 ya, tattha NaM je te aNu0 teNa yANaMti 2 AhAraMti ||suutrm 619 // aNagArasse tyAdi, bhAvitAtmA jJAnAdibhirvAsitAtmA, kevalI ceha saMgrAhyaH, tasya sarvaM karma bhavopagrAhitrayarUpamAyuSo bhedenAbhidhAsyamAnatvAt vedayataH anubhavataH pradezavipAkAnubhavAbhyAmata eva sarvaM karma bhavopagrAhirUpameva nirjarayataH AtmapradezebhyaH zAtayatastathA sarvaM sarvAyuHpudgalApekSaM mAraM maraNamantimamityarthaH mriyamANasya gacchatastathA sarvaM samastaM zarIraM audArikAdi viprajahataH, etadeva vizeSitataramAha caramaM kamma mityAdi, caramaM karma AyuSazcaramasamayavedyaM vedayata evaM nirjarayatastathA caramaMcaramAyuHpudgalakSayApekSaMmAraMmaraNaM mriyamANasyagacchataH, tathA caramaMzarIraM yaccaramAvasthAyAmasti tattyajataH, etadeva sphuTataramAha- mAraNaMtiyaM kamma mityAdi, maraNasya sarvAyuSkakSayalakSaNasyAntaHsamIpaM maraNAnta AyuSkacaramasamayastatra bhavaM mAraNAntikaM karma bhavopagrAhitrayarUpaM vedayata evaM nirjarayatastathA mAraNAntikaM mAraNAntikAyurdalikApekSaM mAraM maraNaM kurvataH, evaM zarIraM tyajataH, ye caramAH sarvAntimAH nirjarApudgalAH nirjIrNakarmadalikAni sUkSmAste pudgalAH prajJaptA bhagavaddhi he 1924 // Page #157 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1235 // pudalAnA jJAnAdi zramaNAyuSman! iti bhagavata AmantraNam, sarvalokamapi te'vagAhya tatsvabhAvatvenAbhivyApya tiSThantIti praznaH, atrottaraM-haMtA / 18 zatake mAgaMdiyaputte tyaadi||4|| chaumatthe NaM ti kevalI hi jAnAtyeva tAniti na tadgataM kiJcitpraSTavyamastItikRtvA chaumatthettyuktam, uddezakaH3 sUtram 619 chadmasthazceha niratizayo grAhyaH ANattaM va tti anyatvaM- anagAradvayasambandhino ye pudgalAsteSAM bhedaH NANattaM va tti varNAdikRtaM nirjarAdinAnAtvaM evaM jahA iMdiyauddesae paDhame tti evaM yathA prajJApanAyAH paJcadazapadasya prathamoddezake tathA zeSaM vAcyam, arthAtidezazcAyaM tena yatreha goyame ti padaM tatra mAgaMdiyaputte tti draSTavyam, tasyaiva pracchakatvAt, taccedaM- omattaM vA tucchattaM vA garuyattaM vA lahuyattaM vA jANati pAsati?, goyamA! no iNaDhe samaDhe, se keNaTeNaM bhaMte! evaM vuccai chaumatthe NaM maNUse tesiM nijarApuggalANaM No kiMci ANattaM vA 6 jA. pA.?, goyamA! deve'vi ya NaM atthegaie je NaM tesiM nijarApoggalANaM (no) kiMci ANattaM vA 6 na jA na pA0, se teNaTeNaM goyamA! evaM vu. chaumatthe NaM maNUse tesiM nijarApuggalANaM (no) kiMci ANattaM vA 6 na jAna pA0, suhumA NaM te puggalA pa0 samaNAuso! savvalogaMpi ya NaM te ogAhittANaM ciTThati etacca vyaktam, navaraM omattaM tti avamatvamUnatA tucchattaM tti tucchatvaM nissAratA, nirvacanasUtre tu deve'viya NaM atthegaie tti manuSyebhyaH prAyeNa devaH paTuprajJo / bhavatIti devagrahaNam, tatazca devo'picAstyekakaH kazcidviziSTAvadhijJAnavikalo yasteSAM nirjarApudgalAnAMna kiJcidanyatvAdi jAnAti kiM punarmanuSyaH?, ekagrahaNAcca viziSTAvadhijJAnayukto devojAnAtItyavasIyata iti, jAvavemANie tti anenendriyapadaprathamoddezakAbhihita eva prAgvyAkhyAtasUtrAnantaravattI caturviMzatidaNDakaH sUcitaH, sa ca kiyaDUraMvAcyaH? ityAha jAva tattha ANaM je te uvautte tyAdi // 5 // evaM cAsau daNDakaH 'neraiyA NaM bhaMte! nijarApuggale kiM jANaMti pAsaMti AhAriti udAhu na jANaMti'zeSaM tu likhitamevAsta iti,gatArthaM caitat, navaramAhArayantItyatra sarvatraujaAhArogRhyate, tasya zarIravizeSagrAhyatvAttasya // 1235 Page #158 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 18 zatake uddezakaH 3 sUtram 620 dravyabhAva // 1236 // bandhI cAhArakatve sarvatrabhAvAt, lomAhAraprakSepAhArayostu tvagmukhayorbhAva eva bhAvAt, yadAha sarIreNoyAhAro tayAya phAseNa lomaahaaro| pakkhevAhAro puNa kAvalio hoi naayvvo||1||||6|| manuSyasUtre tu sajJibhUtA viziSTAvadhijJAnyAdayo gRhyante, yeSAM te nirjarApudgalA jJAnaviSayAH ||7||vemaaniksuutre tu vaimAnikA amAyisamyagdRSTaya upayuktAstAna jAnanti ye viziSTAvadhayaH, mAyimithyAdRSTayastu na jAnanti mithyAdRSTitvAdeveti // 8 // // 619 // anantaraM nirjarApudgalAzcintitAste ca bandhe sati bhavantIti bandhaM nirUpayannAha 9kativihe NaM bhante! baMdhe pa0?, mAgaMdiyaputtA, duvihe pa0 taM0- davvabaMdhe ya bhAvabaMdhe ya, 10 davvabaMdhe NaM bhaMte! kativihe pa0?, mAgaM0! duvihe pa0 taM0 paogabaMdheya vIsasAbaMdheya, 11vIsasAbaMdheNaMbhaMte! ka0 paM0?,mAgaMdiyaputtA! duvihe pa0, taM0sAiyavIsasAbaMdhe ya aNAdIyavIsa0 ya, 12 payogabaMdhe NaM bhaMte! ka. paM0, mAgaM0 puttA! duvihe paM0, taM0 siDhilabaMdhaNabandhe yadhaNiyabaMdhaNabandhe ya, 13 bhAvabaMdhe NaM bhaMte! ka0 paM0?, mAgaMdiyaputtA! duvihe paM0 taM0 mUlapagaDibaMdhe ya uttarapagaDibaMdhe ya, 14 neraiyANaM bhaMte! ka0 bhAvabaMdhe pa0?, mAgaMdiyaputtA! duvihe bhAvabaMdhe paM0 20 mUlapagaDibaMdhe ya uttarapa0 ya, evaM jAva vemANiyANaM, 15 nANAvaraNijjassa NaM bhaMte! kammassa ka0 bhAvabaMdhe pa0?, mAgaMdiyA! duvihe bhAvabaMdhe pa0 taM0 mUlapagaDibaMdhe ya uttarapa0 ya, 16 nera0 bhaMte! nANAvaraNijjassa kammassa ka0 bhAvabaMdhe0 pa0?, mAMgadiyaputtA! duvihe bhAvabaMdhe pa0 taM0 mUlapagaDibaMdhe ya uttarapayaDi0 evaM jAva vemA0, jahA nANAvaraNijjeNaM daMDao bhaNio evaM jAva aMtarAieNaM bhaanniyvvo|suutrm 620 // kaivihe Na mityAdi, davvabaMdhe yatti dravyabandha AgamAdibhedAdanekavidhaH kevalamihobhayavyatirikto grAhyaH, sa ca dravyeNa 0 kArmaNenaujaAhAra: tvacA sparzena ca lomAhAraH / prakSepAhAraH punaH kAvaliko bhavati jnyaatvyH|| 1 // // 1236 // Page #159 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam 18 zatake uddezaka:3 sUtram 621 karmanAnAtvaM bhAga-3 // 1237 // sneharajjvAdinA dravyasya vA paraspareNa bandho dravyabandhaH, bhAvabaMdhe yatti bhAvabandha AgamAdibhedAd dvedhA, sa ceha noAgamato grAhyaH, tatra bhAvena mithyAtvAdinA bhAvasya vA- upayogabhAvAvyatirekAjIvasya bandho bhaavbndhH|| 9 // paoyabaMdhe ya tti jIvaprayogeNa dravyANAM bandhanaM vIsasAbaMdhe tti svabhAvataH // 10 // sAIvIsasAbaMdhe tti abhrAdInAM aNAIyavIsasAbaMdhe ya tti dharmAstikAyAdharmAstikAyAdInAm // 11 // siDhilabaMdhaNabandhe yatti tRNapUlikAdInAM dhaNiyabaMdhaNabandhe yatti rathacakrAdInAmiti // // 12 // // 620 // karmAdhikArAdidamAha 17 jIvANaM bhaMte! pAve kamme je ya kaDe jAva je ya kajissai atthi yAi tassa kei NANatte?, haMtA asthi, se keNatuNaM bhaMte! evaM vuccai jIvANaM pAve kamme je yakaDe jAvaje ya kajissati atthiyAi tassa NANatte? mAMgadiyaputtA! se jahAnAmae-kei purise dhaNuM parAmusai dhaNuM 2 usuMparAmusai u0 2 ThANaM ThA02 AyayakannAyayaM usuMkareMti A0 2 urlDa vehAsaM uvvihaise nUNaM mAgaMdiyaputtA! tassa usussa uI vehAsaMuvvIDhassa samANassa eyativiNANattaM jAva taM taMbhAvaMpariNamativiNANattaM?, haMtA bhagavaM! eyativiNANataMjAva pariNamativiNANattaM se teNaTeNaM mAgaMdiyaputtA! evaM vuccai jAvataM taMbhAvaM pariNamativiNANattaM, 18 neraiyANaM pAve kamme je ya kaDe evaM ceva navaraM jAva vemANiyANaM // sUtram 621 // jIvANa mityAdi, eyaivi nANattaM ti 'ejate' kampate yadasAviSustadapi nAnAtvaM bhedo'nejanAvasthApekSayA, yaavtkrnnaat| veyaiviNANatta mityAdi draSTavyam, ayamabhiprAyaH- yathA bANasyordU kSiptasyaijanAdikaM nAnAtvamasti, evaM karmaNaH kRtatvakriyamANatvakariSyamANatvarUpaMtIvramandapariNAmabhedAttadanurUpakAryakAritvarUpaMca nAnAtvamavaseyamiti // 17-18 // // 621 // anantaraM karma nirUpitam, tacca pudgalarUpamiti pudgalAnadhikRtyAha // 1237 // Page #160 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1238 // grahaNa 19 neraiyA NaMbhaMte! je poggale AhArattAe geNhaMti tesiNaM bhaMte! poggalANaM seyakAlaMsi katibhAgaM AhAreMti kati0 nijareMti?, 18 zatake mA0puttA! asaMkhejjaibhAgaM A0 aNaMtabhAgaM ni0, 20 cakkiyANaMbhaMte! kei tesu nijarApoggalesu Asaittae vA jAva tuyaTTittaevA? uddezaka:3 sUtram 622 No tiNaTesamaTe aNAharaNameyaM buiyaM samaNAuso! evaM jAva vemANiyANaM / sevaM bhaMte! rati ||suutrm 622 // 18-3 // AhAraneraie tyAdi, seyakAlaMsi tti eSyati kAle grahaNAnantaramityarthaH asaMkhejaibhAgaM AhAriti tigRhItapudgalAnAmasaGkhAyeyabhAga nijara mAhArIkurvanti gRhItAnAmevAnantabhAgaM nirjarayanti mUtrAdivattyajanti // 19 // cakkiya tti zaknuyAt aNAharaNameyaM buiyaM tila uddezakaH4 Adhriyate'nenetyAdharaNamAdhAraH, tanniSedho'nAdharaNamAdhartumakSamam, etannirjarApudgalajAtamuktaM jinairiti // 20 // // 622 // aSTAdazazate tRtiiyH||18-3|| ||assttaadshshtke cturthoddeshkH|| * tRtIyoddezakasyAnte nirjarApudgalAnAmAsitumityAdibhiH padairarthataH paribhogo vicAritazcaturthe tu prANAtipAtAdInAmasau vicAryyata ityevaMsambandhasyAsyedamAdisUtra 1teNaMkAleNaM 2 rAyagihejAva bhagavaMgoyame evaM vayAsI-aha bhaMte! pANAivAe musAvAe jAva micchAdasaNasalle pANAivAyaveramaNe musAvAe jAva micchAdasaNasallaveramaNe puDhavikkAie jAva vaNassaikAie dhammatthikAe adhammatthikAe AgAsasthikAe jIve asarIrapaDibaddhe paramANupoggale selesiMpaDivannae aNagAre savve ya bAyaraboMdidharA kalevarA eeNaMduvihA jIvadavvA ya ajIvadavvA yajIvANaM bhaMte! paribhogattAe havvamAgacchaMti?, goyamA! pANAivAe jAva eeNaM duvihA jIvadavvA ya ajIvadavvA ya atthegatiyA // 1 8 // Page #161 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1239 // 18 zatake uddezakaH 4 sUtram 623-624 prANAtipAtAdInAmupa bhogetarau kRtAdiyugmA jIvANaM paribhogattAe havvamAgacchaMti atthegatiyA jIvANaMjAva no havvamAgacchaMti, sekeNaTeNaM bhaMte! evaM vucai pANAivAe jAva no havvamAgacchaMti?, goyamA! pANAivAe jAva micchAdasaNasalle puDhavikAie jAva vaNassaikAie savve ya bAyaraboMdidharA kalevarA eeNaMduvihA jIvadavvA ya ajIvadavvA ya, jIvANaM paribhogattAe havvamAgacchaMti, pANAivAyaveramaNe jAva micchAdasaNasallavivege dhammatthikAe adhammatthikAe jAva paramANupoggale selesiMpaDivannae aNagAre eeNaM duvihA jIvadavvA ya ajIvadavvA yajIvANaM paribhogattAe no havvamAgacchanti se teNaTeNaMjAva no havvamAgacchaMti ||suutrm 623 // 2katiNaMbhaMte! kasAyA pannattA?, goyamA! cattAri kasAyA pa0, taM0 kasAyapadaM niravasesaMbhANiyavvaM jAva nijarissaMti lobhennN|| 3 kati NaM bhaMte! jummA pa0?, goyamA! cattAri jummA pa0-kaDajumme teyoge dAvarajumme kalioge, sekeNatuNaM bhaMte! evaM vu0 jAva kaliyoe?, goyamA! jeNaMrAsIcaukkaeNaM avahAreNaM avahIramANe caupajjavasie settaM kaDajumme, jeNaMrAsI caukkaeNaM avahAreNaM ava0tipajjavasie settaM teyoe, jeNaMrAsI caukkaeNaM avahAreNaM ava0 dupajjavasie settaM dAvarajumme, jeNaMrAsI caukkaeNaM avahAreNaM ava0 egapajja. settaM kalioge, se teNaTeNaM goyamA! evaM vu0 jAva kli0|| 4 neraiyA NaM bhaMte! kiM kaDajummA teyogA dAvara0 kaliyogA 4?, goyamA! jahannapade kaDa0 ukkosapade teyogA ajahannukkosapade siya kaDajummA 1 jAva siya kaliyogA 4, evaM jAva thaNiyakumArA / 5 vaNassaikAiyANaM pucchA, goyamA! jahannapade apadA ukkosapade ya apadA ajahannukosiyapade siya kaDajummA jAva siya kliyogaa|6 beiMdiyA NaM pucchA, goyamA! jahannapade kaDa0 ukkosapade dAvara0, aNukkosapade siya kaDa0 jAva siya kaliyogA, evaM jAva caturiMdiyA, sesA egi0 jahA beMdiyA, paMciMdiyatirikkhajoNiyA jAva vemANiyA jahA neraiyA, siddhA jahA vaNassaikAiyA / 7 itthIo NaM bhaMte! kiM kaDajummA0? pucchA, goyamA! jahannapade kaDajummAo ukkosapade siya kaDao // 1239 / Page #162 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1240 // bAdara aNukkosapade siya kaDa0o jAva siya kaliyogAo, evaM asurakumAritthIovijAva thaNiyakumArai0, evaM tirikkhajoNiyai0 18 zatake evaM maNusitthIoevaM jaavvaannmNtrjoisiyvemaanniydevitthiio|suutrm 624 // uddezakaH 4 sUtram jAvatiyANaM bhaMte! varA aMdhagavaNhiNo jIvA tAvatiyA parA aMdhagavaNhiNo jIvA?, haMtA goyamA! jAvatiyA varA aMdhagavaNhiNo 623-624 8 jIvA tAvatiyA parA aMdhagavaNhiNo jIvA / sevaM bhaMte ratti ||suutrm 625 // 18-4 // prANAtipA tAdInAmupa teNa mityAdi, jIve asarIrapaDibaddhe tti tyaktasarvazarIro jIva: bAyaraboMdidharA kalevara tti sthUlAkAradharANi na sUkSmANi bhogetarau kaDevarANi nizcetanA dehA athavA bAdarabondidharAH bAdarAkAradhAriNaH kaDevarAvyatirekAt kaDevarA- dvIndriyAdayo jIvAH, kRtAdiyugmA sUtram 625 ee Na mityAdi, etAni prANAtipAtAdIni sAmAnyato dvividhAni na pratyekam, tatra pRthivIkAyAdayo jIvadravyANi, tejaskAya prANAtipAtAdayastu na jIvadravyANyapi tu taddhA iti na jIvadravyANyajIvadravyANi dharmAstikAyAdayastvajIvarUpANi dravyANIti kRtvA'jIvadravyANIti jIvAnAM paribhogyatvAyAgacchanti, jIvaiH paribhujyanta ityarthaH, tatra prANAtipAtAdIn yadA karoti tadA tAn sevate pravRttirUpatvAtteSAmityevaM tatparibhogaH, athavA cAritramohanIyakarmadalikabhogahetutvAtteSAMka cAritramohANubhogaH prANAtipAtAdiparibhoga ucyate, pRthivyAdInAMtu paribhogogamanazocanAdibhiH pratIta eva, prANAtipAtaviramaNAdInAM tu na paribhogo'sti vadhAdiviratirUpatvena jIvasvarUpatvAtteSAm, dharmAstikAyAdInAM tu caturNAmamUrtatvena paramANoH sUkSmatvena zailezIpratipannAnagArasya ca preSaNAdyaviSayatvenAnupayogitvAnna paribhoga iti // 1 / / / / 623 // // 1240 // - paribhogazca bhAvataH kaSAyavatAmeva bhavatIti kaSAyAn prajJApayitumAha kaiNa mityAdi, kasAyapadaM ti prajJApanAyAM caturdazam, taccaivaM-'kohakasAe mANakasAe mAyAkasAe lobhakasAye tyAdi nijarissaMti lobheNaM ti asyaivaM sambandhaH 'vemANiyA NaM vaktavyatA Page #163 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 // 1241 // bhaMte! kaihiM ThANehiM aTTha kammapayaDIo nijarissaMti?, goyamA! cauhiM ThANehiM, taMjahA- koheNaM jAva lobheNaM'ti, iha nArakAdInAmaSTApi karmANyudaye vartante, udayavarttinAM ca teSAmavazyaM nirjaraNamasti, kaSAyodayavarttinazca te tatazca kaSAyodaye karmanirjarAyA bhAvAt krodhAdibhirvaimAnikAnAmaSTakarmaprakRtinirjaraNamucyate iti // 2 // anantaraM kaSAyA nirUpitAH, te ca catuH saGkhyatvAtkRtayugmalakSaNasaGkhayAvizeSavAcyA ityato yugmasvarUpapratipAdanAyAha kaiNa mityAdi, cattAri jumma tti iha gaNitaparibhASayA samorAziyugmamucyate viSamastvoja iti, tatra ca yadyapIha dvau rAzI yugmazabdavAcyau, dvau caujaH zabdavAcyau bhavatastathA'pIha yugmazabdena rAzayo vivakSitA atazcatvAri yugmAni rAzaya ityarthaH, tatra kaDajumme tti kRtaM siddhaM pUrNam, tataH parasya rAzisajJAntarasyAbhAvena na tvojaHprabhRtivadapUrNam, yadyugmaMsamarAzivizeSastatkRtayugmam, teoe tti tribhirAdita eva kRtayugmAdvoparivattibhirojo viSamarAzivizeSastryojaH, dAvarajumme tti dvAbhyAmAdita eva kRtayugmAdvoparivartibhyAM yadaparaMyugma kRtayugmAdanyattannipAtanavidheAparayugmam, kalioe'tti kalinA- ekena Adita eva kRtayugmAdvoparivarttinA ojo viSamarAzivizeSaH kalyoja iti |jennN rAsI tyAdi, yorAzizcatuSkenApahAreNApahriyamANazcatuSparyavasito bhavati sa kRtayugmamityabhidhIyate, yatrApi rAzau catUrUpatvena catuSkApahAronAsti so'pi catuSparyavasitatvasadbhAvAtkRtayugmameva, evmuttrpdessvpi|| 3 // anantaraM kRtayugmAdirAzayaH prarUpitAH, atha taireva nArakAdIn prarUpayannAha neraiyA Na mityAdi jahannapade kaDajumma tti atyantastokatvena kRtayugmAH kRtayugmasajJitAH ukkosapae tti sarvotkRSTatAyAM tryojaHsajJitA madhyamapade caturvidhA api, etaccaivamAjJAprAmANyAdavagantavyam // 4 // vaNassaikAiyA Na mityAdi, vanaspatikAyikA jaghanyapada utkRSTapade cApadAH, jaghanyapadasyotkRSTapadasya ca teSAmabhAvAttathAhi- jaghanyapadamutkRSTapadaM ca taducyate yanniyatarUpaM tacca yathA nArakAdInAM 18 zatake uddezakaH 4 sUtram 623-624 prANAtipAtAdInAmupa bhogetarau kRtAdiyugmA sUtram 625 bAdaratejaskAya vaktavyatA // 1241 // Page #164 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-B | // 1242 // kAlAntareNApi labhyate na tathA vanaspatInAm, teSAM paramparayA siddhigamanena tadrAzeranantatvAparityAge'pyaniyatarUpatvAditi, kAla siddhA jahA vaNassaikAiyatti jaghanyapada utkRSTapadecApadAH, ajaghanyotkRSTapade ca syAt kRtayugmAdaya ityarthaH, tatra jaghanyotkRSTapadApekSayA'padatvaM varddhamAnatayA teSAmaniyataparimANatvAdbhAvanIyamiti // 5-7 // // 624 // jIvaparimANAdhikArAdimAha jAvaie tyAdi, yAvantaH vara tti arvAgbhAgavartina AyuSkApekSayA'lpAyuSkA ityarthaH aMdhagavaNhiNo tti aMhipA vRkSAsteSAM vahnayastadAzrayatvenetyaMhipavahnayo bAdaratejaskAyikA ityarthaH, anye tvAhuH- andhakA aprakAzakAH sUkSmanAmakarmodayAdye vahnayaste'ndhakavahnayo jIvAH tAvaiya tti tatparimANAH para tti parAH prakRSTAH sthitito dIrghAyuSa ityartha iti praznaH, haMte tyAdyuttaramiti // 8 // // 625 // aSTAdazazate cturthH||18-4|| 18 zatake uddezaka:5 sUtram 626 asurAdiprAsAdIyatA ||assttaadshshtke pnycmoddeshkH|| caturthoddezakAnte tejaskAyikavaktavyatoktA teca bhAsvarajIvA iti paJcame bhAsvarajIvavizeSavaktavyatocyata ityevaMsambaddhasyAsyedamAdisUtra 1do bhaMte! asurakumArA egaMsi asurakumArAvAsaMsi akuldevattAe uvavannA tattha NaM ege a0kumAre deve pAsAdIe darisaNijje abhirUve paDirUve ege akumAre deve se NaM nopAsAdie no darisaNijje no abhirUve no paDirUve se kahameyaM bhaMte! evaM ?, goyamA! asurakumArA devA duvihA pa0, taM0- veuvviyasarIrA ya aveuvviyasarIrA ya, tattha NaMje se ve0sarIre akumAre deve se NaM pAsAdIe jAva paDirUve, tattha NaMje se ave0sarIre a0kumAre deve se NaM no pAsAdIe jAva no paDirUve, se keNaTeNaM bhaMte! evaM vu0 tattha NaMje // 1242 // Page #165 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1243 // se veuvviyasarIre taMceva jAvapaDirUve?, goyamA! se jahAnAmae- ihaMmaNuyalogaMsi duve purisA bhavaMti-ege purise alaMkiyavibhUsie ege purise aNalaMkiyavi0, eesi NaM goyamA! doNhaM purisANaM kayare purise pAsA0 jAva paDi0 kayare purise no pAsA. jAva no paDi0 je vA se purise alaMkiyavi0 je vA se pu0 aNalaMkiyavi0?, bhagavaM! tattha je se pu0 alaMkiyavi0 se NaM purise pAsA0 jAva paDirUve, tattha NaM je se pu0 aNalaMkiyavi0 se NaM pu0 no pAsAjAva no paDirUve se teNaTeNaM jAva no paDi0 / 2 do bhaMte! nAgakumArA devA egaMsi nAgakumArAvAsaMsi evaM ceva evaM jAva thaNiyakumArA vANamaMtarajotisiyA vemANiyA evaM ceva ||suutrm 626 // 1 do bhaMte ityAdi veubviyasarIra tti vibhuussitshriiraaH||1|||| 626 // anantaramasurakumArAdInAM vizeSa uktaH, atha vizeSAdhikArAdidamAha 3dobhaMte! neratiyA egaMsi neratiyAvAsaMsi neratiyattAe uvavannA,tattha NaM ege neraie mahAkammatarAe ceva jAva mahAveyaNatarAe ceva ege ne0 appakammatarAe ceva jAva appaveyaNatarAe ceva se kahameyaM bhaMte! evaM?, goyamA! ne duvihA pa00 mAyimicchA diTTiuvavannagA ya amAyisammadiTThiuva0 ya, tattha NaM jese mAyimicchAdiTThiuva0 neraie seNaM mahAkammatarAe ceva jAva mahAveya0 ceva, tatthaNaM jese amAyisammadiTThiuva0 neraie se NaM appakammatarAe ceva jAva appaveya0 ceva, 4 do bhaMte! asurakumArA evaM ceva evaM egiNdiyvigliNdiyvjNjaavvemaanniyaa|suutrm 627 // do bhaMte! neraie tyAdi, mahAkammatarAe ceva tti iha yAvatkaraNAt mahAkiriyatarAe ceva mahAsavatarAe ceva tti dRzyam, vyAkhyA cAsya prAgvat / egidiyavigaliMdiyavajaM tti ihaikendriyAdivarjanameteSAMmAyimithyAdRSTitvenAmAyisamyagdRSTivizeSaNasyAyujyamAnatvAditi ||3-4||||627||praagnaarkaadivktvytoktaa te cAyuSkapratisaMvedanAvanta iti teSAM tAM nirUpayannAha 18 zatake uddezakaH5 sUtram 626 asurAdiprAsAdIyatA sUtram 627 nArakayormahAlpavedanAdivedyamAna puraskRtAyuSI RjvItarA vaikriyA // 1243 // Page #166 -------------------------------------------------------------------------- ________________ 18 zatake uddezakaH5 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1244 // sUtram 628-629 nArakayormahAlpavedanAdi vedyamAna puraskRtAyuSI RjvItarA vaikriyA 5 neraieNaM bhaMte! aNaMtaraM uvvaTTittA je bhavie paMciMdiyatirikkhajoNiesu uvavajjittae se NaM bhaMte! kayaraM AuyaM paDisaMvedeti?, goyamA! neraiyAuyaM paDisaMvedeti paMciMdiyatirikkhajoNiyAue se purao kaDe ciTThati, evaM maNussesuvi, navaraM maNussAue se purao kaDe citttthi|6asurkumaaraannNbhNte! aNaMtaraM uvvaTTittA je bhavie puDhavikAiesu uvavajittae pucchA,go0! asurakumArAuyaM paDisaMvedeti puDhavikAiyAue se purao kaDe ciTThai, evaM jo jahiM bhavio uvavajjittae tassa taM purao kaDaM ciTuMti, jattha Thio taM paDisaMvedeti jAva vemANie, navaraM puDhavikAie puDhavikAiesu uvavajjati puDhavikAiyAuyaM paDisaMveeti anne ya se puDhavikkAiyAue purao kaDe ciTThati evaM jAva maNusso saTThANe uvavAevvo paraTThANe taheva / / sUtram 628 // dobhaMte! asurakumArA egaMsi asurakumArAvAsaMsi asuraku0devattAe uvavannA tatthaNaMege asurakumAre deve ujuyaM viuvvissAmIti ujjuyaM viuvvai vaMkaM viuvvissAmIti vaMkaM vi0 jaM jahA icchai taMtahA vi0 ege asurakumAre deve ujjuyaM viuvvi0 vaMkaM vi0, vaMkaM viuvvi0 ujuyaM vi0, jaM jahA icchati No taMtahA viuvvai se kahameyaM bhaMte! evaM ?, goyamA! asurakumArA devA duvihA paM0, taM0mAyimicchadiTThiuva0 ya amAyisammaTThiIuvavannagA ya, tattha NaM je se mAyimicchAdiTThiuvavannae asurakumAre deve se NaM ujjuyaM viuvvissAmIti vaMkaM viuvvati jAvaNotaMtahA vi0, tattha NaMje se amAyisammadiTThiuva0 asurakumAre deve se ujjuyaM viu0 jAva taMtahA viuvvai / 8 dobhaMte! nAgakumArA evaM ceva evaM jAva thaNiya0 vANamaM0 joisi0 vemANiyA evaM ceva ||sevN bhaMte! ratti // sUtram 629 // 18-5 // neraie Na mityAdi, etacca vyaktameva // 5 // // 628 // pUrvamAyuHpratisaMvedanoktA, atha tadvizeSavaktavyatAmAha do bhaMte! asurakumArA ityAdi, yacceha mAyimithyAdRSTInAmasurakumArAdI Page #167 -------------------------------------------------------------------------- ________________ nAmRjuvikurvaNecchAyAmapi vaGkavikurvaNaM bhavati tanmAyAmithyAtvapratyayakarmaprabhAvAt, amAyisamyagdRSTInAM tu yathecchaM vikurkhaNA bhavati tadArjavopetasamyaktvapratyayakarmavazAditi / / 7-8 // // 626 / / aSTAdazazate paJcamaH / / 18-5 // zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1245 // 18 zatake uddezaka:6 sUtram 630 nizcayetarAbhyAM gaulyAdivarNAdi paramANvAdivarNAdi ||assttaadshshtke sssstthoddeshkH|| paJcamoddezake'surAdInAMsacetanAnAmanekasvabhAvatoktA, SaSThetu guDAdInAmacetanAnAMsacetanAnAMca socyata ityevaMsambaddhasyAsyedamAdisUtraM 1phANiyagule NaM bhaMte! kativanne katigaMdhe katirase katiphAse paNNatte?, goyamA! ettha NaM do nayA bhavaMti, taM0 nicchaiyanae ya vAvahAriyanae ya vAvahAriyanayassa goDDephANiyagule necchaiyanayassa paMcavanne dugaMdhe paMcarase aTThaphAse p0|2 bhamareNaMbhaMte! kativanne? pucchA, goyamA! ettha NaM do nayA bhavaMti, taM0 nicchaiyanae ya vAvahAriyanae ya, vAvyanayassa kAlae bhamare nevyanayassa paMcavanne jAva aTThaphAse pN0|3suypicche NaM bhaMte! kativanne evaM ceva, navaraM vA yanayassa nIlae suyapicche nevyanayassa paMcavaNNe sesaMtaMceva, evaM eeNaM abhilAveNaM lohiyA maMjiTThiyA pItiyA hAliddA sukillae saMkhe sunbhigaMdhe koTe dubbhigaMdhe mayagasarIre titte niMbe kaDuyA suMThI kasAe kaviDhe aMbA aMbiliyA mahure khaMDe kakkhaDe vaire maue navaNIe garue ae lahue uluyapatte sIe hime usiNe agaNikAe Niddhe telle, 4 chAriyA NaM bhaMte! pucchA, goyamA! ettha do nayA bhavaMti, taM0ni0yanae ya vanyanae ya vanyanayassa lukkhA chAriyA necchaiyanayassa paMcavannA jAva aTThaphAsA pannattA / / sUtram 630 // phANie tyAdi, phANiyagule NaMti dravaguDaH goDDetti gaulyaMgaulyarasopetaM madhurarasopetamitiyAvat, vyavahAro hi lokasaMvyavahAra // 1245 // Page #168 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1246 // paratvAttadeva tatrAbhyupagacchati zeSarasavarNAdIMstu sato'pyupekSata iti, nicchaiyanayassatti naizcayikanayasya matena paJcavarNAdi- 18 zatake paramANUnAM tatra vidyamAnatvAt paJcavarNAdiriti // 1 // // 630 // uddezaka: 6 sUtram 631 5paramANupoggale NaM bhaMte! kativanne jAva katiphAse pannatte?, goyamA! egavanne egagaMdhe egarase duphAse pannatte // 6 dupaesie NaM nizcayetarAbhyAM bhaMte! khaMdhe kativanne pucchA, goyamA! siya egavanne siya duvanne siya egagaMdhe siya dugaMdhe siya egarase siya durase siya duphAse siya golyAdi varNAdi tiphAse siya cauphAse pannatte, evaM tipaesievi, navaraM siya egavanne siya duvanne siya tivanne, evaM rasesuvi, sesaMjahA dupaesiyassa, paramANvAdi varNAdi evaM caupaesievi navaraMsiya egavanne jAva siya cauvanne, evaM rasesuvisesaMtaMceva, evaM paMcapaesievi, navaraM siya egavanne jAva siya paMcavanne, evaM rasesuvi gaMdhaphAsA taheva, jahA paMcapaesio evaM jAva asNkhejjpesio||7 suhumapariNae NaM bhaMte! aNaMtapaesie khaMdhe kativanne jahA paMcapaesie taheva niravasesaM, bAdarapariNaeNaMbhaMte! aNaMtapaesie khaMdhe kativanne pucchA, goyamA! siya egavanne jAva siya paMcavanne siya egagaMdhe siya dugaMdhe siya egarase jAva siya paMcarase siyacauphAsejAva siya aTThaphAse p0||sevN bhaMte! rtti|| sUtram 631 // 18-6 // paramANupoggale Na mityAdi, iha ca varNagandharaseSu paJca dvau paJca ca vikalpAH duphAse tti snigdharUkSazItoSNasparzAnAmanyatarAviruddhasparzadvayayukta ityarthaH, iha ca catvAro vikalpaH zItasnigdhayoHzItarUkSayoruSNasnigdhayoruSNarUkSayozcasambandhAditi // 5 // dupaesie Na mityAdi, siya egavanne tti dvayorapi pradezayorekavarNatvAt, iha ca paJca vikalpAH , siya duvanne tti pratipradeza varNAntarabhAvAt, iha ca daza vikalpAH, evaM gandhAdiSvapi, siya duphAse tti pradezadvayasyApi zItasnigdhatvAdibhAvAt, ihApita ta eva catvAro vikalpAH, siya tiphAse tti iha catvAro vikalpAstatra pradezadvayasyApi zItabhAvAt, ekasya ca tatra snigdhabhAvAt // 1246 // Page #169 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam dvitIyasya ca rUkSabhAvAdekaH, evaM anenaiva nyAyena pradezadvayasyoSNabhAvAdvitIyaH, tathA pradezadvayasyApi snigdhabhAvAttatra caikasya zItabhAvAdekasya cauSNabhAvAttRtIyaH, evaM anenaiva nyAyena pradezadvayasya rUkSabhAvAccaturtha iti, siya cauphAse tti iha dese sIe dese usiNe dese niddhe dese lukkhe tti vakSyamANavacanAdekaH, evaM tripradezAdiSvapi svayamabhyUhyam // 6 // suhumapariNae Na mityAdi,anantapradeziko bAdarapariNAmo'pi skandho bhavati vyaNukAdistu sUkSmapariNAma evetyanantapradezikaskandhaH sUkSmapariNAmatvena vizeSitastatrAdyAzcatvAraH sparzAH sUkSmeSu bAdareSu cAnantapradezikaskandheSu bhavanti, mRdukaThinagurulaghusparzAstu bAdareSveveti // 7 // // 631 // aSTAdazazate sssstthH||18-6|| 18 zatake uddezakaH sUtram 632 kevalino'nAviSTatA bhAga-3 // 1247 // ||assttaadshshtke sptmoddeshkH|| SaSThoddezake nayavAdimatamAzritya vastu vicAritam, saptame tvanyayUthikamatamAzritya tadvicAryata ityevaMsambandhasyAsye damAdisUtraM 1rAyagihe jAva evaM vayAsI- annautthiyA NaM bhaMte! evamAikkhaMti jAva parUveMti- evaM khalu kevalI jakkhAeseNaM AtiTTe samANe Ahacca do bhAsAo bhAsati, taM0 mosaMvA saccAmosaMvA, se kahameyaM bhaMte! evaM ?, goyamA! jaNNaM te annautthiyA jAvajete evamAhaMsu micchaM te evamAhiMsu, ahaM puNa goyamA! evamAikkhAmi 4 no khalu kevalI jakkhAeseNaM Aissati, nokhalu kevalI jakkhAeseNaM AtiDhe samANe Ahaba do bhAsAo bhAsatitaM. mosaMvA saccAmosaMvA, kevalI NaM asAvajjAo aparovaghAiyAo Ahacca dobhAsAobhAsati, taM0 saccaMvA asaccAmosaMvA ||suutrm 632 // 8 // 1247 // Page #170 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam 18 zatake uddezakaH 7 sUtram 633 kaupadhyAdyAH bhAga-3 // 1248 // rAyagihe ityAdi, jakkhAeseNaM Aissai tti devAvezena 'Avizyate' adhiSThIyata iti, no khalvi tyAdi, no khalu kevalI yakSAvezenAvizyate'nantavIryatvAttasya, aNNAtiThetti anyAviSTaH prvshiikRtH||1||||632||styaadibhaassaadvyNc bhASamANaH kevalyupadhiparigrahapraNidhAnAdikaM vicitraM vastu bhASata iti taddarzanArthamAha 2 kativihe NaM bhaMte! uvahI paNNatte?, goyamA! tivihe u0 pa0, taM0 kammovahI sarIro0 bAhirabhaMDamattovagaraNo0, 3 neraiyANaM bhaMte! pucchA, goyamA! duvihe u0pa00 kammo0 yasarIro0 ya, sesANaM tivihA u0pa0 egidiyavajjANaMjAva vemANiyANaM, egidiyANaM duvihe pa0 taMjahA- kammo0 yasarIro0 ya, 4 kativihe NaM bhaMte! uvahI pa0?, go0 tivihe u0pa0 taMjahA-saccitte acitte mIsae, evaM neraiyANavi, evaM niravasesaM jAva vemaa0|5 kativihe NaM bhaMte! pariggahe pa0?, goyamA! tivihe pari0pa0, taM0 kammapari0 sarIrapari0 bAhiragabhaMDamattovagaraNapari0,6neraiyANaM bhaMte! evaM jahA uvahiNA do daMDagA bhaNiyA tahA pari0vi do daMDagA bhANiyavvA, (granthAgraM 11000)7 kaivihe NaM bhaMte! paNihANe pa0? goyamA! tivihe paNi0 pa0, taM0 maNapaNihANe vaipaNi kAyapaNi0, 8 neraiyANaM bhaMte! kaivihe paNihANe pa0, evaM ceva evaM jAva thaNiyakumArANaM, 9 puDhavikAiyANaM pucchA, goyamA! ege kAyapaNihANe pa0, evaM jAva vaNassaikAiyANaM, 10 beiMdiyANaM pucchA, goyamA! duvihe paNihANe pa0 taM0 vaipaNihANe ya kAyapaNi0 ya, evaM jAva cauriMdiyANaM, sesANaM tivihevi jAva vemA0! 11 kativihe NaM bhaMte! duppaNihANe pa0?, goyamA! tivihe duppaNihANe pa0, taM0 maNaduppaNihANe jaheva paNihANeNaM daMDago bhaNio taheva duppaNihANeNavi bhANiyavvo! 12 kativiheNaM bhaMte! suppaNihANe pa0?, goyamA! tivihe suppaNi0pa0, taMjahA- maNasuppaNihANe vaisuppaNi0 kAyasuppaNi0,13 maNussANaM bhaMte! kaivihe suppaNi0pa0? evaM ceva jAva vemA0 sevaM bhaMte 2 jAva viharati / taeNaM samaNe bhagavaM mahAvIre jAva bahiyA jaNavayavihAraM viharar3a // sUtram 633 // // 1248 // Page #171 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 18 zatake uddezakaH sUtram 634 mahukazrAvakavRttaM / / 1249 // kativiheNa mityAdi, tatra, upadhIyata upaSTabhyate yenAtmA'sAvupadhiH, bAhirabhaMDamattovagaraNovahI ti bAhye karmazarIravyatirikte ye bhANDamAtropakaraNe tadrUpo ya upadhiH sa tathA, tatra bhANDamAtrA bhAjanarUpaH paricchada upakaraNaM ca vastrAdIti // 2 // egiMdiyavajjANaM ti ekendriyANAM bhANDamAtrAdi nAstIti tadvarjitAnAmanyeSAM trividho'pyastIti |sccittetyaadi, saccittAdidravyANi zarIrAdIni // 3 // evaM neraiyANavi tti anenedaM sUcitaM 'neraiyANaM bhaMte! kaivihe uvahI pa0?, goyamA! tivihe uvahI pa0, taMjahA-sacitte acitte mIsae'tti tatra nArakANAMsacitta upadhiH zarIram, acitta utpattisthAnaM mizrastuzarIramevocchrAsAdipudgalayuktaM teSAM sacetanAcetanatvena mizratvasya vivakSaNAditi // 4 // pariggahe tti parigRhyata iti parigrahaH, arthatasyopadhezca ko bhedaH?, ucyate, upakAraka upadhiH, mamatvabuddhyA parigRhyamANastu parigraha iti // 5 // paNihANe tti prakarSeNa niyte| Alambane, dhAnaM dharaNaM manaHprabhRteriti praNidhAnam / / 7 / / // 633 // eSu ca kevalibhASiteSvartheSu vipratipadyamAno'hamAnI mAnavo nyAyena nirasanIya ityetaccaritena darzayannAha 14 teNaM kAleNaM 2 rAyagihe nAmanagare guNasilae ceie vannaojAva puDhavisilApaTTao, tassaNaM guNasilassaceiyassa adUrasAmaMte bahave annautthiyA parivasaMti, taM0- kAlodAyI selodAyI evaM jahA sattamasae annautthiuddesae jAva se kahameyaM manne evaM?, tattha NaM rAyagihe nagare mahue nAma samaNovAsae parivasati aDhe jAva aparibhUe abhigayajIvA jAva viharati, taeNaMsamaNe bhagavaMma0 annayA kadAyi puvvANupuvviM caramANe jAva samosaDhe parisA paDigayA jAva pabruvAsati, tae NaM mahue samaNovAsae imIse kahAe laddhaDe samANe haTTatuTThajAMva hiyaeNhAe jAva sarIre sayAo gihAo paDinikkhamati sa02 pAdavihAracAreNaMrAyagiha nagaraMjAva niggacchati ni0 2 tesiM annautthiyANaM adUrasAmaMteNaM vIyIvayati, tae NaM te annautthiyA maTThayaM samaNovAsayaM adUrasAmaMteNaM vIyIvayamANaM // 1249 // Page #172 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1250 // 18 zatake uddezakaH 7 sUtram 634 maDhukazrAvakavRttaM pAsaMti 2 annamannaMsaddAveti rattA evaM vayAsI-evaM khalu devANuppiyA! amhaMimA kahA aviuppakaDA imaMcaNaM mahue samaNovAsae amhaM adUrasAmaMteNaM vIivayai taM seyaM khalu devA0! amhaM mahuyaM samaNovAsayaM eyamaDhe pucchittaettika? annamannassa aMtiyaM eyamaTuM paDisuNeti anna. rattAjeNeva mahue samaNovAsae teNeva uvA02mahuyaMsamaNovAsayaM evaM vadAsI-15 evaM khalu maDhuyA! tava dhammAyarie dhammovadesae samaNe NAyaputte paMca asthikAye pannavei jahA sattame sae annautthiuddesae jAva kahameyaM mayA! evaM?, taeNaM se mahue samaNo0 te annautthie evaMva0-jati kajaMkajati jANAmopAsAmo ahe kajaMna kajati najANAmona pAsAmo, taeNaM te annau0 mahuyaM samaNovAsayaM evaM va0- kesa NaM tumaM mahuyA! samaNovAsagANaM bhavasi je NaM tumaM eyamaTuM na jA na pA0?, tae NaM sa mahue savvAsae te atthie evaMva0- atthiNaM Auso! vAuyAe vAti?,haMtA asthi, tujheNaM Auso! vAuyAyassa vAyamANassarUvaM pAsaha?, No tiNaTesamaTe, atthiNaM Auso! ghANasahagayA poggalA?, haMtA atthi, tujheNaM Auso! ghANasahagayANaM poggalANaM rUvaM pA0?,No tiNa40, atthiNaM bhaMte! Auso! araNisahagaye agaNikAye?, haMtA atthi, tujheNaM Auso! araNisahagayassa agaNikAyassa rUvaM pA0?, No ti0, asthi NaM Auso! samuddassa pAragayAI rUvAiM?, haMtA atthi, tujhe NaM Auso! samuddassa pAragayAIrUvAiMpA0?,No ti0, atthiNaM Auso! devalogagayAiMrUvAI?,haMtA atthi, tujheNaM Auso! devalogagayAiMrUvAI pA0?, No ti0, evAmeva Auso! ahaMvA tujhe vA annovA chaumattho jaijojanajAna pA0 taMsavvaM na bhavati evaM te subahue loe Na bhavissatItikaTTateNaM annautthie evaM paDihaNai evaM pa02 jeNeva guNasi0 ceie jeNeva samaNe bha0 mahA0 teNeva uvAga02 samaNaM bha0 ma0 paMcaviheNaM abhigameNaM jAva paJjuvAsati / 16 mahuyAdI! samaNe bha0 mahA0 mahuyaM samaNovAsagaM evaM vayAsI-suTuNaM mahuyA! tumaM te atthie evaM vayAsI, sAhU NaM maDuyA! tumaM te annau0 evaM va0, je NaM mahuyA! aTuM vA heuM vA pasiNaM vA vAgaraNaM vA annAyaM // 1250 // Page #173 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya. vRttiyutam bhAga-3 // 1251 // adiTuM assutaM amayaM aviNNAyaM bahujaNamajhe Aghaveti pannaveti jAva uvadaMseti se NaM arihaMtANaM AsAyaNAe vaTTati arihaMtapannattassa dhammassa AsAyaNAe vaTTati kevalINaM AsA0va0 kevalipannattassa dhammassa AsA0va0 taM suTuNaM tuma mahuyA! te annau0 evaM va0 sAhU NaM tumaM mahuyA! jAva evaM va0, tae NaM mahue sa0vAsae samaNeNaM bhaga0 mahA0 evaM vu0 samANe haTTa tuDhe samaNaM bha0 mahAvIraM vaM0 na0 2NaccAsanne jAva pajjuvAsai, taeNaMsama0 bha0 ma0 mahuyassa samaNovAsagassa tIse ya jAva parisA paDigayA, taeNaM mahu0 samaNassa bha0 ma0 jAva nisamma haTTatuTTha pasiNAI vAgaraNAI pucchati pa02 aTThAiM pariyAtii 2 uTThAe uDhe02 samaNaM bhagavaM mahA0va0 nama02 jAva pddige| 17 bhaMtetti bhagavaM goyame samaNe bhagavaM mahA0va0 nama02 evaM va0-pabhUNaM bhaMte! mahue savvAsae devANuppiyANaM aMtiyaM jAva pavvaittae?,No tiNaTesamaTe, evaM jaheva saMkhe taheva aruNAbhe jAva aMtaM kAhiti ||suutrm 634 // 18 deveNaMbhaMte! mahaDdie jAva mahesakkhe rUvasahassaM viuvvittApabhU annamanneNaM saddhiM saMgAma saMgAmittae?, 19 haMtA pabhU / tAo NaM bhaMte! boMdIo kiM egajIvaphuDAo aNegajIvaphuDAo?, goyamA! egajIvaphuDAoNo aNegajIvaphuDAo, 20 tesiNaM bhaMte! boMdINaM aMtarA kiM egajIvaphuDA aNegajIvaphuDA?, goyamA! egajIvaphuDA no aNegajIvaphuDA / 21 purise NaM bhaMte! aMtareNaM hattheNa vA evaM jahA aTThamasae taie uddesae jAva nokhalu tattha satthaM kmti||suutrm 635 // 22 atthiNaM bhaMte! devAsurANaM saMgAme 2?, haMtA asthi, 23 devAsuresuNaMbhaMte! saMgAmesuvaTTamANesu kinnaM tesiM devANaMpaharaNarayaNattAe pariNamati?, goyamA! jannaM te devA taNaM vA kaTuM vA pattaM vA sakkaraM vA parAmusaMti taM taM tesiM devANaM paharaNaraya0 pariNamati, 24 jaheva devANaM taheva akumArANaM?, No ti0 sa0, akumArANaM devANaM niccaM viuvviyA paharaNarayaNA p0||suutrm 636 / / 25 deveNaM bhaMte! mahaDdie jAva mahesakkhe pabhUlavaNasamudaM aNupariyaTTittANaM havvamAgacchittae?, 26 haMtA pabhU, deveNaM bhaMte! ma0 18 zatake uddezakaH 7 sUtram 634 mahukazrAvakavRttaM sUtram 635 vaikriyeNa saMgrAmaH sUtram 636-637 devAsuraraNa: teSAMparyaTanaM kAza kSayakAla: // 1251 // Page #174 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1252 // 18 zatake uddezaka: 7 sUtram 637-638 devAsuraraNa: teSAMparyaTanaM karmAMza kSayakAla: evaM dhAyaisaMDaM dIvaM jAva haMtA pabhU, evaM jAva ruyagavaraM dIvaM jAva haMtA pabhU, te NaM paraM vItIvaejjA no cevaNaM aNuvhejA / / sUtram 637 // 27 atthi NaM bhaMte! devA je aNaMte kammase jahanneNaM ekkeNa vA dohiM vA tIhiM vA ukkoseNaM paMcahiM vAsasaehiM khavayaMti?, haMtA atthi, 28 atthi NaM bhaMte! devA je aNaMte kammase jahanneNaM ekkeNa vAdohiMvA tihiMvA ukkoseNaM paMcahiM vAsasahassehiM kha0?, haMtA atthi, 29 atthi NaM bhaMte! te devA je aNaMte kammase jahanneNaM ekkeNa vA dohiMvA tIhiM vA ukkoseNaM paMcahiM vAsasayasa0 kha0?, haMtA atthi, 30 kayareNaM bhaMte! te devA je aNaMte kammaMse jahanneNaM ekkeNa vA jAva paMcahiM vAsasaehiM kha0?, kayareNaM bhaMte! te devA jAva paMcahiM vAsasahassehiM kha0?, kayareNaM bhaMte! te devA jAva paMcahiM vAsasayasahassehiMkha0?, goyamA! vANamaMtarA devA a0 ka0 egeNaM vAsasaeNaM kha0, asuriMdavajiyA bhavaNavAsI devA a0 ka0 dohiM vAsasaehiMkha0, asurakumArA NaM devA a0 ka0 tIhiM vAsasaehiM kha0, gahanakkhattatArArUvA joisiyA devA a0 ka0 cauhi vAsa jAva kha0 caMdimasUriyA joisiMdA jotisarAyANo a0 ka0 paMcahiM vAsasaehiM kha0 sohammIsANagA devA a0 ka0 egeNaM vAsasahasseNaM jAva kha0 saNaMkumAramAhiMdagA devA a0 ka0 dohiM vAsasahassehi kha0, evaM eeNaM abhilAveNaM baMbhalogalaMtagA devA a0 ka tIhivAsasahassehiMkha0 mahAsukkasahassAragA devA aNaMte cauhiM vAsasaha0 ANayapANayaAraNaacuyagA devA aNaMte paMcahiM vAsasahassehiM kha0 hiTThimagevijjagA devA a0 ka0 egeNaM vAsasayasahasseNaM kha0 majjhimagevejagA devA aNaMte dohiM vAsasayasahassehiM jAva kha0 uvarimagevejagA devA a0 ka0 tihiM vAsajAva kha0 vijayavejayaMtajayaMtaaparAjiyagA devA aNaMte cauhiM vAsa jAva kha0 savvaTThasiddhagA devA aNaMte kammaMse paMcahiM vAsasayasahassehiM kha0, eeNaTeNaM go0 te devA je aNaMte kammaMse ja0 ekkeNa vA dohiMvA tIhiMvA u0 paMcahiM vAsasaehiM kha0 eeNaM go0 te devA jAva paMcahiM 8 // 1252 // Page #175 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1253 // vAsasahassehiM khavayaMti, eeNaDeNaM go0 te devA jAva paMcahivAsasayasahassehiM khavayaMti / sevaM bhNte!||suutrm 638 // 18-7 // teNa mityAdi, evaM jahA sattamasae ityAdinA yatsUcitaM tasyArthato lezo darzyate- kAlodAyiselodAyisevAlodAyiprabhRtikAnAmanyayUthikAnAmekatra saMhitAnAM mithaH kathAsaMlApaH samutpanno yaduta mahAvIraH paJcAstikAyAn dharmAstikAyAdIn prajJApayati, tatra ca dharmAdharmAkAzapudgalAstikAyAnacetanAn jIvAstikAyaMca sacetanaMtathA dharmAdharmAkAzajIvAstikAyAnarUpiNaH pudgalAstikAyaM ca rUpiNaM prajJApayatIti se kahameyaM manne evaM ti atha kathametaddharmAstikAyAdi vastu manya iti vitarkArthaH evaM sacetanAcetanAdirUpeNa adRzyamAnatvenAsambhavAttasyeti hRdayam, aviuppakaDe tti apizabdaH saMbhAvanArthaH, ut prAbalyena ca prakRtA prastutA prakaTA vA, utprakRtotprakRTA vA, athavA avidvaddhirajAnadbhiH prakRtA kRtA prastutA vA avidvatprakRtA jai kajaM kajjai jANAmo pAsAmo tti yadi tairdharmAstikAyAdibhiH kArya svakIyaM kriyate tadA tena kAryeNa tAn jAnImaH pazyAmazcAvagacchAma ityarthaH, dhUmenAgnimiva ,atha kAryaM tairna kriyate tadA na jAnImo na pazyAmazca, ayamabhiprAya:kAryAdiliGgadvAreNaivArvAgdRzAmatIndriyapadArthAvagamo bhavati, na ca dharmAstikAyAdInAmasmatpratItaM kiJcit kAryAdiliGgaM dRzyata iti tadabhAvAttanna jAnIma eva vayamiti // 14 // atha madrukaM dharmAstikAyAdyaparijJAnAbhyupagamavantamupAlambhayituM / yatte prAhustadAha kesaNa mityAdi, ka eSa tvaM madduka! zramaNopAsakAnAMmadhye bhavasi yastvametamarthaM zramaNopAsakajJeyaM dharmAstikAyAdyastitvalakSaNaM na jAnAsi na pazyasi?, na kazcidityarthaH / athaivamupAlabdhaH sannasau yattairadRzyamAnatvena dharmAstikAyAdyasambhava ityuktaM tadvighaTanena tAn pratihantumidamAha atthi Na mityAdi, ghANasahagaya tighrAyata iti ghrANo gandhaguNastena sahagatA:- tatsahacaritAstadvanto ghrANasahagatAH araNisahagae ti araNiragnyarthaM nirmanthanIyakASThaM tena saha gato yaH sa tathA tm| 18 zatake uddezaka: 7 sUtram 634 mahukazrAvakavRtta sUtram 635 vaikriyeNa saMgrAmaH sUtram 636-638 devAsuraraNa: teSAMparyaTanaM karmAMza kSayakAlaH // 1253 // Page #176 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhayavRttiyutam bhAga-3 // 1254 // 636-638 // 15 // suTThaNaM maDhuyA! tuma ti suSTu tvaM he maddukA! yena tvayA'stikAyAnajAnatA na jAnIma ityuktam, anyathA ajAnannapi yadi 18 zatake jAnIma ityabhaNiSyastadA'rhadAdInAmatyAzAtanAkArako'bhaviSyastvamiti // 16-17 // // 634 // uddezaka:7 sUtram 634 pUrvaM mahukazramaNopAsako'ruNAbhe vimAne devatvenotpatsyata ityuktam atha devAdhikArAddevavaktavyatAmevoddezakAntaM yAvadAha mahukadeve Na mityAdi, tAsiM boMdINaM aMtara tti teSAM vikurvvitazarIrANAmantarANi evaM jahA aTThamasae ityAdi anena yatsUcitaM tadidaM zrAvakavRttaM sUtram 635 | 'pAeNa vA hattheNa vA aMguliyAe vA silAgAe vA kaTTeNa vA kaliMceNa vA AmusamANe vA AlihamANe vA vilihamANe vaikriyeNa vA annayareNa vA tikkheNaM satthajAeNaM AchiMdamANevA vicchiMdamANe vA agaNikAeNavAsamoDahamANevA tesiMjIvappaesANaM saMgrAmaH sUtram AbAhaM vA vAbAhaM vA karei chaviccheyaM vA uppAei?, No iNaDhe samaDhe'tti vyAkhyA cAsya prAgvat // 18-21 // // 635 // jannaM devA taNaM vA kaTuM ve tyAdi, iha ca yaddevAnAM tRNAdyapi praharaNIbhavati tadacintyapuNyasambhAravazAt subhUmacakravartinaH devAsuraraNa: teSAMparyaTanaM sthAlamiva, asurANAM tu yannityavikurvitAni tAni bhavanti taddevApekSayA teSAM mandatarapuNyatvAttathAvidhapuruSANAmivetyava-2 kAza gantavyamiti // 23 // // 636 // / vItIvaeja tti ekayA dizA vyatikrameta no ceva NaM aNupariyaTTeja tti naiva sarvataH paribhramet, tathAvidhaprayojanAbhAvAditi sambhAvyate // 26 // // 637 // atthiNaMbhaMte! ityAdi, iha devAnAM puNyakarmapudgalAH prakRSTaprakRSTataraprakRSTatamAnubhAgA AyuSkakarmasahacaritatayA vedanIyA / anantAnantA bhavanti tatazca santi bhadanta! te devA yeteSAmanantAnantakAzAnAMmadhyAdanantAn karmAMzAn jaghanyena kAlasyAlpatayA, ekAdinA varSazatenotkarSatastu paJcabhirvarSazataiH kSapayantItyAdi praznaH goyame tyAdyuttaram, tatra vyantarA anantAn karmAMzAn kSayakAla: 3 // 1254 // Page #177 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1255 // varSazatenaikena kSapayanti, anantAnAmapi tadIyapudgalAnAmalpAnubhAgatayAstokenaiva kAlena kSapayituM zakyatvAttathAvidhAlpasnehAhAravat, tathA tAvata eva karmAMzAn asuravarjitabhavanapatayo dvAbhyAM varSazatAbhyAM kSapayanti, tadIyapudgalAnAM vyantarapudgalApekSayA prakRSTAnubhAvena bahutarakAlena kSapayituM zakyatvAt snigdhatarAhAravaditi, evamuttaratrApi bhAvanA kAryeti / / 2730 // // 638 // aSTAdazazate sptmoddeshkH||18-7|| |18 zatake uddezakaH8 sUtram 639 samitasya vadhe'pI| ryApathikI ||assttaadshshtke assttmoddeshkH|| saptamoddezakAnte karmakSapaNoktA, aSTame tu tadvandho nirUpyata ityevaMsambaddhasyAsyedamAdisUtraM 1rAyagihe jAva evaM vayAsI- aNagArassaNaM bhaMte! bhAviyappaNo purao duhao jugamAyAe pehAe rIyaM rIyamANassa pAyassa ahe kukkuDapote vA vaTTApote vA kuliMgacchAe vA pariyAvajjejjA tassa NaM bhaMte! kiM IriyAvahiyA kiriyA kajai saMparAiyA ki0 ka0?, goyamA! aNa0 NaM bhAvi0 jAva tassa NaM IriyA0 ki0 ka0, no saMpa0 ki0 ka0, sekeNaTeNaM bhaMte! evaM vu0 jahA sattamasae saMvuDuddesae jAva aTTho nikkhitto| sevaM bhaMte 2 jAva viharati // taeNaM samaNe bha0 ma0 bahiyA jAva viharati ||suutrm 639 / / rAyagihe ityAdi, purao tti agrataH duhao tti dvidhA antarA'ntarA pArzvataH pRSThatazcetyarthaH jugamAyAe tti yUpamAtrayA dRSTyA pahAe tti prekSya 2 rIyaM ti gataM gamanaM rIyamANassa tti kurvata ityarthaH kukkuDapoyae tti kukkuTaDimbhaH vaTTApoyae tti iha varttakA pakSivizeSaH kuliMgacchAe vatti pipIlikAdisadRzaH pariyAvajjejjatti paryApadyeta'mriyeta evaM jahA sattamasae ityAdi, anena ca yatsUcitaMtasyArthaleza evaM- atha kenArthena bhadanta! evamucyate,gautama! yasya krodhAdayo vyavacchinnA bhavanti tasyeryApathikyeva // 1255 // Page #178 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1256 // 18 zatake uddezaka:8 sUtram 640 anyatIrthikavAdaH sUtram 641 chadmasthasya paramANorjA nAjJAne kriyA bhavatItyAdi jAva aTTho nikkhitto tti se keNaTeNaM bhaMte! ityAdi vAkyasya nigamanaM yAvadityarthaH, tacca se teNaDheNaM goyamA / ityaadi|1|||| 639 // prAggamanamAzritya vicAraH kRtaH, atha tadevAzrityAnyayUthikamataniSedhataH sa evocyate 2 teNaM kAleNaM 2 rAyagihe jAva puDhavisilApaTTae tassa NaM guNasilassa ceiyassa adUrasAmaMte bahave annautthiyA parivasaMti, tae NaM samaNe bhagavaM mahA0 jAva samosaDhe jAva parisA paDigayA, teNaM kAleNaM 2 samaNassa bha0 ma0 jeDhe aMtevAsI iMdabhUtInAmaM aNagAre jAva uIjANU jAva viharai, tae NaM te annautthiyA jeNeva bhagavaM goyame teNeva uvAgacchanti rattA bhagavaM goyama evaM va0- tujhe NaM ajo! tivihaM tiviheNaM assaMjayA jAva egaMtabAlA yAvi bhavaha, 3 tae NaM bhagavaM goyame a0thie evaM va0- se keNaM kAraNeNaM ajo! amhe tivihaM ti0 assaMjayA jAva egaMtabAlA yAvi bhavAmo, taeNaM te atthiyA bhagavaMgoyama evaM va0- tujjheNaM ano! rIyaM rIyamANA pANe peceha abhihaNaha jAva uvaddaveha, taeNaM tujjhe pANe peccemANA jAva uvaddavemANA tivihaM ti0 jAva egaMtabAlA yAvi bhavaha, 4 taeNaM bhagavaM goyame te a0thie evaM va0-nokhalu ajjo! amhe rIyaMrIyamANA pANe peccemo jAva uvaddavemo amhe NaM ajjo! rIyaMrIyamANA kAyaMca joyaM ca rIyaM ca paDucca dissA 2 padissA 2 vayAmotaeNaM amhe dissA 2 vayamANA padissA 2 va0 No pANe peccamojAvaNo uvaddavemo, taeNaM amhe pANe apeccamANA jAva aNoddavemANA tivihaM ti0 jAva egaMtapaMDiyA yAvi bhavAmo, tujjhe NaM ajo! appaNA ceva tivihaM ti0 jAva egaMtabAlA yAvi bhavaha, 5 tae NaM te atthiyA bhagavaM goyama evaM va0- keNaM kAraNeNaM ajo! amhe tivihaM ti0 jAva bhavAmo, taeNaM bhagavaM goyame te a0thie evaM va0- tujheNaM ajo! rIyaM rIyamANA pANe pecceha jAva uvaddaveha tae NaM tujhe pANe peccamANA jAva uvaddavemANA tivihaM jAva egaMtabAlA yAvi bhavaha, tae NaM bhagavaM go0 te atthie evaM paDihaNai rattA je0 samaNe bha0 mahA0 teNeva uvAga02samaNaM bha0 ma0va0 na0 varattA NaccAsanne jAva pabruvAsati, 6goyamAdisamaNe // 1256 // Page #179 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1257 // 18 zatake uddezaka:8 sUtram 640 anyatIrthikavAdaH sUtram 641 chadmasthasya paramANorjA nAjJAne bhagavaM mahAvIre bhagavaM goyama evaM va0- suTThaNaM tumaMgo0! te athie evaM va0 sAhuNaM tumaMgoyamA! te a0thie evaM va0 atthi NaM go0 mamaM bahave aMtevAsI samaNA niggaMthA chaumatthA jeNaM no pabhU eyaM vAgaraNaM vAgarettae jahANaM tumaMtaMsuTuNaM tumaMgo0! te annautthie evaM vayAsI sAhUNaM tumaM go0! te a0thie evaM v0|| sUtram 640 // tae NaM bhagavaM goyame samaNeNaM bhagavayA mahAvIreNa evaM vutte samANe haTThatuTTe samaNaM bha0 ma0va0 nama0 evaM va0-7 chaumatthe NaM bhaMte! maNuse paramANupoggalaM kiM jANati pAsati udAhu na jANati na pAsati?, goyamA! atthegatie jA0, na pA0 atthe0 na jA0 na pA0, 8 chaumatthe NaM bhaMte! maNUse dupaesiyaM khaMdhaM kiM jANati 2?, evaM ceva, evaM jAva asaMkhejjapadesiyaM, 9 chaumatthe NaM bhaMte! maNUse aNaMtapaesiyaM khaMdhaM kiM pucchA, goyamA! atthe0 jA0 pA0 1 atthe0 jA0, na pA0 2 atthe0 na jA0, pA0 3 atthe0 na jA0 na pA0 4, 10 ahohie NaM bhaMte! maNusse paramANupoggalaM jahA chaumatthe evaM ahohievi jAva aNaMtapadesiyaM, 11 paramAhohie NaM bhaMte! maNUse paramANupo0 jaM samayaM jA0 taM samayaM pA0, jaM samayaM pA0 taM samayaM jA0?, No tiNaDhe samaDhe, se keNaTeNaM bhaMte! evaM vuccai paramAhohieNaM maNUse paramANupo0 jaM samayaM jA0, no taM samayaM pA0 jaM samayaM pA0, notaM samayaM jA0?, goyamA! sAgAre se nANe bhavai aNAgAre se daMsaNe bhavai, se teNaTeNaM jAvanotaMsamayaM jANati evaM jAva aNaMtapadesiyaM / 12 kevalINaM bhaMte! maNusse paramANupoggalaM jahA paramAhohie tahA kevalIvi jAva aNaMtapaesiyaM / sevaM bhaMte ratti ||suutrm 641 // 18-8 // tae Na mityAdi, pecceha tti AkrAmatha // 3 // kAyaM ca tti dehaM pratItya vrajAma iti yogaH, dehazcedgamanazakto bhavati tadA vrajAmo nAnyathA, azvazakaTAdinetyarthaH, yogaM ca saMyamavyApAraM jJAnAdyupaSTambhakaprayojanaM bhikSATanAdi, na taM vinetyarthaH, rIyaM ca tti gamanaM ca atvaritAdikaM gamanavizeSaM pratItya Azritya, kathaM? ityAha- dissA dissa tti dRSTvA 2 padissA padissa tti // 1257 // Page #180 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1258 // 18 zatake uddezaka: 9 sUtram 642 bhavyadravyanarakAdi prakarSeNa dRSTvA 2 // 4 // // 640 // prAk chadmasthA evaM vyAkartuM na prabhava ityuktam, atha chadmasthamevAzritya praznayannAha chaumatthe tyAdi, iha chadyastho nirtishyo| grAhyaH jANai na pAsai tti zrutopayuktaH zrutajJAnI, zrute darzanAbhAvAt, tadanyastu na jANai na pAsai tti anantapradezikasUtre catvAro bhaGgA bhavanti, jAnAti sparzanAdinA pazyati ca cakSuSetyekaH 1, tathA'nyo jAnAti sparzAdinA na pazyati cakSuSA cakSuSo'bhAvAditi dvitIyaH2, tathA'nyo na jAnAti sparzAdyagocaratvAt pazyati cakSuSeti tRtIyaH 3, tathA'nyo na jAnAti na pazyati cAviSayatvAditi caturthaH 4 // 7 // chadmasthAdhikArAcchadmasthavizeSabhUtAdho'vadhikaparamAdho'vadhikasUtre / / 8-10 / / paramAvadhikazcAvazyamantarmuhUrtena kevalI bhavatIti kevalisUtram, tatra ca sAgAre se nANe bhavati tti 'sAkAraM' vizeSa svarUpaM se tasya paramAdho'vadhikasya tadvA jJAnaM bhavati, tadviparyayabhUtaM ca darzanamataH parasparaviruddhayorekasamaye nAsti sambhava iti // // 1112 / / / / 641 // aSTAdazazate'STamaH // 18-8 // ||assttaadshshtke nvmoddeshkH|| aSTamoddezakAnte kevalI prarUpitaH, saca bhavyadravyasiddha ityevaM bhavyadravyAdhikArAnnavame bhavyadravyanArakAdayo'bhidhIyanta ityevaMsambaddhasyAsyedamAdisUtraM 1rAyagihe jAva evaM vayAsI-atthiNaMbhaMte! bhaviyadavvaneraiyA bhavi02?, haMtA asthi, sekeNaTeNaM bhaMte! evaM vuccai bhaviyadavvanera0 bha0?,je bhavie paMciMdie tirikkhajoNie vA maNusse vA neraiesu uvavajittae se teNa0, evaM jAva thaNiyaku0,2 atthiNaM bhaMte ! // 1258 // Page #181 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1259 // 18 zatake uddezakaH 9 sUtram 642 bhavyadravyanarakAdi bhaviyadavvapuDhavi bha02?, haMtA atthi, se keNa go0! je bhavie tirikkhajoNie vA maNusse vA deve vA puDhavikAiesu uvava0 se teNa0 AukkAiyavaNassaikAiyANaM evaM ceva uvavAo, teuvAUbeiMdiyateiMdiyacauriMdiyANa ya je bhavie tirikkhajoNie maNusse vA, paMciMdiyatirikkhajoNiyANaM je bhavie neraie vA tirikkhajoNie vA maNusse vA deve vA paMciMdiyatirikkhajoNie vA, evaM maNussAvi, vANamaMtarajoisiyavemANiyANaM jahA neriyaa||3bhviydvvneriyssnnNbhNte! kevatiyaMkAlaM ThitIpa0?,goyamA! ja0 aMto0, u0 puvvakoDI, 4 bhaviyadavvaasurakumArassaNaMbhaMte! ke kAlaM ThitI pa0?, goyamA! ja0 aMto0, u0 tinni paliovamAI, evaM jAva thaNiyakumArassa / 5 bhaviyadavvapuDhavikAiyassa NaM pucchA, goyamA! ja0aMto0, u0 sAtiregAI do sAgarovamAI, evaM AukkAiyassavi, teuvAU jahA neraiyassa, vaNassaikAiyassa jahA puDhavikAiyassa, beiMdiyassa teiM0 cauriM jahA neraiyassa, paMciMdiyatirikkhajoNiyassa ja0 aMto0, u0 tettIsaM sAgarovamAiM, evaM maNussAvi, vANamaMtarajoisiyavemANiyassa jahA asurakumArassa / / sevaM bhaMte! ratti ||suutrm 642 // 18-9 // rAyagihe ityAdi, bhaviyadavvaneraiya tti dravyabhUtA nArakA dravyanArakAH, te ca bhUtanArakaparyAyatayA'pi bhavantIti bhavyazabdena / vizeSitAH,bhavyAzca te dravyanArakAzceti vigrahaH, te caikabhavikabaddhAyuSkAbhimukhanAmagotrabhedA bhavanti ||1||bhviydvvneriysse tyAdi, aMtomuhattaM ti sajJinamasajJinaM vA narakagAminamantarmuhUrtAyuSamapekSyAntarmuhUrttasthitiruktA // 2 // puvvakoDi tti manuSyaM paJcendriyatiryaJcaM cAzrityeti bhavyadravyAsurAdInAmapi jaghanyA sthitiritthameva, utkRSTA tu tinni paliovamAiMti uttarakurvAdimithunakanarAdInAzrityoktA, yataste mRtA deveSUtpadyanta iti|| 3 -4 // dravyapRthivIkAyikasya sAiregAI do sAgarovamAI ti IzAnadevamAzrityoktA, dravyatejaso dravyavAyozca jahA neraiyassa tti antarmuhUrtamekA'nyA ca pUrvakoTI, devAdInAM mithunakAnAM 259 // Page #182 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga ca tatrAnutpAdAditi / paJcendriyatirazcaH ukkoseNaM tettIsaM sAgarovamAiM tti saptamapRthivInArakApekSayoktamiti // 5 // // 642 / / aSTAdazazate nvmH||18-9|| zrIabhaya vRttiyutam bhAga-3 // 1260 // 18 zatake uddezakaH 10 sUtram 643-645 asyAdinA vaikriyasyAcchedaH vAyuparamANvAdeH spRSTatA pRthvyA adho dravyANi ||assttaadshshtke dshmoddeshkH|| navamoddezakAnte bhavyadravyanArakAdivaktavyatoktA, atha bhavyadravyAdhikArAdbhavyadravyadevasyAnagArasya vaktavyatA dazame ucyata ityevaMsambaddhasyAsyedamAdisUtraM 1rAyagihe jAva evaM vayAsI- aNagAreNaM bhaMte! bhAviyappA asidhAraM vA khuradhAraM vA ogAhejA?, haMtA uggAhejA, se NaM tattha chijjeja vA bhijjeja vA?,No tiNaDhesa0 Nokhalu tattha satthaM kamai, evaM jahA paMcamasaye paramANupoggalavattavvayA jAva aNagAreNaM bhaMte / bhAviyappA udAvattaM vA jAva no khalu tattha satthaM kmi|| sUtram 643 // rAyagihe ityAdi, iha cAnagArasya kSuradhArAdiSu pravezo vaikriyalabdhisAmarthyAdavaseyaH, evaM jahA paMcamasae ityAdi, anena ca yatsUcitaM tadidaM-'aNagAre NaM bhaMte! bhAviyappA agaNikAyassa majjhamajjheNaM vIivaejjA?, haMtA vIivaejjA, se NaM tattha jhiyAejA?, no iNaDhe samaDhe, no khalu tattha satthaM kmiityaadi||1||||643|| pUrvamanagArasyAsidhArAdiSvavagAhanoktA, athAvagAhanAmeva sparzanAlakSaNaparyAyAntareNa paramANvAdiSvabhidhAtumAha 2 paramANupoggale NaM bhaMte! vAuvAeNaM phuDe vAuyAe vA pa0poggalaM phuDe?, goyamA! pa0poggale vAuyAeNaM phuDe no vAuyAe pa0poggaleNaM phudde| 3 duppaesie NaM bhaMte! khaM0 vAuyAeNaM evaM ceva evaM jAva asNkhejpesie|| 4 aNaMtapaesie NaM bhaMte! khaMdhe 126 0 // Page #183 -------------------------------------------------------------------------- ________________ uddezakaH 10 zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1261 // spRSTatA vAupucchA, goyamA! apaesie khaMdhe vAuyAeNaM phuDe vAuyAe apaesieNaM khaMdheNaM siya phuDe siya no phuDe // 5 vatthI bhaMte! 18 zatake vAuyAeNaM phuDe vAuyAe vatthiNA phuDe?, goyamA! vatthI vAuyAeNaM phuDe no vAuyAe vatthiNA phuDe / / sUtram 644 // sUtram paramANupoggale Na mityAdi, vAuyAeNaM phuDe tti paramANupudgalo vAyukAyena 'spRSTaH' vyApto madhye kSipta ityarthaH no vAuyAe / 643-645 asyAdinA ityAdinovAyukAyaH paramANupudgalena 'spRSTaH' vyAptomadhye kSiptaH, vAyomahattvAdaNozca niSpradezatvenAtisUkSmatayA vyApakatvA vaikriyasyAbhAvAditi // 2 // aNaMtapaesie Na mityAdi, anantapradezikaH skandho vAyunA vyApto bhavati sUkSmataratvAttasya, vAyukAyaH cchedaH vAyupunaranantapradezikaskandhena syAd vyAptaH syAnna vyAptaH, kathaM?, yadA vAyuskandhApekSayA mahAnasau bhavati tadA vAyustena paramANvAdeH vyApto bhavatyanyadA tu neti // 4 // vatthI tyAdi, 'vastiH' dRtirvAyukAyena spRSTaH vyAptaH sAmastyena tadvivaraparipUraNAt no pRthvyA adho dravyANi vAyukAyo vastinA spRSTo vastervAyukAyasya parita eva bhAvAt / / 5 // // 644 // anantaraM pudgaladravyANi spRSTatvadharmato nirUpitAni, atha varNAdibhistAnyeva nirUpayannAha 6atthiNaM bhaMte! imIse rayaNappabhAe puDha0 ahe davvAiMvannaokAlanIlalohiyahAliddasukilAiMgaMdhaosubbhigaMdhAiMdubbhigaMdhAiM rasao tittakaDuyakasAyaaMbilamahurAiMphAsao kakkhaDamauyagaruyalahuyasIyausiNaniddhalukkhAiM annamanabaddhAiM annamannapuTThAIjAva annamanaghaDatAe ciTuMti?, haMtA asthi, evaM jAva ahesttmaae| atthiNaMbhaMte! sohamma0 kappassa ahe evaM ceva evaM jAvaIsipabbhArAe puDha0 / sevaM bhaMte! 2 jAva viharai / taeNaM samaNe bhagavaM mahAvIre jAva bahiyA jaNavayavihAraM viharati ||suutrm 645 // 8 // 1261 // atthI tyAdi, annamannabaddhAiMti gADhAzleSata: annamannapuTThAItti AgADhAzleSataH, yAvatkaraNAt annamannaogADhAiMti ekakSetrAzritAnItyAdi dRzyam, annamannaghaDattAe tti parasparasamudAyatayA // 6 // // 645 // anantaraM pudgaladravyANi nirUpitAni, athAtma Page #184 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1262 // 18 zatake uddezaka: 10 sUtram 646 somilasya yAtrAdisarSa pAdipraznaH dravyadharmavizeSAnAtmadravyaM ca saMvidhAnakadvAreNa nirUpayannidamAha 7 teNaM kAleNaM 2 vANiyagAme nAmaM nagare hotthA vannao, dUtipalAsae cetie vannao, tattha NaM vANiyagAme nagare somile nAmaM mAhaNe parivasati aDDe jAva aparibhUe riuvvedajAva supariniTThie paMcaNhaM khaMDiyasayANaM sayassa kuDuMbassa AhevaccaM jAva viharati, taeNaM samaNe bhagavaM mahAvIre jAva samosaDhe jAva parisA paJjuvAsati, tae NaM tassa somilassa mAhaNassa imIse kahAe laTThassa samANassa ayameyArUve jAva samuppajitthA- evaM khalu samaNe NAyaputte puvvANupuvviM caramANe gAmANugAmaM dUijjamANe suhaMsuheNaM jAva ihamAgae jAva dUtipalAsae ceie ahApaDirUvaMjAva viharai taM gacchAmiNaM samaNassa nAyaputtassa aMtiyaM pAunbhavAmi imAI caNaM eyArUvAiM aTThAI jAva vAgaraNAI pucchissAmi, taM jai ime se imAiM eyArUvAI aTThAI jAva vAgaraNAiM vAgarehiti tato NaM vaMdIhAmi namasIhAmi jAvapaJjavAsIhAmi, ahameyaM se imAiM aTThAIjAva vavAgaraNAiMno vAgarehiti toNaM eehiM ceva aTehi ya jAva vAgaraNehi ya nippaTTapasiNavAgaraNaM karessAmItikaTThaevaM saMpehei 2NhAejAva sarIre sAo gihAopaDinikkhamati 2 pAyavihAracAreNaM egeNaM khaMDiyasaeNaM saddhiM saMparivuDe vANiyagAmaM nagaraM majjhamajheNaM niggacchai 2 jeNeva dUtipalAsae ceie je0 samaNe bhaga0ma0 te. uvA0 2 samaNassa 3 adUrasAmaMte ThiccA samaNaM bhagavaM ma0 evaM va0- 8 jattA te bhaMte! javaNijjaM0 avvAbAhaM0 phAsuyavihAraM0?, somilA! jattAvimejavaNijaMpi me avvAbAhapi me phAsuyavihAraMpime, 9kiMtebhaMte! jattA?, somilA! jametavaniyamasaMjamasajjhAyajhANAvassayamAdIesujogesujayaNA settaM jattA, 10 kiM te bhaMte! javaNijjaM?, somilA! javaNijje duvihe paM0,taM. iMdiyajavaNijjeya noiMdiyaja0 ya, 11 se kiM taM iMdiyajavaNijje?, 2 jaM me soiMdiyacakkhiMdiyaghANiMdiyajibbhiMdiyaphAsiMdiyAI niruvahayAI vase vaTuMti settaM iMdiyajavaNijje, 12 se kiMtaM noiMdiyaja0?,2jame kohamANamAyAlobhA vocchinnA no udIreMti settaM noiMdiyaja0, settaM 8 // 1262 // Page #185 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1263 // 18 zatake uddezakaH 10 sUtram 646 somilasya yAtrAdisarSa pAdiprazna: javaNijje, 13 kiM te bhaMte! avvAbAhaM?, somilA! jaMmevAtiyapittiyasiMbhiyasannivAiyA vivihA rogAyaMkA sarIragayA dosA uvasaMtA no udIreMti settaM avvAbAhaM, 14 kiM te bhaMte! phAsuyavihAraM?, somilA! jannaM ArAmesu ujANesu devakulesu sabhAsu pavAsu itthIpasupaMDagavivajiyAsuvasahIsuphAsuesaNiNaM pIDhaphalagasejjAsaMthAragaMuvasaMpajjittANaM viharAmi settaM phAsuyavihAraM ||15srisvaa te bhaMte! kiM bhakkheyA abhakkheyA?, somilA! sarisavA bhakkheyAvi abhakkheyAvi, se keNaDhe0 sarisavA me bhakkheyAvi abhakkheyAvi?, se nUNaM te somilA! baMbhannaesunaesuduvihA sarisavA pa0, taMjahA-mittasa0 ya dhannasa0 ya, tattha NaMjete mittasarisavA te tivihA paM0, taM0 sahajAyayA sahavaDDiyayA sahapaMsukIliyayA, teNaMsamaNANaM niggaMthANaM abhakkheyA, tattha NaMje te dhannasarisavA te duvihA pa0, taM0 satthapariNayA ya asatthapariNayA ya, tattha NaM je te asatthapa0 te NaM sama0 niggaM0 abhakkhayA, tattha NaM je se satthapari0 te duvihA paM0, taM0 esaNijjA ya aNesaNijjA ya, tattha NaM je te aNesaNijjA te sama0 niggaM0 abhakkheyA, tattha NaM je te esaNijjA te duvihA pa0 taMjAiyA ya ajAiyA ya, tattha NaMje te ajAiyA te NaM sama0 niggaM0 abhakkhayA, tattha NaMje te jAtiyA te duvihA pa0, taM0 laddhA ya aladdhA ya, tattha NaMje te aladdhA teNaM sama0 niggaM0 abhakkheyA, tattha NaMje teladdhA teNaM sama0 niggaM0 bhakkheyA, se teNaTeNaM somilA! evaM vuccai jAva abh0vi|16 mAsA te bhaMte! kiM bhakkheyA abha0?, somilA! mAsA me bhakkheyAvi abha0vi, sekeNaTeNaM jAva abha0vi, se nUNaM te somilA! baMbhannaesu naesuduvihA mAsA pa0, taM0 davvamAsA ya kAlamAsA ya, tattha NaMje te kAlamAsA te NaM sAvaNAdIyA AsADhapajjavasANA duvAlasataM0 sAvaNe bhaddavae Asoe kattie maggasire pose mAhe phAguNe citte vaisAhe jeTThAmUle AsADhe, te NaM samaNANaM niggaMthANaM abhakkheyA, tattha NaM je te davvamAsA te duvihA pa0 taM0 atthamAsA ya dhaNNamAsA ya, tattha NaMje te atthamAsA te duvihA pa0 taM0 suvannamAsA yaruppamAsA ya, teNaM sama0 niggaM0 abhakkheyA, tatthaNaMjete // 1263 Page #186 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1264 // 18 zatake uddezaka:10 sUtram 646 somilasya yAtrAdisarSa pAdiprazna: dhannamAsA te duvihA pataM0 satthapariNayA0 ya asatthapa0 ya evaM jahA dhannasarisavA jAva se teNaTeNaM jAva abha0vi / 17 kulatthA te bhaMte! kiM bhakkheyA abhakkheyA?, somilA! kulatthA bhakkheyAvi abha0vi, se keNaTeNaM jAva abha0vi?, se nUNaM somilA! te baMbhannaesu naesu duvihA kulatthA pa0 taM0 itthikulatthA ya dhannakulatthA ya, tattha NaM je te itthikulatthA te tivihA paM0, taMjahAkulakannayAivA kulavahUyAti vA kulamAuyAivA, teNaM sama0 niggaM0 abhakkheyA, tattha NaM je te dhannakulatthA evaM jahA dhannasarisavA se teNaTeNaM jAva abhkkheyaavi|suutrm 646 // teNa mityAdi, imAiM ca NaM ti imAni ca vakSyamANAni yAtrAyApanIyAdIni jatta tti yAnaM yAtrA saMyamayogeSu pravRttiH javaNijjaM ti yApanIyaM mokSAdhvani gacchatAM prayojaka indriyAdivazyatArUpo dharmaH avvAbAhaM ti zarIrabAdhAnAmabhAvaH phAsuyavihAraM ti prAsukavihAro nirjIva Azraya iti, tavaniyamasaMjamasajjhAyajhANAvassayamAiesu tti iha tapo'nazanAdi niyamAstadviSayA abhigrahavizeSAH, yathA etAvattapaH svAdhyAyavaiyAvRttyAdi mayA'vazyaM rAtrindivAdau vidheyamityAdirUpAH, saMyamaH pratyupekSAdiH, svAdhyAyo dharmakathAdi, dhyAnaM dhAdiH, AvazyakaM SaDvidham, eteSu ca yadyapi bhagavataH kiJcinna / tadAnIM vizeSataH saMbhavati tathA'pi tatphalasadbhAvAttadastItyavagantavyam, jayaNa tti pravRttiH iMdiyajavaNijjaM ti indriyaviSayaM yApanIyaM vazyatvamindriyayApanIyam, evaM noindriyayApanIyam, navaraM nozabdasya mizravacanatvAdindriyairmizrAH sahArthatvAdvA indriyANAMsahacaritAnoindriyAH kaSAyAH, eSAMcayAtrAdipadAnAMsAmayikagambhIrArthatvena bhagavatastadarthaparijJAnamasambhAvayatA tenApabhrAjanArthaM praznaH kRta iti // sarisava tti ekatra prAkRtazailyA sadRzavayasaH samAnavayasaH, anyatra sarSapAH siddhArthakAH, davvamAsa tti dravyarUpA mASAH kAlamAsa tti kAlarUpA mAsAH, kulattha tti ekatra kule tiSThantIti kulasthAH kulAGganAH, Page #187 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1265 // 18 zatake uddezaka: 10 sUtram 647 ekadvitvAdiprazna: anyatra kulatthA dhAnyavizeSAH, sarisavAdipadapraznazca chalagrahaNenopahAsArthaM kRta iti // 17 // // 646 // atha casUriM vimucya / / bhagavato vastutattvajJAnajijJAsayA''ha 18 ege bhavaM duve bhavaM akkhae bhavaM avvae bhavaM avaTThie bhavaM aNegabhUyabhAvabhavie bhavaM?, somilA! egevi ahaM jAva aNegabhUyabhAvabhavievi ahaM, se keNatuNaM bhaMte! evaM vuccai jAva bhavievi ahaM?, somilA! davvaTThayAe ege ahaM nANadaMsaNaTTayAe duvihe ahaM paesaTThayAe akkhaevi ahaM avvaevi ahaM avaTThievi ahaM uvayogaTThayAe aNegabhUyabhAvabhavievi ahaM, se teNaTTeNaM jAva bhavievi ahaM, 19 ettha NaM se somile mAhaNe saMbuddhe samaNaM bhagavaM mahAvIraM jahA khaMdao jAva se jaheyaM tujjhe vadaha jahANaM devANuppiyANaM aMtie bahave rAIsara evaM jahA rAyappaseNaijje citto jAva duvAlasavihaM sAvagadhamma paDivajjati paDivajittA samaNaM bhagavaM mahAvIraM vaMdati jAva paDigae, taeNaM se somile mAhaNe samaNovAsae jAe abhigayajIvA jAva viharai / bhaMtetti bhagavaMgoyame samaNaM bhagavaM mahAvIraM vaMdati namaM0 vaM0 namaM0 pabhU NaM bhaMte! somile mAhaNe devANuppiyANaM aMtie muMDe bhavittA jaheva saMkhe taheva niravasesaMjAva aMtaM kAhiti / sevaM bhaMte ! zatti jAva viharati ||suutrm 647 ||18-10||atttthaarsmNsyN samattaM // 18 // ege bhava mityAdi, eko bhavAnityekatvAbhyupagame bhagavatA''tmanaH kRte zrotrAdivijJAnAnAmavayavAnAMcAtmano'nekatopalabdhita ekatvaM dUSayiSyAmIti buddhyA paryanuyoga:somilabhaTTena kRtaH, dvau bhavAniti ca dvitvAbhyupagame'hamityekatvaviziSTasyArthasya dvitvavirodhena dvitvaM dUSayiSyAmIti buddhayA paryanuyogo vihitaH,akkhae bhava mityAdinA ca padatrayeNa nityAtmapakSaH paryanuyuktaH aNegabhUyabhAvabhavie bhavaM ti aneke bhUtA atItAH, bhAvAH sattApariNAmAH, bhavyAzca bhAvino yasya sa tathA, anena / cAtItabhaviSyatsattApraznenAnityatApakSaH paryanuyuktaH, ekataraparigrahe tasyaiva dUSaNAyeti, tatra ca bhagavatAsyAdvAdasya nikhiladoSagocarAtikrAntatvAttamavalambyottaramadAyi egevi aha mityAdi, kathamityetat? ityata Aha davvaTThayAe ego'haM ti jIvadravyasyai // 1265 // Page #188 -------------------------------------------------------------------------- ________________ bhAga-3 zrIbhagavatyaGgamA katvenaiko'haM na tu pradezArthatayA, tathA hi anekatvAnmametyavayavAdInAmanekatvopalambho na bAdhakaH, tathA kazcitsvabhAvamA-2 18 zatake zrIabhaya zrityaikatvasaGkhyAviziSTasyApi padArthasya svabhAvAntaradvayApekSayA dvitvamapina viruddhamityata uktaM nANadasaNaTThayAe duvevi ahaM uddezakaH 10 vRttiyutam ti, nacaikasya svabhAvabhedona dRzyate, ekohi devadattAdiH puruSa ekadaiva tattadapekSayA pitRtvaputratvabhrAtRtvabhrAtRvyatvAdInanekAn sUtram 647 ekdvitvaa||1266|| svabhAvA~llabhata iti, tathA pradezArthatayA'saGkayeyapradezatAmAzrityAkSato'pyahaM sarvathA pradezAnAM kSayAbhAvAt, tathA'vyayo'pyahaM dipraznaH katipayAnAmapi ca vyayAbhAvAt, kimuktaM bhavati? avasthito'pyahaM nityo'pyaham, asaGkatyeyapradezitA hi na kdaacnaapi| vyapaityato nityatA'bhyupagame'pina doSaH, tathA uvaogaTTayAetti vividha viSayAnupayogAnAzrityAnekabhUtabhAvabhaviko'pyaham, atItAnAgatayorhi kAlayoranekaviSayabodhAnAmAtmanaH kathaJcidabhinnAnAM bhUtatvAddhAvitvAccetyanityapakSo'pina doSAyeti // 18 // evaM jahA rAyappaseNaijje ityAdi, anena ca yatsUcitaM tasyArthalezo darzyate yathA devAnAMpriyANAmantike bahavo rAjezvaratalavarAdayastyaktvA hiraNyasuvarNAdi muNDA bhUtvA'gArAdanagAritAMpravrajanti na khalu tathA zaknomi pravrajitumitIcchAmyahamaNuvratAdikaM gRhidharma bhagavadantike pratipattum, tato bhagavAnAha- yathAsukhaM devAnAMpriya! mA pratibandho'stu, tatastamasau pratyapadyata iti / / 19 / / / 647 / / aSTAdazazate dshmH||18-10|| aSTAdazaM zataM ca vRttitaH parisamAptamiti // 18 // aSTAdazazatavRttirvihitA vRtAni vIkSya vRttikRtAm / prAkRtamarohAdRSTaM na karma kartuM prabhurphavati // 1 // // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau aSTAdazaM zatakaM samAptam / / // 1266 // Page #189 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1267 // 19 zatake uddezakaH1 sUtram 648 lezyA: ||ekonviNshshtke prthmoddeshkH| vyAkhyAtamaSTAdazazatam, athAvasarAyAtamekonaviMzatitamaM vyAkhyAyate, tatra cAdAvevoddezakasaGgrahAya gAthA lessA ya1gabbha puDhavI 3 mahAsavA 4 carama 5 dIva 6 bhavaNA 7 ya / nivvatti 8 karaNa 9vaNacarasurA 10 ya eguunnviisime||1|| rAyagihe jAva evaM vayAsI- kati NaM bhaMte! lessAo pannattAo?, goyamA! challesAo pannattAo, taMjahA- evaM jahA pannavaNAe / cauttholesuddesao bhANiyavvo nirvseso| sevaM bhaMte 2||suutrm 648 // 19-1 // lesse tyAdi, tatra lessA ya tti lezyAH prathamoddezake vAcyA ityasau lezyoddezaka evocyate, evamanyatrApi 1, cazabdaH samuccaye, gabbha tti garbhAbhidhAyako dvitIyaH 2, puDhavi tti pRthivIkAyikAdivaktavyatArthastRtIyaH 3, mahAsava tti nArakA mahAzravA mahAkriyA ityAdyarthaparazcaturthaH 4, carama tti caramebhyo'lpasthitikebhyo nArakAdibhyaH, paramA mahAsthitayo mahAkarmatarA ityAdyarthapratipAdanArthaH paJcamaH 5, dIva tti dvIpAdyabhidhAnArthaH SaSThaH 6, bhavaNA yatti bhavanAdyarthAbhidhAnArthaH saptamaH 7, nivvatti tti nirvRttirniSpattiH,zarIrAdestadartho'STamaH 8, karaNa tti karaNArtho navamaH 9, vaNacarasurA ya tti vanacarasurA vyantarA devAstadvaktavyatArtho dazama iti 10, tatra prathamoddezakastAvavyAkhyAyate, tasya cedamAdisUtraM- rAyagihe ityAdi, pannavaNAe cauttho lesuddesao bhANiyavvo tti prajJApanAyAzcaturtho lezyApadasya saptadazasyoddezako lezyoddezaka iha sthAne bhaNitavyaH, saca 'kaNhalesA jAva sukkaleseM' tyAdiriti // 648 // ekonAviMzatitamazate prathama uddezakaH samAptaH // 19-1 // // 1267 // Page #190 -------------------------------------------------------------------------- ________________ B00808088 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1268 // ||ekonviNshshtke dvitiiyoddeshkH|| 19 zatake atha lezyA'dhikAravAneva dvitIyastasya cedamAdisUtraM uddezaka:2 sUtram 649 katiNaMbhaMte! lessAopa0? evaM jahA pannavaNAegabbhuddesosoceva niravaseso bhaanniyvvo| sevaM bhaMte! 2||suutrm 649 // 19 lezyAH 2 uddeshkH|| uddezaka:3 uddezaka:3 kai Na mityAdi, evaM jahA pannavaNAe ityAdi, 'evaM'anena krameNa yathA prajJApanAyAM garbhoddezake garbhasUtropalakSitoddezake sUtram 650 saptadazapadasya SaSThe sUtraM tatheha vAcyam, tannyUnAdhikatvaparihArArthamAha- sa eva garbhoddezako niravazeSo bhaNitavya iti, anena / pRthvyAdi zarIrAdi ca yatsUcitaM tadidaM goyamA! challessAo pannattAo, taMjahA- kaNhalessA jAva sukkalessA, maNussANaM bhaMte! kai lessAo pa.?, goyamA! challessAopa0, taMjahA-kaNhalessA jAva sukkalesse'tyAdIti, yAni ca sUtrANyAzritya garbhoddezako'yamuktastAnImAni- kaNhalesse NaM bhaMte! maNusse kaNhalessaM gabbhaM jaNejjA?, haMtA goyamA! jaNejjA / kaNhalesse NaM bhaMte! maNUse nIlalesaMgabhaMjaNejjA? haMtA goyamA! jaNejje' tyAdIti // 649 // ekonaviMzatitamazate dvitiiyH||19-2|| ||ekonviNshshtke tRtiiyoddeshkH|| dvitIyoddezake lezyA uktAstadyuktAzca pRthivIkAyikAditvenotpadyanta iti pRthivIkAyikAdayastRtIye nirUpyanta ityevaMsambandhasyAsyedamAdisUtraM // 1268 // 1 rAyagihe jAva evaM vayAsI siya bhaMte! jAva cattAri paMca puDhavikAiyA egayao sAdhAraNasarIraM baMdhaMti ega02 tao pacchA Page #191 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhayavRttiyutam bhAga-3 // 1269 // 19zatake uddezaka:3 sUtram 650 pRthvyAdizarIrAdi AhAreMti vA pariNAmeMti vA sarIraMvA baMdhaMti?, no iNaDhe samaDhe, puDhavikkAiyANaM patteyAhArA patteyapariNAmA patteyaM sarIraM baMdhaMti pa02 tato pacchA AhAreti vA pariNAmeMti vA sarIraM vA baMdhati 1, 2 tesiNaM bhaMte! jIvANaM kati lessAopa?, goyamA! cattArilessAo0 pa0, ta0 kaNhalessA nIla0 kAu0 teu0 2, 3 te NaM bhaMte! jIvA kiM sammadiTThI micchAdiTThI sammAmicchAdiTThI?, goyamA! no sammadiTThI micchAdiTThI nosammAmicchadiTThI 3, 4 teNaMbhaMte! jIvA kiMnANI annANI? goyamA! no nANI annANI, niyamA duannANI, taM0 maiannANI ya suyaa0 ya 4, 5 te NaM bhaMte! jIvA kiM maNajogI vayajogI kAyajogI?, goyamA! no maNajogI no vayajogI kAyajogI 5, 6 te NaM bhaMte! jIvA kiM sAgArovauttA aNAgAro0?, goyamA! sAgAro0vi aNAgAro vi 6, 7 te NaM bhaMte! jIvA kimAhAramAhAreMti?, goyamA! davvao NaM aNaMtapadesiyAI davvAiM evaM jahA pannavaNAe paDhame AhAruddesae jAvasavvappaNayAe AhAramAhAreMti 7, 8 taMNaM bhante! jIvA jamAhAreMti taM cijaMti, jaMno AhAreMti taM no cijaMti cinne vA se uddAi palisappati vA?, haMtA goyamA! te NaM jIvA jamAhAreMti taM cijaMti, janojAva palisappati vA 8, 9 tesiNaM bhaMte! jIvANaM evaM sannAti vA pannAti vA maNoti vA vaIi vA amhe NaM AhAramAhAremo?, No tiNaDhesa0- AhAreMti puNa te tesiM 9, 10 tesiNaM bhaMte! jIvANaM evaM sannA0 jAva vIyIti vA amhe NaM iTThANidve phAseyare vedemo paDisaMvedemo?, No ti0 paDisaMvedeti puNa te 10, 11 te NaM bhaMte! jIvA kiM pANAivAe uvakkhAiljaMti musAvAe adinnA0 jAva micchAdasaNasalle uvakkhA0?, goyamA! pANAivAevi uvakkhA0 jAva micchAdasaNasallevi uvakkhAijjaMti, jesiMpiNaM jIvANaM te jIvA evamAhijaMti tesiMpiNaM jIvANaM no vijAe nANatte 11 // 12 te NaM bhaMte! jIvA kaohiMto uvava0 kiM neraiehito uvavakhaMti? evaM jahA vaktraMtIe puDhavikkAiyANaM uvavAotahA bhANiyavvo 12 // 13 tesiNaMbhaMte! jIvANaM kevatiyaM kAlaM ThitI pa0?, goyamA! jahanneNaM aMtomuhu0 ukkoseNaM bAvIsaM vAsasahassAI 13 // 14 tesiNaM bhaMte! jIvANaM Page #192 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1270 // kati samugghAyA pa0?, goyamA! tao samugghAyA paM0, taM0 veyaNAsamugghAe kasAya0 maarnnNtiys0|15 teNaMbhaMte! jIvA mAraNaMtiya 19 zatake samugghAeNaM kiM samohayA maraMti asamohayA maraMti?, goyamA! sa0vi ma0 asa0vi ma0 // 16 te NaM bhaMte! jIvA aNaMtaraM uvvaTTittA uddezaka:3 sUtram 650 kahiMgacchati kahiM uvavajaMti?, evaM uvaTTaNA jahA vaktraMtIe 12 / 17 siya bhaMte! jAva cattAripaMca AukkAiyA egayaosAhAraNasarIraM pRthvyAdibaMdhaMti ega02 tao pacchA AhAreMti evaM jo puDhavikAiyANaM gamosoceva bhANiyavvo jAva uvvadvRti navaraM ThitI sattavAsasahassAI zarIrAdi ukkoseNaM sesaMtaMceva / 18 siya bhaMte! jAva cattAri paMca teukkAiyA evaM ceva navaraM uvavAo ThitI uvvaTTaNA ya jahA pannavaNAe sesaMtaM ceva / vAukAiyANaM evaM ceva nANattaM navaraM cattAri smugghaayaa| 19siya bhaMte! jAva cattAripaMca vaNassaikAiyApucchA, goyamA! No tiNaTTesamaTe, aNaMtA vaNassaikAiyA egayaosAhAraNasarIraM baMdhaMti ega02 taopacchA AhAreMti vA pari02 sesaMjahA teukAiyANaM jAva uvvaTThati navaraM AhAro niyama chaddisiM, ThitI ja0 aMto0, u0vi aMto0, sesaMtaM ceva ||suutrm 650 // rAyagihe ityAdi, iha ceyaM dvAragAthA kvacid dRzyate siya lesadiTThiNANe joguvaoge tahA kimAhAro / pANAivAya uppAyaThiI smugghaayuvvttttii||1||tti, asyAzcArtho vanaspatidaNDakAntoddezakArthAdhigamAvagamya eva, tatra syAdvAre siya tti syAdbhavedayamarthaH, athavA prAyaH pRthivIkAyikAH pratyekaM zarIraM badhnantIti siddham, kintu siya ttisyAt kadAcit jAva cattAri paMca puDhavikAiya tti catvAraH paJca vA yAvatkaraNAdvau vA, trayo vA, upalakSaNatvAccAsya bahutarA vA pRthivIkAyikA jIvAH egao tti ekata ekIbhUya saMyujyetyarthaH sAhAraNasarIraM baMdhaMti tti bahUnAM sAmAnyazarIraM badhnanti, AditastatprAyogyapudgalagrahaNataH, AhAreMti va // 1270 // tti vizeSAhArApekSayA sAmAnyAhArasyAviziSTazarIrabandhanasamaya eva kRtatvAt sarIraM vA baMdhaMti tti AhAritapariNAmitapudgalaiH / / zarIrasya pUrvabandhApekSayA vizeSato bandhaM kurvantItyarthaH, nAyamarthaH samartho yataH pRthivIkAyikAH pratyekAhArAH pratyeka Page #193 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 // 1271 // 19 zatake uddezakaH3 sUtram 650 pRthvyAdizarIrAdi pariNAmAzcAtaH pratyekaM zarIraMbadhnantIti tatprAyogyapudgalagrahaNataH, tatazcAhArayantItyAdyetacca prAgvaditi // 1 // kimAhAra-dvAre evaM jahA pannavaNAe paDhame AhAruddesae tti evaM yathA prajJApanAyAmaSTAviMzatitamapadasya prathame AhArAbhidhAyakoddezake sUtraM tatheha vAcyam, taccaivaM 'khettao asaMkhejapaesogADhAI kAlato annayarakAlaTThitIyAI bhAvao vannamaMtAI gaMdhamaMtAI rasamaMtAI phAsamaMtAI'mityAdIti // 7 // taM cijjai tti tat pudgalajAtaM zarIrendriyatayA pariNamatItyarthaH cinne vA se uddAi tti cIrNa cAhAritaM sattat pudgalajAtaM apadravati apayAti vinazyatIti malavat sArazcAsya zarIrendriyatayA pariNamati, etadevAha palisappai vatti parisarpati ca pari samantAdgacchati // 8 // evaM sannAi va tti evaM' vakSyamANollekhena sajJA' vyAvahArikArthAva-graharUpA matiH pravartata iti zeSaH, pannAi va tti prajJA sUkSmArthaviSayA matireva, maNoi va tti manodravyasvabhAvam, vaIi va tti vAgla dravyazrutarUpA // 9 // prANAtipAtAdidvAre pANAivAe uvakkhAijjatI tyAdi prANAtipAte sthitA iti zeSaH, prANAtipAtavRttaya ityarthaH,upAkhyAyante'bhidhIyante, yazceha vacanAdyabhAve'pi pRthivIkAyikAnAM mRSAvAdAdibhirupAkhyAnaM tanmRSAvAdAdyaviratimAzrityocyata iti, atha hantavyAdijIvAnAM kA vArtA? ityAha jesipi Na mityAdi,yeSAmapi jIvAnAmatipAtAdi-N viSayabhUtAnAM prastAvAtpRthivIkAyikAnAmeva sambandhinA'tipAtAdinA te jIva tti te'tipAtAdikAriNojIvAH evamAhijaMti tti atipAtAdikAriNa eta ityAkhyAyante, teSAmapi jIvAnAmatipAtAdiviSayabhUtAnAM na kevalaM ghAtakAnAM no naiva vijJAtaM avagataM nAnAtvaM bhedo yaduta vayaM vadhyAdaya ete tu vadhakAdaya ityamanaskatvAtteSAmiti // 11 // utpAdadvAre evaM jahA vakkaMtIe ityAdi, iha ca vyutkrAntiH prajJApanAyAH paSThaM padam, anena ca yatsUcitaM tadidaM 'kiM neraiehiMto uvavakhaMti tirikkhajoNiehito uva0 maNussehiMto uva. devehiMto uva.?, goyamA! no neraiehiMto uva0 tirikkhajoNiehiMto uva. maNussehiMto uva0 devehito // 1271 // Page #194 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1272 // 19 zatake uddezaka:3 sUtram 650 pRthvyAdizarIrAdi sUtram 651 pRthvyAdyavagahanAlpa| bahutvaM uv0|| 12 // samuddhAtadvAre samohayAvi tti samuddhAte vartamAnAH kRtadaNDA ityarthaH asamohayAvi tti daNDAduparatA akRtasamuddhAtA vA // 15 // udvarttanAdvAre evaM uvvaTTaNA jahA vakaMtIe tti, anena cedaM sUcitaM-kiM neraiesu jAva devesu?, goyamA! no neraiesu uvavajaMti tirikkhajoNiesu uva0 maNussesu uva0 no devesu uva0'tti // 16 // tejaskAyikadaNDake navaraM uvavAo ThiI uvvaTTaNA ya jahA pannavaNAe tti, iha syAdAdidvArANi pRthivIkAyikadaNDakavadvAcyAni, utpAdAdiSu punarvizeSo'sti saca prajJApanAyAmiveha draSTavyaH,sacaivamarthata:- teSAmupapAtastiryagmanuSyebhya eva sthitistUtkRSTA'horAtratrayaM tata udvRttAstu te tiryakSvevotpadyante, yathA cehotpAdavizeSo'sti tathAlezyAyAmapi yatastejaso'prazastalezyA eva, pRthivIkAyikAstvAdyacaturlezyAH, yaccedamiha na sUcitaM tadvicitratvAtsUtragateriti / vAyukAyadaNDake cattAri samugghAya tti pRthivyAdInAmAdyAstrayaH samuddhAtA vAyUnAM tu vedanAkaSAyamAraNAntikavaikriyalakSaNAzcatvAraH samuddhAtAH saMbhavanti teSAM vaikriyazarIrasya sambhavAditi // 18 // vanaspatikAyadaNDake navaraM AhAro niyama chaddisiM ti yaduktaM tannAvagamyate lokAntaniSkuTAnyAzritya tridigAderapyAhArasya teSAM sambhavAd, bAdaranigodAnvA''zrityedamavaseyam, teSAM pRthivyAdyAzritatvena SaDdikkAhArasyaiva sambhavAditi ||19||||650||athaissaamev pRthivyAdInAmavagAhanA'lpatvAdinirUpaNAyAha 20 eesi NaM bhaMte!puDhavikAiyANaM AuteuvAuvaNassaikAiyANaM suhumANaM bAdarANaM pajjattagANaM apajjattagANaM jAva jahannukosiyAe ogAhaNAe kayare 2 jAva visesAhiyA vA?, goyamA! savvatthovA suhumanioyassa apajattassa jahanniyA ogAhaNA, suhumavAukkAiyassa apajjattagassa ja0 ogAhaNA asaMkhejaguNA 2 suhumateUapajjattassa jaha0 ogAhaNA asaMkhe03 suhumaAUapajja0 jaha0 asaM04suhumapuDhaviapajjatta0 jaha0 ogA0 asaMkhe05 bAdaravAukAiyassa apajjattagassa jaha0 ogA0 // 1272 // Page #195 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1273 // sUtram 651 pRthvyAdyavagahanAlpa bahatvaM asaMkhe0 6 bAdarateUapajjattajaha0 ogA0 asaMkhe0 7 bAdaraAuapajjattajaha0 ogA0 asaMkhe0 8 bAdarapuDhavIkAiyaapajjatta 19 zatake jaha0 ogA0 asaMkhe0 9 patteyasarIrabAdaravaNassaikAiyassa bAdaranioyassa eesi NaM pajjattagANaM eesiNaM apajjattagANaM jaha0 uddezakaH3 sUtram 650 ogA0 doNhavi tullA asaMkhe010-11 suhumanigoyassa pajjattagassa jaha0 ogA0 asaM012 tasseva apajjattagassa ukkosi0 o0 pRthvyAdivisesA 13 tassa ceva apajjattagassa u0 o0 visesA014suhumavAukAiyassa pajjattaga0 ja0 o0 asaM015 tassa ceva apajjattagassa zarIrAdi ukkosiyA o0 vise016 tassa ceva pajjattagassa u0 vise017 evaM suhumteukkaaiyssvi18|19| 20 evaM sahumaAukkAiyassavi 21 // 22 // 23 evaM suhumapuDhavikAiyassa visesA 24 / 25 / 26 evaM bAdaravAukAiyassa vi0 27 / 28 / 29 evaM bAyarateukAiyassa vi030 / 31 / 32 evaM bAdaraAukAiyassa vi0 33 / 34 / 35 evaM bAdarapuDhavikAiyassa vi036 / 37 / 38 savvesiM tiviheNaM gameNaM bhANiyavvaM, bAdaranigoyassa pajjattagassa ja0 o0 asaMkhe0 39 tassa ceva apajjattagassa u0 o0 vise0 40 tassa ceva pajjattagassa u0 o0 vise0 41 patteyasarIrabAdaravaNassaikAiyassa pajjattagassa ja0 o0 asaM0 42 tassa ceva apajatta0 u0 o0 asaM0 43 tassa ceva panja0 u0 o0 asaM044 // sUtram 651 // eesi Na mityAdi, iha kila pRthivyaptejovAyunigodAH pratyekaM sUkSmabAdarabhedA, evamete dazaikAdazazca pratyekavanaspatiH, ete ca pratyekaM paryAptakAparyAptakabhedAH 22 te'pi jaghanyotkRSTAvagAhanA ityevaM catuzcatvAriMzati jIvabhedeSu stokAdipadanyAsenAvagAhanA vyAkhyeyA, sthApanA caivaM- pRthivIkAyasyAdhaH sUkSmabAdarapade tayoradhaH pratyekaM paryAptAparyAptapade teSAmadhaH // 12 // pratyekaM jaghanyokRSTAvagAhaneti, evamapkAyikAdayo'pisthApyAH, pratyekavanaspatezcAdhaH paryAptAparyAptapadadvayaM tayoradhaH pratyeka jaghanyotkRSTA cAvagAhaneti, iha ca pRthivyAdInAmaGgalAsaGkhayeyabhAgamAtrAvagAhanatve'pyasaGkhayeyabhedatvAdaGgalAsaGkhayeya Page #196 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam 19 zatake uddezaka:3 sUtram 652 pRthvyAdiSu sUkSmAvagAhanA bhAga-3 // 1274 // bhAgasyetaretarApekSayA'saGkhayeyaguNatvaM na virudhyate, pratyekazarIravanaspatInAMcotkRSTA'vagAhanA yojanasahasraM samadhikamavagantavyeti // 20 // // 651 // pRthivyAdInAM ye'vagAhanAbhedAsteSAM stokatvAdyuktam, atha kAyamAzritya teSAmevetaretarApekSayA sUkSmatvanirUpaNAyAha 21 eyassaNaM bhaMte! puDhavikAiyassa AukkAiyassa teU0 vAU0 vaNassaikAiyassa kayare kAye savvasuhume kayare kAe savvasuhumatarAe?, goyamA! vaNassaikAie savvasuhume vaNassaikAie savvasuhumatarAe 1, 22 eyassa NaM bhaMte! puDhavikAiyassa AukkAi teU0 vAukAiyassa kayare kAye savvasuhame ka0 kAye savvasuhamatarAe?, goyamA! vAukAe savvasuhume vAukkAye savvasuhumatarAe 2, 23 eyassaNaM bhaMte! puDhavikAiyassa Au0 teukAiyassa ka0 kAye savvasu0 ka0 kAe savvasuhumatarAe?, goyamA! teukkAe savvasuhume teukkAe savvasuhumatarAe 3, 24 eyassaNaM bhaMte! puDhavikAiyassa Au0 ka0 kAe savvasuhume ka0 kAye savvasuhumatarAe?, goyamA! AukkAe savvasuhume AukkAe savvasuhumatarAe 4 // 25 eyassaNaM bhaMte! puDhavikAiyassa Au0 teu0 vAu0 vaNassaikAiyassa ka0 kAye savvabAdare ka0 kAye savvabAdaratarAe?, goyamA! vaNassaikAye savvabAdare vaNassaikAye savvabAdaratarAe 1, 26 eyassa NaM bhaMte! puDhavikAiyassa Au0 teu0 vAukkAiyassa ka0 kAe savvabAdareka0 kAe savvabAdaratarAe?, goyamA! puDhavikAe savvabAdare puDhavikkAe savvabAdaratarAe 2, 27 eyassa NaM bhaMte! AukkAiyassa teU0 vAukAiyassa ka0 kAe savvabAdare ka0 kAe savvabAdaratarAe?, goyamA! AukkAe savvabAdare AulkAe savvabAdaratarAe 3, 28 eyassaNaM bhaMte! teukAiyassa vAukkAiyassa ka0 kAe savvabAdare ka0 kAe savvabAdaratarAe?, goyamA! teukkAe savvabAdare teukkAe savvabAdaratarAe 4 // 29 kemahAlae NaM bhaMte! puDhavisarIre pannatte?, goyamA! aNaMtANaMsuhamavaNassaikAiyANaMjAvaiyA sarIrAse egesuhumavAusarIre, asaMkhejANaMsuhumavAusarIrANaM // 1274 // Page #197 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1275 // 19 zatake uddezakaH3 sUtram 652 pRthvyAdiSu sUkSmAvagAhanA jAvatiyA sarIrA se ege suhumateUsarIre, asaMkhejANaM suhumateUkAiyasarIrANaM jA0 sa0 se ege suhume AUsarIre, asaMkhejjANaM suhumaAukkAiyasarIrANaMjA0 sa0 se ege suhume puDhavisarIre, asaMkhejANaM sahumapuDhavikAiyasarIrANaMjA0 sa0se ege bAdaravAusarIre, asaM0 bAdaravAukkAiyANaM jA0 sarI0 se ege bAdarateUsarIre, asaMkhejANaM bAdarateukAiyANaM jA0 sa0 se ege bAdaraAusarIre, asaMkhejjANaM bAdaraAu0 jAvatiyA sarIrA se ege bAdarapuDhavisarIre, emahAlaeNaM goyamA! puDhavisarIre pannatte / / sUtram 652 // 'eyasse'tyAdi, kayare kAe tti kataro jIvanikAyaH savvasuhume tti sarvathA sUkSmaH sarvasUkSmaH, ayaM ca cakSuragrAhyatAmAtreNa padArthAntaramanapekSyApi syAdyathA sUkSmo vAyuH sUkSmaM mana ityata Aha savvasuhumatarAe tti sarveSAM madhye'tizayena sUkSmataraH sa eva sarvasUkSmataraka iti // 21 // sUkSmaviparIto bAdara iti sUkSmatvanirUpaNAnantaraM pRthivyAdInAmeva bAdaratvanirUpaNAyAha eyassa Na mityAdi // 25 // pUrvoktamevArtha prakArAntareNAha kemahAlae Na mityAdi, aNaMtANaM suhumavaNassakAiyANaM jAvaiyA sarIrA se ege suhumavAusarIre tti, iha yAvadhaNenAsaGkhyAtAni zarIrANi grAhyANi, anantAnAmapi vanaspatInAmekAdyasaGkhayeyAntazarIratvAd anantAnAMca taccharIrANAmabhAvAt prAkcasUkSmavanaspatyavagAhanA'pekSayA sUkSmavAyyavagAhanAyA asaGkhyAtaguNatvenoktatvA-8 diti, asaMkhejANa mityAdi, suhamavAusarIrANaM ti vAyureva zarIraM yeSAMte, tathA sUkSmAzca te vAyuzarIrAzcavAyukAyikAH sUkSmavAyu-3 zarIrAsteSAmasaGkhayeyAnAM suhamavAukkAiyANaM ti kvacitpAThaH saca pratIta eva, jAvaiyA sarIra tti yAvanti zarIrANi pratyekazarIratvAtteSAmasaGkhayeyAnyeva se ege suhume teusarIre tti tadekaM sUkSmatejaHzarIraM tAvaccharIrapramANamityarthaH // 29||||652||prkaaraantrenn pRthivIkAyikAvagAhanApramANamAha // 1275 // Page #198 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1276 // 19 zatake uddezaka:3 sUtram 653 pRthvyAdizarIramahattAvedane 30 puDhavikAiyassaNaM bhaMte! kemahAliyA sarIrogAhaNA pannattA?, goyamA! se jahAnAmae ranno cAuraMtacakkavaTTissa vannagapesiyA taruNI balavaMjugavaMjuvANI appAyaMkA vannaojAva niuNasippovagayA navaraM cammeThThaduhaNamuTThiyasamAhayaNiciyagattakAyA na bhaNNati sesaM taM ceva jAva niuNasippovagayA tikkhAe vayarAmaIe saNhakaraNIe tikkheNaM vairAmaeNaM vaTTAvaraeNaM egaM mahaM puDhavikAiyaM jatugolAsamANaMgahAya paDisAhariya 2 paDisaMkhiviya 2 jAva iNAmevattikaTTatisattakkhutto uppIsejjA tattha NaMgoyamA! atthegatiyA puDhavikkAiyA AliddhA atthegaiyA puDha0 no A0, atthe0 saMghaTTi(TThi)yA atthe0 no saM0(TThi)yA, atthe0 pariyAviyA atthe0 no pari0, atthe0 uddaviyA atthe0 no u0, atthe* piTThA atthe0 no piTThA, puDhavikAiyassa NaM goyamA! emahAliyA sarIrogAhaNA pnnnnttaa||31 puDhavikAieNaM bhaMte! akvaMte samANe kerisiyaM vedaNaM paccaNubbhavamANe viharati?, goyamA! se jahAnAmae-kei purise taruNe balavaMjAva niuNasippovagae egaMpurisaM junnaM jarAjajariyadehaM jAvadubbalaM kilaMtaMjamalapANiNA muddhANaMsi abhihaNijjA se NaMgoyamA! purise teNaM puriseNaM jamalapANiNA muddhANaMsi abhihae samANe kerisiyaM vedaNaM paJcaNubbhava0vi0?, aNiTuMsamaNAuso!, tassa NaM goyamA! purisassa vedaNAhiMto puDhavikAie akkaMte samANe etto aNiTThatariyaM ceva akaMtatariyaM jAva amaNAmatariyaM ceva vedaNaM paccaNubbhava0 vi0 / AuyAe NaM bhaMte! saMghaTTie samANe kerisiyaM vedaNaM paccaNubbhava0 vi0?, goyamA! jahA puDhavikAie evaM ceva, evaM teUyAevi, evaM vAUyAevi, evaM vaNassaikAevijAva viharati sevaM bhaMte! ratti // sUtram 653 // 19-3 // puDhavI tyAdi, vannagapesiya tticandanapeSikA taruNIti pravarddhamAnavayAH balavaMti sAmarthyavatI jugavaMti suSamaduSSamAdiviziSTakAlavatI juvANi tti vayaHprAptAH appAyaMka tti nIrogA vannao tti anenedaM sUcitaM-'thiraggahatthA daDhapANipAyapiTuMtarorupariNae'tyAdi, iha varNake cammeThThaduhaNe tyAdyapyadhItaM tadiha na vAcyam, etasya vizeSaNasya striyA asambhavAt, ata evAha // 1276 // Page #199 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1277 // cammeThThaduhaNamuTThiyasamAhayaniciyagattakAyA na bhannai tti, tatra ca carmeSTakAdIni vyAyAmakriyAyAmupakaraNAni taiH samAhatAni 19 zatake vyAyAmapravRttAvata eva nicitAni ca ghanIbhUtAni, gAtrANyaGgAni yatra sa tathA tathAvidhaH kAyo yasyAH sA tatheti, tikkhAe uddezakaH3 sUtram 653 tti paruSAyAM vairAmaIe tti vajramayyAM sA hi nIrandhrA kaThinA ca bhavati saNhakaraNIe tti zlakSNAni cUrNarUpANi dravyANi pRthvyAdikriyante yasyAMsA zlakSNakaraNI peSaNazilA tasyAMvaTTAvaraeNaM ti varttakavareNa loSTakapradhAnena puDhavikAiyaM ti pRthivIkAyika zarIramaha ttAvedane samudayaM jatugolAsamANaM ti DimbharUpakrIDanakajatugolakapramANaM nAtimahAntamityarthaH paDisAharie tyAdi iha pratisaMharaNaM uddezaka: 4 zilAyAH zilAputrakAcca saMhRtya piNDIkaraNaM pratisaGkepaNaM tu zilAyAH patataH saMrakSaNam, atthegaiya tti santi 'eke' kecana Aliddha tti AdigdhAH zilAyAM zilAputrake vA lagnAH saMghaTThiya tti saGkarSitAH paritAviya tti pIDitAH uddaviya tti mAritAH, kathaM?, yataH piTTha tti piSTAH emahAliya tti evaMmahatIti mahatI cAtisUkSmeti bhAvaH, yato viziSTAyAmapi peSaNasAmagyAM kecinna piSTA naiva ca chuptA apIti / / 30 // atthegaiyA saMghaTTiya tti prAguktaM saGghaTTazcAkramaNabhedo'ta AkrAntAnAM pRthivyAdInAM yAdRzI vedanA bhavati tatprarUpaNAyAha puDhavI tyAdi, akkaMte samANe tti AkramaNe sati jamalapANiNa tti muSTineti bhAvaH aNiTuMsamaNAuso! tti gautamavacanaM 'etto'tti uktalakSaNAyA vedanAyAH sakAzAditi // 31 // // 653 // ekonaviMzatitamazate / tRtiiyH||21-3|| // 1277 // ||ekonviNshshtke cturthoddeshkH|| pRthivIkAyikAdayo mahAvedanA iti tRtIyoddezake'bhihitam, caturthe tu nArakAdayo mahAvedanAdidhammanirUpyanta ityevaMsaMbaddha Page #200 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 / / 1278 // 19zatake uddezaka:4 sUtram 654 nArakAdInAM mahAlpAzravavatvAdi ma ma a ma ma a ma syAsyedamAdisUtraM 1siyabhaMte! neraiyA mahAsavA mahAkiriyA mahAveyaNA mahAnijjarA? goyamA! No tiNaDhe samaDhe 1,2siya A ki ve ni / bhaMte ! neraiyA mahAsavA mahAkiriyA mahAveyaNA appanijarA? haMtA siyA 2,3 siya bhaMte! neraiyA mahAsavA ma ma ma ma mahAkiriyA appaveyaNA mahAnijarA?, goyamA! No tiNaDhe samaDhe 3, 4 siya bhaMte! ne0 mahAsavA mahAki0 ma ma ma appave0 appani0? goyamA! No tiNaDhe samaDhe 4,5 siya bhaMte! ne0 mahAsavA appaki0 mahAve0 mahAni0?, ma ma a goyamA! No tiNaDhe samaDhe 5, 6 siya bhaMte! ne0 mahAsavA appaki0 mahAve. appani0?, goyamA! no tiNaDhe ma a ma samaDhe 6, 7 siya bhaMte! ne0 mahAsavA appaki0 appave. mahAni0?, no tiNaDhe samaDhe, 8 siya bhaMte! ne0 ma a mahAsavA appaki0 appave. appani0?, No tiNaDhe samaDhe 8, 9 siya bhaMte! ne0 appAsavA mahAkiriyA ma a mahAvedaNA mahAnijarA?, no tiNaDhe samaDhe 9, 10 siya bhaMte! ne0 appAsavA mahAkiriyA mahAvedaNA appanijjarA?,no tiNaDhe samaDhe 10,11 siya bhaMte! ne0 appAsavA mahAki0 appave0 mahAni0?, no tiNaDhe samaDhe 11,12 siya bhaMte! ne0 appAsavA mahAki0 appave0 appani0?,No tiNaTesamaTe 12, 13 siya bhaMte! | a a ma ne0 appAsavA appaki0 mahAve. mahAni0? no tiNaDhe samaDhe 13, 14 siya bhaMte! ne0 appAsavA appaki0 a a ma a a a a ma mahAve0 appani0?, no tiNaDhe samaDhe 14, 15 siya bhaMte! ne0 appAsavA appaki0 appave0 mahAni0?, no | tiNaDhe samaDhe 15, 16 siya bhaMte! ne0 appAsavA appaki0 appave. appani0?,No tiNaDhe samaDhe 16, ete nA02 asurAdeH 4 solasa bhNgaa| 17 siya bhaMte! asurakumArA mahAsavA mahAki0 mahAve. mahAni0?, No tiNaDhe samaTe, evaM a ma kakakakama // 1278 // Page #201 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1279 // cautthobhaMgo bhANiyavvo, sesA pannarasA bhaMgA khoDeyavvA, evaM jAva thaNiyakumArA, 18 siya bhaMte! puDhavikAiyA mahAsavA mahAki0 mahAve0 mahAni0? haMtA, evaM jAva siya bhaMte! puDhavikAiyA appAsavA appaki0 appaveyaNA appanijarA? haMtA siyA, evaM jAva maNussA, vANamaMtarajoisiyavemANiyA jahA asurakumArAsevaM bhaMte! ratti ||suutrm 654 // 19-4 // siya bhaMte! ityAdi, siya tti 'syuH' bhaveyuY=rayikA mahAzravAH pracurakarmabandhanAt, mahAkriyAH kAyikyAdikriyANAM mahattvAt, mahAvedanA vedanAyAstIvratvAt, mahAnirjarAH karmakSapaNabahutvAt, eSAM ca caturNA padAnAM SoDaza bhaGgA bhavanti, eteSu ca nArakANAM dvitIyabhaGgako'nujJAtasteSAmAzravAditrayasya mahattvAt karmanirjarAyAstvalpatvAt, zeSANAM tu prtissedhH|| 1-16 / / asurAdideveSu caturthabhaGgo'nujJAtaH, te hi mahAzravA mahAkriyAzca viziSTAviratiyuktatvAt, alpavedanAzca prAyeNAsAtodayAbhAvAt, alpanirjarAzca prAyo'zubhapariNAmatvAt, zeSAstu niSedhanIyAH, pRthivyAdInAM tu catvAryapi padAni tatpariNatervicitratvAt savyabhicArANIti SoDazApi bhaGgakA bhavantIti, uktazca bIeNa u neraiyA hoMti cauttheNa suragaNA savve / orAlasarIrA puNa savvehi paehiM bhaNiyavvA ||11||iti||17-18||||654|| ekonaviMzatitamazate caturthaH // 21-4 // 19 zatake uddezaka:4 sUtram 654 nArakAdInAM mahAlpAzravavatvAdi uddezaka:5 sUtram 655 caramaparama nArakAdInAM mahAveda nAdivedanA ||ekonviNshshtkepnycmoddeshkH|| caturthe nArakAdayo nirUpitAH, paJcame'pita eva bhaGgayantareNa nirUpyanta ityevaMsambaddhasyAsyedamAdisUtraM 1atthiNaM bhaMte! carimAvi neratiyA paramAvi neratiyA?, haMtA asthi, 2senUNaM bhaMte! caramehito neraiehito paramA ne0 mahAkammatarAe 0 dvitIye tu nairayikA bhavanti caturthe suragaNAH srve| audArikazarIriNaH punaH sarveSu padeSu bhnnitvyaaH|| 11 // // 1279 // RRORICORRECO0000000000038 Page #202 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 19 zatake uddezaka:5 sUtram 655-656 caramaparama nArakAdInAM mahAveda nAdivedanA // 1280 // ceva mahassavatarAe ceva mahAveyaNatarAe ceva paramehiMto vA neraiehiMto vA caramA ne0 appakammatarAe ceva appakiriyatarAe ceva appAsavatarAe ceva appaveyaNatarAe ceva?, haMtA goyamA! caramehito neraiehito paramA jAva mahAveyaNatarAe ceva paramehaMto vA neraiehiMto caramA ne0 jAva appaveyaNatarA ceva, se keNaTeNaM bhaMte! evaM vuccai jAva appaveyaNatarA ceva?, goyamA! ThitiM paDucca, se teNaTeNaMgoyamA! evaM vuccai jAva appavedaNatarA ceva / 3 asthi NaM bhaMte! caramAvi asurakumArA paramAvi asurakumArA?, evaM ceva, navaraM vivarIyaM bhANiyavvaM, paramA appakammA caramA mahAkammA, sesaMtaMcevajAva thaNiyakumArA tAva evameva, puDhavikAiyA jAvamaNussA evaM jahA neraiyA, vANamaMtarajoisiyavemANiyA jahA asurakumArA / / sUtram 655 // * atthi Na mityAdi, caramAvi tti alpasthitayo'pi paramAvi tti mahAsthitayo'pi, ThiI paDucce ti yeSAM nArakANAM mahatI sthitista itarebhyo mahAkarmatarAdayo'zubhakarmApekSayA bhavanti,yeSAM tvalpA sthitista itarebhyo'lpakarmatarAdayo bhavantIti bhaavH|| 1-2||asursuutre navaraM vivarIyaMti pUrvoktApekSayA viparItaM vAcyam, taccaivaM-'se nUNaM bhaMte ! caramehito asurakumArehito paramA asurakumArA appakammatarA ceva appakiriyatarA ceve'tyAdi, alpakarmatvaM ca teSAmasAtAdyazubhakarmApekSamalpakriyatvaM ca tathAvidhakAyikyAdikaSTakriyA'pekSamalpAzravatvaM tu tathAvidhakaSTakriyAjanyakarmabandhApekSamalpavedanatvaM ca piiddaabhaavaapekssmvseymiti| puDhavikkAie tyAdi, audArikazarIrA alpasthitikebhyo mahAsthitayo mahAkadiyo bhavanti, mahAsthitikatvAdeva // 3 / / / 655 // vaimAnikA alpavedanA ityuktam, atha vedanAsvarUpamAha 4 kaivihANaM bhaMte! vedaNA pa0?, goyamA! duvihA vedaNA pa0, taM0 nidAya anidA ya / neraiyA NaM bhaMte! kiM nidAyaM vedaNaM veyaMti anidAyaMjahA pannavaNAe jAva vemANiyatti / sevaM bhaMte! ratti // sUtram 656 // 19-5 // // 1280 // Page #203 -------------------------------------------------------------------------- ________________ 19 zatake uddezakaH6 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1281 // * kaI tyAdi, nidA yatti niyataM dAnaM zuddhirjIvasya daip zodhane iti vacanAnnidA- jJAnamAbhoga ityarthaH, tadyuktA vedanA'pi nidA-AbhogavatItyarthaH, cazabdaH samuccaye aNidA yatti anAbhogavatI kiM nidAyaM ti kakArasya svArthikapratyayatvAnnidAmityarthaH jahA pannavaNAetti tatra cedamevaM 'goyamA! nidAyapi veyaNaM veyaMti aNidAyapi veyaNaM veyaMtI'tyAdi // 4 // // 656 // ekonaviMzatitamazate paJcamaH // 19-5 // sUtram 657 dvIpasamudrAH ||ekonviNshshtke sssstthoddeshkH|| paJcamoddezake vedanoktA sA ca dvIpAdiSu bhavatIti dvIpAdayaH SaSThe ucyanta ityevaMsambaddhasyAsyedamAdisUtraM kahiNaMbhaMte! dIvasamuddA? kevaiyA NaM bhaMte! dIvasa0? kiMsaMThiyANaM bhaMte! dIvasa0? evaM jahA jIvAbhigame dIvasamuhaddeso soceva ihavi joisiyamaMDiuddesagavajo bhA0 jAva pariNAmo jIvauvavAo jAva aNaMtakhutto sevaM bhaMtetti // sUtram 657 // 19-6 // kahiNa mityAdi, evaM jahe tyAdi, jahe ti yathetyarthaH, sa caivaM 'kimAgArabhAvapaDoyArANaM bhaMte! dIvasamuddA pa0?, goyamA! jaMbuddIvAiyA dIvA lavaNAiyA samudde'tyAdi, sa ca kiM samasto'pi vAcyaH?, naivamityata Aha joisamaMDioddesagavajjo tti jyotiSena jyotiSkaparimANena maNDitoya uddezako dvIpasamudroddezakAvayavavizeSastadvarjaH taM vihAyetyarthaH,jyotiSamaNDitodezakazcaivaM 'jaMbuddIve NaM bhaMte! kai caMdA pabhAsiMsu vA pabhAsaMti pabhAsissaMti vA? kai sUriyA tavaiMsu vA?' ityAdi, saca kiyadraM vAcyaH? ityata Aha jAva pariNAmo tti sa cAyaM 'dIvasamuddA NaM bhaMte! kiM puDhavipariNAmA pa0?' ityAdi, tathA jIvauvavAotti dvIpasamudeSu jIvopapAtovAcyaH,sacaivaM 'dIvasamuddesugaMbhaMte! savvapANA 4 puDhavikAiyattAe 6 uvavannapuvvA?, // 1281 // Page #204 -------------------------------------------------------------------------- ________________ hatA goyamA! asaI aduvA' zeSaM tu likhitamevAsta iti // 657 // ekonaviMzatitamazate SaSThaH // 19-6 // zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 | // 1282 // 19 zatake uddezaka: 7 sUtram 658 devAvAsAH ||ekonviNshshtke sptmoddeshkH|| SaSThoddezake dvIpasamudrAuktAsteca devAvAsA iti devAvAsAdhikArAdasurakumArAdyAvAsAH saptame prarUpyanta ityevaMsambaddhasyAsyedamAdisUtraM kevatiyA NaM bhaMte! asurakumArabhavaNAvAsasayasahassA pa0?, goyamA! causaDiM aku0bhavaNAvAsasayasahassA pa0, 2 te NaM bhaMte! kiMmayA pa0?, goyamA! savvarayaNAmayA acchA saNhA jAva paDirUvA, tattha NaM bahave jIvA yapoggalA yavakkamaMti viukkamaMti cayaMti uvavajaMti sAsayANaM te bhavaNA davaTThayAe vannapajjavehiM jAva phAsapajjavehiM asAsayA, evaM jAva thaNiyakumArAvAsA, 3 ke0 NaMbhaMte! vANamaMtarabhomejjanagarAvAsasayasahassA pa0?, goyamA! asaMkhejjA vANamaMtarabhomejanagarAvAsasayasahassA pa0, 4 teNaM bhaMte! kiMmayA pa0? sesaMtaMceva, 5 ke0 NaM bhaMte! jo vizvAsasayasahassA? pucchA, goyamA! asaMkhejA jo vizvAsasayasahassA pa0,6 te NaM bhaMte! kiMmayA pa0?, goyamA! savvaphAlihAmayA acchA, sesaM taM ceva, 7 sohamme NaM bhaMte! kappe ke0 vimANAvAsasayasahassA pa0?, goyamA! battIsaM vimANAvAsasayasahassA, 8 te NaM bhaMte! kiMmayA pa0?, goyamA! savvarayaNAmayA acchA sesaM taM ceva jAva aNuttaravimANA, navaraMjANeyavvA jattha jatteyA bhavaNA vimANA vA / sevaM bhaMte! rtti||suutrm 658 // 19-7 // kevaiyA Na mityAdi, bhomejjanagara tti bhUmerantarbhavAni bhaumeyakAni tAni ca tAni nagarANi ceti vigrahaH savvaphAlihAmaya tti srvsphttikmyaaH|| 3,6 / / 658 // ekonaviMzatitamazate saptamaH // 19-7 // // 1282 // Page #205 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1283 // 888888888060888088 jIvendriyA ||ekonviNshshtke assttmoddeshkH|| 19 zatake saptame'surAdInAM bhavanAdItyuktAni,asurAdayazca nivRttimanto bhavantItyaSTame nirvRttirucyata ityevaMsambaddhasyAsyedamAdisUtraM-30 uddezakaH8 sUtram 659 1kativihANaM bhaMte! jIvanivvattIpa0?, goyamA! paMcavihA jIvani0pa0, taM0 egidiyajIvanivvattIe jAvapaMciMdiyajIvani0e, ejIvanivvattieNaMbhaMte!kativihA pa0?,2goyamA!paMcavihA pa0,taM. puDhavikkAiyAe0jIvani0 jAva vaNassaikA0e0jIvanivvattI, dinivRttiH puDhavikAie0jIvanivvattINaM bhaMte! ka0 pa0, 3 goyamA! duvihA pa0 taM0 suhamapuDhavikAiyaegiMdiyajIvanivvattIya bAdarapuDhavI evaM ceva eeNaM abhilAveNaM bhedo jahA vaDDagabaMdho teyagasarIrassa jAvasavvaTThasiddhaaNuttarovavAtiyakappAtItavemANiyadeva paMciMdiyajIvanivvattI NaM bhaMte! ka0 pa0?, goyamA! duvihA pa0 ta0 pajjattagasavvaTThasiddhaaNuttarovavAtiyajAvadevapaMciMdiyajIvanivvattIya apajjattasavvaTThasiddhANuttarovavAiyajAva devapaMciMdiyajIvanivvattI y| 4 ka0 NaM bhaMte! kammanivvattI pa0?, goyamA! aTThavihA kammanivvattI pa0?, taM0 nANAvaraNijjakammanivvattI jAva aMtarAiyakammanivvattI, 5 neraiyANaM bhaMte! ka0 kammanivvattI pa0?, goyamA!aTThavihA kammanivvattIpa0, taM0 nANAvaraNijjakammanivvattIjAva aMtarAiyakammani0, evaM jAva vemaanniyaannN|6 kativihA NaM bhaMte! sarIranivvattIpa0?, goyamA! paMcavihA sarIranivvattIpa0, 7 taM0 orAliyasarIrani0 jAva kammagasarIrani0 / neraiyANaM bhaMte! evaM ceva evaM jAva vemA0, navaraM nAyavvaM jassa jai sarIrANi / 8 kaivihA NaM bhaMte! savviMdiyanivvattI pa0?, goyamA! paMcavihA saviMdiyani0pa0, 90 soiMdiyani0 jAva phAsiMdiyani0 evaM jAva neraiyA jAva thaNiyakumArANaM, puDhavikAiyANapucchA goyamA! egA phAsiMdiyani0pa0, evaM jassa jar3a iMdiyANi jAva vemaa0|10 kaivihA NaM bhaMte! bhAsAnivvattI pa0?, goyamA! cauvvihA bhAsAni0 paM0, taM0 saccAbhAsAni0 mosAbhAsAni0 saccAmosamAsAni0 asaccAmosamAsAni0, evaM egiMdiyavajaM jassa jA bhAsA Page #206 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 19 zatake uddezakaH8 sUtram 659 jIvendriyA dinirvRttiH // 1284 // 888888888888888888888888888888888888888888888888888 jAva vemA0, 11 kaivihA NaM bhaMte! maNanivvattIe pa0?, goyamA! cauvvihA maNanivvattI pa0, taM0 saccamaNani0 jAva asaccAmosamaNanivvattIe evaM egidiyavigaliMdiyavajaM jAva vemaa0|12 kaivihANaMbhaMte! kasAyanivvattI pa0?, goyamA! cauvihA kasAyani0pa0, taM0 kohakasAyani0 jAva lobhakasAyani0 evaM jAva vemaa0|13 ka0 NaM bhaMte! vannani0pa0?, goyamA! paMcavihA vannani0pa0 ta0 kAlavannani0 jAva sukillavannani0, evaM niravasesaMjAva vemA0, evaM gaMdhanivvattI duvihA jAva vemA0, rasanivvattI paMcavihA jAva vemA0, phAsanivvattI aTThavihA jAva vemaa0|14 ka0 NaM bhaMte! saMThANanivvattIpa0, goyamA! chavvihA saMThANani0pa0 taM0 samacauraMsasaMThANani0 jAva huMDasaMThANani0, 15 neraiyANaM pucchA goyamA! egA huMDasaMThANani0pa0, 16 asurakumArANaM pucchA, goyamA! egA samacauraMsasaMThANani0pa0, evaM jAvathaNiyakumArANaM, 17 puDhavikAiyANaM pucchA goyamA! egA masUracaMdasaMThANani0 pa0, evaM jassa jaM saMThANaM jAva vemA0, 18 ka0 NaM bhaMte! sannAni0pa0?, goyamA! cauvvihA sannA nivvattI pa0 taM0 AhArasannAni0 jAva pariggahasannAni evaM jAva vemA0, 19 ka0 NaM bhaMte! lessAnivvattI pa0?, goyamA! chavvihA lesAnivvattI pa0, taM0 kaNhalessAnivvattIjAva sukkalessAnivvattI evaM jAva vemA0 jassa jai lessaao| 20 ka0NaM bhaMte! diTThInivvattIpa0?,goyamA! tivihA diTThInivvattIpa0, taMjahA sammAdiTThini0 micchAdiTThini0 sammAmicchadiTThInika evaM jAva vemA jassa jaivihA ditttthii| 21 ka0 NaM bhaMte! NANanivvattI pannattA?, goyamA! paMcavihA NANani0 pa0, taM0 AbhiNibohiyaNANani0 jAva kevalanANani0, evaM egidiyavajaMjAva vemA0 jassa jinnaannaa| 22 ka0 bhaMte! annANanivvattIpa0?, goyamA! tivihA annANani0 paM0, taM0 maiannANani0 suyaannANani0 vibhaMganANani0, evaM jassa jai annANA jAva vemaa0| 23 ka0 NaM bhaMte! joganivvattI pa0?, goyamA! tivihA joganivvattIpa0, taM0 maNajogani0 vayajogani0 kAyajogani0, evaM jAva vemA0 jassa jaiviho jogo| 24 ka0 NaM bhaMte! uvaogani0 // 1284 // Page #207 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1285 // pa0?, goyamA! duvihA uvaogani0 pa0, taM0 sAgArovaogani0 aNAgArovaogani0 evaM jAva vemANiyANaM, (atra saGgrahagAthe vAcanAntare-jIvANaM nivvattI kammappagaDI sriirnivvttii| savviMdiyanivvattI bhAsA ya maNe kasAyA y||1|| vanne gaMdhe rase phAse saMThANavihI ya hoi boddhvvo| lesAdiTThINANe uvaoge ceva jogeya // 2 // ) sevaM bhaMte! 2||suutrm 659 // 19-8 // B kaiviheNa mityAdi, nirvartanaM-nirvRttiniSpattirjIvasyaikendriyAditayA nirvRttirjiivnirvRttiH||1||jhaa vaDDagabaMdho teyagasarIrassa tti yathA mahallabandhAdhikAre'STamazate navamoddezakAbhihite tejaHzarIrasya bandha ukta evamiha nirvRttirvAcyA, sA ca tata eva dRzyeti // 3 // pUrvaM jIvApekSayA nirvRttiruktA, atha tatkAryataddharmApekSayA tAmAha kaivihe tyAdi, kasAyanivvatti tti kaSAyavedanIyapudgalanirvartanam // 12 // jassa jaM saMThANaM ti tatrApkAyikAnAM stibukasaMsthAnaM tejasA sUcIkalApasaMsthAna vAyUnAM patAkAsaMsthAnaM vanaspatInAM nAnAkArasaMsthAnaM vikalendriyANAM huNDaM paJcendriyatirazcAM manuSyANAMca SaD vyantarAdInAM samacaturasrasaMsthAnam / / 17 / / / / 659 // ekonaviMzatitamazate'STamaH // 19-8 // 19zatake uddezakaH8 sUtram 659 jIvendriyAdi nirvRttiH uddezaka:9 sUtram 660 dravyA dizarIrAdikaraNAni ||ekonviNshshtke nvmoddeshkH|| aSTame nirvRttiruktA, sA ca karaNe sati bhavatIti karaNaM navame'bhidhIyata ityevaMsambaddhasyAsyedamAdisUtraM kaiviheNaM bhaMte! karaNe paNNatte?, goyamA! paMcavihe ka0pa0, taMjahA- davvaka khettaka0 kAlaka0 bhavaka0 bhAvaka0, 2neraiyANaM bhaMte! kativihe karaNe pa0?, goyamA! paMcavihe karaNe pa0, ta0 davvaka0 jAva bhAvaka evaM jAva vemANiyANaM 3 ka0 NaM bhaMte! sarIrakaraNe pa0?, goyamA! paMcavihe sarIraka0pa0, taMjahA- orAliyasarIraka0 jAvakammagasarIraka0 ya evaM jAva vemA0 jassa jai // 1285 // Page #208 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1286 // 19zatake uddezaka:9 sUtram 660 dravyAdi zarIrAdikaraNAni sarIrANi / 4ka0 NaM bhaMte! iMdiyaka0pa0?, goyamA! paMcavihe iMdiyaka0 paM0, taMjahA- soiMdiyaka0 jAva phAsiMdiyaka0 evaM jAva vemA0 jassa jai iMdiyAI, evaM eeNaM kameNaM bhAsAka0 caubvihe maNaka0 cauvvihe kasAyaka0 cauvihe samugdhAyaka sattavihe sannAka0 cauvvihe lesAka0 chavvihe diTThika0 tivihe vedaka0 tivihe pannatte, taMjahA- itthivedaka0 purisavedaka napuMsakavedaka0, ee savve neraiyAdI daMDagA jAva vemA0 jassa jaM atthi taM tassa savvaM bhANiyavvaM / 5 ka0 NaM bhaMte! pANAivAyaka. paM0?, goyamA! paMcavihe pANAivAyaka0 paM0 taM0 egidiyapANAivAyaka0 jAva paMciMdiyapANAivAyaka0, evaM niravasesaM jAva vemaa0|6 ka0 NaM bhaMte! poggalaka0pa0?, goyamA! paMcavihe poggalaka0 paM0 taM0 vannaka0 gaMdhaka rasaka0 phAsaka0 saMThANaka0, 7 vannaka0 NaM bhaMte! kativihe pa0?, goyamA! paMcavihe pa0, taMjahA- kAlavannaka0 jAva sukillavannaka0, evaM bhedo, gaMdhaka0 duvihe rasaka0 paMcavihe phAsaka0 aTThavihe, 8 saMThANaka0 NaM bhaMte! ka0 pa0?, goyamA! paMcavihe pa0, taMjahA- parimaMDalasaMThANe jAva AyatasaMThANakaraNetti sevaM bhaMte! ratti jAva viharati / sUtram 660 // 19-9 // B kaiviheNa mityAdi, tatra kriyate'neneti karaNaM kriyAyAH sAdhakatamam, kRtirvA karaNaM kriyAmAtram, nanvasmin vyAkhyAne karaNasya nirvRttezca na bhedaH syAt, nirvRtterapi kriyArUpatvAt, naivam, karaNamArambhakriyA nirvRttistu kAryasya niSpattiriti / davvakaraNe tti dravyarUpaM karaNaM dAtrAdi, dravyasya vA kaTAdeH, dravyeNa zalAkAdinA, dravye vA, pAtrAdau karaNaM dravyakaraNam, khettakaraNaM ti kSetrameva karaNaM kSetrasya vA zAlikSetrAdeH karaNaM kSetreNa vA karaNaM svAdhyAyAdeH kSetrakaraNam, kAlakaraNe tti kAla eva karaNaM kAlasya vA'vasarAdeH karaNam, kAlena vA kAle vA karaNaM kAlakaraNam, bhavakaraNaM ti bhavo nArakAdiH sa eva karaNaM tasya vA tena vA tasmin vA karaNam, evaM bhAvakaraNamapi, zeSaM tUddezakasamAptiM yAvat sugamamiti // 660 // Page #209 -------------------------------------------------------------------------- ________________ ekonaviMzatitamazate nvmH||19-9|| zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1287 // 19 zatake uddezakaH 10 sUtram 661 vyantarAdInAM samAhArAdi ||ekonviNshshtke dshmoddeshkH|| navame karaNamuktam, dazame tu vyantarANAmAhArakaraNamabhidhIyata ityevaMsambaddho'yaM vANamaMtarANaM bhaMte! savve samAhArA evaM jahA solasamasae dIvakumAruddesaojAva appaDDiyatti sevaM bhaMte 2 / / sUtram 661 // 1910 // sugamo navaraMjAva appaDDiya tti anenedamuddezakAntimasUtraM sUcitaM-'eesiNaM bhaMte! vANamaMtarANaM kaNhalesANaMjAva teulesANa yakayare 2 hiMto appaDDiyA vA mahaDDiyA vA?,goyamA! kaNhalesehiMto nIlalessA mahaDDiyA jAva savvamahaDDiyA teUlessa'tti // 661 // ekonaviMzatitamazate dshmH||19-10||ekonviNshtitmshtN ca vRttitaH samAptamiti // 19 // ekonaviMzasya zatasya TIkAmajJo'pyakArSa sukhajanAnubhAvAt / candropalazcandramarIciyogAdanambuvAho'pi payaH prasUte // 1 // // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttI ekonaviMzaM zatakaM samAptam // // 1287 // Page #210 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1288 // 20zatake uddezakaH1 sUtram 662 dvIndriyAdInAM zarIrabandhAdi ||ath viMzatitamaMzatakam // ||viNshtitmshtke prthmoddeshkH|| vyAkhyAtamekonaviMzatitamaM zatam, athAvasarAyAtaM viMzatitamamArabhyate,tasyacAdAvevoddezakasaGgahaNIM 'beiMdiye' tyAdigAthAmAha beiMdiya 1mAgAse 2 pANavahe 3 uvacae 4 ya paramANU 5 / aMtara 6baMdhe7 bhUmI 8 cAraNa 9 sovakkamA 10 jiivaa||1|| 1 rAyagihe jAva evaM vayAsI-siya bhaMte! jAva cattAri paMca beMdiyA egayao sAhAraNasarIraM baMdhaMti 2 tao pacchA AhAreMti vA pariNAmeMti vA sarIraM vA baMdhaMti?, No tiNaDhe samaDhe, beMdiyA NaM patteyAhArA patteyapariNAmA patteyasarIraM baMdhaMti pa02 tao pacchA A0 vA pari0 vA sarIraMvA baMdhaMti, 2 tesiNaM bhaMte! jIvANaM kati lessAopa0?, goyamA! taolessA paM0 20 kaNhalessA nIlalessA kAulessA, evaM jahA egUNavIsatimesae teUkAiyANaMjAva uvvaTuMti, navaraM sammadiTThIvi micchAdiTThIvinosammAmicchadiTThIvi, donANA do annANA niyama, no maNajogI vayajogIvi kAyajogIvi, AhAro niyama chaddisiM, 3 tesiNaM bhaMte! jIvANaM evaM sannAti vA pannAti vA maNeti vA vaiti vA amhe NaM iTThANiDhe rase iTThANiTTe phAse paDisaMvedemo?, No tiNaTesamaTe, paDisaMvedeti puNa te, ThitI jahanneNaM aMtomuhuttaM ukkoseNaM bArasa saMvaccharAI, sesaMtaM ceva, evaM teiMdiyAvi, evaM cauriMdiyAvi, nANattaM iMdiesu ThitIe ya sesaMtaM ceva ThitI jahA pnnvnnaae| 4 siya bhaMte! jAva cattAri paMca paMciMdiyA egayao sAhAraNaM evaM jahA beMdiyANaM navaraM challesAo diTThI tivihAvi cattAri nANA tinni annANA bhayaNAe tiviho jogo, 5 tesiNaM bhaMte! jIvANaM evaM sannAti vA pannAti vA jAva vatIti vA amhe NaM AhAramAhAremo?, goyamA! atthegaiyANaM evaM sannAi vA pannAi vA maNoi vA vatIti vA amheNaM AhAramAhAremo atthe0 no // 1288 // Page #211 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1289 // 20 zatake uddezakaH1 sUtram 662 dvIndriyAdInAM zarIrabandhAdi evaM sannAti vA jAva vatIti vA amheNaM AhAramAhAremo AhAreMti puNa te, 6 tesiNaMbhaMte! jIvANaM evaM sannAti vA jAva vatIti vA amhe NaM i0 sadde i0 rUve i0 gaMdhe i0 rase i0 phAse paDisaMvedemo?,goyamA! atthegatiyANaM evaM sannAti vA jAva vayIti vA amheNaM iTThANiDhe sadde jAva iTThANiDhe phAse paDisaMvedemo atthe0 no evaM sannAi vA jAvavayIi vA amhe NaM iTThANiDhe sadde jAva iTThANiDhe phAse paDisaMve0 paDisaMvedeti puNate, 7 teNaM bhaMte! jIvA kiM pANAivAe uvakkhAvikhaMti0?,goyamA! atthe0 pANA0vi uvakkhAijaMti jAva micchAdasaNasallevi uvakkhA0 atthe no pANAivAe uvakkhA0 no musA jAva no micchAdasaNasalle uvakkhA0, jesiMpiNaM jIvANaM tejIvA evamAhilaMti tesiMpiNaM jIvANaM atthegatiyANaM vinnAe nANatte atthe0 no viNNAe nonANatte, uvavAosavvao jAva savvaTThasiddhAo ThitI ja0 aMto0, u0 tettIsaM sAgarovamAiM chassamugdhAyA kevalivajjA, uvvaTTaNA savvattha gacchaMti jAva savvaTThasiddhati, sesaMjahA beMdiyANaM / 8 eesiNaM bhaMte! beiMdiyANaM paMcidiyANaM kayare 2 jAva visesAhiyA vA?, goyamA! savvatthovA paMciMdiyA cauriMdiyA vise0 teiMdiyA vise0 beiMdiyA vise0 / sevaM bhaMte! 2 jAva viharati / / sUtram 662 / 20-1 // tatra beiMdiya tti dvIndriyAdivaktavyatApratibaddhaH prathamoddezako dvIndriyoddezaka evocyata ityevamanyatrApi, AgAse tti AkAzAdyartho dvitIyaH, pANavahe tti prANAtipAtAdyarthaparastRtIyaH, uvacae ttizrotrendriyAdyupacaryArthazcaturthaH, paramANuvaktavyatArthaH / paJcamaH, aMtara tti ratnaprabhAzarkaraprabhAdyantarAlavaktavyatArthaH SaSThaH, baMdhe tti jIvaprayogAdibandhArthaH, saptamaH, bhUmI ti karmAkarmabhUmyAdipratipAdanArtho'STamaH, cAraNa tti vidyAcAraNAdyartho navamaH, sovakkamA jIva tti sopakramAyuSo nirUpakramAyuSazca jIvA dazame vAcyA iti, tatra prathamoddezako vyAkhyAyate, tasya cedamAdisUtraM rAyagihe ityAdi, siya tti syAt kadAcinna sarvadA egayao tti ekataH- ekIbhUya saMyujyetyarthaH sAhAraNasarIraM baMdhaMti 'sAdhAraNazarIraM' anekajIvasAmAnyaM badhnanti prathamatayA // 1289 // Page #212 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 / / 1290 // tatprAyogyapudgalagrahaNataH // 1 // ThiI jahA pannavaNAe tti tatra trIndriyANAmutkRSTakonapaJcAzadrAtriMdivAni caturindriyANAM tu SaNmAsAH, jaghanyA tUbhayeSAmapyantarmuhUrtam, cattAri nANa tti paJcendriyANAM catvAri matyAdijJAnAni bhavanti kevalaM tvanindriyANAmeveti // 4 // atthegaiyANaM ti sajJinAmityarthaH // 5 // atthegaiyA pANAivAe uvakkhAijaMti tti asaMyatAH, atthegaiyA no pANAivAe uvakkhAijaMti tti saMyatAH jesipi NaM jIvANa mityAdi yeSAmapi jIvAnAM sambandhinA'tipAtAdinA te paJcendriyA jIvA evamAkhyAyante yathA prANAtipAtAdimanta eta iti teSAmapi jIvAnAmastyayamoM yadutaikeSAM sajJinAmityarthaH vijJAtaM pratItaM nAnAtvaM bhedo yadutaite vayaM vadhyAdaya ete tu vadhakAdaya iti, astyekeSAmasajJinAmityarthaH no vijJAtaM nAnAtvamuktarUpamiti / / 7 / / / 662 // viMzatitamazate prathamaH / / 20-1 // 20 zatake uddezakaH1 sUtram 662 dvIndriyAdInAM zarIrabandhAdi uddezakaH 2 sUtram 663 AkAzAdiH ||viNshtitmshtke dvitiiyoddeshkH|| prathamoddezake dvIndriyAdayaH prarUpitAste cAkAzAdyAdhArA bhavantyato dvitIya AkAzAdi prarUpyata ityevaMsambaddhasyAsyedamAdisUtraM 1kaivihe NaM bhaMte! AgAse pa0?, goyamA! duvihe AgAse pa0, taM0 loyAgAse ya aloyagAse ya, 2 loyAgAseNaM bhaMte! kiM jIvA jIvadesA?, evaM jahA bitiyasae atthiuddese taha ceva ihavibhANiyavvaM, navaraM abhilAvo jAva dhammatthikAe NaM bhaMte! kemahAlae pa0?, goyamA! loe loyamette loyappamANe loyaphuDe loyaM ceva ogAhittANaM ciTThati, evaM jAva poggltthikaae| 3 aheloeNaM bhaMte! dhammatthikAyassa kevatiyaM ogADhe?, goyamA! sAtiregaM addhaM ogADhe, evaM eeNaM abhilAveNaMjahA bitiyasae jAvaIsipabbhArA // 1290 // Page #213 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1291 // 20 zatake uddezakaH 2 sUtram 663 AkAzAdiH sUtram 664 dharmAstikAyAdyabhivacanAni NaMbhaMte! puDhavI loyAgAsassa kiM saMkhejaibhAga0 ogADhA? pucchA, goyamA! no saMkhejjaibhAgaM ogADhA, asaMkhejjaibhAgaM ogADhA, no saMkhene bhAge ogADhA, no asaMkheje bhAge, no savvaloyaM ogADhA sesaMtaM ceva ||suutrm 663 // kativihe ityAdi, navaraM abhilAvo tti ayamarthaH- dvitIyazatasyAstikAyoddezakastAvadiha nirvizeSo'dhyeyo yAvat dhammatthikAeNaM bhaMte! ityAdirAlApakasUtraMca navaraM-kevalaM loyaMceva phusittANaM ciTThaI'tti etasya sthAne loyaM ceva ogAhittANaM ciTThaI tyayamabhilApo dRzya iti // 2 // // 663 // athAnantaroktAnAM dharmAstikAyAdInAmekArthikAnyAha 4dhammatthikAyassaNaMbhaMte! kevaiyA abhivayaNA pannattA?, goyamA! aNegA abhivayaNA pannattA, taMjahA-dhammei vA dhammatthikAyeti vA pANAivAyaveramaNAivAmusAvAyaveramaNeti evaM jAva pariggahaveramaNeti vA kohavivegeti vAjAva micchAdasaNasallavivegeti vA IriyAsamitIti vA bhAsAsamie esaNAsamie AyANabhaMDamattanikkhevaNa0 uccArapAsavaNakhelajallasiMghANapAriTThAvaNiyAsamitIti vA maNuguttIti vA vaiguttIti vA kAyaguttIti vA je yAvanne tahappagArA savve te dhammatthikAyassa abhivayaNA, 5 adhammatthikAyassaNaM bhaMte! ke0 abhi0 pa0?, goyamA! aNegA abhi0 pa0, taM0 adhammeti vA adhammatthikAeti vA pANAivAeti vAjAva micchAdasaNasalleti vA IriyAassamitIti vA jAva uccArapAsavaNajAvapAriTThAvaNiyAassamitIti vA maNaaguttIti vA vaiaguttIti vA kAyaaguttIti vAje yAvanne tahappagArA savve te adhammatthikAyassa abhivayaNA, 6AgAsatthikAyassaNaM pucchA, goyamA! aNegA abhivayaNA pa0 taM0 AgAseti vA AgAsatthikAyeti vA gagaNeti vA nabheti vA sameti vA visameti vAkhaheti vA viheti vA vIyIti vA vivareti vA aMbareti vA aMbarasetti vA chiDDetti vA jhusireti vA maggeti vA vimuheti vA addeti vA viyaddeti vA AdhAreti vA bhAyaNeti vA aMtarikkheti vA sAmeti vA uvAsaMtarei vA phaliher3i vA agamii vA aNaMteti vA je yAvanne tahappagArA // 1291 // Page #214 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1292 // 20 zatake uddezaka:2 sUtram 664 dharmAstikAyAdyabhivacanAni savve te AgAsatthikAyassa abhivayaNA / 7 jIvatthikAyassa NaM bhaMte! ke0 abhi0pa0?, goyamA! aNegA abhivayaNA paM0 taM0 jIveti vA jIvatthikAyeti vA bhUeti vA satteti vA vinnUtivAceyAti vAjeyAti vA AyAti vAraMgaNAti vA hiMDueti vA poggaleti vAmANaveti vA kattAti vA vikattAti vA jaeti vA jaMtuti vA joNiti vA sayaMbhUti vA sasarIrIti vA nAyaeti vA aMtarappAti vA je yAvanne tahappagArA savve te jAva abhivynnaa| 8 poggalatthikAyassa NaM bhaMte! pucchA, goyamA! aNegA abhivayaNA pa0 taM0 poggaleti vA poggalatthikAyeti vA paramANupoggaleti vA dupaesieti vA tipaesieti vA jAva asaMkhejapaesieti vA aNaMtapaesieti vAje yAva0 savve te poggalatthikAyassa abhivayaNA / sevaM bhaMte ! ratti // sUtram 664 // 20-2 // abhivayaNe ti 'abhI' tyabhidhAyakAni vacanAni zabdA abhivacanAni paryAyazabdA ityarthaH, dhammei va tti jIvapudgalAnAM gatiparyAye dhAraNAddharmaH itiH upapradarzane vA vikalpe dhammatthikAe vatti dharmazcAsAvastikAyazca pradezarAziriti dharmAstikAyaH, pANAivAyaveramaNei vetyAdi, iha dharmazcAritralakSaNaHsaca prANAtipAtaviramaNAdirUpaH, tatazca dharmazabdasAdhAdastikAyarUpasyApi dharmasya prANAtipAtaviramaNAdayaH paryAyatayA pravarttanta iti, je yAvanne tyAdi, ye cAnye'pi tathAprakArAzcAritradharmAbhidhAyakAH sAmAnyato vizeSato vA zabdAste sarve'pi dharmAstikAyasyAbhivacanAnIti // 4 // adhamme tti dharmaH uktalakSaNastadviparItastvadharma:- jIvapudgalAnAM sthityupaSTambhakArI,zeSaM prAgiva ||5||aagaase tti A-maryAdayA'bhividhinA vA sarve'rthAH kAzante-svaM svabhAvaM labhante yatra tadAkAzam, gagaNe tti atizayagamanaviSayatvAdgaganaM niruktivazAt, nabhettina bhAti dIpyata iti nabhaH, same tti nimnonnatatvAbhAvAtsamaM visame ti durgamatvAdviSamaM khahe tti khanane bhuvo hAne ca- tyAge yadbhavati tat khahamiti niruktivazAt, vihe tti vizeSeNa hIyate tyajyate taditi vihAyaH athavA vidhIyate kriyate Page #215 -------------------------------------------------------------------------- ________________ bhAga-3 zrIbhagavatyaGga kAryajAtamasminniti viham, vIi tti vecanAt viviktasvabhAvatvAdvIciH, vivare tti vigatavaraNatayA vivaram aMbare tti ambeva 20 zatake zrIabhaya mAteva jananasAdhAdambA- jalaM tasya rANAd- dAnAnniruktito'mbaram, aMbarase tti ambA pUrvoktayuktyA jalaM tadrUpo raso uddezakaH2 vRttiyutam sUtram 664 yasmAttanniruktito'mbarasam, chiDDe tti chidaH chedanasyAstitvAcchidram, jhusire tti jhuSeH zoSasya dAnAcchuSiram, magge tti dhrmaastikaa||1293|| pathirUpatvAnmArgaH, vimuhe tti mukhasya- AderabhAvAdvimukham, adde tti ardhate gamyate'Tyate vA'tikramyate'nenetyaIH aTTovA yAdyabhiva canAni viyadde tti sa eva viziSTo vyardo vyahovA, AdhAre tti AdhAraNAdAdhAraH vome tti vizeSeNAvanAvyoma, bhAyaNe tti bhAjanAd, vizvasyAzrayaNAdbhAjanam, aMtalikkhe tti antaH madhye, IkSA darzanaM yasya tadantarIkSam, sAme tti zyAmavarNatvAcchyAmam, ovAsaMtare tti avakAzarUpamantaraM na vizeSAdirUpamityavakAzAntaram, agame tti gamanakriyArahitatvenAgamaM phalihi tti sphaTikamivAcchatvAt sphaTikam, aNaMte ti antavarjitatvAt // 6 // ceya tti cetA pudgalAnAM cayakArI cetayitA vA jeya tti jetA karmaripUNAm, Aya tti AtmA nAnAgatisatatagAmitvAt raMgaNe tti raGgaNaM rAgastadyogAdraGgaNaH hiMDDae tti hiNDukatvena hiNDukaH, poggale tti pUraNAdgalanAcca zarIrAdInAM pudgalaH, mANava tti mA niSedhe, navaH pratyagro mAnava anAditvAtpurANa ityarthaH - katta ti kartAkArakaH karmaNAM vigatta tti vividhatayA kartA vikartA vikarttayitA vA chedakaH karmaNAmeva jae tti atizayagamanAjagat jaMtu tti jananAjantuH joNi tti yoniranyeSAmutpAdakatvAt sayaMbhu tti svayaMbhavanAtsvayambhUH sasarIri tti| saha zarIreNeti sazarIrI nAyae tti nAyakaH, karmaNAM netA aMtarappa tti antaH- madhyarUpa AtmA na zarIrarUpa ityantarAtmeti // // 8 // 1293 // 7 // // 664 // viMzatitamazate dvitIya uddezakaH samApta iti // 20-2 // Page #216 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1294 // 20 zatake uddezakaH3 sUtram 665 prANAtipAtAdInAmAtmapariNAmatA sUtram 666 garbhavyutkrAnti samaye zarIrANi ||viNshtitmshtke tRtiiyoddeshkH|| dvitIyoddezake prANAtipAtAdikA adharmAstikAyasya paryAyatvenoktAH, tRtIye tu te'nye cAtmano'nanyatvenocyanta ityevaMsambaddhasyAsyedamAdisUtraM 1aha bhaMte! pANAivA0 musAvA. jAva micchAdaM0 pANAtivAyaveramaNe jAva micchAdasaNasallavivege uppattiyA jAvapAriNAmiyA uggahe jAvadhAraNA uTThANe kamme bale vIrie purisakkAraparakkame neraiyatte asarukumArattejAva vemANiyatte nANAvaraNijjejAva aMtarAie kaNhalessA jAva sukkalessA sammadiTThI 3 cakkhudaMsaNe 4 AbhiNibohiyaNANe jAva vibhaMganANe AhArasannA 4 orAliyasarIre 5 maNajoge 3sAgArovaoge aNAgArovaogeje yAvanne ta0 savve te NaNNattha AyAe pariNamaMti?, haMtA goyamA! pANAivAe jAva savve te NaNNattha AyAe prinnmNti||suutrm 665 // ahetyAdi,NaNattha AyAe pariNamaMtittinAnyatrAtmanaH pariNamanti AtmAnaM varjayitvA nAnyatraite vartante, AtmaparyAyatvAdeSAm, paryAyANAM ca paryAyiNA saha kathaJcidekatvAdAtmarUpAH sarva evaite nAtmano bhinnatvena pariNamantIti bhaavH||1||||665|| anantaraM prANAtipAtAdayo jIvadharmAzcintitAH, atha kathaJcittaddhA eva varNAdayazcintyante 2 jIveNaM bhaMte! ganbhaM vakkamamANe kativannaM evaM jahA bArasamasae paMcamuddese jAva kammao NaM jae No akammao vibhattibhAvaM pariNamati / sevaM bhaMte! ratti jAva vihrti||suutrm 666 / 20-3 // jIveNa mityAdi, jIvo hi garbha utpadyamAnastaijasakArmaNazarIrasahita audArikazarIragrahaNaM karoti, zarIrANi ca varNAdiyuktAni tadavyatiriktazca kathaJcijIvo'ta ucyate kativanna mityAdi, evaM jahe tyAdinA cedaM sUcitaM 'katirasaM katiphAsaM // 1294 // Page #217 -------------------------------------------------------------------------- ________________ pariNAmaM pariNamati?,goyamA! paMcavanaM paMcarasaMdugaMdhaM aTThaphAsaM pariNAmaM pariNamatI'tyAdi, vyAkhyA cAsya pUrvavadeveti // 2 // // 666 // viMzatitamazate tRtIyaH / / 20-3 // zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1295 // 20 zatake uddezakaH4 sUtram 667 indriyopacayaH uddezaka:5 sUtram 668 paramANvAdivarNAdiH ||viNshtitmshtke cturthoddeshkH|| tRtIye pariNAma uktazcaturthe tu pariNAmAdhikArAdindriyopacayalakSaNaH pariNAma evocyata ityevaMsambaddhasyedamAdisUtraM kaivihe NaM bhaMte! iMdiyauvacae pannatte?, goyamA! paMcavihe iMdiyayovacae pa0 taM0 soiMdiyauvacae evaM bitio iMdiyauddesao niravaseso bhANiyavvo jahA pnnvnnaae| sevaM bhaMte! ratti bhagavaM goyamejAva viharati ||suutrm 667 // 20-4 // kai tyAdi, 'evaM bi. iMdiyau0' ityAdi yathA prajJApanAyAM paJcadazasyendriyapadasya dvitIya uddezakastathA'yaM vAcyaH, sa caivaM 'soiMdiovacae cakkhiMdio0 ghANiMdio0 rasaNiMdio0 phaasiNdio0'ityaadi||667|| viMzatitamazate caturthaH // 20 4 // ||viNshtitmshtkepnycmoddeshkH|| caturthe indriyopacaya uktaH, saca paramANubhiriti paJcame paramANusvarUpamucyata ityevaMsambaddhasyAsyedamAdisUtraM 1paramANupoggaleNaM bhaMte! kativanne katigaMdhe katirase katiphAse pannatte?, goyamA! egavanne egagaMdhe egarase duphAse pannatte, taMjahA- jai egavanne siya kAlae, siya nIlae, siya lohie, siya hAlidde, siya sukille, jai egagaMdhe siya subbhigaMdhe siya dubbhigaMdhe, jai egarase siya titte, siya kaDue, siya kasAe, siya aMbile, siya mahure, jai duphAse siya sIeya, niddheya 1siya sIe ya, lukkhe ya // 1295 / / Page #218 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1296 // 20 zatake uddezaka:5 sUtram 668 paramANvAdivarNAdiH 2 siya usiNe ya, niddheya 3 siya usiNe ya, lukkhe ya 4 // 2 duppaesieNaM bhaMte! khaMdhe ka0? evaM jahA aTThArasamasae chaTThaddesae jAva siya cauphAse pannatte, jar3a egavanne siya kAlae jAva siya sukillae, jai duvanne siya kAlae nIlae ya1siya kAlae ya, lohie ya rasiya kA0 ya, hAliddae ya 3siya kA0ya, sukillae ya 4 siya nIlae, lohie 5 siya nI0, hAlidda06 siya nI0 ya, su0 ya 7siya lohie ya, hAliddae ya 8 siya lo0 ya, sukkilae ya 9siya hAliddae ya, su0 ya 10 evaM ee duyAsaMjoge dasa bhNgaa| jai egagaMdhe siya subbhigaMdhe 1 siya dubbhigaMdhe ya ra jai dugaMdhe subbhigaMdhe yarasesujahA vannesujai duphAse siya sIe ya, niddhe ya evaM jaheva paramANupoggale 4, jai tiphAse savve sIe, dese niddhe, dese lukkhe 1savve usiNe, dese niddhe, dese lukkhe 2 savve niddhe, dese sIe, dese usiNe 3savve lu0, dese sIe, dese usiNe 4 jaicauphAse dese sIe, dese usiNe, dese niddhe, dese lukkhe 1 ee nava bhaMgA phaasesu||3tipesiennN bhaMte! khaMdheka0 jahA aTThArasamasae chaTThadese jAva cauphAse pa0, jai egavanne siya kAlae jAva sukillae 5 jai duvanne siya kAlae ya, siya nIlage ya 1 siya kAlage ya, nIlagA ya 2 siyakAlagA ya, nIlae ya 3 siya kAlae ya, lohiyae ya 1 siya kAlae ya, lohIyagAya 2 siya kAlagAya, lohiyae ya 3evaM hAliddaeNavisamabhaMgA 3evaM sukkilaeNavi samaM3siya nIlae ya, lohiyaeya etthaMpi bhaMgA 3 evaM hAliddaeNavi samaM bhaMgA 3 evaM suSNavi samaM bhaMgA 3siya lohiyae ya, hAliddae ya, bhaGgA 3 evaM su0Navi samaM 3 siya hAliddae ya, sukillae ya, bhaMgA 3 evaM savve te dasa duyAsaMjogA bhaMgA tIsaM bhavaMti, jar3a tivanne siya kAlae ya, nIlae ya, lohiyae ya 1 siya kA0 ya, nI0 ya, hAliddae ya 2 siya kA. ya, nI0 ya, sukillae ya 3 siya kA0 ya, lohiyae ya, hAliddae ya 4 siya kA0 ya, lo0 ya su0 ya5siya kA0 ya, hA0 ya, su0 ya 6 siya nI0 ya, lo0 ya, hA0 ya 7siya nIlae ya, lohie ya, su0 ya8 siya nI0 ya, hA0 ya, su0 ya 9siya lo0 ya, hA0 ya, su0 ya 10 evaM ee dasa tiyaasNjogaa| jai egagaMdhe siya sunbhigaMdhe 1 siya // 1296 // Page #219 -------------------------------------------------------------------------- ________________ 20 zatake | zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1297 // uddezaka:5 sUtram 668 paramANvAdivarNAdiH dubbhigaMdhe 2 jai dugaMdhe siya subbhigaMdhe ya dunbhigaMdhe ya bhaMgA 3 / rasA jahA vnnaa| jai duphAse siya sIe ya, niddhe ya, evaM jaheva dupaesiyassa taheva cattAri bhaMgA 4, jai tiphAsesavvesIe, dese niddhe, dese lukkhe1savve sIe, dese niddhe, desA lukkhA ra savve sIe, desA niddhA, dese lukkhe 3 savve usiNe, dese niddhe, dese lukkhe 3 etthavi bhaMgA tinni, savve niddhe, dese sIe, dese usiNe bhaMgA tinni 9, savve lukkhe, dese sIe, dese usiNe, bhaMgA tinni evaM 12, jai cauphAse dese sIe, dese usiNe, dese niddhe, dese lukkhe 1 dese sIe, dese usiNe, dese niddhe, desA lukkhA 2 dese sIe, dese usiNe, desA niddhA, dese lukkhe 3 dese sIe, desA usiNA, dese niddhe, dese lukkhe 4 dese sIe, desA usiNA, dese niddhe, desA lukkhA 5 dese sIe, desA usiNA, desA niddhA, dese lukkhe 6 desA sIyA, dese usiNe, dese niddhe, dese lukkhe 7 desAsIyA, dese usiNe, dese niddhe, desA lukkhA 8 desAsIyA, dese usiNe, desA niddhA, dese lukkhe 9 evaM ee tipaesie phAsesupaNavIsaM bhNgaa||4cuppesiennN bhaMte! khaMdhe ka0 jahA aTThArasamasae jAva siya cauphAse pannatte jai egavanne siya kAlae ya jAva sukillae 5 jai duvanne siya kAlae ya, nIlage ya 1 siya kAlage ya, nIlagA ya 2 siya kAlagA ya, nIlage ya 3 siya kAlagAya nIlagAya 4siya kAlae ya lohiyae ya etthavi cattAri bhaMgA 4siya kAlae ya hAliddae ya 4 siya kA0 yasukkile ya 4 siya nIlae ya lohiyae ya 4 siya nI0 ya hA0 ya 4 siya nI0 ya su0 ya 4 siya lo0 ya hA0 ya 4 siya lo0 ya su0 ya 4 siya lo0 ya hA0 ya 4 siya lo0 ya su0 ya 4 siya hA0 ya su0 ya 4 evaM ee dasa duyAsaMjogA bhaMgA puNa cattAlIsaM 40, jai tivanne siya kAlae ya, nIlae ya, lohiyae ya 1 siya kAlae, nIlae, lohiyagA ya 2 siya kAlagA ya, nIlagA ya, lohiyae ya 3 siya kAlagA ya, nIlae ya, lohiyae ya ee bhaMgA 4 evaM kAlanIlahAliddaehiM bhaMgA 4 kAlanIlasukilla 4 kAlalohiyahAlidda 4 kAlalo.su0 4 kAlahA0su0 4 nIlalo hA0gANaM bhaMgA 4 nIlalo0su0 4 nIlahA0su0 4 lo0 hA0 sukillagANaM bhaMgA 4 evaM ee // 1297 // Page #220 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1298 // 20 zatake uddezaka:5 sUtram 668 paramANvAdivarNAdiH dasa tiyAsaMjogA ekkakke saMjoe cattAri bhaMgA savve te cattAlIsaMbhaMgA 40, jaicauvanne siya kAlae, nIla0,lohiya, hAliddae ya 1 siya kA0, nIla, lo0, sukillae 2 siya kA0, nIla hAli0, sukilla 3 siya kA0, lo0, hA0, sukki0 4 siya nI0 lohi0, hA0, su05 evamete caukkagasaMjoe paMca bhaMgA ee savve nauibhaMgA, jai egagaMdhe siya subbhigaMdhe siya dunbhigaMdhe ya jai dugaMdhe siya sunbhigaMdhe ya siya dubbhigaMdhe ya / rasA jahA vnnaa| jai duphAse jaheva paramANupo04, jai tiphAse savve sIe, dese niddhe, dese lukkhe1 savve sIe, dese niddhe, desA lukkhA 2 savve sIe, desA niddhA, dese lukkhe 3savve sIe, desA niddhA, desA lukkhA 4 savve usiNe, dese niddhe, dese lukkhe evaM bhaMgA 4 savve niddhe, dese sIe dese usiNe, 4 savve lukkhe, dese sIe, dese usiNe 4 ee tiphAse solasabhaMgA, jaicauphAse dese sIe, dese usiNe, dese niddhe, dese lukkhe 1 dese sIe, dese usiNe, dese niddhe, desA lukkhA 2 desesIe, dese usiNe, desA niddhA, dese lukkhe 3 dese sIe, dese usiNe, desA niddhA, desA lukkhA 4 dese sIe, desA usiNA, dese niddhe, dese lukkhe 5 dese sIe, desA usiNA, dese niddhe, desA lukkhA 6 dese sIe, desA usiNA, desA niddhA, dese lukkhe 7, dese sIe, desA usiNA, desA niddhA, desA lukkhA 8 desAsIyA, dese usiNe, dese niddhe, dese lukkhe 9evaM eecauphAsesolasa bhaMgA bhANiyavvA jAva desA sIyA, desA usiNA, desA niddhA, desA lukkhA, savve ete phAsesu chattIsaM bhNgaa||5pNcpesie NaM bhaMte! khaMdhe ka0 jahA aTThArasamasae jAvasiya cauphAse pa0, jai egavanne egavannaduvannA jaheva cauppaesie, jai tivanne siya kA0, nIlae, lohiyae ya1siya kAla0, nIlae, lohiyA ya 2 siya kAla, nIlagAya 3 lohie ya 3 siya kAlae, nIlagA ya, lohiyagA ya 4 siya kAla, nIlae ya, lohiyae ya5 siya kAlagAya, nIlage ya, lohiyagAya 6 siya kAlagA, nIlagAya, lohiyae ya 7siya kAlae, nIlae, hAliddae ya etthavi satta bhaMgA 7,evaM kAlaganIlagasukillaesu satta bhaMgA, kAlagalohiyahAliddesu 7 kAlagalohiyasukillesu 7 // 1298 // Page #221 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1299 // 20 zatake uddezakaH5 sUtram 668 paramANvAdivarNAdiH kAlagahAlihasukillesu 7 nIlagalohiyahAliddesu 7 nIlagalohiyasukillesu satta bhaMgA 7 nIlagahAliddasukillesu 7 lohiyahAliddasukillesuvi sattabhaMgA 7 evamete tiyAsaMjoeee sattari bhaMgA, jaicauvanne siya kAlae ya, nIlae, lo0e, hA0eya 1siya kAlae ya, nIlae ya, lo.e ya, hAlliddagA ya 2 siya kAlae ya, nIlae ya, lohiyagA ya, hAliddage ya 3 siya kAlae, nIlagA ya, loge ya, hAge ya 4 siya kAlagA ya, nIlae ya, lo0e ya, hA0e ya 5 ee paMca bhaMgA, siya kAlae ya, nIlae ya, lo0e ya, sukillae ya ethavipaMca bhaMgA, evaM kAnIvhA sukillesuvipaMca bhaMgA, kA0lovhA0sa0esuvipaMca bhaMgA5, nI0lovhA sukillesuvi paMca bhaMgA, evamete caukkagasaMjoeNaM paNavIsa bhaMgA, jai paMcavanne kAlae ya, nIlae, lo0e, hA0e, su0e savvamete ekkagaduyagatiyagacaukkapaMcagasaMjoeNaM IyAlaM bhaMgasayaM bhavati |gNdhaa jahA cauppaesiyassa / rasA jahA vnnaa| phAsA jahA cauppaesiyassa ||6chppesiennN bhaMte! khaMdhe ka0?,evaM jahA paMcapaesiejAva siya cauphAse pannatte, jai egavanne egavannaduvannA jahA paMcapaesiyassa, jai tivanne siya kAlae ya, nIlae ya, lo0e ya, evaM jaheva paMcapaesiyassa sattabhaMgA jAva siya kAlagAya, nIlagA ya, lo0e ya 7 siya kAlagA ya, nIlagA ya, logA ya 8 ee aTTha bhaGgA evamete dasa tiyAsaMjogA ekekkae saMjoge aTTa bhaMgA evaM savvevi tiyagasaMjoge asIti bhaMgA, jar3a cauvanne siya kAlae ya, nIlae ya, lo0e ya, hA0e ya1siya kAlae ya, nIlae ya, lo0e ya, hAvyA ya, 2 siya kAlae ya, nIlae ya, lohiyA ya, hAliddae ya 3 siya kAlageya, nIlage ya, logA ya, hA0e ya 4 siya kAlage ya, nIlagAya, lo0e ya, hA0e ya, 5siya kAlae ya, nIlagAya, lo0e, hA gAya 6 siya kAlage ya, nIlagAya, logAya, hA0e ya 7 siya kAlagAya, nIlae ya, lo0e ya, hA0e ya 8 siya kAlagA, nIlae, lo0e, hAgA ya 9siya kAlagA, nIlage, logA ya, hAgeya 10 siya kAlagAya, nIlagAya, lo0e ya, hA.e ya 11 ee ekkArasabhaMgA, evamete paMcacaukkAsaMjogA kAyavvA ekke // 12 Page #222 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. 20zatake uddezaka: 5 vRttiyutam sUtram 668 bhAga-3 paramANvAdivarNAdiH // 1300 / kvasaMjoe ekArasa bhaMgA savve te caukkagasaMjoeNaM paNapannaM bhaMgA, jai paMcavanne siya kAlae ya, nIlae ya, lovya ya, hA.e ya, su0e ya1siya kAlae ya, nIlae, lo0e, hA0e, sugA ya 2 siya kAlae, nIlae, lo0e, hAgA ya, su0e ya 3 siya kAlae, nIlae, logA, hA0e ya, su0e 4 siya kAlae ya, nIlagAya, lo0e ya, hA0e, su0e ya5 siya kAlagA, nIlage ya, loge ya, hA0e ya, su0e 6 evaM ee chabbhaMgA bhANiyavvA, evamete savvevi ekkagaduyagatiyagacaukkagapaMcagasaMjogesu chAsIyaM bhaMgasayaM bhavati / gaMdhA jahA paMcapaesiyassa / rasA jahA eyasseva / vannA phAsA jahA cauppaesiyassa // 7 sattapaesieNaM bhaMte! khaMdhe kativanne0?, jahA paMcapaesie jAva siya cauphAsepa0,jai egavanne evaM egavannaduvaNNativannA jahA chappaesiyassa, jaicauvanne siya kAlae ya, nIlae ya, lohiyae ya, hAliddae ya1siya kAlae ya, nIlae ya, lohiyae ya, hAliddagA ya 2 siya kAlae ya, nIlae ya, lohiyagA, hAliddae 3 evamete caukgasaMjogeNaM pannarasa bhaMgA bhANiyavvA jAva siya kAlagAya, nIlagAya, lohiyagA ya, hAliddae ya 15 evamete paMcacaukkasaMjogA neyavvA ekkakke saMjoe pannarasa bhaMgA savvamete paMcasattari bhaMgA bhavaMti / jai paMcavanne siya kA0 ya, nI0 ya, lo0e, hA0e, su0e 1 siya kAlae, nIlae ya, lo0e ya, hAliddage ya, sukillagA ya 2 siya kAlae ya, nIlae, lo0e, hA.gA ya, su0e ya 3 siya kAlae ya, nIlae ya, lo0e ya, hA gAya, sugA ya 4 siya kAlae ya, nIlae ya, logA ya, hA0e ya, su0e ya 5siya kAlae ya, nIlae ya, logA ya, hAge ya, su0eya 6 siya kAlae ya, nIlae ya, logA ya, hAgA ya, su0e ya 7 siya kAlae ya, nIlagAya, logeya, hA0e ya, su0e ya 8 siya kAlage ya, nIlagAya, lo0e ya, hA eya, sugA ya9siya kAlage ya, nIlagAya, loge, hAgA, su0e ya 10 siya kAlae ya, nIlagAya, logA ya, hA0e ya, su0e ya 11 siya kAlagA ya, nIlage ya, lo0e ya, hA0e ya, su0e ya 12 siya kAlagA ya, nIlage ya, loge ya, hA0e ya, sulgA ya 13 siya kAlagA ya, nIlae ya, lo0e ya, hAgA ya, su0e ya 8 // 1300 // Page #223 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 20 zatake uddezakaH 5 sUtram 668 paramANvAdivarNAdiH // 1301 // 14 siya kAlagAya, nIlae ya, logAya, hA0eya, su0e ya 15 siya kAlagAya, nIlagAya, lo0e ya, hA eya,su0eya 16 ee solasa bhaMgA, evaM savvamete ekkagaduyagatiyagacauktagapaMcagasaMjogeNaM do solA bhaMgasayA bhavaMti, gaMdhA jahA cauppaesiyassa, rasA jahA eyassa ceva vannA phAsA jahA cuppesiyss|| 8 aTThapaesiyassaNaM bhaMte! khaMdhepucchA, goyamA! siya egavanne jahA sattapaesiyassa jAva siya cauphAse pa0 jai egavanne evaM egavannaduvannativannA jaheva sattapaesie, jaicauvanne siya kAlae ya, nIlae ya, lo0e ya, hAe ya1siya kAlae ya, nIlae ya, lo0e ya, hA gAya 2 evaM jaheva sattapaesie jAva siya kAlagAya, nIlagAya, logA ya, hA0ge ya 15 siya kAlagAya, nIlagAya, logA ya, hAgA ya 16 ee solasa bhaMgA, evamete paMca caukasaMjogA, evamete asIti bhaMgA 80, jai paMcavanne siya kAlae ya, nIlae ya, lo0e ya, hA0e ya, su0e ya 1 siya kAlae ya, nIlage ya, loge ya, hA0ge ya, su0gA ya 2 evaM eeNaM kameNaM bhaMgA cAreyavvA jAva siya kAlae ya, nIlagA ya, logA ya, hA0gA ya, suge ya 15 eso pannarasamo bhaMgo siya kAlagA ya, nIlage ya, loge ya, hA0e ya, su0e ya 16 siya kAlagA ya, nIlage ya, loge ya, hAge ya, sugA ya 17 siya kAlagAya, nIlage ya, loge ya, hAgA ya, su0e ya 18 siya kAlagAya, nIlage ya, loge ya, hA0gAya, sugA ya 19 siya kAlagAya, nIlageya, logAya, hA0e ya, su0eya 20 siya kAlagAya, nIlageya, logA ya, hA0e ya, su0eya 21 siya kAlagA ya, nIlage ya, logA ya, hAgA ya, su0e ya 22 siya kAlagA ya, nIlagA ya, loge ya, hA0e ya, su0e ya 23 siya kAlagAya, nIlagAya, lohiyage ya, hAe ya, sugA ya 24 siya kAlagA ya, nIlagAya, loge ya, hAgA ya, su0e ya 25 siya kAlagAya, nIlagA ya, lohiyagA ya, hAliddae ya, sukillae ya 26 ee paMcasaMjoeNaM chavvIsaM bhaMgA bhavaMti, evameva sapuvvAvareNaM ekkagaduyagatiyagacauktagapaMcagasaMjoehiM do ekkatIsaMbhaMgasayA bhavaMti, gaMdhA jahA sattapaesiyassa, rasA jahA eyassa cevavannA, phAsA // 13 Page #224 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1302 // 20 zatake uddezaka:5 sUtram 668 paramANvAdivarNAdiH jahA cauppaesiyassa // 9 navapaesiyassa pucchA, goyamA! siya egavanne jahA aTThapaesie jAva siya cauphAse pa0 jai egavanne egavannaduvannativannacauvannA jaheva aTThapaesiyassa, jaipaMcavanne siya kAlae ya, nIlae ya, lo0e ya, hA0e, su0e ya1siya kAlage ya, nIlage ya, lo0e ya, hA0e ya, sugA ya 2 evaM parivADIe ekkatIsaM bhaMgA bhANiyavvA, evaM enduti0cau0paM0saMjoehiM do chattIsA bhaMgasayA bhavaMti, gaMdhA jahA aTThapaesiyassa, rasA jahA eyassa ceva vannA, phAsA jahA cupesiyss| 10 dasapaesieNaM bhaMte! khaMdhe pucchA, goyamA! siya egavanne jahA navapaesiejAva siya cauphAse pannatte, jai egavanne egavannaduvannativannacauvannA jaheva navapaesiyassa, paMcavannevi taheva navaraM battIsatimo bhaMgo bhannati, evamete enduti cau0paM0saMjoesudonni sattatIsAbhaMgasayA bhavaMti, gaMdhA jahA navapaesiyassa, rasA jahA eyassa ceva vannA, phAsA jAva cauppaesiyassa / jahA dasapaesio evaM saMkhejapaesiovi, evaM asaMkhejapaesiovi, suhamapariNaovi aNaMtapaesiovi evaM ceva / / sUtram 668 // paramANvi tyAdi, egavanne tti kAlAdivarNAnAmanyatarayogAt, evaM gandhAdiSvapi vAcyam, duphAse tti zItoSNasnigdharakSANAmanyatarasyAviruddhasya dvitayasya yogAd dvisparzaH,tatra ca vikalpAzcatvAraH zItasya snigdhena rUkSeNa ca krameNa yogADau, evamuSNasyApi dvAviti catvAraH, zeSAstu sparzA bAdarANAmeva bhavanti ||1||dupesie Na mityAdi, dvipradezikasyaikavarNatA pradezadvayasyApyekavarNapariNAmAt, tatra ca kAlAdibhedena paJca vikalpAH, dvivarNatA tu pratipradezaMvarNabhedAt, tatra ca dvikasaMyogajAtA daza vikalpAH sUtrasiddhA eva, evaM gandharaseSvapi,navaraM gandha ekatve dvau dvikasaMyoge tvekaH, raseSvekatve paJca dvitve tu daza, sparzeSu dvisparzatAyAM catvAraH prAguktAH, jai tiphAse ityAdi savve sIe tti pradezadvayamapi zItaM 1, tasyaiva dvayasya deza eka ityarthaH snigdhaH 2 dezazcarUkSaH3 ityeko bhaGgakaH, evamanye'pitrayaH sUtrasiddhA eva, catuHsparza tveka eva, evaM caite sparzabhaGgA // 130 Page #225 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1303 // 20 zatake uddezaka:5 sUtram 668 paramANvAdivarNAdiH sarve'pi mIlitA nava bhavantIti // 2 // tipaesie ityAdi, siya kAlae tti trayANAmapi pradezAnAM kAlatvAditvenaikavarNatve paJca vikalpA:, dvivarNatAyAMcaikaH pradezaH kAlaH pradezadvayaM tu tathAvidhaikapradezAvagAhAdikAraNamapekSyaikatvena vivakSitamiti syAnnIla ityeko bhaGgaH, athavA syAtkAlastathaiva pradezadvayaM tu bhinnapradezAvagAhAdinA kAraNena bhedena vivakSitamato nIlakAviti vyapadiSTamiti dvitIyaH, athavA dvau tathaiva kAlakAvityuktau, ekastunIlaka ityevaM tRtIyaH, tadevamekatra dvikasaMyoge trayANAM bhAvAddazasu dvikayogeSu triMzaddhaGgA bhavanti, ete ca sUtrasiddhA eveti, trivarNatAyAM tvekavacanasyaiva sambhavAddaza trikasaMyogA bhavantIti, gandhe tvekagandhatve dvau dvigandhatAyAM tvekatvAnekatvAbhyAM pUrvavattrayaH, jai duphAse ityAdi samuditasya pradezatrayasya dvisparzatAyAM dvipradezikavaccatvAraH, trisparzatAyAM tu sarva: zItaH pradezatrayasyApi zItatvAt, dezazca snigdhaH, ekapradezAtmakaH, dezazca rUkSo dvipradezAtmakaH, dvayorapi tayorekapradezAvagAhanAdinaikatvena vivakSitatvAt, evaM sarvatretyeko bhaGgaH 1, tRtIyapadasyAnekavacanAntatve dvitIyapadasyAnekavacanAntatve tRtIyaH, tadevaM sarvazItena trayo bhaGgAH 3evaM sarvoSNenApi evaM sarvasnigdhenApi 3 evaM sarvarUkSeNApi 3 tadevamete dvAdaza 12, catuHsparzatAyAMtu dese sIe ityAdi, ekavacanAntapadacatuSTaya AdyaH, sthApanA ceyam :: antyapadasyAnekavacanAntatve tu dvitIyaH, sa caivaM- dvayarUpo dezaH zIta ekarUpastUSNaH, punaH zItayorekaH snigdhaH dvitIyazcoSNa etau rUkSAviti rUkSapade'nekavacanam, tRtIyastvanekavacanAntatRtIyapadaH, sacaivaM- ekarUpo dezaH zIto dvirUpastUSNaH, tathA ya : zIto yazcoSNayorekastau snigdhAvityevaM snigdhapade'nekavacanaM yazcaika uSNaH sa rUkSa iti, caturthastvanekavacanAntadvitIyapadaH, sa caivaM-snigdharUpasya dvayasyaikaH zIto yazca tasyaiva dvitIyo'nyazcaiko rUkSa etAvuSNAviityuSNapade'nekavacanam, snigdhe tu dvayorekapradezAzritatvAdekavacanaM rUkSe tvekatvAdeveti,paJcamastu dvitIyacaturthapadayoraneka // 1303 // Page #226 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1304 // vacanAntatayA, sacaivaM- ekaHzItaH snigdhazcAnyau ca pRthagvyavasthitAvuSNau cetyuSNarUkSayoranekavacanam, SaSThastu dvitIyatRtIya 20 zatake padayoranekavacanAntatve, sa caivaM- ekaH zIto rUkSazcAnyau ca pRthagvyavasthitAvuSNau snigdhau cetyuSNasnigdhayoranekavacanam, uddezaka:5 sUtram 668 saptamastvanekavacanAntAdyapadaH, sacaivaM-snigdharUpasya dvayasyaiko'nyazcaika etau dvauzItAvityanekavacanAntatvamAdyasya, aSTamaH paramANvApunaranekavacanAntAdimAntimapadaH, sa caivaM- pRthasthitayoH zItatvarUkSatve caikasya voSNatve snigdhatve ca, navamastvaneka divarNAdiH vacanAntatve AdyatRtIyayoH, sa caivaM- dvayobhinnadezasthayoH zItatve snigdhatve caikasya coSNarUkSatve ceti, paNavIsaM bhaMga tti dvitricatuHsparzasambandhinAM caturdvAdazanavAnAM mIlanAt paJcaviMzatirbhaGgA bhavanti // 3 // cauppaesie Na mityAdi, siya kAlae ya nIlae ya tti dvau dvAvekapariNAmapariNatAvitikRtvA syAtkAlako nIlakazceti prathamaH, antyayoranekatvapariNAme sati / dvitIyaH, AdyayostRtIya ubhayozcaturthaH, sthApanA ceyaM 31 / evaM dazasudvikayogeSu pratyekaM cturbhnggiibhaavaacctvaariNshdbhnggaaH| jai tivanne ityAdi tatra prathamaH kAlako dvitIyo nIlako 12 -'ntyayozcaikapariNAmatvAllohitaka:111 ityekaH, tRtIyasyAnekapariNAmatayA'nekavacanAntatve dvitIyaH 112, evaM 21 dvitIyasyAnekatAyAM tRtIyaH121,AdyasyAnekatve caturthaH 211, evamete catvAra ekatra trikasaMyoge, dazasucaiteSu catvAriM- 22 zaditi |ji cauvanne ityAdi, iha paJcAnAM varNAnAM paJca catuSkasaMyogA bhavanti, teca sUtrasiddhA eva,savve nauI bhaMga tti ekadvitricaturvarNeSu paJca catvAriMzat 2 paJcAnAM bhaGgakAnAM bhAvAnnavatiste syuriti / jai egagaMdhe ityAdi prAgvat / jai tiphAse ityAdi, savve sIe tti caturNAmapi pradezAnAM zItapariNAmatvAt 1 dese niddhe / tti caturNA madhye dvayorekapariNAmayoH snigdhatvAt 2 dese lukkhe tti tathaiva dvayo rUkSatvAt 3 ityekaH, dvitIyastu tathaiva navaraM bhinnapariNAmatayA'nekavacanAntatRtIyapadaH tRtIyastvanekavacanAntadvitIyapadaH, caturthaH punastathaivAnekavacanAntadvitIyatRtIyapada // 1304 // Page #227 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 // 1305 // 20zatake uddezaka:5 sUtram668 paramANvA ityete sarvazItena catvAraH, evaM sarvoSNena sarvasnigdhena sarvarUkSeNetyevaM SoDaza / jai cauphAse ityAdi tatra dese sIe tti ekAkArapradezadvayalakSaNo dezaH zItaH tathAbhUta evAnyo deza uSNaH, tathA ya eva zItaH sa eva snigdhaH yazcoSNaH sa rUkSa ityekaH, caturthapadasya prAgivAnekavacanAntatve dvitIyaH tRtIyasya ca tRtIyaH, tRtIyacaturthayoranekavacanAntatve caturthaH, evmete| SoDaza, AnayanopAyagAthA ceyameSAM aMtalahuyassa heTThA guruyaM ThAveha sesmuvrismN| 11 11 12 11 21 11 22 11 divarNAdiH aMtaM lahuehiM puNo pUrejjA bhNgptthaare||1||sthaapnaa ceyaM- chattIsaM bhaMga tti dvitricatuH- 11 12 12 12 21 12 22 12 | sparzeSu catuHSoDaza SoDazAnAM bhAvAditi, iha vRddhagAthe-vIsaimasauddese cauppae- 11 21 12 21 21 21 22 21 sAie cupphaase| egabahuvayaNamIsA bIyAiyA khbhNgaa?||1|| ekavacanabahavacana- 11 22 12 22 21 22 22 22 mizrA dvitIyatRtIyAdayaH kathaM bhaGgakA bhavanti?, yatraiva pada ekavacanaM prAguktaM tatraiva bahuvacanaM bahuvacane tvekavacanam, etacca na bhavatItikRtvA virodha udbhAvitaH, atrottaraM- deso desA va mayA davvakkhettavasao vivkkhaae| saMghAyabheyatadubhayabhAvAo vA vynnkaale||1||aymrthH- dezo dezA vetyayaM nirdezana duSTaH, ekAnekavarNAdidharmayuktadravyavazenaikAnekAvagAhakSetravazena vA dezasyaikatvAnekatvavivakSaNAt, athavA bhaNanaprastAve saGghAtavizeSabhAvena bhedavizeSabhAvena vA tasyaikatvAnekavivakSaNAdeveti ||4||pnycprdeshike jai tivanne tyAdi, triSu padeSvaSTau bhaGgAH kevalamiha saptaiva grAhyAH, paJcapradezike'STamasyAsambhavAt, evaM ca dazasu trikasaMyogeSu saptatiriti / jai cauvanne ityAdi, caturNAM padAnAM SoDaza bhaGgAsteSu ceha paJca sambhavinaste ca O antyalaghoradho guruM sthApaya zeSamuparisamam / antyakoSThAn punaH laghubhiH pUrayedbhaGgaprastAre / / 1 / / OM viMzatitame zatake paJcamoddeze catuSpradezAdike catuH sparza WekabahuvacanamizrA dvitIyAdayo bhaGgAH kathaM syuH? ||1||desho dezA va vivakSayA dravyakSetravazato vA mtaaH| vacanakAle saGgAtabhedatadubhayabhAvAdvA // 1 // // 1305 // Page #228 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1306 // paramANvA sUtrasiddhA eva, paJcasuvarNeSu paJca catuSkasaMyogA bhavanti, teSu caiSAM pratyekaM bhAvAtpaJcaviMzatiriti, yAlaM bhaMgasayaMti paJcapradezike 20 zatake ekadvitricatuSpaJcavarNasaMyogajAnAM paJcacatvAriMzatsaptatipaJcaviMzatyekasaGkhyAnAM bhaGgAnAM mIlanAdekottaracatvAriMzadadhika uddezaka:5 sUtram 668 bhakazataM bhvtiiti||5|| chappaesie Na mityAdi, iha sarvapaJcapradezikasyeva, navaraM varNatraye'STau bhaGgAvAcyAH, aSTamasyApyatra sambhavAt, evaM ca dazasu trikasaMyogeSvazItirbhaGgakA bhavantIti, caturvarNe tu pUrvoktAnAM SoDazAnAM bhaGgakAnAmaSTadazAnti divarNAdiH matrayavarjitAnAM zeSA ekAdaza bhavanti, teSAM ca paJcasu catuSkasaMyogeSu pratyekaM bhAvAtpaJcapaJcAzaditi / jai paMcavanne ityAdI SaDbhaGgAH, chAsIyaM bhaMgasayaMti ekAdisaMyogasambhavAnAMpaJcacatvAriMzadazItipaJcAdhikapaJcAzatSaTsaGkhyabhaGgakAnAMmIlanAt SaDuttarAzItyadhikaM bhaGgakazataM bhavati // 6 // sattapaesiya ityAdi, iha caturvarNatve pUrvoktAnAM SoDazAnAmantimavarjAH zeSA : paJcadaza bhavanti, eSAM ca paJcasu catuSkasaMyogeSu pratyekaM bhAvAtpaJcasaptatiriti / jai paMcavanne ityAdi, iha paJcAnAM padAnAM dvAtriMzadbhaGgA bhavanti, teSu cehAdyAnAM SoDazAnAmaSTamadvAdazAntyatrayavarjitAH zeSA uttareSAMca SoDazAnAmAdyAstrayaH paJcamanavamI cetyevaM sarve'pi SoDaza saMbhavantIti, dosolA bhaMgasayaM tti ekadvitricatuSpaJcakasaMyogajAnAM paJcacatvAriMzadazItipaJcAdhika-2 saptatiSoDazasaGkhyAnAM bhaGgakAnAM mIlanAd dve zate SoDazottare syAtAmiti // 7 // aTThapaesie ityAdi, iha caturvarNatve pUrvoktAH SoDazApi bhaGgA bhavanti, teSAM ca pratyekaM paJcasu catuSkasaMyogeSu bhAvAdazItirbhaDakA bhavanti, paJcavarNatve tu dvAtriMzato bhaGgAnAM SoDazacaturvizASTAviMzASTAviMzAntyatrayavarjAH zeSAH SazitirbhaGgakA bhavantItyarthaH, do ikkatIsAI ti 8 // 1306 // pUrvoktAnAM paJcacatvAriMzadazItyazItiSaDuttaraviMzatisaGkhayAnAM bhaGgakAnAM mIlanAve zate ekatriMzataduttare bhavata iti // 8 // navapaesiyasse tyAdi, iha paJcavarNatve dvAtriMzato bhaGgakAnAmantya eva na bhavati zeSaM tu pUrvoktAnusAreNa bhAvanIyamiti // 9 // // Page #229 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1307 // 20 zatake uddezaka:5 sUtram 669 bAdaraskandhe varNAdi pariNAmaH 668 // 11 bAyarapariNae NaM bhaMte! aNaMtapaesie khaMdhe kativanne evaM jahA aTThArasamasae jAva siya aTThaphAse pannatte vannagaMdharasA jahA dasapaesiyassa, jai cauphAse savve kakkhaDe, savve garue, savve sIe, savve niddhe 1 savve kakkhaDe, savve garue, savve sIe, savve lukkhe 2 savve kakkhaDe, savve garue, savve usiNe, savve niddhe 3 savve kakkhaDe, savve garue, savve sIe, savve lukkhe 4 savve ka0, savve la0, savve sIe, savvelu0, 5 savve ka0, savvela0, savve sIe, savve lu06 savve ka0, savvela0, savve u0, savve niddhe 7 savve ka0, savvela0, savve u0, savve lu0,8savve maue, savve ga0, savve sIe, savve niddhe 9savve ma0, savve ga0, savve sIe, savvelu0, 10 savve maue, savve ga0, savve u0, savve niddhe 11 savve maue, savvega0, savve u0, savve lu0,12savve ma0, savvela0, savve sIe, savve niddhe 13 savve maue, savvela0, savve sIe, savve lu0,14 savve maue, savve la0, savve u0, savve niddhe 15 savve maue, savve la0, savve u0, savvelu016 eesolasa bhNgaa||jipNcphaase savve ka0, savve garue, savve sIe, dese niddhe dese lukkhe1savve ka0, savve garue, savve sIe, dese niddhe desA lukkhA 2 savve ka0, savve garue, savve sIe, desA niddhA dese lukkhe 3 savve ka0, savve garue, savve sIe, desA niddhA desA lukkhA 4 savve ka0, savve garue, savve u0, dese niddhe dese lukkhe 4savve ka0, savve lahue, savve sIe, dese niddhe dese lukkhe 4 savve ka0, savve lahue, savve u0, dese niddhe dese lukkhe 4 / evaM ee kakkhaDeNaM solasa bhNgaa| savve maue, savve garue, savve sIe, dese niddhe dese lukkhe 4 evaM maueNavi solasa bhaMgA evaM bttiisNbhNgaa|svve ka0, savve garue, savve niddhe, dese sIe dese u0, 4 savve ka0, savve garue, savvelu0, dese sIe dese u0, 4 ee battIsaM bhaMgA, savve ka0, savve sIe, savve niddhe, dese garue dese lahue etthavi battIsaM bhaMgA 4, savve garue, savve sIe, savve niddhe, dese ka0, dese maue etthavi battIsaM bhaMgA, evaM savve te // 1307 // Page #230 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1308 // 20zatake uddezaka:5 sUtram 669 bAdaraskandha varNAdi pariNAma: paMcaphAse aTThAvIsaM bhaMgasayaM bhavaMti / jai chaphAse savve ka0, savve garue, dese sIe dese u0, dese niddhe dese lu0,1savve ka0, savve garue, dese sIe dese u0, dese niddhe desA lu0, 2 evaM jAva savve ka0, savve garue, desA sIyA desA usiNA, desA niddhA desA lukkhA 16 eesolasa bhNgaa| savve ka0, savve lahue, dese sIe dese usiNe, dese niddhe dese lukkhe etthavi solasa bhaMgA, savve maue, savve lahue, dese sIe dese usiNe, dese niddhe dese lukkhe etthavi solasa bhaMgA, ee causaTTi bhaMgA, savve ka0, savve niddhe, dese garue dese lahue, dese niddhe dese lukkhe etthavicausaddhiM bhaMgA, savve ka0, savve niddhe, dese garue dese lahue, dese sIe dese usiNe 1 jAva savve maue, savve lukkhe, desA garuyA desA lahuyA, desA sIyA desA usiNA 16 ee causaddhiM bhaMgA, savve garue, savve sIe, dese ka0, dese maue, dese niddhe dese lu0, evaM jAva savve lahue, savve usiNe, desA kakkhaDA desA niddhA desA mauyA desA lukkhA, ee causahi bhaMgA, savve garue, savve niddhe, dese kakkhaDe dese maue, dese sIe dese usiNe, jAva savve lahue, savve lukkhe, desA kakkhaDA desA mauyA, desA sIyA desA usiNA, ee causaddhiM bhaMgA, savve sIe, savve niddhe, dese kakkhaDe desa maue, dese garue dese lahue, jAva savve usiNe, savve lukkhe, desA kakkhaDA desA mauyA, desA garuyA desA lahuyA ee causaddhiM bhaMgA, savve te chaphAse tinnicaurAsIyaM bhaMgasayA bhavaMti 384 / jai sattaphAse savve kakkhaDe, dese garue, dese lahue, dese sIe dese usiNe, dese niddhe dese lukkhe 1 savve kakkhaDe, dese garue dese lahue, dese sIe dese usiNe, desA niddhA desA lukkhA 4 savve kakkhaDe, dese garue dese lahue, dese sIe desA usiNA, dese niddhe desA lukkhA 4 savve kakkhaDe, dese garue dese lahue, desA sIyA dese usiNe, dese niddhe dese lukkhe, 4 savve te solasabhaMgA bhANiyavvA, savve kakkhaDe, dese garue desA lahuyA, dese sIe dese usiNe, dese niddhe dese lukkhe evaM garueNaM egatteNaM lahueNaM puhutteNaM etevi solasa bhaMgA, savve kakkhaDe, desA garuyA dese lahue, dese sIe dese usiNe, dese niddhe se lukkhe, eevi // 1308 // Page #231 -------------------------------------------------------------------------- ________________ 20zatake zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1309 // uddezakaH5 sUtram 669 bAdaraskanye varNAdi pariNAma: solasa bhaMgA bhANiyavvA, savve kakkhaDe, desA garuyA desA lahuyA, dese sIe dese usiNe, dese niddhe dese lukkhe, eevi solasa bhaMgA bhANiyavvA, evamete causarTi bhaMgA kakkhaDeNaM samaM, savve maue, dese garue dese lahue, dese sIe dese usiNe, dese niddhe dese lukkhe| evaM maueNavisamaMcausaddhiM bhaMgA bhANiyavvA, savve garue, dese kakkhaDe dese maue, dese sIe dese usiNe, dese niddhe dese lukkhe, evaM garueNavi samaM causaTuiM bhaMgA kAyavvA, savve lahue, dese kakkhaDe dese maue, dese sIe dese usiNe, dese niddhe dese lukkhe, evaM lahueNavi samaM causaddhiM bhaMgA kAyavvA, savve sIe, dese kakkhaDe dese maue, dese garue dese lahue, dese niddhe dese lukkhe, evaM sIteNavi samaM causaDhi bhaMgA kAyavvA, savve usiNe, dese kakkhaDe dese maue, dese garue dese lahue, dese niddhe dese lukkhe, evaM usiNeNavi samaM causaddhiM bhaMgA kAyavvA, savve niddhe, dese kakkhaDe dese maue, dese garue dese lahue, dese sIe dese usiNe, evaM niddheNavicausaddhiM bhaMgA kAyavvA, savve lukkhe, dese kakkhaDe dese maue, dese garue dese lahue, dese sIe dese usiNe, evaM lukkheNavi samaM causaddhiM bhaMgA kAyavvA jAva savve lukkhe, desA kakkhaDA desA mauyA, desA ga0 desA la0, desA sIyA desA usiNA, evaM sattaphAse paMcabArasuttarA bhaMgasayA bhvNti| jai aTThaphAse dese kakkhaDe dese maue, dese gurue dese lahue, dese sIe dese usiNe, dese niddhe dese lukkhe 4 dese kakkhaDe dese maue, dese garue dese lahue, dese sIe desA usiNA, dese niddhe dese lukkhe 4 dese kakkhaDe dese maue, dese garue dese lahue, desA sIyA dese usiNe, dese niddhe dese lukkhe 4 dese kakhaDe dese maue, dese garue dese lahue, desA sIyA desA usiNA, dese niddhe dese lukkhe 4 ee cattAri caukkA solasa bhaMgA, dese kakkhaDe dese maue, dese garue desA lahuyA, dese sIe dese usiNe, dese niddhe dese lukkhe, evaM ete garueNaM egattaeNaM lahueNaM pohattaeNaM solasa bhaMgA kAyavvA, dese ka0 dese maue, desA ga0 dese lahue, dese sIe dese usiNe, dese niddhe dese lukkhe 4 eevi solasa bhaMgA kAyavvA, dese ka0 dese maue, desAga0 desAla0, dese sIe 8 // 1309 // Page #232 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1310 // dese u0, dese niddhe dese lu0, etevi solasa bhaMgA kAyavvA, savve'vi te causaddhiM bhaMgA kakkhaDamauehiM egattaehi, tAhe kakkhaDeNaM 20 zatake egattaeNaM maueNaM puhatteNaM ete causaddhiM bhaMgA kAyavvA, tAhe kakkhaDeNaM puhattaeNaM maueNaM egattaeNaM causaddhiM bhaMgA kAyavvA, tAhe uddezaka:5 sUtram 669 etehiM ceva dohivi puhuttehiM causaddhiM bhaMgA kAyavvA jAva desA kakkhaDA desA mauyA, desA garuyA, desA lahuyA, desA sIyA desA bAdaraskandhe usiNA, desA niddhA desA lukkhA, eso apacchimo bhaMgo, savvete aTThaphAse do chappannA bhaMgasayA bhavaMti / evaM ete bAdarapariNae varNAdi pariNAma: aNaMtapaesie khaMdhe savvesusaMjoesubArasa channauyA bhaMgasayA bhavaMti // sUtram 669 // sUtram 670 12 kaivihe bhaMte! paramANu paM0?, goyamA! caubvihe paramANu pa0 taM0 davvaparamANU khettaparamANU kAlaparamANU bhAvaparamANU, 13 paramANu prakArAH davvapa0 NaM bhaMte! kaivihe pa0?, goyamA! cauvihe pa0 taM0 acchejje abheje aDajjhe agejjhe, 14 khettapa0 NaM bhaMte! ka0 pa0?, goyamA! cauvvihe pa0 ta0 aNaddhe amajjhe apadese avibhAime, 15 kAlaparamANU pucchA, goyamA! cauvvihe pa0 taM0 avanne agaMdhe arase aphAse, 16 bhAvapa0 NaM bhaMte! ka0 pa0?, goyamA! cauvvihe pa0 taM0 vanamaMte gaMdhamaMte rasamaMte phaasmNte| sevaM bhaMte zatti jAva viharati ||suutrm 670 // 20-5 // bAyarapariNae Na mityAdi, sarva eva karkazo guruH zItaH snigdhazca, ekadaivAviruddhAnAM sparzAnAM sambhavAdityeko bhaGgaH, caturthapadavyatyaye dvitIyaH, evameta ekAdipadavyabhicAreNa ssoddshbhnggaaH| paMcaphAse ityAdi, karkazaguruzItaiH snigdharukSayorekatvAnekatvakRtA caturbhaGgI labdhA, eSaiva ca kakkarzagurUSNairlabhyata ityevamaSTau, ete cASTau kaLazagurUbhyAm, evamanye cala kaLazalaghubhyAm, evamete SoDaza karkazapadena labdhA etAneva ca mRdupadaM labhata ityevaM dvAtriMzat, iyaM ca dvAtriMzat snigdharUkSayorekatvAdinA labdhA, anyA ca dvAtriMzacchItoSNayoranyA ca guruladhvoranyA ca karkazamRdvorityevaM sarva evaite mIlitA // 1310 // Page #233 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1311 // 20 zatake uddezaka:5 sUtram 669 bAdaraskandhe varNAdi pariNAmaH sUtram 670 paramANuprakArAH aSTAviMzatyuttaraM bhaGgakazataM bhavatIti // chaphAse ityAdi, tatra sarvvakaLazo 1 guruzca 2 dezazca zItaH 3 uSNaH 4 snigdho 5 rUkSazce 6 ti, iha ca dezazItAdInAM caturNAM padAnAmekatvAdinA SoDaza bhaGgAH, ete ca sarvakarkazagurubhyAM labdhAH, eta eva karkazalaghubhyAM labhyante tadevaM dvAtriMzat, iyaM ca sarvvakarkazapadena labdhA iyameva ca sarvamRdunA labhyata iti catuHSaSTirbhaGgAH, iyaM ca catuHSaSTiH sarvakarkazagurulakSaNena dvikasaMyogena saviparyayeNa labdhA, tadevamanyo'pyevaMvidho dvikasaMyogastAM labhate, karkazaguruzItasnigdhalakSaNAnAMca caturNAM padAnAM SaD dvikasaMyogAstadevaM catuHSaSTiH SaDbhirdikasaMyogairguNitAstrINi zatAni caturazItyAdhikAni bhavantItyata evoktaM savvevete chaphAse ityaadi||jisttphaase ityAdi, ihAdyaM karkazAkhyaM padaM skandhavyApakatvAdvipakSarahitaM zeSANi tu gurvAdIni SaT skandhadezAzritatvAt savipakSANItyevaM sapta sparzAH, eSAM ca gurvAdInAM SaNNAM padAnAmekatvAnekatvAbhyAM catuHSaSTirbhaGgakA bhavanti, teca sarvazabdavizeSitenAdinyastena karkazapadena labdhAH,evaM mRdupadenApItyevamaSTAviMzatyadhikaMzatam, evaM gurulaghubhyAMzeSaiH SaDbhiH saha 128,zItoSNAbhyAmapyevameva 128, evaM snigdharUkSAbhyAmapi 128, tadevamaSTAviMzatyuttarazatasya caturbhirguNane paJca zatAni dvAdazottarANi bhavantIti, ata evAha evaM sattaphAse paMca bArasuttarA bhaMgasayA bhavaMtI ti| aTThaphAse ityAdi, caturNA kaLazAdipadAnAM saviparyayANAmAzrayaNAdaSTau sparzAH, ete ca bAdaraskandhasya dvidhA vikalpitasyaikatra deze catvAro viruddhAstu dvitIye iti, eSu caikatvAnekatvAbhyAM bhaGgakA bhavanti, tatra ca rUkSapadenaikavacanAntena bahuvacanAntena dvau, etau ca snigdhaikavacanena labdhAvetAveva snigdhabahuvacanaM labhete, ete catvAraH, ete ca sUtrapustake catuSkakena sUcitAH, tathaiteSvevASTAsupadeSUSNapadena bahuvacanAntenoktacaturbhaGgIyuktenAnye catvAraH 4, evaM zItapadena bahuvacanAntenaiva 4, tathA zItoSNapadAbhyAM bahuvacanAntAbhyAmeta eva 4 evaM caite 16, tathA laghupadena bahuvacanAntenaita eva 4, 1311 Page #234 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 20 zatake uddezaka:5 sUtram 669 bAdaraskandhe varNAdi pariNAma: sUtram 670 paramANuprakArAH // 1312 // tathA laghuzItapadAbhyAM bahuvacanAntAbhyAmeta eva 4, evaM laghUSNapadAbhyAM 4, evaM laghuzItoSNapadairiti 4 evamete'pi SoDaza 16, etadeva darzayati evaM gurueNaM egattaeNa mityAdi, tathA karkazAdinaikavacanAntena gurupadena ca bahuvacanAntenaita eva, tathA gurUSNAbhyAM bahuvacanAntAbhyAmeta eva 4, evaM guruzItAbhyAM 4, evaM guruzItoSNaiH 4, evaM caite SoDaza, tathA gurulaghubhyAM bahuvacanAntAbhyAmeta eva 4, evaM gurulaghUSNaiH 4, evaM gurulaghuzItaiH 4, evaM gurulaghuzItoSNaiH 4, ete'pi SoDaza, sarve'pyAdita ete catuHSaSTiH kakkhaDamauehiM egattehiM ti karkazamRdupadAbhyAmekavacanavadbhyAM catuHSaSTirete bhaGgA labdhA ityarthaH, tAhe tti / tadanantaraM kakkhaDeNaM egattaeNaM ti karkazapadenaikatvagena, ekavacanAntenetyarthaH maueNaM pohattaeNaM ti mRdukapadena pRthaktvagenA-- nekavacanAntenetyarthaH ete ceva tti eta eva pUrvoktakramAccatuHSaSTirbhaGgakAH karttavyA iti, tAhe kakkhaDeNa mityAdi, tAhe tti tataH karkazapadena bahuvacanAntena mRdupadena caikavacanAntena catuHSaSTirbhaGgAH pUrvoktakrameNaiva karttavyAH, tatazcaitAneva karkazamRdupadAbhyAM / bahuvacanAntAbhyAM pUrvavaccatuSSaSTirbhaGgAH karttavyAH, etAzcAditazcatamrazcatuHSaSTayo mIlitA dvezate SaTpaJcAzadadhike syAtAmiti, etadevAha savve te aTThaphAse do chappannA bhaMgasayA bhavaMti tti, eteSAM ca sukhatarapratipattaye yantrakamidaM bArasachannauyA bhaMgasayA bhavaMti tti bAdaraskandhe caturAdikAH sparzA bhavanti, tatra ca catuHsparzAdiSu krameNa SoDazAnAmaSTAviMzatyuttarazatasya caturazItyadhikazatatrayasya dvAdazottarazatapaJcakasya SaTpaJcAzadadhikazatadvayasyAra Na dese kakkha dese ma. dese ga. desela. dese sI. dese u. dese ni. dese ru. ca bhAvAdyathoktaMmAnaM bhavatIti / / 11||||669||prmaannvaadydhikaaraadevedmaah kaI tyAdi, tatra dravyarUpaH paramANurdravyapara 3 3 3 3 / mANureko'NurvarNAdibhAvAnAmavivakSaNAt dravyatvasyaiva vivakSa- 25 :564 BBE // 1312 // | 3 3 888888888 Page #235 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1313 // NAditi, evaM kSetraparamANurAkAzapradezaH, kAlaparamANuH samayaH, bhAvaparamANuH paramANureva varNAdibhAvAnAMprAdhAnyavivakSaNAt sarvajaghanyakAlatvAdiSa, cauvihe tti eko'pi dravyaparamANurvivakSayA catuHsvabhAvaH acchejja tti chedyaH zastrAdinA latAdivattanniSedhAdacchedyaH abheja tti bhedyaH zUcyAdinA carmavattanniSedhAdabhedyaH aDajjhe tti adAhyo'gninA sUkSmatvAt, ata evAgrAhyo hastAdinA, aNaddhe tti samasaGghayAvayavAbhAvAt amajjhe tti viSamasaGghayAvayavAbhAvAt apaese tti niraMzo'vayavAbhAvAt avibhAime tti avibhAgena nirvRtto'vibhAgima ekarUpa ityarthaH vibhAjayitumazakyo vetyrthH||1213-14 / / / 670 // viMzatitamazate paJcamaH // 20-5 // 20 zatake uddezakaH6 sUtram 671 | pRthvyAdInAM pUrvapazcAdutpAdAhArI ||viNshtitmshtke sssstthoddeshkH|| paJcame pudgalapariNAma uktaH, SaSThe tu pRthivyAdijIvapariNAmo'bhidhIyata ityevaMsambaddhasyAsyedamAdisUtraM 1 puDhavikkAie NaM bhaMte! imIse rayaNappabhAe puDhavIe sakkarappabhAe puDhavIe aMtarA samohae samohaNittA je bhavie sohamme kappe puDhavikAiyattAe uvavajittae se NaM bhaMte! kiM pubviM uvavajjittA pacchA AhArejjA, puvviM AhArittA pacchA uvavajejA?, goyamA! puvviM vA uttA evaM jahA sattarasamasae chaTuddese jAva se teNaTeNaM goyamA! evaM vuccai pugviMvA jAva ujjA navaraMtahiM saMpAuNejjA imehiM AhAro bhannati sesaMtaM cev| 2 puDhavikkAieNaM bhaMte! imIse rayaNappabhAe sakkarappabhAe puDhavIe aMtarA samohae je bhavie IsANe kappe puDhavikkAiyattAe uvavajittae evaM ceva evaM jAvaIsIpabbhArAe uvvaaeyvvo| 3 puDhavikAieNaM bhaMte! sakkarappabhAe vAluyappabhAe puDhavIe aMtarA samohate 2 je bhavie sohamme jAvaIrAe evaM eteNa kameNaM jAva tamAe ahesattamAe ya puDhavIe aMtarAsamohae samANe // 1313 // Page #236 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1314 // 20 zatake uddezaka: 6 sUtram 671-673 pRthvyAdInAM pUrvapazcAdu tpAdAhArI je bhavie uvvaaeyvvo| 4 puDhavikAie NaM bhaMte! sohammIsANasaNaMkumAramAhiMdANa ya kappANaM aMtarA samohae 2 je bhavie imIse ra0bhAe puDhavIe pu.iyattAe uttae se NaM bhate! puvviM uttA pacchA AhArejA sesaMtaM ceva jAva se teNaTeNaM jAva nnikkhevo|5 pu0ieNaM bhaMte! sohammIsANANaM saNaMkumAramAhiMdANa ya kappANaM aMtarAsamohae 2 je bhavie sakkarappabhAe puDhavIe pukhyattAe uttae evaM ceva evaM jAva ahesattamAe uvavAeyavvo, evaM saNaMkumAramAhiMdANaM baMbhalogassa kappassa aMtarA samohae 2 puNaravi jAva ahesattamAe u0yavvo evaM baMbhalogassa laMtagassa ya kappassa aMtarA samohae puNaravi jAva ahesattamAe, evaM laMtagassa mahAsukkassa kappassa ya aMtarAsamohae puNaravi jAva ahesattamAe, evaM mahAsukkasahassArassa ya kappassa aMtarA puNaravi jAva ahesattamAe, evaM sahassArassa ANayapANayakappANa aMtarA puNaravi jAva ahesattamAe, evaM ANayapANayANaM AraNaaccuyANa ya kappANaM aMtarA puNaravi jAva ahesattamAe, evaM AraNaccuyANaM gevenjavimANANa ya aMtarAjAva ahesattamAe, evaM gevejavimANANaM aNuttaravimANANa ya aMtarA puNaravi jAva ahesattamAe evaM aNuttaravimANANaM IsIpabbhArAe ya puNaravi jAva ahesattamAe uvavAeyavvo 1 // sUtram 671 // 6 AukkAie NaM bhaMte! imIse rayaNappabhAe sakkarappabhAe puDhavIe aMtarA samohae 2 je bhavie sohamme kappe AukkAiyattAe uvavajjittae sesaMjahA puDhavikAiyassa jAva se teNaTeNaM evaM paDhamadoccANaM aMtarA samohae jAvaIsIpabbhArAe uvavAeyavvo evaM eeNaM kameNaMjAva tamAe ahesattamAe ya puDhavIe aMtarA samohae 2 jAva IsIpabbhArAe uvavAeyavvo AukkAiyattAe, 7 AuyAeNaMbhaMte! sohammIsANANaM saNaMkumAramAhiMdANa ya kappANaM aMtarA samohae samohaNittAje bhavie imIse rayaNappabhAe puDhavIeghaNodadhivalaesu AukAiyattAe uvavajjittae sesaMtaMceva evaM eehiM ceva aMtarA samohaojAva ahesattamAe puDhavIe ghaNodadhivalaesu AukkAiyattAe 3 // 1314 // Page #237 -------------------------------------------------------------------------- ________________ zrIbhagavatyA zrIabhaya vRttiyutam bhAga-3 // 1315 // 20 zatake uddezakaH6 sUtram 671-673 pRthvyAdInAM pUrvapazcAdu tpAdAhArI uvavAeyavvo evaM jAva aNuttaravimANANaM IsipabbhArAe puDhavIe aMtarAsamohae jAva ahe sattamAe ghaNodadhivalaesu uvvaaeyvvo|| sUtram 672 // 8vAukkAieNaM bhaMte! imIse rayaNappabhAe puDhavIe sakkarappabhAe puDhavIe aMtarAsamohae rattAje bhavie sohamme kappe vAukkAiyattAe uvavajittae evaM jahA sattarasamasae vAukkAiyauddesae tahA ihavi navaraM aMtaresusamohaNA neyavvA sesaMtaMceva jAva aNuttaravimANANaM IsIpabbhArAe ya puDhavIe aMtarAsamohae 2je bhavie ghaNavAyataNuvAe ghaNavAyataNuvAyavalaesu vAukkAiyattAe uttae sesaMtaMceva jAva se teNaTeNaM jAva ujjA / sevaM bhaMte ratti ||suutrm 673 / 20-6 // puDhavI tyAdi, evaM jahA sattarasamasae chaTThaddese tti, anena ca yatsUcitaM tadidaM puTviMvA uvavajittA pacchA AhArejjA puTviMvA AhArittA pacchA uvavajjejjetyAdi, asya cAyamarthaH- yogendukasaMnibhasamuddhAtagAmI sa pUrva samutpadyate tatra gacchatItyarthaH, pazcAdAhArayati zarIraprAyogyAna pudgalAn gRhNAtItyartho'ta ucyate puvviM vA uvavajittA pacchA AhArejjatti, yaH punarIlikAsannibhasamuddhAtagAmI sa pUrvamAhArayati-utpattikSetre pradezaprakSepaNenAhAraM gRhNAtIti tatsamanantaraM ca prAktanazarIrasthapradezAnutpattikSetre saMharatyata ucyate pubbiM AhArittA pacchA uvavajjeja tti // 1 // // 671-673 // viMzatitamazate sssstthH||20-6|| vAcanAntarAbhiprAyeNa tu pRthivybvaayuvissytvaaduddeshktrymidmto'ssttmH||8|| // 1315 // 0 etadabhiprAyeNaiva paJcaviMzatyadhikaikonaviMzatizatAnyuddezakAnAM, tathA coddezakagAthAnusAreNa sarvAgre NoddezakadvayanyUnatAyAM na dossH| Page #238 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1316 // 20 zatake uddezakaH7 sUtram 674 jIvaprayogabandhAdi ||viNshtitmshtke sptmoddeshkH|| SaSThoddezake pRthivyAdInAmAhAro nirUpitaH, sa ca karmaNo bandha eva bhavatIti saptame bandho nirUpyate, ityevaMsambaddha syAsyedamAdisUtraM 1kaivihe NaM bhaMte! baMdhe pa0?, goyamA! tivihe paM0 ta0 jIvappayogabaMdhe 1 aNaMtarapaogabaMdhe 2 paraMparabaMdhe 3 / 2 neraiyANaM bhaMte! ka0pa0 evaM ceva, evaM jAva vemaanniyaannN| 3 nANAvaraNijjassa NaM bhaMte! kammassa ka0 baMdhe pa0?, goyamA! tivihe baMdhe pa0 taM0 jIvappayogabaMdhe aNaMtarabaMdhe paraMparabaMdhe, 4 ne0 bhaMte! nANAvaraNijjassa kammassa ka0 baMdhe pa0 evaM ceva jAva vemA0, evaM jAva aNtraaiyss|5nnaannaavrnnijjodyssnnN bhaMte! kammassa ka0 baMdhe pa0?, goyamA! tivihe baMdhe paM0 evaM ceva evaM neraiyANavi evaM jAva vemA0, evaM jAva aMtarAiudayassa, 6 itthIvedassaNaM bhaMte! ka0 baMdhe pa0? goyamA! tivihe baMdhe pa0, evaM ceva, 7 asurakumArANaM bhaMte! itthIvedassa ka0 baMdhe pa0?, go0! tivihe baMdhe pa0 evaM ceva evaM jAva vemA0, navaraM jassa itthivedo atthi, evaM purisavedassavi evaM napuMsagave. jAva vemA0, navaraMjassa jo atthi vedo, 8 daMsaNamohaNijassaNaM bhaMte! kammassa ka0 baMdhe?, evaM ceva niraMtaraMjAva vemA0, evaM carittamohaNijjassavi jAva vemA0, evaM eeNaM kameNaM orAliyasarIrassa jAva kammagasarIrassa AhArasannAe jAva pariggahasa0 kaNhalesAe jAva sukkalesAe sammadiTThIe micchAdiTThIe sammAmicchAdiTThIe AbhiNibohiyaNANassa jAva kevalanANassa maiannANassa suyaannANassa vibhaMganANassa evaM AbhiNibo0 NANavisayassa bhaMte! ka0 baM0 pa0? jAva kevalanANavisayassa maiannANavi0 suyaannANavi0 vibhaMgaNANavisa0 eesiM savvesiM padANaM tivihe baMdhe pa0 savve'vete cauvvIsaM daMDagA bhA0 navaraM jANiyavvaM jassa jai atthi jAva vemANi0 bhaMte! vibhaMgaNANavisayassa kaivi0 baMdhe pa0, goyamA! tivihe baMdhe pa0jIvappayogabaMdhe // 1316 // Page #239 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1317 // 20 zatake uddezakaH 7 sUtram 674 jIvaprayogabandhAdi uddezaka:8 aNaMtarabaMdhe paraMparabaMdhe, sevaM bhaMte! 2 jAva viharati ||suutrm 674 // 2087 // kativiheNa mityAdi, jIvappaogabaMdhe tti jIvasya prayogeNa manaHprabhRtivyApAreNa, bandhaH karmapudgalAnAmAtmapradezeSu saMzleSo baddhaspRSTAdibhAvakaraNaM jIvaprayogabandhaH, aNaMtarabaMdhe tti yeSAM pudgalAnAM baddhAnAM satAmanantaraH samayo varttate teSAmanantarabandha ucyate, yeSAM tu baddhAnAM dvitIyAdiH samayo varttate teSAM paramparabandha iti||1||nnaannaavrnnijjodyss tti 'jJAnAvaraNIyodayasya' jJAnAvaraNIyodayarUpasya karmaNa udayaprAptajJAnAvaraNIyakarmaNa ityarthaH, asya ca bandho bhUtabhAvApekSayeti, athavA jJAnAvaraNIyatayodayo yasya karmaNastattathA, jJAnAvaraNAdikarma hi kiJcijjJAnAdyAvArakatayA vipAkato vedyate kiJcitpradezata evetyudayena vizeSitaM karma, athavA jJAnAvaraNIyodaye yadbadhyate vedyate vA tajjJAnAvaraNIyodayameva tasyeti, evamanyatrApi sammaddiThThIe ityAdi, nanu sammaddiTThI tyAdau kathaM bandho dRSTijJAnAjJAnAnAmapaugalikatvAt?, atrocyate, neha bandhazabdena karmapudgalAnAM bandho vivakSitaH kintusambandhamAtram, tacca jIvasya dRSTayAdibhirddhamaH sahAstyeva, jIvaprayogabandhAdivyapadezyatvaM ca tasya jIvavIryaprabhavatvAt ata evAbhinibodhikajJAnaviSayasyetyAdyapi niravAjJAnasya jJeyena saha sambandhavivakSaNAditi, iha saGgrahagAthe jIvappaogabaMdhe aNaMtaraparaMpare ca boddhavve 8 / pagaDI 8 udae 8 vee 3 daMsaNamohe caritte y||1||oraaliyveubviy AhAragateyakammae cev| sannA 4 lessA 6 diTThI 3 NANA 5 NANesu 3 tabvisae 8 // 2 // // 8 // // 674 // viMzatitamazate sptmH|| 20-7 // ||viNshtitmshtke assttmoddeshkH|| saptame bandha uktastadvibhAgazca karmabhUmiSu tIrthakaraiH prarUpyata iti karmabhUmyAdikamaSTame prarUpyata ityevaMsambaddhasyA // 1317 // Page #240 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1318 // 20 zatake uddezaka:8 sUtram 675-682 karmAkarmabhUmiSukAla: vratAnijinAntaraM pUrva gataM tIrthapravacanaM syedamAdisUtraM 1kar3aNaM bhaMte! kammabhUmIopa0?, goyamA! pannarasa kamma0pa0 taM0 paMca bharahAIpaMca eravayAI paMca mahAvidehAI, 2 kati NaM bhaMte! akammabhUmIopa0?, go0! tIsaM akamma0pa0 taM0 paMca hemavayAI paMca heranavayAI paMca harivAsAI paMca rammagavAsAI paMca devakurAI paMca uttarakurAI, 3 eyAsuNaM bhaMte! tIsAsu akammabhUmIsu asthi ussappiNIti vA osappiNIti vA?,No tiNaTesamaTe, 4 eesuNaM bhaMte! paMcasubharahesupaMcasu eravaesuasthi ussa0ti vA osa0ti vA?, haMtA asthi, eesuNaM paMcasumahAvidehesu0,Nevatthi ussappiNI, ne0 osa0 avaTThieNaM tattha kAle pa0 samaNAuso! / / sUtram 675 // 5eesuNaM bhaMte! paMcasumahAvidehesu arihaMtA bhagavaMto paMcamahavvaiyaM sapaDikkamaNaM dhammaM pannavayaMti?, No tiNaDhe samaDhe, eesuNaM bhaMte! paMcasubharahesupaMcasueravaesupuracchimapaJcacchimagA duve arihaMtA bhagavaMto paMcamahavvaiyaM paMcANuvvaiyaMsapaDikkamaNaM dhammapannavayaMti avasesANaM arihaMtA bhagavaMto cAujjAmaM dhammaM pannavayaMti, eesuNaM paMcasumahAvidehesu arahaMtA bhagavaMto cAujjAmaM dhammapannavayaMti / 6 jaMbuddIve NaM bhaMte! dIve bhArahe vAse imIse osappiNIe kati titthagarA pannattA?,goyamA! cauvIsaM titthagarA pannattA, taMjahAusabhamajiyasaMbhavaabhinaMdaNaM ca sumatisuppabhasupAsasasipupphadaMtasIyalasejaMsavAsapujaM ca vimalaaNaMtadhammasaMtikuMthuaramalli muNisuvvayanaminemipAsavaddhamANA 24 // sUtram 676 / / 8 eesiNaM bhaMte! cauvIsAe titthagarANaM kati jiNaMtarA pa0?, goyamA! tevIsaM jiNaM0pa0 / eesiNaM bhaMte! tevIsAe jiNaMtaresu kassa kahiM kAliyasuyassa vocchede paM0?, go0! eesuNaM tevI0 jiNaMtaresu purimapacchimaesu aTThasu ra jiNaM0 ettha NaM kA suyassa avo0pa0 majjhimaesu sattasu jiNaM0 etthaNaM kA0suyassa vo0pa0, savvatthaviNaM vocchinne ditttthivaae| sUtram 677 // 8 // 1318 // Page #241 -------------------------------------------------------------------------- ________________ 20 zatake uddezakaH8 zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1319 // sUtram 675-682 karmAkarmabhUmiSukAla: vratAnijinAntaraM pUrva gataM tIrthapravacanaM 9 jaMbuddIveNaM bhaMte! dIve bhArahe vAse imIse osappiNIe devANuppiyANaM kevatiyaM kAlaM puvvagae aNusajjissati?, goyamA! jaMbuddIveNaMdIve bhArahe vAse imIse ussappiNIe mamaMegaM vAsasahassaM puvvagae aNusajjissati, 10 jahANaMbhaMte! jaMbuddIve 2 bhArahe vAse imIse ossappiNIe devANuppiyANaM egaM vAsasahassaM puvvagae aNusajjissai tahA NaM bhaMte! jaMbuddIve 2 bhArahe vAse imIse osappiNIe avasesANaM titthagarANaM kevatiyaM kAlaM puvvagae aNusajjitthA?, goyamA! atthegatiyANaM saMkhenaM kAlaM atthegaiyANaM asaMkhenaM kaalN|suutrm 678 // 11 jaMbuddIve NaM bhaMte! dIve bhArahe vAse imIse osappiNIe devANuppiyANaM kevatiyaM kAlaM titthe aNusajjissati?, goyamA! jaMbuddIve 2 bhArahe vAse imIse osappiNIe mamaM egavIsaM vAsasahassAiM titthe aNusajjissati ||suutrm 679 // 12 jahANaM bhaMte! jaMbuddIve 2 bhArahe vAse imIse osappiNIe devANuppiyANaM ekkavIsaMvAsasahassAiMtitthaM aNusijjassati tahA NaM bhaMte jaMbuddIve 2 bhArahe vAse AgamessANaM carimatitthagarassa kevatiyaM kAlaM titthe aNusa0?, goyamA! jAvatie NaM usabhassa arahao kosaliyassa jiNapariyAe evaiyAiM saMkhejjAiM AgamessANaM carimatitthagarassa titthe aNusajjissati // sUtram 680 // 13 titthaM bhaMte! titthaM titthagare titthaM?, goyamA! arahA tAva niyamaM titthakare titthaM puNa cAuvannAinne samaNasaMgho, taM0 samaNA samaNIosAvayA saaviyaao| sUtram 681 // 14 pavayaNaM bhaMte! pavayaNaM pAvayaNI pavayaNaM?, goyamA! arahA tAva niyama pAvayaNI, pavayaNaM puNa duvAlasaMge gaNipiDage taM0 AyAro jAva ditttthivaao||15 je ime bhaMte! uggA bhogA rAinA ikkhAgA nAyA koravvA ee NaM assiM dhamme ogAhaMti assiM 2 aTThavihaM kammarayamalaM pavAheti pavA0 tao pacchA sijhaMti jAva aMtaM kareMti?, haMtA goyamA! je ime uggA bhogA taM ceva jAva aMtaM // 1319 // Page #242 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1320 // 20 zatake uddezakaH8 sUtram 675-682 karmAkarmabhUmiSukAla: vratAnijinAntaraM pUrva gataM tIrthapravacana kareMti, atthegaiyA annayaresu devaloesu devattAe uvavattAro bhavaMti / 16 kaivihA NaM bhaMte! devaloyA paM0?, goyamA! cauvvihA devaloyA paM0 ta0 bhavaNavAsI vANamaMtarA jotisiyA vemaanniyaa| sevaM bhaMte ratti // sUtram 682 // 20-8 // kai Na mityaadi|| 675 // kassa kahiM kAliyasuyassa vocchee pannattettikasya jinasya sambandhinaH kasmin jinAntare kayorjinayorantare kAlikazrutasya ekAdazAGgIrUpasya vyavacchedaH prajJaptaH? iti praznaH, uttaraM tu eesi Na mityAdi, iha ca kAlikasya vyavacchede'pi pRSTe yadapRSTasyAvyavacchedasyAbhidhAnaM tadvipakSajJApane sati vivakSitArthabodhanaM sukaraM bhavatItikRtvA kRtamiti, majjhimaesu sattasu / tti anena kassa kahimityasyottaramavaseyam, tathAhi madhyameSu saptasvi' tyukte suvidhijinatIrthasya suvidhizItalajinayorantare vyavacchedo babhUva, tadvyavacchedakAlazca palyopamacaturbhAgaH, evamenye'pi SaD jinAH SaT ca jinAntarANi vAcyAni, kevalaM vyavacchedakAlaH saptasvapyevamavaseyaH caubhAgo 1 caubhAgo 2 tinni ya caubhAga 3 paliyamegaM ca 4 / tinneva ya caubhAgA 5 cautthabhAgo ya 6 caubhAgo 7 // 1 // iti, ettha NaM ti 'eteSu' prajJApakenopadarzyamAneSu jinAntareSu kAlikazrutasya vyavacchedaH prajJaptaH, dRSTivAdApekSayA tvAha savvatthavi NaM vocchinne diTThivAe tti 'sarvatrApi' sarveSvapi jinAntareSu, na kevalaM saptasveva, kvacit kiyantamapi kAlaM vyavacchinno dRSTivAda iti // 8 // // 676-677 // _vyavacchedAdhikArAdevedamAha jaMbuddIveNa mityAdi, devANuppiyANaM ti yuSmAkaM sambandhi atthegaiyANaM saMkhenaM kAlaM ti pazcAnupUjya pArzvanAthAdInAM saGkhyAtaM kAlaM atthegaiyANaM asaMkhejjaM kAlaM ti Rssbhaadiinaam||9-10||||678|| 0 caturthabhAgazcaturthabhAgastrayazcaturbhAgAH palyamekaM trayazcaturbhAgAzcaturbhAgazcaturthabhAgastIrthavyucchedaH // 1 // 200 // Page #243 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1321 // 8 AgamessANaM ti AgamiSyatAM bhaviSyatAM mahApadmAdInAM jinAnAM kosaliyassa tti kozaladeze jAtasya jiNapariyAe tti kevaliparyAyaH sa ca varSasahasranyUnaM pUrvalakSamiti // 12 // // 679-680 // tIrthaprastAvAdidamAha titthaM bhaMte! ityAdi,'tIrthaM sarUpaM bhadanta!'titthaM ti tIrthazabdavAcyamuta tIrthakaraH'tIrthaM tIrthazabdavAcyaH? iti praznaH,atrottaraM arhan tIrthakarastAvat tIrthaGkaraH tIrthapravarttayitA na tu tIrtham, tIrthaM punaH cAuvannAinne samaNasaMghe tti catvAro varNA yatra sa caturvarNaH sa cAsAvAkIrNazca kSamAdiguNaiAptazcaturvarNAkIrNaH, kvacit cAuvanne samaNasaMghe tti paThyate, tacca vyaktameveti // 13 / / / / 681 // * uktAnusAryevAha pavayaNaM bhaMte! ityAdi, prakarSaNocyate'bhidheyamaneneti pravacanamAgamaH, tadbhadanta! 'pravacanaM pravacanazabdavAcyaM kAkA'dhyetavyam, uta pravacanI pravacanapraNetA jinaH pravacanam, dIrghatA ca prAkRtatvAt // prAk zramaNAdisaGga ityuktaM zramaNAzcogrAdikulotpannA bhavanti te ca prAyaH siddhyantIti darzayannAha je ime ityAdi, assiM dhamme tti asminnairgranthe dharma iti // 14-16 / / / / 682 // viMzatitamazate'STamaH / / 20-8 // 20 zatake uddezakaH8 sUtram 675-682 karmAkarmabhUmiSukAla: vratAnijinAntaraM pUrva gataM tIrthapravacanaM uddezakaH 9 sUtram 683 jaGghAvidyA cAraNA: ||viNshtitmshtke nvmoddeshkH|| aSTamoddezakasyAnte devA uktAste cAkAzacAriNa ityAkAzacAridravyadevA navame prarUpyanta ityevaMsambaddhasyAsyedamAdisUtra- 1kaivihANaM bhaMte! cAraNA pannattA?, goyamA! duvihA cAraNA paM0 taM0 vijAcAraNA ya jaMghAcAraNA ya, 2 sekeNaTeNaM bhaMte! evaM vuccai vijAcAraNA vi0?, goyamA! tassaNaM chaTuMchaTTeNaM anikkhitteNaMtavokammeNaM vijAe uttaraguNaladdhiM khamamANassa vijAcAraNa 1321 // Page #244 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1322 // 20 zatake uddezakaH 9 sUtram 683-684 jaGghAvidyA cAraNA: laddhInAmaM laddhI samuppajai, se teNaTeNaM jAva vijAcAra0, 3 vijAcAraNassa NaM bhaMte! kahaM sIhA gatI kahaM sIhe gativisae pa0?, goyamA! ayannaM jaMbuddIve 2 jAva kiMcivisesAhie parikkheveNaM deveNaM mahaDDIe jAva mahesakkhe jAva iNAmevattikaTTa kevalakappaM jaMbuddIvaM 2 tihiM accharAnivAehiM tikkhutto aNupariyaTTittA NaM havvamAgacchejjA, vijjAcAraNassa NaM goyamA! tahA sIhA gatI tahA sIhe gativisae pa0 / 4 vijjAcAraNassa NaM bhaMte! tiriyaM kevatiyaM gativisae pa0?, go0! se NaM io egeNaM uppAeNaM mANusuttare pavvae samosaraNaM kareti mANu0 2 tahiM ceiyAI vaMdati tahiM 2 bitieNaM uppAeNaM naMdIsaravare dIve samosaraNaM kareti naMdIsa0 2 tahiM ceiyAI vaMdati tahiM0 2 taopaDiniyattati 2 ihamAgacchai 2 iha ceiyAI vaMdati / vijAcAraNassaNaM go0! tiriyaM evatie gativisae pa0,5 vijAcAraNassaNaM bhaMte! uDe kevatie gativisae pa0?, goyamA! seNaM io egeNaM uppAeNaM naMdaNavaNe samosaraNaM karei naMda0 2 tahiM ceiyAI vaMdati tahiM02 bitieNaM uppAeNaM paMDagavaNe samosaraNaM karei paMDaga02 tahiM ceiyAiM vaMdai tahiM ceiyAiM vaM0 2 tao paDiniyattati tao0 2 ihamAgacchai 2 ihaM ceiyAIvaM0 2 vijAcAraNassaNaMgoyamA! uDhe evatie gativisae pa0, seNaM tassa ThANassa aNAloiyapaDikvaMte kAlaM kareti natthi tassa ArAhaNA, seNaM tassa ThANassa AloiyapaDikkaMte kAlaM kareti atthi tassa ArAhaNA |suutrm 683 // 6se keNaTeNaM bhaMte! evaM vuccai jaMghAcAraNe2?, goyamA! tassaNaM aTThamaMaTTameNaM anikkhitteNaM tavokammeNaM appANaM bhAvemANassa jaMghAcAraNaladdhI nAma laddhI samuppajati, se teNaTeNaM jAva jaMghA02, jaMghAcAraNassa NaM bhaMte! kahaM sIhA gati kahaM sIhe gativisae pa0?, 7 goyamA! ayannaM jaMbuddIve 2 evaM jaheva vijAcAraNassa navaraM tisattakhutto aNupariyaTTittANaM havvamAgacchejA jaMghA0NassaNaM goyamA! tahA sIhA gatI tahA sIhe gativisae pa0 sesNtNcev| 8 jaMghA0NassaNaM bhaMte! tiriyaM kevatie gativisaepa0?, goyamA! se Page #245 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 20zatake uddezakaH9 sUtram 683-684 jaGghAvidyA // 1323 // cAraNA: NaM io egeNaM uppAeNaM ruyagavare dIve samosaraNaM kareti ruyaga02 tahiM ceiyAI vaMdai tahiM ce0 2 tao paDiniyattamANe bitieNaM uppAeNaM naMdIsaravaradIve samosaraNaM kareti naMdI02 tahiM ce0 va0 tahiM ce0 vaM0 2 ihamAgacchai 2 ihaM ce0 vaM0, jaM0NassaNaM goyamA! tiriyaM evatie gaivisae pN0|90nnssnnN bhaMte! u8 ke0 gativi0pa0?, goyamA! se NaM io egeNaM uppAeNaM paMDagavaNe samosaraNaM ka0 samo02 tahiM ce0va0 tahiMce02 tato paDiniyattamANe bitieNaM uppAeNaM naMdaNavaNe samosaraNaM kareti naMdaNavaNe 2 tahiMce vaM0 tahiM 2 iha Aga0 2 iha ce0 vaMdati, jaM0Nassa NaM goyamA! urlDa evatie gativisae paM0, se NaM tassa ThANassa aNAloiyapaDikvaMte kAlaM karei natthi tassa ArAhaNA, seNaM tassa ThANassa AlopaDi0 kAlaM ka0 atthi tassa A0, sevaM bhaMte! 2! jAva vihri|| sUtram 684 // 20-9 // kai Na mityAdi, tatra caraNaM gamanamatizayavadAkAza eSAmastIti cAraNAH vijjAcAraNa tti vidyA zrutaM tacca pUrvagataM tatkRtopakArAzcAraNA vidyAcAraNAH, jaMghAcAraNa ttijaGghAvyApArakRtopakArAzcAraNA jaGghAcAraNAH, ihArthe gAthA:- aisayacaraNasamatthA jaMghAvijAhiM cAraNA munno| jaMghAhiM jAi paDhamo nissaM kAuM rvikrevi||1|| eguppAeNa tao ruyagavaraMmi u tao pddiniytto| bIeNaM naMdIsaramihaM tao ei taieNaM // 2 // paDhameNaM paMDagavaNaM bIuppAraNa NaMdaNaM ei| taiuppAeNa tao iha jaMghAcAraNo ei|| 3 // paDhameNa mANusottaranagaM sa naMdissaraM biiiennN| ei tao taieNaM kayaceiyavaMdaNo ihayaM // 4 // paDhameNa naMdaNavaNaM bIuppAeNa 0 atizayena caraNasamarthA jaGghAvidyAbhyAM cAraNA munayaH / jaGghAbhyAM yAti prathamo nizrIkRtya ravikarAnapi // 1 // ekotpAdena tato rucakavaraM tataH pratinivRtto dvitIyena nandIzvaramiha tata Agacchati tRtIyena // 2 // prathamena paNDakavanaM dvitIyotpAdena nandanameti tRtIyotpAdena tata ihAyAti jaGghAcAraNaH // 3 // prathamena mAnuSottaranagaM 3 dvitIyena nandIzvaraM sa eti / tatastRtIyenehaiti kRtacaityavandanaH // 4 // prathamena nandanavanaM dvitIyotpAdena . // 1323 // Page #246 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 20 zatake uddezakaH 9 sUtram 683-684 jaGghAvidyA cAraNAH uddezakaH 10 // 1324 // pNddgvnnNmi| ei iha taieNaM jo vijAcAraNo hoi|| 5 // // 1 // iti / tassa NaM ti yo vidyAcAraNo bhaviSyati tasya SaSThaMSaSThena tapaHkarmaNA vidyayAca pUrvagatazrutavizeSarUpayA karaNabhUtayA uttaraguNaladdhiM ti uttaraguNAH piNDavizuddhyAdayasteSuceha prakramAttapo gRhyate tatazca uttaraguNalabdhiM tapolabdhiM kSamamANasya adhisahamAnasya tapaH kurvata ityrthH||2|| kaha sIhA gai tti kIdRzI zIghrA gatiHgamanakriyA kahaM sIhe gaivisae tti kIdRzaH zIghro gativiSayaH,zIghratvena tadviSayo'pyupacArAcchIghra uktaH, 'gtivissyH| gatigocaraH?, gamanAbhAve'pi zIghragatigocarabhUtaM kSetraM kiM? ityarthaH, ayanna mityAdi, ayaM jambUdvIpa evaMbhUto bhavati tatazcala deve Na mityAdi havvamAgacchejje tyatra yathA zIghrA'sya devasya gatirityayaM vAkyazeSo dRshyH|| 3 / / se NaM tassa ThANasse tyAdi, ayamatra bhAvArtha:- labdhyupajIvanaM kila pramAdastatra cAsevite anAlocite na bhavati cAritrasyArAdhanA, tadvirAdhakazca na labhate cAritrArAdhanAphalamiti, yaccehoktaM vidyAcAraNasya gamanamutpAdadvayena AgamanaMcaikena jaGgAcAraNasya tugamanamekenAgamanaM ca dvayeneti tallabdhisvabhAvAt, anye tvAhuH- vidyAcAraNasyAgamanakAle vidyA 'bhyastatarA bhavatItyekenAgamanaM gamane tu na tatheti dvAbhyAm, jar3AcAraNasya tulabdhirupajIvyamAnA'lpasAmarthyA bhavatItyAgamanaMdvAbhyAMgamanaM tvekenaiveti ||viNshtitmshte navamaH // 20-9 // ||viNshtitmshtke dshmoddeshkH|| navamoddezakecAraNA uktAsteca sopakramAyuSa itareca saMbhavantIti dazame sopakramAditayA jIvA nirUpyanta ityevaMsambandhasyAsyedamAdisUtraM4- paNDakavanam / etIha tRtIyena yo vidyAcAraNo bhvti||5|| Page #247 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1325 // 1jIvANaM bhaMte! kiM sovakkamAuyA niruvakkamAuyA?, goyamA! jIvA sovyAvi niruvyAvira neraiyA NaM pucchA, goyamA! ne0 no 20zatake souyA, niru uyA, evaM jAva tha0, puDhavikkAiyA jahA jIvA, evaM jAva maNussA, vANamaM joisi0 vemA0 jahA ne0|| sUtram uddezakaH 10 sUtram 685 // 685-686 jIvA Na mityAdi, sovakkamAuya tti upakramaNamupakrama aprAptakAlasyAyuSo nirjaraNaM tena saha yattatsopakramaM tadevaMvidha sopakrametarA jIvA mAyuryeSAM te tathA tadviparItAstu nirupakramAyuSaH, iha gAthe devA neraiyAvi ya asaMkhavAsAuyA ya tirimnnuyaa| uttamapurisA ya tahA AtmopacarimasarIrA niruvkmaa||1||sesaa saMsAratthA haveja sovakkamAu iyare y| sovakkamaniruvakkamabheo bhaNio smaasennN||2||upkrmaadhi kramotpAdAdi kArAdevedamAha 3neraiyANaM bhaMte! kiM AovakkameNaM uvavajaMti parovakkameNaM uvava0 niruvakkameNaM uvavajaMti? goyamA! AovakkameNavi uvava0 parovakkameNavi uvava0 niruvakkameNavi uvavajaMti evaM jAvavemANiyANaM / 4 neNaM bhaMte! kiM AovakkameNaM uvavaTuMti parovakkameNaM uvavardRti niruvakkameNaM uvavadvRti?,goyamA! no AmmeNaM uvvaTuMti no parova0 uvava0, ni0meNaM uvvaTuMti, evaM jAva thaNiyakumArA, puDhavikAiyA jAva maNussA tisu uvva0, sesA jahA nerai0 navaraMjoisiyavemANiyA cayaMti // 5 ne0 NaM bhaMte! kiM AiDIe uvava0 pariDDIe uvava0?,goyamA! AiDIe uvava0 no pariDDIe uva0 evaM jAva vemaanniyaannN| 6 neNaM bhaMte! kiM AiDIe uvavaTTai pariDDIe uva0?,goyamA! AiDIe uvva0 no pariDDIe uva0 evaM jAvavemANi0, navaraMjoisiyavemANi0 cayaMtIti abhilaavo| 7 nera0 bhaMte! 8 // 1325 // 0 devA nairayikA api cAsaGgyavarSAyuSazca tiryagmanujA uttamapuruSAzca tathA caramazarIrAzca nirupkrmaaH|| 1 // zeSAH saMsArasthA bhaveyuH sopakramAyuSa itare cala 8 sopakramanirupakramabhedo bhaNitaH samAsena / / 2 / / Page #248 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 / / 1326 // kiM AyakammuNA uvavanaMti?, parakammuNA uvava0? go! Ayaka0 uvava0, no paraka0 uvava0 evaM jAva vemANi0, evaM 20zatake uvvttttnnaadNddovi| 8 neNaMbhaMte! kiM AyappaogeNaM uvavajjai parappaogeNaM uvava0?, goyamA! AyappaogeNaM uva0, no parappayogeNaM uddezaka: 10 sUtram 686 u0 evaM jAva vemANi0, evaM uvvttttnnaadNddovi|suutrm 686 // sopakrametarA neraie ityAdi, AovakkameNaM uvavajaMti tti AtmanA svayamevAyuSa upakrama Atmopakramastena mRtveti zeSaH, utpadyante / jIvA AtmopanArakAH yathA zreNikaH, paropakrameNa parakRtamaraNena yathA kUNikaH, nirupakrameNa upakramaNAbhAvena yathA kAlazaukarikaH yataH kramotpAdAdi sopakramAyuSkA itare ca tatrotpadyanta iti, utpAdodvarttanA'dhikArAdidamAha neraie ityAdi, AiDDIe tti nezvarAdiprabhAveNetyarthaH sUtram 687 katiAyakammuNa tti AtmakRtakarmaNA jJAnAvaraNAdinA AyappaogeNaM ti AtmavyApAreNa // 3-8 // // 686 // utpAdAdhikArA- saMcitAdi didamAha 9 neraiyA NaM bhaMte! kiM katisaMciyA akatisaMciyA avvattagasaMciyA?,goyamA! neraiyA kati vi akati vi avva0vi, se ke Na jAva avvattagasaMcayA?, goyamA! je NaM ne0 saMkhejjaeNaM pavesaNaeNaM pavisaMti te NaM ne0 katisaMciyA je NaM ne0 asaMkhejjaeNaM pavesaeNaM pavisaMti te NaM ne0 akatisaMciyA, jeNaM ne ekkaeNaM pavesaeNaM pavisaMti teNaM ne avvattagasaMciyA, se teNaTeNaM goyamA! jAva avva0vi, evaM jAva thaNiya0, 10 puDhavikkAiyANaM pucchA, goyamA! puDhavikAiyA nokaisaMciyA akaisaMciyA no avvattagasaM0, se keNaTeNaM evaM vuccai jAva no avvattagasaMciyA?, goyamA! puDha0 asaMkhejjaeNaM pavesaNaeNaM pavisaMti se teNaTeNaM jAva no avvattagasaMcayA, evaM jAva vaNassa0, beMdiyA jAva vemANi. jahA ne0, 11 siddhANaM pucchA, goyamA! siddhA katisaM0 no akatisaM0 avvattagasaMciyAvi, sekeNaDhe0 jAva avattagasaMciyAvi?,go0! jeNaM siddhA saMkhejaeNaM paveNaM pavisaMti teNaM siddhA katisaMciyA 8 // 1326 // Page #249 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 20 zatake uddezakaH 10 sUtram 687 katisaMcitAdi // 1327 // jeNaM siddhA ekkaeNaM paveNaM pavisaMti te NaM siddhA avvattagasaMciyA, se teNaTeNaM jAva avvattagasaMciyAvi // 12 eesiNaM bhaMte! nerai0 katisaMciyANaM akatisaMciyANaM avvattagasaMciyANa ya kayare 2 jAva visesA0?, goyamA! savvatthovA ne0 avvattagasaMciyA katisaMciyA saMkhejaguNA akatisaMciyA asaM0 evaM egidiyavajANaM jAva vemA0 appAbahugaM, egidiyANaM natthi appAbahugaM / 13 eesiNaM bhaMte! siddhANaM katisaMciyANaM avvattagasaMciyANa ya kayare 2 jAva visesAhiyA vA?, go0! savvatthovA siddhA katisaMciyA avattagasaM0 saMkhenaguNA // 14 ne0 NaM bhaMte! kiM chakkasamajjiyA1 nochakkasamajiyA 2 chakkeNa ya nochakkeNa ya samajiyA 3 chakkehi ya samajjiyA 4 chakkehi ya nochakkeNa yasamajjiyA 5?, goyamA! ne0 chakkasa vi1nochakkasa vi 2 chakkeNa ya nocha0 ya sama0vi 3 chakkehi yasama0vi 4 chakkehi ya nochakkeNa yasama0vi 5, sekeNaTeNaM bhaMte! evaM vuccai ne chakkasa vi jAva chakkehi ya nochakkeNa yasama vi?, goyamA! je NaM ne chakkaeNaM pavesaNaeNaM pavisaMti te NaM ne0 chakkasavyA 1 jeNaM ne jahanneNaM ekkeNa vA dohiM vA tIhiMvA ukkoseNaM paMcaeNaM paveNaM pavi0 teNaM ne0 nochakkasamajjiyA 2jeNaM ne egeNaM chakkaeNaM anneNa yaja0 ekkeNaMvA dohiMvA tIhiMvA u0 paMcaeNaM paveNaM pavi0 te NaM ne0 chakkeNa ya nochakkeNa ya sama03 je NaM ne0 NegehiM chakkehiM paveNaM pavi0 te NaM ne0 chakkehiM samajjiyA 4 jeNaM neNegehiM chakkehiM aNNeNa yaja0 ekkeNa vAdohiMvA tIhiMvA u0 paMcaeNaM paveNaM pavi0 teNaM ne chakkehi ya nochakkeNa yasamajjiyA 5 se teNaTeNaM taM ceva jAva samAvi, evaM jAva thaNiyakumArA / 15 puDhavikAiyANaM pucchA, goyamA! pu0kAiyA no chakkasama01no nochakkasalyA 2 nochakkeNa yasamajiyA 3 chakkehiMsama0vi 4 chakkehi ya nochakkeNa yasavi5, sekeNaTeNaMjAva savi?, goyamA! je NaM pu0kAiyA NegehiM chakkaehiM pavesaNagaM pavi0 te NaM pu0kAiyA chakkehiM sama0 jeNaM pu0kAiyA NegehiM chakkaehi ya anneNa ya ja. ekkeNa vAdohiMvA tIhiMvA u0 paMcaeNaM paveNaM pavi0 teNaMpu0kkAiyA chakkehi ya nochakkeNa yasama0, se teNaTeNaMjAva sama0vi, evaM // 1327 // Page #250 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1328 // 20 zatake uddezaka: 10 sUtram 687 katisaMcitAdi jAva vaNakAiyAvi, beMdiyA jAva vemANiyA, siddhA jahA ne0|16 eesiNaM bhaMte! neraiyANaM chakkasaNaM nochakkasaNaM chakkeNa ya nochakkeNa ya sa0NaM chakkehi ya samaji0 chakkehi ya nochakkeNa ya sama0 kayare 2 jAva visesAhiyA vA?, goyamA! savvatthovA ne0 chakkasamajjiyA, nochakkasama saMkhejaguNA, chakkeNa ya nochakkeNa ya sama0 saMkhejaguNA, chakkehi ya sama0 asaMkhejaguNA, chakkehi ya nochakkeNa ya sama0 saMkhenaguNA evaM jAva thnniykumaaraa| 17 eesiNaM bhaMte! pu0kAiyANaM chakkehiM samajjiyANaM, chakkehi ya nochakkeNa yasama0NaM kayare 2 jAva vise0 vA?, goyamA! savvatthovA pu0kAiyA chakkehiM samajiyA, chakkehi ya nochakkeNa yasama0 saMkhejaguNA, evaM jAva vaNakAiyANaM, beiMdiyANaM jAva vemA0 jahA neriyaannN| 18 eesiNaM bhaMte! siddhANaM chakkasama0NaM nochakkasama0NaM jAva chakkehi ya nochakkeNa yasama0Na ya kayare 2 jAva vise0 vA?, goyamA ! savvatthovA siddhA chakkehi ya nochakkeNa yasama0, chakkehiM sama0 saMkhejaguNA, chakkeNa yanochakkeNa yasama0 saMkhejjaguNA, chakkasama saMkhenaguNA, nochakkasama saMkhenaguNA / 19 neraiyA NaM bhaMte! kiM bArasasamajiyA 1 nobArasama0 2 bArasaeNa ya nobArasaeNa ya sama0 3 bArasaehiM sama0 4 bArasaehiM nobArasaeNa ya sama0vi 5?, goyamA! neratiyA bArasasama0vi jAva bArasaehi ya sama0vi, se keNaTTeNaM jAvasama vi?, goyamA! jeNaM ne bArasaeNaM pavesaNaeNaM pavisaMti, teNaM ne0 bArasasama01jeNaM ne0 ja0 ekkeNa vA dohiMvA tIhiMvA u0 ekkArasaeNaM pavesaNaeNaM pavi0, teNaM ne0 nobArasasama0 2 je NaM ne bArasaeNaM anneNa ya ja0 ekkeNa vA dohiM vA tIhiM vA u0 ekkArasaeNaM pavesaNaeNaM pavi0, te NaM ne0 bArasaeNa ya nobArasaeNa yasama03 jeNaM ne0 NegehiM bArasaehiM pavesaNagaMpavi0, te NaM ne bArasaehiM sama0 4 jeNaM ne0 NegehiM bArasaehiM anneNa yaja ekkeNa vA dohiM vA tIhiM vA u0 ekkArasaeNaM pavesaNaeNaM pavi0, teNaM ne0 bArasaehi ya nobArasaeNa yasama05, se teNaTeNaM jAvasama0vi, evaM jAva thaNiyakumArA, 20 pu0kAiyANaM pucchA goyamA! pu0kAiyA nobArasasa01no nobArasasa0 2 nobArasaeNa Page #251 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam 20zatake uddezaka:10 sUtram 687 katisaMcitAdi bhAga-3 // 1329 // yasama03 bArasaehiM sama0 4 bArasehi ya no bAraseNa ya sama0vi5, se keNaTeNaM jAva sama0vi? (granthAgaM 12000) goyamA! jeNaM pu0kAiyA NegehiM bArasaehiM pavesaNagaM pavi0, te NaM pu0kAiyA bArasaehiM sama0 jeNaM pu0kAiyA NegehiM bArasaehiM, anneNa yaja0 ekkeNa vA dohiM vA tIhiM vA u0 ekkArasaeNaM pavesaNaeNaM pavi0, teNaM pu0kAiyA bArasaehiM nobArasaeNa ya sama0, se teNaTeNaM jAva sama0vi, evaMjAvavaNa kAiyA, beiMdiyA jAva siddhA jahA ne0|21 eesiNaM bhaMte! neratiyANaM bArasasamajjiyANaM0 savvesiM appAbahugaM jahA chakkasamajjiyANaM navaraM bArasAbhilAvosesaMtaMceva / 22 neratiyA NaM bhaMte! kiMculasItisama0 noculasItisama02culasIteya noculasIte ya sama03 culasItIhiM sama04 culasItIhi ya noculasItIe sama0 5?, goyamA! ne0 culasItIe sama0vi jAva culasItIhi ya noculasItie yasama0vi, sekeNaTeNaM bhaMte! evaM vuccai jAva sama0vi?,goyamA! jeNaM ne culasItIeNaM pavesaNaeNaM pavi0, teNaM ne0 culasItisama01 jeNaM ne0 ja0 ekkeNa vA dohiMvA tIhiMvA u0 tesItI paveNaM pavi0, teNaM ne noculasItisama0 2jeNaM ne culasItIeNaM anneNa ya ja0 ekkeNa vA dohiM vA tIhiM vA jAva u0 tesItIeNaM paveNaM pavi0, te NaM ne culasItIe noculasItieNa ya sama0 3 je NaM ne NegehiM culasItIehiM pavesaNagaM pavi0, te NaM ne0 culasItIehiM sama0 4 je NaM ne0 NegehiM culasItIehiM anneNa yaja0 ekkeNa vA jAva u0 tesIieNaM jAva paveNaM pavi0, teNaM ne0 culasItIhi ya noculasItIe ya sama05, se teNaTTeNaM jAva sama0vi, evaM jAva thaNiyakumArA, pu0kkAiyA taheva pacchillaehiM dohiM 2 navaraM abhilAvo culasItIobhaMgo evaM jAvavaNakAiyA, beMdiyA jAva vemANiyA jahA ne0|23 siddhANaMpucchA, goyamA! siddhA culasItisama0vinoculasItisama0vi 2 culasIte ya noculasItIe sama0vi 3 noculasItIhiM sama0 4 noculasItIhi ya noculasItIe ya sama05, se keNaTeNaM jAva sama0?, goyamA! jeNaM siddhAculasItIeNaM paveNaM pavi0 teNaM siddhAculasItisamajeNaM siddhAja ekkeNa vA dohiMvA tIhiMvA // 1329 // Page #252 -------------------------------------------------------------------------- ________________ 3888888 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1330 // 20zatake uddezaka: 10 sUtram 687 katisaMcitAdi u0 tesItIeNaM pavesaNaeNaM pavi0 teNaM siddhA noculasItisama0, jeNaM siddhAculasIyaeNaM anneNa yaja0 ekkeNa vA dohiM vA tIhiM vA u0 tesIeNaM paveNaM pavisaMti teNaM siddhA culasItIe ya noculasItIe ya samajjiyA, se teNaTeNaMjAva sm0|24 eesiNaM bhaMte! neratiyANaM culasItisama0NaM noculasI0 savvesiM appAbahugaM jahA chakkasama0NaM jAva vemA0 navaraM abhilAvo culsiitio| 25 eesiNaM bhaMte! siddhANaM culasItisama0NaM noculasItisama0NaM culasItIe ya noculasItIe ya sama0NaM kayare 2 jAva visesA0?, goyamA! savvatthovA siddhA culasItIe ya noculasItIe ya sama0, culasItIsama0 aNaMtaguNA, noculasItisama0 annNtgunnaa| sevaM bhaMte! ratti jAva viharai // sUtram 687 ||20-10||viistimN sayaMsamattaM // 20 // neraie tyAdi, kaisaMciya tti katIti saGkhyAvAcI tatazca katitvena saJcitA ekasamaye saGkhyAtotpAdena piNDitAH katisaJcitAH, evaM akaisaMciya tti navaraM 'akaI'tti saGkhayAniSedho'saGkhyAtatvamanantatvaM ceti, avvattagasaMciya tti vyAdi-8 saGkhyAvyavahArataH zIrSaprahelikAyAH parato'saGkhyAtavyavahAratazcasaGkhyAtatvenAsaGkhyAtatvena ca vaktuMna zakyate'sAvavaktavyaH sa caikakastenAvaktavyenaikakena, ekatvotpAdena saJcitA avaktavyasaJcitAH, tatra nArakAdayastrividhA api, ekasamayena teSAmekAdInAmasaGkhacAtAntAnAmutpAdAt, pRthivIkAyikAdaya 5 stvakatisaJcitA eva, teSAM samayenAsaGgyAtAnAmeva / pravezAd, vanaspatayastu yadyapyanantA utpadyante tathA'pi pravezanakaM vijAtIyebhya AgatAnAM yastatrotpAdastadvivakSitam, asaGkhyAtA eva vijAtIyebhya udvRttAstatrotpadyanta iti sUtre uktaM evaM jAva vaNassaikAiya tti, siddhA no aktisnycitaa| anantAnAmasaGkhyAtAnAMvA teSAM samayenAsambhavAditi // 9-10 // eSAmevAlpabahutvaM cintayannAha eesItyAdi, avaktavyakasaJcitAH stokAH, avaktavyakasthAnasyaikatvAt, katisaJcitAH saGkhyAtaguNAH saGkhyAtatvAt saGkhyAtasthAnakAnAm, Page #253 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1331 // akatisaJcitAstvasaGkhyAtaguNAH asaGkhyAtasthAnakAnAmasaGkhyAtatvAdityeke, anye tvAhuH- vastusvabhAvo'tra kAraNaM na 20zatake tu sthAnakAlpatvAdi, kathamanyathA siddhAH katisaJcitAH sthAnakabahutve'pi stokA avaktavyakasthAnakasyaikatve'pi uddezakaH 10 sUtram 687 saGkhyAtaguNA vyAditvena kevalinAmalpAnAmAyuHsamApteH iyaM ca lokasvabhAvAdeveti // 12-13 / / nArakAdyutpAdavizeSaNa katibhUtasaGkhyA'dhikArAdidamAha neraiyA Na mityAdi chakkasamajjiya tti SaT parimANamasyeti SaTkaM vRndaM tena samarjitAH piNDitAH saMcitAdi SaTkasamarjitAH, ayamarthaH- ekatra samaye ye samutpadyante teSAM yo rAziHsa SaTpramANo yadi syAttadA te SaTkasamarjitA ucyante / 1 nochakkasamajjiya tti noSaTkaMSaTkAbhAvaste caikAdayaH paJcAntAH, tena noSaTkena, ekAdyutpAdena ye samarjitAste tathA 2 tathA chakkeNa ya nochakkeNa ya samajjiya tti ekatra samaye yeSAM SaTkamutpannamekAdyadhikaM te SaTkena noSaTkena ca samarjitA uktAH chakkehi yatra samajjiya tti ekatra samaye yeSAM bahUni SaTkAnyutpannAni te SaTkaiH samarjitA uktAH 4 tathA chakkehi ya nochakkeNa ya samajjiya tti bla ekatra samaye yeSAM bahUni SaTkAnyekAdyadhikAni te SaTkai!SaTkena ca samarjitA ete paJca vikalpAH, iha ca nArakAdInAM paJcApi vikalpAH sambhavanti, ekAdInAmasaGkhyAtAntAnAM teSAM samayenotpatteH, asaGkhyAteSvapi ca jJAninaH SaTkAni vyavasthApayantIti, ekendriyANAM tvasaGkhyAtAnAmeva pravezAnAt SaTkaiH samarjitAH, tathA SaTkai!SaTkena ca samarjitA iti / vikalpadvasyaiva sambhava iti // 14 / / ata evAha puDhavikkAiyANa mityAdi // 15 // eSAmalpabahutvacintAyAM nArakAdayaH stokA AdyAH, SaTkasthAnasyaikatvAt, dvitIyAstu saGkhyAtaguNAH, noSaTkasthAnAnAM bahutvAt, evaM tRtIyacaturthapaJcameSu // 1331 // sthAnabAhulyAtsUtroktaM bahutvamavaseyamityeke, anye tu vastusvabhAvAdityAhuriti / evaM dvAdaza sUtrANi caturazItisUtrANi ceti // 16-25 // // 687 // viMzatitamazate dazamaH ||20-10||viNshtitmshtN vRttitaH prismaaptmiti||20|| Page #254 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1332 // viMzatitamazatakamalaM vikAzitaM vRddhvcnrvikirnnaiH| vivaraNakaraNadvAreNa sevitaM madhuliheva myaa||1|| 20 zatake uddezakaH 10 sUtram 687 katisaMcitAdi ||iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttI viMzatitamaM zatakaM samAptam // // 1332 // Page #255 -------------------------------------------------------------------------- ________________ 21 zatake varga:1 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1333 // uddezakaH1 sUtram 688 zAlImUloddezaka: ||ath ekviNshNshtkm|| ||ekviNshshtke prthmoddeshkH|| vyAkhyAtaM viMzatitamazatam, athAvasarAyAtamekaviMzatitamamArabhyate, asya cAdAvevoddezakavargasaGgahAyeyaM gAthA sAli kala ayasi vaMse ikkhUdanbhe ya dabbha tulasI ya / aTThae dasa vaggA asItiM puNa hoMti uddesA // 1 // 1rAyagihe jAva evaM vayAsI- aha bhaMte! sAlI vIhI godhUmajavajavANaM eesiNaM bhaMte! jIvA mUlattAe vakkamaMti te NaM bhaMte! jIvA kaohiMto uva0 kiM neraiehiMto uva0 tiri0 maNu0 deva0 jahA vakvaMtIe taheva uvavAo navaraM devavajaM, 2 te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavakhaMti?, goyamA! jahanneNaM ekko vAdovA tinni vA ukkoseNaM saMkhejA vA asaMkhejAvA uva0, avahArojahA uppaluddese, 3 tesi NaM bhaMte! jIvANaM kemahAliyA sarIrogAhaNA pa0?, goyamA! ja0 aMgulassa asaMkhejaibhAgaM, u0 dhaNuhapuhuttaM, 4 te NaM bhaMte jIvA! nANAvaraNijjassa kammassa kiM baMdhagA abaMdhagA? jahA uppaluddese, evaM vedevi udaevi udiirnnaaevi|5 teNaM bhaMte! jIvA kiM kaNhalessA nIla0 kAu0 chavvIsaM bhaMgA diTThI jAva iMdiyA jahA uppaluddese, 6 te NaM bhaMte! sAlIvIhI godhUma javajavagamUlagajIve kAlao kevaciraM hoti?, goyamA! ja0 aMtomu0, u0 asaMkhenaM kAlaM // 7 se NaM bhaMte! sAlI vAhI godhUmajavajavagamUlagajIve puDhavIjIve puNaravi sAlIvIhI jAva javajavagamUlagajIve kevatiyaM kAlaM sevejjA?, ke0 kAlaM gatirAgatiM karijjA?, evaM jahA uppaluddese, eeNaM abhilAveNaMjAva maNussajIve AhArojahA uppaluddese ThitIja0 aMto0 u0 vAsapuhuttaM samugghAyasamohayA uvvaTTaNA yajahA uppluddese| 8 aha bhaMte! savvapANAjAva savvasattA sAlI vIhI jAva javajavagamUlagajIvattAe uvavannapuvvA?, haMtA goyamA! asatiM aduvA annNtnutto| sevaM bhaMte! ratti // sUtram 688 // 21-1 // 88808 388888888888880 Page #256 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1334 // sAlI tyAdi sUtram, 'sAlI'tti zAlyAdidhAnyavizeSaviSayoddezakadazAtmakaH prathamovargaHzAlirevocyate, evamanyatrApIti, 21 zatake uddezakadazakaM caivaM mUle 1 kaMde 2 khaMdhe 3 tayA ya 4 sAle 5 pavAla 6 patte ya 7 / pupphe 8 phala 1 bIe 10 viya ekkeko hoi uddeso||1|| varga:1 uddezakaH1 iti, kala tti kalAyAdidhAnyaviSayo dvitIyaH2 ayasi tti atasIprabhRtidhAnyaviSayastRtIyaH3 vaMse tti vaMzAdiparvagavizeSa sUtram 688 viSayazcaturthaH 4 ikkhu tti ikSvAdiparvagavizeSaviSayaH paJcamaH 5 dabbhe tti darbhazabdasyopalakSaNArthatvAt seDiyabhaMDiyakontiyadabbhe zAlIkandA diuddezakaH ityAditRNabhedaviSayaH SaSThaH 6 abbhe tti vRkSe samutpanno vijAtIyovRkSavizeSo'dhyavarohakastatprabhRtizAkaprAyavanaspativiSayaH saptamaH 7 tulasI yatti tulasIprabhRtivanaspativiSayo'STamo vargaH 8adrute dasavagga tti aSTAvete'nantaroktA dazAnAM dazAnAmuddezakAnAM sambandhino vargAH samudAyA dazavargAH, azItiH punaruddezakA bhavanti, vargevarge uddezakadazakabhAvAditi, tatra prathamavargastatrApi ca prathama uddezako vyAkhyAyate, tasya cedamAdisUtraM rAyagihe ityAdi,jahA vakkaMtIe tti yathA prajJApanAyAH paSThapade, tatra caivamutpAdono nArakebhya utpadyante kintu tiryagmanuSyebhyaH, tathA vyutkrAntipade devAnAM vanaspatiSUtpattirukteha tu sA na vAcyA mUle devAnAmanutpatteH puSpAdiSveva zubheSu teSAmutpatterata evoktaM navaraM devavajjaM ti||1|| ekko ve tyAdi, yadyapi sAmAnyena vanaspatiSu / pratisamayamanantA utpadyanta ityucyate tathA'pIha zAlyAdInAMpratyekazarIratvAdekAdyutpatti viruddheti / avahAro jahA uppaluddesae tti utpaloddezaka ekAdazazatasya prathamastatra cApahAra evaM 'te NaM bhaMte! jIvA samaye 2 avahIramANA 2 kevatikAleNaM avahIraMti?, goyamA! te NaM asaMkhejjA samae 2 avahIramANA 2 asaMkhejjAhiM ussappiNIhiM avasappiNIhiM avahIraMti no ceva NaM avahiyA siya'tti 'te NaM bhaMte! jIvA NANAvaraNijjassa kammassa kiM baMdhagA abaMdhagA?' itaH paraM yaduktaM jahA uppaluddesae tti anenedaM sUcitaM 'goyamA! no abaMdhagA baMdhae vA baMdhagAve'tyAdi, evaM vedodayodIraNA api vAcyAH, lezyAsu 34 // Page #257 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1335 // tutisRSu SaDviMzatirbhaGgAH- ekavacanAntatve 3 bahuvacanAntatve 3 tathA trayANAM padAnAM triSu dvikasaMyogeSu pratyekaM caturbhaGgikAbhAvAdvAdaza ekatra ca trikasaMyoge'STAviti SaDviMzatiriti / / 2 / / diTThI tyAdi, dRSTipadAdArabhyendriyapadaMyAvaddutpaloddezakavanneyam, tatra dRSTau mithyAdRSTayaste, jJAne'jJAninaH, yoge kAyayoginaH upayoge dvividhopayogAH, evamanyadapi tata eva vAcyam se NaM bhaMte ityAdinA asaMkhejjaM kAla mityetadantenAnubandha uktH|| 5-6 // atha kAyasaMvedhamAha se Na mityAdi, evaM jahA uppaluddesae tti, anena cedaM sUcitaM 'goyamA! bhavAdeseNaMjahanneNaMdobhavaggahaNAiMukkoseNaM asaMkhejjAiMbhavaggahaNAiMkAlAdeseNaM ja0 do aMtomuhuttA u0 asaMkhenaM kAla' mityAdi, AhAro jahA uppaluddesae tti evaM cAsau 'te NaM bhaMte! jIvA kimAhAramAhAreMti?,goyamA! davvao aNaMtapaesiyAI ityAdi, samugghAe ityAdi,anena ca yatsUcitaM tadarthalezo'yaM-teSAM jIvAnAmAdyAstrayaH samuddhAtAstathA mAraNAntikasamuddhAtena samavahatA mriyante asamavahatA vA, tathodvRttAste tiryakSu manuSyeSu cotpadyanta iti // 7 // // 688 // ekaviMzatitamazate prathamaH / / 21-1 // 21 zatake varga:1 uddezakaH1 sUtram 688 zAlIkandAdi uddezakAH 2-10 sUtram 689 kalAyAdi mUlAdiH ||ekviNshshtke dvitIyAdArabhyadazAntA uddeshkaaH|| 1 aha bhaMte! sAlI vIhI jAva javajavANaM eesi NaM je jIvA kaMdattAe vakkamaMti te NaM bhaMte! jIvA kaohiMto uvavajaMti evaM kaMdAhikAreNa sacceva mUluddeso apariseso bhANiyavvo jAva asatiM aduvA aNaMtakhutto sevaM bhaMte ratti // 21-2 // evaM khaMdhevi uddesao neyvvo||21-3|| evaM tayAevi uddeso bhANiyavvo ||21-4||saalevi uddeso bhA0 ||21-5||pvaalevi uddeso bhaa0|| 21-6||pttevi uddeso bhA0 // 21-7 // ee sattavi uddesagA aparisesaM jahA mUle tahA neyavvA // evaM pupphevi uddesao navaraM devA // 1335 // Page #258 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 | // 1336 // 21 zatake varga:1 uddezakAH 2-10 sUtram 689 kalAyAdi mUlAdiH vargAH2-10 sUtram 690 uvavajaMti jahA uppaluddese cattAri lessAo asIti bhaMgA ogAhaNA jaha0 aMgulassa asaMkhejaibhAgaM, ukkoseNaM aMgulapuhattaM sesaM taMceva sevaM bhaMte ! 2||21-8||jhaa pupphe evaM phalevi uddesao apariseso bhaa0||21-9||evN bIevi uddeso||21-10|| ee dasa uddesgaa||pddhmo vaggo smtto||21-1|| sUtram 689 // 1 aha bhaMte! kalAya masUra tila mugga mAsa nipphAva kulatthaAlisaMdaga saDiNa palimaMthagANaM eesi NaM je jIvA mUlattAe vakkamaMti teNaMbhaMte! jIvA kaohiMto uvava0? evaM mUlAdIyA dasa uddesagA bhANiyavvA jaheva sAlINaM niravasesaMtaM ceva // bitio vaggo smtto||21-2||ah bhaMte! ayasi-kusuMbha-koddava-kaMgu-rAlaga-tuvarI-kodUsAsaNa-sarisava-mUlaga-bIyANaM eesiNaM je jIvA mUlattAe vakkamati te NaM bhaMte! jIvA kaohiMto uvavakhaMti? evaM etthavi mUlAdIyA dasa uddesagA jaheva sAlINaM niravasesaM taheva bhANiyavvaM ||tiovggo smtto||21-3||1ah bhaMte! vaMsa-veNu-kaNaka-kakkAvaMsa-vAruvaMsa-daMDA-kuDA-vimA-caMDAveNuyA-kallANINaM eesiNaMje jIvA mUlattAe vakkamaMti evaM etthavi mUlAdIyA dasa uddesagA jaheva sAlINaM, navaraM devo savvatthavina uvavajjati, tinni lesAosavvatthavi chavvIsaM bhaMgA sesNtNcev||cuttho vggosmtto||21-4||1ahbhNte! ukkhuikkhuvADiyAvIraNAikDabhamAsasuMThisattavettatimirasataporaganalANaMeesiNaMjejIvAmUlattAe vakamaMti evaM jaheva vaMsavaggotaheva etthavimUlAdIyA dasa uddesagA, navaraM khaMdhuddese devA uvavajaMti, cattAri lesAo sesaMtaM cev|| paMcamo vaggo smNto||21-5||1ah bhaMte! seDiyabhaMDiyadabbhakotiyadabbhakusadabbhagayoidalaaMjulaAsADhagarohiyaMsamutavakhIrabhusaeriMDakurubhakuMdakaravarasuMThavibhaMgumahuvayaNathuragasippiyasuMkalitaNANaM eesiNaMje jIvA mUlattAe vakkamaMti evaM etthavi dasa uddesagA niravasesaMjaheva vNsss||chttttho vggosmtto| 21-6||1ah bhaMte! abbharuhavoyANaharitagataMdulejjagataNavatthulacoragamajjArayAIcilliyAlakdagapippaliyadavvisosthikasAya // 1336 // Page #259 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1337 // 21 zatake vargAH2-10 sUtram 690 maMDukkimUlagasarisavaaMbilasAga-jivaMtagANaM eesiNaMje jIvA mUla evaM etthavi dasa uddesagA jaheva vaMsassa ||sttmo vaggosamatto ||21-7||1ah bhaMte! tulasIkaNhadalaphaNejAajjAcUyaNAcorAjIrAdamaNAmaruyAiMdIvarasayapupphA NaM eesiNaMje jIvA mUlattAe vakkamaMti etthavi dasa uddesagA niravasesaM jahA vaMsANaM / aTThamo vaggo smtto||21-8|| evaM eesu aTThasu vaggesu asItiM uddesagA bhavaMti ||suutrm 690 // ekkavIsatimaMsayaM samattaM // 21 // evaM samasto'pi varga: sUtrasiddhaH, evamanye'pi navaramazItirbhaGgA evaM-catasRSu lezyAsvekatve 4 bahutve 4 tathA padacatuSTaye 8 SaTsu dvikasaMyogeSu pratyekaM caturbhaGgikAsadbhAvAt 24 tathA caturSu trikasaMyogeSu pratyekamaSTAnAM sadbhAvAt 32 catuSkasaMyogeca 16 evamazItiriti, iha ceyamavagAhanAvizeSAbhidhAyikA vRddhoktA gAthA mUle kaMde khaMdhe tayAya sAle pavAlapatteya sattasuvi dhaNupuhuttaM aMgulimo pupphphlbiie||1|| iti||1||||690|| ekaviMzatitamazataM vRttitaH parisamAptam // 21 // ekaviMzaMzataM prAyo, vyaktaM tdpileshtH| vyAkhyAtaM sadguNAdhAyI, guDakSepo guDe'pi yat // 1 // // iti zrImacandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau ekaviMzaM zatakaM smaaptm|| // 1337 // (r) mUle kande skandhe tvaci zAle pravAle patre ca / saptasvapi dhanuSpRthaktvaM puSpaphalabIjeSvaGgalIpRthaktvam / / 1 / / Page #260 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1338 // 22 zatake vargAH1-6 sUtram 691 tAlAdi mUlAdiH ||ath dvaaviNshNshtkm|| ||dvaaviNshshtke prathamAdArabhyaSaSThAntA uddeshkaaH|| vyAkhyAtamekaviMzatitamaMzatam, atha kramAyAtaM dvAviMzaM vyAkhyAyate, tasya cAdAvevoddezakavargasaGgrahAyeyaM gAthAtAlegaTThiyabahubIyagA ya gucchA ya gumma vallI ya / chaddasa vaggA ee saddhiM puNa hoMti uddesaa||1|| 1 rAyagihe jAva evaM vayAsI- aha bhaMte! tAla-tamAla-takkali-tetali-sAla-saralA-sAragallANaM jAva keyati-kadalacammarukkha-guMtarukkha-hiMgurukkha-lavaMgarukkha-pUyaphala-khajUri-nAlaerINaM eesi NaM je jIvA mUlattAe vakkamaMti te NaM bhaMte! jIvA kaohiMto uvavajaMti?,evaM etthavi mUlAdIyA dasa uddesagA kAyavvA jaheva sAlINaM, navaraM imaM nANattaM mUle kaMde khaMdhe tayAya sAle ya eesu paMcasu uddesagesu devo na uvavajati, tinni lesAo, ThitI jahanneNaM aMtomu0, ukkoseNaM dasavAsasahassAI, uvarillesu paMcasuuddesaesudevo uvavajjati, cattArilesAo ThitI ja0 aMtomu0, u0 vAsapuhattaM ogAhaNA mUle kaMde dhaNupuhuttaM khaMdhe tayAya sAle ya gAuyapuhuttaM pavAle patte dhaNuhapuhuttaM, pupphe hatthapuhattaM, phale bIe ya aMgulapuhattaM, savvesiMja0 aMgulassa asaMkhejaibhAgaM sesaMjahA sAlINaM, evaM ee dasa uddesgaa|| paDhamo baggo smtto|| 22-1 // aha bhaMte! niMba-ba-jaMvu-kosaMba-tAla-aMkolla-pIlu-selusallai-moyai-mAluya-caula-palAsaka raMja-puttaM-jIvaga-riTThava-heDaga-haritaga-bhallAya-uMbariya-khIraNi-dhAyaI-piyAlapUiya-NivAyaga-seNhaya-pAsiya-sIsava-ayasi-punnAga-nAgarukkha-sIvanna-asogANaM eesiNaM je jIvA mUlattAe vakkamaMti evaM mUlAdIyA dasa uddesagA kAyavvA niravasesaM jahA taalvggo| bitiovaggo smtto||22-2||1ah bhaMte ! atthiyA-tiMduyabora-kaviTTha-aMbADaga-mAuliMga-billa-Amalaga-phaNasa-dADima-Asattha-uMbara-vaDa-Naggoha-naMdirukkha-pippali-satara // 1338 // Page #261 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1339 // 22 zatake vargA:1-6 sUtram 691 tAlAdimUlAdi pilakkhurukkha-kAuMbariya-kucchaMbhariya-devadAli-tilaga-lauya-chattoha-sirIsa-sattavanna-dahivanna loddhadhava-caMdaNaajuNaNIva-kuDuga-kalaMbANaM eesiNaM je jIvA mUlattAe vakkamaMti teNaM bhaMte! evaM etthavimUlAdIyA dasa uddesagA tAlavaggasarisA neyavvA jAva bIyaM // taio vaggo smtto||22-3||1 aha bhaMte! vAiMgaNiallaipoDai evaM jahA pannavaNAe gAhANusAreNaM NeyavvaM jAva gaMjapADalAvAsiaMkollANaM eesiNaM je jIvA mUlattAe vakkamaMti evaM etthavi mUlAdIyA dasa uddesagA tAlavaggasarisA neyavvA jAva bIyaMti niravasesaM jahA vNsvggo||cuttho vaggo samatto // 22-4 // 1 aha bhaMte! siriyakA-NavanAliya-koraMTaga-baMdhujIvagamaNojjA jahA pannavaNAe paDhamapade gAhANusAreNaM jAva nalaNI ya kuMdamahAjAINaM eesi NaM je jIvA mUlattAe vakkamaMti evaM etthavi mUlAdIyA dasa uddesagA niravasesaM jahA saaliinnN||pNcmo vaggo smptto||22-5||1ah bhaMte! pUsaphali-kAliMgI-tuMbI-tausIelA-vAluMkI evaM padANi chiMdiyavvANi pannavaNAgAhANusAreNaMjahA tAlavagge jAva dadhiphollai-kAkali-sokkali-akkaboMdINaM eesi NaM je jIvA mUlattAe vakkamaMti evaM mUlAdIyA dasa u0 kAyavvA jahA tAlavaggo navaraM phalauddese ogAhaNAe ja0 aMgula0 asaMkhe0bhAgaM, u0 dhaNuhapuhuttaM ThitI savvattha ja0 aMtomu0, u0 vAsapuhattaM sesaM taM ceva ||chttttho vaggo smtto||22-6|| evaM chasuvi vaggesu sahi uddesagA bhavaMti // sUtram 691 // bAvIsatimaMsayaMsammattaM / / 22 // tAle tyAdi, tatra tAle tti tADatamAlaprabhRtivRkSavizeSaviSayoddezakadazakAtmakaH prathamo vargaH, uddezakadazakaM ca mUlakandAdiviSayabhedAt pUrvavat / egaTThiya tti ekamasthikaM phalamadhye yeSAM te tathA, te ca nimbAmrajambUkauzAmbAdayaste dvitIye vaacyaaH| bahubIyagA ya tti bahUni bIjAni phalAni yeSAM te tathA, te cAthikatendukabadarakapitthAdayo vRkSavizeSAste tRtIye vaacyaaH| gucchA ya tti gucchA-vRntAkIprabhRtayaste caturthe vAcyAH gumma tti gulmAH siriyakanavamAlikAkoraNTakAdayaste // 1332 // Page #262 -------------------------------------------------------------------------- ________________ 22 zatake zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1340 // paJcamevAcyAH vallI yatti valyaH puMphalIkAliGgItumbIprabhRtayastA: SaSThe vargevAcyA ityevaM SaSThavargovallItyabhidhIyate chaddasavaggA ee ti SaDdazoddezakapramANAvargA ete' anantaroktA ata eva pratyekaMdazoddezakapramANatvAdvargANAmiha SaSTiruddezakA bhavantIti // idaM ca zatamanantarazatavatsarvaM vyAkhyeyam, yastu vizeSaH sa sUtrasiddha eva, iyaM ceha vRddhoktA gAthA patta pavAle pupphe phale ya bIe ya hoi uvvaao| rukkhesu suragaNANaM pasattharasavannagaMdhesu // 1 // iti // 1 // // 691 // dvAviMzatitamazataM vRttitaH prismaaptm|| vargAH1-6 sUtram 691 tAlAdi mUlAdiH 22 // dvAviMzaM tu zataM vyaktaM, gambhIraM ca kathaJcana / vyaktagambhIrabhAvAbhyAmiha vRttiH karotu kim? / / 1 / / // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau dvAviMzaM zatakaM samAptam // 340 // suragaNAnAmutpAdaH prazastarasavarNagandhavatAM vRkSANAM patre pravAle puSpe phale bIje ca bhavati // 1 // Page #263 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1341 // 23 zatake vargA:1-5 sUtram 692 AlukAdiH ||ath tryoviNshNshtkm| ||tryoviNshshtke prathamAdArabhyapaJcamAntA uddeshkaaH|| vyAkhyAtaM dvAviMzaMzatam, athAvasarAyAtaMtrayoviMzaMzatamArabhyate, asya cAdAvevoddezakavargasaGgahAyeyaM gAthAnamo suyadevayAe bhgviie||aaluyloho avayA pADhI taha mAsavannivallI y|pNcete dasavaggA pannAsA hoMti uddessA // 1 // 1 rAyagihe jAva evaM0 aha bhaMte! AluyamUlagasiMgaberahaliharukkhakaMDariyajArucchIrabirAlikiTThikuMdukaNhakaDaDasumahupayalaimahusiMgiNiruhAsappasugaMdhA chinnaruhA bIyaruhANaM eesiNaMje jIvA mUlattAe vakkamaMti evaM mUlAdIyA dasa u0 kAyavvAvaMsavaggasarisA navaraM parimANaM jahanneNaM ekko vA do vA tinni vA ukkoseNaM saMkhejjA asaMkhejjA vA aNaMtA vA uvavajaMti, avahAro goyamA! te NaM aNaMtA samaye avahIramANA 2 aNaMtAhiM osappiNIhiM ussappiNIhiM evatikAleNaM avahIraMti no cevaNaM avahariyA siyA ThitI ja0vi u0vi aMto0, sesNtNcev||pddhmo vaggo smtto||23-1||2ah bhaMte! lohINIhUthIhUthivagA assakannI sIuMDhI musaMDhINaM eesiNaM jIvA mUla evaM etthavi dasa uddesagA jaheva Aluvagge, NavaraM ogAhaNA tAlavaggasarisA, sesaMtaM ceva sevaM bhaMte! // bitio vaggo smtto||23-2||1ah bhaMte! AyakAyakuhuNakuMdurukkauvvehaliyAsaphAsajjAchattAvaMsANiyakumArANaM etesiNaM je jIvA mUlattAe evaM etthavi mUlAdIyA dasa uddesagA niravasesaM jahA Aluvaggo navaraM ogAhaNA tAluvaggasarisA, sesaM taM ceva, sevaM bhaMte! ratti ||tio vggosmtto||23-3||1ah bhaMte! pADhAmie vAluMki madhurarasArA vallipaumAmoMDhariiMticaMDINaM etesiNaM je jIvA mUla evaM etthavi mUlAdIyA dasa uddesagA AluyavaggasarisA navaraM ogAhaNA jahA vallINaM, sesaMtaM ceva, sevaM bhaMte! ratti / / cauttho vaggo smtto|| 23-4 // 1 aha bhaMte! mAsapannImuggapannIjIvasarisavakaeNuyakAolikhIrakAkolibhaMgiNahiMkimirAsibhadda 8 // 1341 // Page #264 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 / / 1342 // 23 zatake vargAH1-5 sUtram 692 AlukAdiH mucchaNaMgalaipaoyakiMNApaulapADhehareNuyAlohINaM eesiNaMje jIvA mUla evaM etthavidasa uddesagA niravasesaM aaluyvggsrisaa|| paMcamo vggosmtto||23-5||evN ettha paMcasuvivaggesu pannAsaM uddesagA bhANiyavvA savvattha devANa uvavajaMtitti tinnilesaao| sevaM bhaMte! 2 / / sUtram 692 // tevIsaimaMsayaM samattaM // 23 // Alue tyAdi, tatra Aluya tti AlukamUlakAdisAdhAraNazarIravanaspatibhedaviSayoddezakadazakAtmakaH prathamo vargaH, lohI ti lohIprabhRtyanantakAyikaviSayo dvitIyaH avai tti avakakavakaprabhRtyanantakAyikabhedaviSayastRtIyaH pADha tti pAThAmRgavAluGkImadhurarasAdivanaspatibhedaviSayazcaturthaH mAsavanImuggavannI yatti mASaparNImudgaparNIprabhRtivallIvizeSaviSayaH paJcamaH tannAmaka eveti, paJcaite'nantaroktA dazoddezakapramANA vargA dazavargAH, yata evamataH paJcAzaduddezakA bhavantIha zata iti // 1 // // 692 // trayoviMzatitamazataM vRttitaH parisamAptam / / 23 // prAktanazatavanneya, trayoviMzaMzataM ytH| prAyaH samaMtayo rUpaM, vyAkhyA'to'trApi niSphalA // 1 // // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau trayoviMzaM zatakaM samAptam // // 1342 / / Page #265 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1343 // 880888888888880000 24 zatake uddezakaH 1 sUtram 693 asajJipayantotpAdaH ||ath caturviMzaMzatakam // ||cturviNshshtke prthmoddeshkH|| vyAkhyAtaM trayoviMzaMzatam, athAvasarAyAtaM caturviMzaM zataM vyAkhyAyate, tasya cAdAvevedaM sarvoddezakadvArasaGgahagAthAdvayaM uvavAyaparImANaM saMghayaNuccattameva saMThANaM / lessA diTThINANe annANe joga uvoge||1||snnaaksaayiNdiysmugghaayaa vedaNA yvedey| AuM ajjhavasANA aNubaMdho kAyasaMveho ||2||jiivpdejiivpde jIvANaM daMDagaMmi uddeso| cauvIsatimaMmisae cauvvIsaM hoMti uddesA // 3 // 1rAyagihejAva evaM vayAsI-NeraiyANaMbhaMte! kaohiMto uvavakhaMti kiM neraiehito uva0, tirikkhajoNiehitouva0, maNussehito uva0, devehiMto uva0?, goyamA! No neraiehiMto uva0, tirikkhajo0vi uva0, maNu tovi uva0, No devehiMto uva0, 2 jai tirikkha hiMto uva0 kiM egidiyatirikkha0hiMto uva0 beiMdiyatirikkhajoNiya0 teiMdiyatirikkhajoNiya0 cauriMdiyatirikkhajoNiya0 paMciMdiyatirikkhajoNiehiMto uva0?, goyamA! no egidiyatiri hito uva0, No beMdiya0, No teiMdiya0, No cauridiya0, paMciMdiyatiri0hiMto uva0, 3 jar3a paMciMdiyatiri0hiMto uva0?, kiM! sannipaMciMdiyatiri0hiMto uva0, asannIpaMciMdiyatiri0hiMto uva0?, goyamA! sannipaMciMdiyatiri0hiMto uva0, asannipaMciMdiyatiri0hiMtovi uvavajaMti, 4 jar3a sannipaMciMdiyatiri hito uva0 kiM jalacarehiMto uvavajaMti, thalacarehiMto uva0, khahacarehito uva0?, goyamA! jalacarehiMto uva0, thalacarehitovi uva0, khahacarehitovi uva0,5jai jalacarathalacarakhahacarehiMto uva0 kiM pajjattaehiMto uva0, apajjattaehiMto uva0?, goyamA! pa0hiMto uva0, No apa0hiMto uva0, 6 paJjattAasannipaMciM0joNie NaM bhaMte! je bhavie neraiesu uvavajittae se NaM bhaMte! Page #266 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1344 // 24 zatake uddezakaH1 sUtram 693 | asajiparyantotpAdaH katisu puDhavIsu uvavajejjA?, goyamA! egAe rayaNappabhAe puDhavIe uvajA, 7 pajjattAasannipaMciM0joNie NaM bhaMte! je bhavie rayaNappabhAe puDhavIe neraiesu uvavajittae seNaM bhaMte! kevatikAlaTThitIesu uvavajjejjA?, goyamA! jahanneNaM dasavAsasahassadvitIesu ukkoseNaM paliovamassa asaMkhejaibhAgaTThitIesu uvajA 1, 8 te NaM bhaMte! jIvA egasamaeNaM kevatiyA uvavajaMti?, goyamA! ja0 ekko vA do vA tinni vA, u0 saMkhejjA vA asaMkhejjA vA uva02,9 tesiNaM bhaMte! jIvANaM sarIragA kiMsaMghayaNI pannattA?, goyamA! chevaTThasaMghayaNI pa03, 10 tesi NaM bhaMte! jIvANaM kemahAliyA sarIrogAhaNA pa0?, goyamA! ja0 aMgulassa asaMkhejjaibhAga, u0 joyaNasahassaM 4,11 tesiNaM bhaMte! jIvANaM sarIragA kiMsaMThitA pa0?, goyamA! huMDasaMThANasaMThiyA pa05,12 tesiNaM bhaMte! jIvANaM kati lessAo pa0?, go0! tinni lessAo pa0 ta0 kaNhalessA nIlalessA kAulessA 6, 13 te NaM bhaMte! jIvA kiM sammadiTThI micchAdiTThI sammAmicchAdiTThI?, goyamA! No sammadiTThI micchAdiTThINo sammAmicchAdiTThI 7, 14 te NaM bhaMte! jIvA kiMNANI annANI?, goyamA! No NANI annANI niyamA duannANI taM0 maiannANI ya suyaannANI ya 8-9, 15 te NaM bhaMte! jIvA kiM maNajogI vayajogI kAyajogI?, goyamA! No maNajogI vayajogIvi kAyajogIvi 10,16 te NaM bhaMte! jIvA kiM sAgArovauttA aNAgArovauttA?, goyamA! sAgArovauttAvi aNA0vi11, 17 tesiNaMbhaMte! jIvANaM kati sannAo pannattAo?, goyamA! cattAri sannA paM0 taM0 AhArasannA bhayasannA mehuNasannA pariggahasannA 12, 18 tesi NaM bhaMte! jIvANaM kati kasAyA pa0?, go0! cattAri kasAyA pa0, taM0 kohakasAe mANaka0 mAyAka0 lobhaka0 13, 19 tesi NaM bhaMte! jIvANaM kati iMdiyA pa0?, go0! paMcidiyA pa0 taM. soiMdie cakkhiMdie jAva phAsiMdie 14, 20 tesi NaM bhaMte! jIvANaM kati samugghAyA pa0?, go0! tao samugdhAyA pa0, taM0 veyaNAsamugghAe kasAyasa0 mAraNaMtiyasa0 15, 21 te NaM bhaMte! jIvA kiM sAyAveyagA asAyAve.?, go0! sAyAveyagAvi // 1344 // Page #267 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1345 // 24 zatake uddezakaH1 sUtram 693 asajJiparyantotpAdaH asAyAveyagAvi 16, 22 te NaMbhaMte! jIvA kiM itthIveyagA purisave0 napuMsagave0?,go0! No itthIve0, No purisave0, napuMsagaveyagA 17, 23 tesi NaM bhaMte! jIvANaM kevatiyaM kAlaM ThitI pa0?, go0! ja. aMto0, u0 puvvakoDI 18, 24 tesi NaM bhaMte! jIvANaM kevatiyA ajAvasANA pa0?, go0! asaMkhejjA ajjhavasANA pa0, 25 te NaM bhaMte! kiM pasatthA appasatthA?, goyamA! pasatthAvi appasatthAvi 19, 26 seNaMbhaMte! pajjattAasannipaMciMdiyatirijoNiyeti kAlao kevaciraM hoi?, goyamA! ja0 aMto0, u0 puvvakoDI 20, 27 se NaM bhaMte! pajjattAasannIpaMciM0joNie rayaNappabhAe puDhavie Neraie puNaravi pajjattAasannipaMciM0joNietti kevatiyaM kAlaM sevejA ke0 kAlaM gatirAgatiM karejA?, goyamA! bhavAdeseNaM do bhavaggahaNAI kAlAdeseNaM ja0 dasa vAsasahassAI aMtomuttamanbhahiyAI, u0 paliovamassa asaMkhejjaibhAgaM puvvakoDimanbhahiyaM evatiyaM kAlaM se0 e0 kAlaM gatika0 21 / 28 pajjattAasannipaMciM0joNie NaM bhaMte! je bhavie jahannakAlaTThitIesu rayaNappabhApuDhavineraiesu uvavajittae se NaM bhaMte! kevaikAlaTThitIesu uvavajejjA?, goyamA! ja0 dasavAsasahassaTTitIesu, u0vi dasavAsasa0 uva0, 29 te NaM bhaMte! jIvA egasamaeNaM ke0 uvavajaMti?, evaM sacceva vattavvayA niravasesA bhANiyavvA jAva aNubaMdhotti, 30 se NaM bhaMte! pajjattAasannipaMciM0joNie jahannakAlaTThitIe rayaNappabhApuDhaviNeraie jahannakAla02 puNaravi pajjattaasanni jAva gatirAgatiM karejA?, goyamA! bhavAdeseNaM do bhavaggahaNAIkAlAdeseNaMja0 dasavAsasahassAI aMtonmabbhahiyAI, u0 puvvakoDI dasahiM vAsasahassehiM abbhahiyAI evatiyaM kAlaM se0e0 kaalNgti0k02|31pjjttaaasnnipNciN0jonniennje bhavie ukkosakAlahitIesurayaNappabhApuDhavineraiesu uvavajittae se NaM bhaMte! kevatiyakAlaThiIesu uvavajjejjA?, goyamA! ja0 paliovamassa asaMkhejaibhAgaThiIsu uva0, u0vi pali0 asaMkhe0 uvava0, 32 te NaM bhaMte! jIvA avasesaM taM ceva jAva annubNdho| 33 se NaM bhaMte! pajjattAasannipaMciM0joNie ukkosakAlaTThitIya // 1345 // Page #268 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1346 // 24 zatake uddezakaH1 sUtram 693 asajJipayantotpAdaH rayaNappabhApuDhavineraie puNaravi pajjattA jAva karejA?, goyamA! bhavAdeseNaM do bhavaggahaNAI kAlAdeseNaM ja0 paliovamassa asaMkhejjaibhAgaM aMtonbhahiyaM, u0 paliovamassa asaMkhejjaibhAgaM puvvakoDiabbhahiyaM evatiyaM kAlaM se0 evaiyaM kAlaM gati0 ka0 3 / 34 jahannakAladvitIyapajjattAasannipaMciM0joNie NaM bhaMte! je bhavie rayaNappabhApulnera0 uvavajittae se NaM bhaMte! kevatiyakAlaThitIesu uva0?, goyamA! ja0 dasavAsasahassaTTitIesu, u0 paliovamassa asaMkhejaibhAgadvitIesu uvava0, 35 teNaM bhaMte! jIvA egasamaeNaM keva0 sesaMtaM ceva NavaraM imAiM tinniNANattAiM AuM ajjhavasANA aNubaMdho ya, ja0 ThitI aMto0, u.vi aMtomu0, tesi NaM bhaMte! jIvANaM ke0 ajjhavasANA pa0?, go0! asaMkhejjA ajjha0 pa0, te NaM bhaMte! kiM pasatthA appasatthA?, goyamA! No pasatthA appa0, aNubaMdho aMto0 sesaMtaM ceva / 36 se NaM bhaMte! jahannakAlaTThitIe pajjattAasannipaMciMdiya0 rayaNappabhA jAva karejA? goyamA! bhavAdeseNaM do bhavaggahaNAI kAlAde0 ja0 dasavAsasaha aMtomu0 abbhahiyAI, u0 paliovamassa asaMkhejaibhAgaM aMto0bbhahiyaM e0 kAlaM sevijA jAva gati0 ka0 4 / 37 jahannakAladvitIyapajjattaasannipaMci joNie NaM bhaMte! je bhavie jahannakAlaTThiiesu rayaNappabhApuneraiesu uvavajjie se NaM bhaMte! kevatiyakAlaTThitIesu uvavajejA?, goyamA! ja0 dasavAsasahassadvitIesu u0vi dasavAsasaha uva0, 38 te NaM bhaMte! jIvA sesaM taM ceva tAI ceva tinni NANattAI jAva se NaM bhaMte! jahannakAlaTThitIyapajjattajAva joNie jahannakAlaTThitIyarayaNappabhA puNaravi jAva goyamA! bhavAdeseNaM do bhavaggahaNAI kAlAdeseNaM ja0 dasavAsasahassAiM aMtonmahiyAI, u0vi dasa0 aMtonbhahiyAI evaiyaM kAla sevejA jAva k05| 40 jahannakAladvitIyapajjattajAva tirikkhajoNiyANaM bhaMte! bhavie ukkosakAlaTThitIesurayaNappabhApulne0 uvavajjittae seNaM bhaMte! kevatiyakAlaThitIesu uva0?, go0! ja0 paliovamassa asaMkhejjaibhAgaTTitIesu uva0, u0vi pali0 asaMkhejjaibhA0 uva0, 41 te NaM bhaMte! jIvA avasesaM 8 // 1346 // Page #269 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1347 // 24 zatake uddezakaH1 sUtram 693 asajiparyantotpAdaH taMceva tAIceva tinniNANattAIjAva 42 se NaM bhaMte! jahannakAlaTThitIyapajjattajAvatirikkhajoNie ukkosakAlaTThitIyarayaNajAva karejA?,goyamA! bhavAdeseNaMdo bhavaggahaNAIkAlAdeseNaMja0 paliovamassa asaMkhejaibhAgaM aMto0bbhahiyaM, u0vipali0 asaMkhe0 aMtonmahiyaM evatiyaMkAlaM jAva karejA 6 / 43 ukkosakAlaTThiiyapajjattaasannipaMciM.joNieNaM bhaMte! je bhavie rayaNappabhApulne0 uva0e se NaM bhaMte! kevatikAlassa jAva uvava0?, goyamA! ja0 dasavAsasahassaThiiesu, u0 paliovamassa asaMkhejjaijAvauvavajejA, 44 te NaM bhaMte! jIvA egasamaeNaM avasesaMjaheva ohiyagamaeNaM taheva aNugaMtavvaM, navaraM imAiMdonni nANattAI-ThitIja. puvvakoDI, u0vi puvvakoDI evaM aNubaMdhovi avasesaMtaMceva, 45 seNaM bhaMte! ukkosakAlaTThitIyapajjattaasannijAva tirikkhajoNie rayaNappabhAjAva goyamA! bhavAdeseNaMdo bhavaggahaNAiMkAlAdeseNaMja. puvvakoDI dasahivAsasahassehiM abbhahiyA, u0 paliovamassa asaMkhejaibhAgaMpuvvakoDIe anbhahiyaM evatiyaM jAva karejA 7 / 46 ukkosakAlaTThitIyapajjatte tirikkhajoNieNaM bhaMte! je bhavie jahannakAlaTThitIesu rayaNajAva uvava0 se NaM bhaMte! kevati jAva uvavajejjA?, go0?, jaha0 dasavAsasahassaTTitIesu, u0vi dasa0 uva0, 47 te NaM bhaMte! sesaMtaMceva jahA sattamagamae jAva 48 seNaMbhaMte! ukkosakAlaTThitI jAva tirikkhajoNie jahannakAladvitIyarayaNappabhA jAva karejA?, goyamA! bhavAdeseNaM do bhava0 kAlAde0 ja0 puvvakoDI dasahiM vAsasahassehiM abbhahiyA, u0vipuvvakoDI dasa0abbha0 evatiyaM jAva karejA 8 / 49 ukkosakAlaTThitIyapajjattajAva tirikkhajoNieNaM bhaMte! je bhavie ukkosakAlaTThitIesu rayaNajAva uvavajittae se NaM bhaMte! kevatikAlaM jAva uva0?, goyamA! ja0 paliovamassa asaMkhejaibhAgaTThitIesu, u0vipali. asaMkhe0 uva0,50 te NaM bhaMte! jIvA egasamaeNaM sesaMjahA sattamagamae jAva 51seNaM bhaMte! ukkosakAlaTThitIyapajjattajAvatirikkhajoNie ukkosakAlaTThitIyarayaNappabhAjAva karejA?, goyamA! bhavAdeseNaM do bhavaggahaNAI kAlAdeseNaM jalpaliovamassa // 1347 // Page #270 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1348 // 24 zatake uddezakaH1 sUtram 693 asajiparyantotya asaMkhejjaibhAgaM puvvakoDIe abbhahiyaM, u0vi pali. asaMkhe0 puvvakoDIe abbha0 evatiyaM kAlaM se0 jAva gatirAgatiM k09| evaM ete ohiyA tinni gamagA 3 jahannakAlaTThitIesu tinni gamagA ukkosakAlaTThitIesu tinni gamagA 9 savve te Nava gamA bhvNti|| sUtram 693 // uvavAe tyAdi, etacca vyaktam, navaraM uvavAya tti nArakAdayaH kuta utpadyante? ityevmuppaatovaacyH||1-6|| parImANaM tiye nArakAdiSUtpatsyante teSAM svakAya utpadyamAnAnAM parimANaM vaacym||7-8|| saMghayaNaM ti teSAmeva nArakAdiSutpitsUnAM saMhananaM vAcyam uccattaM ti nArakAdiyAyinAmavagAhanApramANaM vAcyam // 10 // evaM saMsthAnAdyapyavaseyam // 11 // aNubaMdho tti vivakSitaparyAyeNAvyavacchinnenAvasthAnaM kAyasaMveho tti vivakSitakAyAt kAyAntare tulyakAye vA gatvA punarapi yathAsambhava tatraivAgamanam / / 27 / / athAdhikRtazatasyoddezakaparimANaparijJAnArthaM gAthAmAha jIvapae ityAdi, iyaM ca gAthA pUrvoktadvAragAthAdvayAt kvacit pUrvaM dRzyata iti / tatra prathamoddezako vyAkhyAyate, tatra ca kAyasaMvedhadvAre se NaM bhaMte! pajjattAasannI tyAdi, bhavAdeseNaM ti bhavaprakAreNa do bhavaggahaNAI ti ekatrAsajJI dvitIye nArakastato nirgataH sannanantaratayA sajJitvameva labhate na punarasajJitvamiti, kAlAeseNaM ti kAlaprakAreNa kAlata ityarthaH, daza varSasahasrANi nArakajaghanyasthitirantarmuhUrttAbhyadhikAnyasajJibhavasambandhijaghanyAyuH sahitAnItyarthaH ukkoseNa mityAdi, iha palyopamAsaGghayeyabhAgaH pUrvabhavAsajJinArakotkRSTAyuSkarUpaH pUrvakoTI cAsaGgyutkRSTAyuSkarUpeti, evamete sAmAnyeSu ratnaprabhAnArakeSUtpitsavo'sajJinaH prarUpitAH, atha jaghanyasthitiSu teSUtpittUMstAn prarUpayannAha pajjatte tyAdi, sarvaM cedaM pratItArthameva, evamutkRSTasthitiSu ratnaprabhAnArakeSUtpitsavo'pi prarUpaNIyAH, evamete trayo gamA nirvizeSaNaparyAptakAsaJjinamAzrityoktAH, evameta eva taM jaghanyasthitikaM 3 // 1 Page #271 -------------------------------------------------------------------------- ________________ 24 zatake uddezaka:1 sUtram 693 asajipa bhAga-3 yantotpAdaH sUtram 694 sajJayutpAdaH zrIbhagavatyaGga utkRSTasthitikaM 3 cAzritya vAcyAstadevamete nava gamAH, tatra jaghanyasthitikamasajJinamAzritya sAmAnyanArakagama ucyate zrIabhaya jahanne tyAdi, AuMajjhavasANA aNubaMdho yatti AyurantarmuhUrtameva jaghanyasthiterasajJino'dhikRtatvAt, adhyavasAyasthAnAnyavRttiyutam prazastAnyevAntarmuhUrttasthitikatvAt, dIrghasthiterhi tasya dvividhAnyapi tAni saMbhavanti kAlasya bahutvAt, anubandhazca // 1349 // sthitisamAna eveti / kAyasaMvedhe ca nArakANAM jaghanyAyA utkRSTAyAzca sthiteruparyantarmuhUrta vAcyamiti 4 // 28-36 // evaM jaghanyasthitikaM taM jaghanyasthitikeSu teSUtpAdayannAha jahannakAlaTThiI tyAdi 5 // 37 // evaM jaghanyasthitikaM tamutkRSTasthitiSu teSUtpAdayannAha jahanne tyAdi 6, evamutkRSTasthitikaM taM sAmAnyeSu teSUtpAdayannAha ukkosakAle tyAdi 7, evamutkRSTasthitikaM taM jaghanyasthitikeSu teSUtpAdayannAha ukkosakAle tyAdi 8, evamutkRSTasthitiSUtpAdayannAha ukkosakAle tyaadi9||evN tAvadasajJinaH paJcendriyatirazco nArakeSUtpAdo nvdhoktH|| 38-51 // // 693 // atha sajJinastasyaiva tathaiva tamAha 52 jai sannipaMciMdiyatirikkhajoNiehiMto uvavajaMti kiM saMkhejjavAsAuyasannipaMciMdiyatirikkhajoNiehiMto uva0 asaMkhenjavAsAuyasannipaMciMdiyatirikkhajAva uva0?,goyamA! saMkhejavAsAuyasannipaMciM0joNiehito uva0 No asaMkhejavAsAuyasannipaMciMdiyajAva uva0,53 jai saMkhenjavAsAuyasannipaMciMdiyajAva uva0 kiM jalacarehiMto uva0? pucchA, goyamA! jalacarehito uva0 jahA asannI jAva pajattaehiMto uva0No apajjattehiMto uva0,54 pajattasaMkhejavAsAuyasannipaMciM0joNieNaM bhaMte! je bhavie Neraiesu uvavajittae seNaM bhaMte! katisupuDhavIsu uvavajejA?, goyamA! sattasupuDhavIsu uva0 taMjahA-rayaNappabhAe jAva ahesattamAe, 55 pajjattasaMkhejjavAsAuyasannipaMci joNie NaM bhaMte! je bhavie rayaNappabhapulne0 uvavajittae se NaM bhaMte! kevatiyakAlaTThitIesu uvavajejA?,goyamA! ja0 dasavAsasahassadvitIesu, u0 sAgarovamaTTitIesu uva0,56 teNaM bhaMte! jIvA egasamaeNaM kevatiyA uva0?, // 1349 // Page #272 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1350 // 24 zatake uddezakaH1 sUtram 694 sajayutpAdaH jaheva asannI, 57 tesi NaM bhaMte! jIvANaM sarIragA kiMsaMghayaNI pa0?, goyamA! chavvihasaMghayaNI pa0, taM0 vairosabhanArAyasaM0 usabhanArAyasaM0 jAva chevaTThasaM0, sarIrogAhaNA jaheva asannINaM ja0 aMgulassa asaMkhejaibhAga, u0 joyaNasahassaM, 58 tesiNaMbhaMte! jIvANaM sarIragA kiMsaMThiyA pa0?, goyamA! chavvihasaMThiyA pa0, taMjahA-samacauraMsa0 niggoha0 jAvahuMDA, 59tesiNaM bhaMte! jIvANaM kati lessAo pa0?, goyamA! challesAo pannattAo, taMjahA- kaNhalessA jAva sukkalessA, diTThI tivihAvi tinni nANA tinni annANA bhayaNAe jogo tivihovi, sesaMjahA asannINaMjAva aNubaMdho, navaraM paMca samugghAyA pa0 taM0 AdillagA, vedo tivihovi, avasesaMtaMceva jAva 60 seNaMbhaMte! pajjattasaMkhejavAsAuya jAva ti joNie rayaNappabhAjAva karejA?, goyamA! bhavAdeseNaMja0 do bhavaggahaNAI, u0 aTTha bhavaggahaNAI, kAlAdeseNaM ja0 dasavAsasahassAI aMto0bhahiyAI, u0 cattAri sAgarovamAI cauhiM puvvakoDIhiM abbhahiyAI evatiyaM kAlaM sevejA jAva karejjA 1 / 61 pajjattasaMkheja jAva je bhavie jahannakAlajAva se NaM bhaMte! kevatiyakAlaThitIesu uvavajjejjA?, go0! jaha0 dasavA0 ThitIesu, u0vi dasavA0 jAva uva0,62 te NaM bhaMte jIvA evaM so ceva paDhamo gamao niravaseso bhA0 jAva kAlAdeseNaM ja0 dasavAsasahassAI aMtobbhahiyAI, u0 cattAri puvvakoDIo cattAlIsAe vAsasahassehiM abbhahiyAo e0 kAlaM se0 e0 kAlaM gatirAgatiM ka0 2, 63 so ceva ukkosakAlaTThitIesu uvavanno ja0 sAgarovamaTThitIesu, u0visAga0 uva0, avasese parimANAdIo bhavAdesapajjavasANo soceva paDhamagamoNeyavvojAva kAlAdeseNaM ja0 sAgarovamaM aMtonbhahiyaM, u0 cattAri sAgarovamAiM cauhi puvvakoDIhiM abbha0 e0 kAlaM sevijA jAvakarejA 3, 64 jahannakAlaTThitIyapajjattasaMkhejjavAsAuyasannipaMciM0joNie NaM bhaMte! je bhavie rayaNappabhapuDhavijAva uvavajjittae se NaM bhaMte! kevatikAlaTTitIesu uva0?, goyamA! ja0 dasavAsasahassaTTitIesu, u0 sAgarovamaTTitIesu uva0, 65 te NaM bhaMte! jIvA avaseso / / 1350 // Page #273 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1351 // 24 zatake uddezakaH 1 sUtram 694 sajJayutpAdaH socevagamaonavaraM imAI aTThaNANattAI-sarIrogAhaNAja0 aMgulassa asaMkhejaibhAga, u0 dhaNuhapuhattaM, lessAo tinni AdillAo, No sammadiTThI, micchAdiTThI, No sammAmicchAdiTThI, NoNANI do annANA Niyama, samugghAyA AdillA tinni, AuM ajjhavasANA aNubaMdho yajaheva asannINaM avasesaMjahA paDhamagamae jAva kAlAdeseNaMja0 dasavAsahassAiM aMtonbhahiyAI, u0 cattAri sAgarovamAI cauhiM aMtomuhuttehiM abbha0 e0 kAlaM jAva ka0 4, 66 so ceva jahannakAlaTThitIesu uvavanno ja0 dasavAsasahassaTThitIesu, u0vi dasavA0 uva0, teNaM bhaMte! evaM soceva cauttho gamao niravasesobhA0 jAvakAlAdeseNaMja0 dasavAsasahassAI aMtonmahiyAI, u0 cattAlIsaMvAsasahassAiMcauhiM aMtomuttehiM abbha0 e0 jaavk05|67 soceva ukkosakAlaTThitIesu uvavannoja0 sAgarovamaTThitIesu uva0, u0vi sAga0 uva0 te NaM bhaMte! evaM so ceva cauttho gamao niravaseso bhA0 jAva kAlAdeseNaM ja0 sAgarovamaM aMto0nbhahiyaM, u0 cattAri sAgarovamAiM cauhiM aMtomuhuttehiM abbha0 e0 jAva karejA 6 / 68 ukkosakAlaTThitIyapa0saM0 jAva ti joNie NaM bhaMte! je bhavie rayaNappabhApu0ne0 uvavajittae se NaM bhaMte! kevatikAlaTThitIesu uva0?, goyamA! ja0 dasavAsasahassadvitIesu, u0 sAgarovamadvitIesu, uva0,69 te NaM bhaMte! jIvA avaseso paramANAdIo bhavAesapajjavasANo eesi ceva paDhamagamaoNeyavvo navaraM ThitI ja0 puvvakoDI, u.vipuvvakoDI, evaM aNubaMdhovi, sesaMtaMceva, kAlAdeseNaMja0 puvvakoDI dasahiM vAsasahassehiM abbha0, u0 cattAri sAgarovamAiM cauhiM puvvakoDIhiM abbha0 e0 kAlaM jAva k07| 70 so ceva jahannakAlaTThitIesu uvavanno ja0 dasavAsasahassadvitIesu, u0vi dasavA0 uva071 te NaM bhaMte! jIvA so ceva sattamo gamao niravaseso bhA0 jAva bhavAdesotti, kAlA0 ja0 puvvakoDI dasahi vAsasahassehiM abbha0, u0 cattAri puvvakoDIo cattAlIsAe vAsasahassehiM abbhahiAo e. jAva ka0, 72 ukkosakAladvitIyapajjattajAva tijoNie NaM bhaMte! je bhavie ukkosakAlaTThitIya jAva uvavajittae se NaM bhaMte! 8 // 1351 // Page #274 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1352 // 24 zatake uddezakaH1 sUtram 694 sajJayutpAdaH kevatikAlaTThitIesu uva0?, goyamA! ja0 sAgarovamaTTitIesu, u0vi sAga0 uva0, 73 te NaM bhaMte! jIvA so ceva sattamagamao niravaseso bhA0 jAva bhavAdesotti, kAlA0 ja0 sAgarovamaM puvvakoDIe abbha0, u0 cattAri sAgarovamAI cauhiM puvvakoDIhiM abbha0 e0 jAva k09| evaM ete Nava gamakA ukkhevanikkhevao navasuvi jaheva asannINaM // sUtram 694 // jai sannI tyAdi, tinni nANA tinni annANA bhayaNAe tti tirazcAM sajJinAM narakagAminAM jJAnAnyajJAnAni ca trINi bhajanayA bhavantIti dve vA trINi vA syurityarthaH, navaraM paMca samugghAyA Aillaga tti asajJinaH paJcendriyatirazcastrayaH samudghAtAH sajJinastu narakaM yiyAsoH paJcAdyAH, antyayordvayormanuSyANAmeva bhAvAditi // 59 // jahanneNaM do bhavaggahaNAI ti sajJipaJcendriyatiryaG utpadya punarnarakeSUtpadyate tato manuSyeSvevamadhikRtakAyasaMvedhe bhavadvayaM jaghanyato bhavati, evaM bhavagrahaNASTakamapi bhAvanIyam, anena cedamuktaM- sajJipaJcendriyatiryak tato nArakaH punaH sajJipaJcendriyatiryaG punarnArakaH punaH sajJipaJcendriyatiryaG puna rakastataH punaH sajJipaJcendriyatiryaG punastasyAmeva pRthivyAM nAraka ityevamaSTAmeva vArAnutpadyate navame bhave tu manuSyaH syAditi, evamaudhika auSikeSu nArakeSUtpAditaH, ayaM ceha prathamo gamaH 1 pajjatte tyAdistu dvitIyaH 2 so ceva ukkosakAle ityAdistu tRtIyaH 3 jahannakAlaTThitIye tyAdistu caturthaH 4 // 60-64 // tatra ca navaraM imAI aTTha nANattAI ti, tAni caivaM- tatra zarIrAvagAhanotkRSTA yojanasahasramukteha dhanuHpRthaktvam, tathA tatra lezyAH SaDiha tvAdyAstisraH, tathA tatra dRSTistridheha tu mithyAdRSTireva, tathA tatrAjJAnAni trINi bhajanayA iha tudve evAjJAne, tathA tatrAdyAH paJca samuddhAtA iha tu trayaH, AuajjhavasANA aNubaMdho ya jaheva asannINaM ti jaghanyasthitikAsajhigama ivetyarthaH, tatazcAyurihAntarmuhUrttam, adhyavasAyasthAnAnyaprazastAnyeva, anubandho'pyantarmuhUrtameveti, avasesa mityAdi, avazeSaM yathA sajJinaH prathamagama audhika ityarthaH, nigamanavAkyaM cedaM // 1352 // Page #275 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1353 // sUtram 694 sUtram 695 zakaraprabhA avaseso ceva gamaotti anenaivaitadarthasya gatatvAditi, soceva jaghannakAle tyAdistu sajJiviSaye paJcamogamaH5, iha ca soceva 24 zatake tti sa eva saJjIjaghanyasthitikaH, so ceva ukkose tyAdistu SaSThaH 6, ukkosakAle tyAdistu saptamaH 7, tatra ca eesiM ceva uddezakaH1 paDhamagamo tti eteSAmeva sajinAMprathamagamo yatraudhika auSikeSUtpAditaH, navara mityAdi tatra jaghanyA'pyantarmuhUrtarUpA sajinaH sajayutpAdaH sthitiruktA seha na vAcyetyarthaH, evamanubandho'pi tadrUpatvAttasyeti, so ceve tyAdiraSTamaH 8, iha ca so ceva tti sa evotkRSTasthitikaH sajJI 8, ukkose tyAdirnavamaH 9, ukkhevanikkhevao ityAdi , tatrotkSepaH (granthAgraM 16000) prastAvanA sa cala diSUtpAdaH pratigamamaucityena svayameva vAcyaH, nikSepastu nigamanaM so'pyevameveti ||65-73||||694||pryaaptksnggyaatvrssaayussksjnyipnycendriytirygyonikmaashrity ratnaprabhAvaktavyatoktA,atha tamevAzritya zarkarAprabhAvaktavyatocyate, tatraudhika auSikeSu tAvaducyate 74 pajattasaMkhejavAsAuyasannipaMciMdiyatirikkhajo0 bhaMte! je bhavie sakkarappabhAe puDhavIe Neraiesu uvavajittae se NaM bhaMte! kevaikAlaTThitIesu uvava0?, goyamA! ja0 sAgarovamaTTitIesu, u0 tisAgarovamaTThiuvavajejA, 75 te NaM bhaMte! jIvA egasamaeNaM evaM jaheva rayaNappabhAe uvavajaMtagamagassa laddhI sacceva niravasesA bhA0 jAva bhavAdesotti, kAlAdeseNaMja0 sAgarovamaM aMtomuhattaM abbha0, u0 bArasasAgarovamAiMcauhiM puvvakoDIhiM abbha0 evatiyaM jAva karejA 1, evaM rayaNappabhapuDhavigamasarisANavavi gamagA bhANiyavvA navaraM savvagamaesuvi neraiyadvitIsaMvehesu sAgarovamA bhA0 evaM jAva chaTThIpuDhavitti, NavaraM ne ThiI jA jattha puDhavIe // 1353 // jahannukkosiyA sA teNaMceva kameNa cauguNA kAyavvA, vAluyappabhAe puDhavIe aTThAvIsaMsAgarovamAiMcauguNiyA bhavaMti, paMkappa0 cattAlIsaM, dhUmappabhAe aTThasaTiM, tamAe aTThAsII, saMghayaNAI vAluppabhAe paMcavihasaMghayaNI taM0 vayarosahanArAyasaMghayaNI jAva Page #276 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1354 // 24 zatake uddezakaH1 sUtram 695 zakaraprabhA diSUtpAdaH khIliyAsaM0, paMkappabhAe cauvvihasaM0, dhUmappabhAe tivihasaM0, tamAe duvihasaM0, taM0 vayarosabhanArAyasaM0 ya 1 usabhanArAyasaM02, sesaM taM cev|| 76 pa0saM0vAsAuyajAva tijoNie NaM bhaMte! je bhavie ahesattamAe puDhavIe neraiesu uvavajittae se NaM bhaMte! kevatikAlaTThitIesu uvavajejA?, goyamA! ja0 bAvIsaMsAgarovamaTTitIesu, u0 tettIsaMsAgarovamaTThi0 uva0,77 te NaM bhaMte! jIvA evaM jaheva rayaNappabhAe Nava gamakA laddhIvi sacceva NavaraM vayarosabhaNArAyasaM0 itthiveyagA na uva0 sesaM taM ceva jAva aNubaMdhotti, saMveho bhavAdeseNaM ja0 tinni bhavaggahaNAI, u0 satta bhavagga0 kAlAdeseNaM ja0 bAvIsaM sAgarovamAiMdohiM aMtomuhuttehiM abbha0, u0 chAvahi~sAgarovamAiMcauhi puvvakoDIhiM anbha0 evatiyaMjAva karejA 1,78 soceva jahannakAlaTThitIesu uvavanno saccevavattavvayA jAva bhavAdesotti, kAlA0 ja0 kAlAdesovi taheva jAva cauhiM puvvakoDIhiM abbha0 e0 jAva ka02,79 so ceva ukkosakAladvitIesu uvava0 sacceva laddhI jAva aNubaMdhotti, bhavAdeseNaM ja0 tinni bhavaggahaNAI, u0 paMca bhavagga0, kAlAde0 ja0 tettIsaM sAgarovamAI dohiM aMtomuhuttehiM abbha0, u0 chAvaThiM sAgarovamAiM tihiM puvvakoDIhiM anbha0 evatiyaM0, 80 so ceva appaNA jahannakAlaTThitIo jAo sacceva rayaNappabhapuDhavijahannakAladvitIyavattavvayA bhA0 jAva bhavAdesotti navaraM paDhamasaMghayaNaM No itthiveyagA, bhavAdeseNaM ja0 tinni bhavaggahaNAI, u0 satta bhavagga0, kAlA0 ja0 bAvIsaM sAgarovamAiMdohiM aMtomuhuttehiM abbha0, u0 chAvarvhisAgarovamAiMcauhiM aMtomuhuttehiM abbha0 e0 jAva k04|81socev jahannakAlaTThitIesu uvavanno evaM socevacauttho gamao niravasesobhA0 jAva kAlAdesotti 5 / 82 soceva ukkosakAlaTThitIesu uvavanno sacceva laddhI jAva aNubaMdhotti bhavAdeseNaM ja0 tinni bhavaggahaNAI, u0 paMca bhavaggahaNAI, kAlA0 ja0 tettIsaMsAgarovamAiMdohiM aMtomuhuttehiM abbha0, u0 chAvaTuiM sAgarovamAI tihiM aMtomuhuttehiM abbha0 e0 kAlaM jAva k06|83 so ceva appaNA ukkosakAlaTThitIoja0 bAvIsasAgarovamaTThiiesu, u0 8 // 1354 // Page #277 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1355 // 24 zatake uddezakaH1 sUtram 695 zakaraprabhAdiSUtpAdaH tettIsasAgarovamaTThi0 uva084 te NaM bhaMte! avasesA sacceva sattamapuDhavipaDhamagamavattavvayA bhANiyavvA jAvabhavAdesotti navaraM ThitI aNubaMdho yaja0 puvvakoDI, u.vipu0 sesaMtaM ceva kAlAdeseNaMja0 bAvIsaM sAgarovamAiMdohiM puvvakoDIhiM abbha0, u0 chAvahi~ sAgarovamAI cauhiM puvvakoDIhiM anbha0 e0jAva k07|85 so ceva jahannakAlaTThitIesu uvavanno sacceva laddhI saMvehovi taheva sttmgmgsriso8|86 soceva ukkosakAlaTThitIesuuvavannoesaceva laddhIjAva aNubaMdhotti, bhavAdeseNaMja tinni bhavaggahaNAI, u0 paMca bhavagga0 kAlA0 ja0 tettIsasAgarovamAiMdohiM puvvakoDIhiM abbha0, u0 chAvahi~ sAgarovamAiM tihiM puvvakoDIhiM abbha0 evatiyaM kAlaM sevejA jAva karejA // sUtram 695 // pajjatte tyAdi, laddhI sacceva niravasesA bhANiyavvA parimANasaMhananAdInAM prAptiyaiva ratnaprabhAyAmutpitsoruktA saiva niravazeSA zarkarAprabhAyAmapi bhaNitavyeti, sAgarovamaM aMtomuhuttamabbhahiyaM ti dvitIyAyAM jaghanyA sthitiH sAgaropamamantarmuhUrta ca sajJibhavasatkamiti, ukkoseNaM bArase tyAdi dvitIyAyAmutkRSTataH sAgaropamatrayaM sthitistasyAzcaturguNatve dvAdaza, evaM pUrvakoTayo'pi caturSa saJjitiryagbhaveSu catana eveti / / 75 / / neraiyaThiisaMvehesu sAgarovamA bhANiyavva tti ratnaprabhAyAmAyudvari / saMvedhadvAre ca dazavarSasahasrANi sAgaropamaMcoktaM dvitIyAdiSu punarjaghanyata utkarSatazcasAgaropamANyeva vAcyAni, yataH sAgaramegaM / 1tiya 2 satta 3 dasa 4 ya sattarasa 5 taha ya bAvIsA 6 / tettIsA 7 jAvaThiI sattasuvi kameNa puddhviisu||1||tthaa- jA paDhamAe jeTThA sA bIyAe kaNiTThiyA bhaNiyA / taratamajogo eso dasavAsasahassa rynnaae||2||iti ratnaprabhAgamatulyA navApigamAH, kiyaDUraM yAvat? ekaM sAgaraM trINi sapta daza ca saptadaza tathaiva dvaaviNshtiH| trayastriMzat saptasvapi pRthvIsu krameNa yaavsthitiH||1|| yA prathamAyAM jyeSThA sA dvitIyAyAM kanIyasI bhnnitaa| eSa taratamayogo ratnAyAM dazavarSasahasrANi // 2 // // 1355 // Page #278 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1356 // ityAha jAva chaThThapuDhavi tti, cauguNA kAyavva tti utkRSTa kAyasaMvedhe iti, vAluyappabhAe aTThAvIsaM, 'tatra sapta sAgaropamANyutkarSataH 24 zatake sthitiruktA sA ca caturguNA aSTAviMzatiH syAt, evamuttaratrApIti, vAluyappabhAe paMcavihasaMghayaNi tti Adyayoreva hi pRthivyoH uddezakaH1 sUtram 695 sevArtenotpadyante, evaM caturthI 4 paJcamI 3 SaSThI 2 saptamISu 1 ekaikaM saMhananaMhIyata iti ||ath saptamapRthivImAzrityAha-pajjatte zarkaraprabhAtyAdi, itthiveyA na uvavakhaMti tti SaSTha yantAsveva pRthivISu strINAmutpatteH jahanneNaM tinni bhavaggahaNAI ti matsyasya dighUtpAdaH saptamapRthivInArakatvenotpadya punarmatsyeSvevotpattau ukkoseNaM satta bhavaggahaNAI ti matsyo mRtvA 1 saptamyAM gataH 2 punarmatseyo jAtaH 3 punaH saptamyAM gataH 4 punarapi matsyaH 5 punarapi tathaiva gataH 6 punarmatsyaH 7 ityevamiti / kAlodeseNa mityAdi, iha dvAviMzatiH sAgaropamANi jaghanyasthitikasaptamapRthvInArakasambandhIni antarmuharttadvayaM ca prathamatRtIyamatsyabhava sambandhIti, chAvahi~ sAgarovamAI ti vAratrayaM saptamyAM dvAviMzatisAgaropamAyuSkatayotpatteH catasrazcapUrvakoTyazcaturpunArakabhavAntariteSu matsyabhaveSviti, ato vacanAccaitadavasIyate- saptamyAM jaghanyasthitiSUtkarSatastrIneva vArAnutpadyata iti, kathamanyathaivaMvidhaM bhavagrahaNakAlaparimANaM syAt, iha ca kAla utkRSTo vivakSitastena jaghanyasthitiSu trIn vArAnutpAdita evaM hi caturthI , pUrvakoTirlabhyate, utkRSTasthitiSu punarvAradvayotpAdanena SaTSaSTiH sAgaropamANAM bhavati pUrvakoTyaH punastina eveti 1||7680||so ceva jahannakAlaTThiiesu ityAdistu dvitIyo gamaH 2 so ceva ukkosakAlaTThiisu uvavajjejjA ityAdistu tRtIyaH, tatra ca ukkoseNaM paMca bhavaggahaNAI ti trINi matsyabhavagrahaNAni dve ca nArakabhavagrahaNe ataeva vacanAdukRSTasthitiSu saptamyAM // 1356 // vAradvayamevotpadyata ityavasIyate 3 so ceva jahannakAlaTThiIo ityAdistu caturthaH 4 tatra ca sacceva rayaNapappabhapuDhavijahannakAlaTThiivattavvayA bhANiyavva tti saiva ratnaprabhAcaturthagamavaktavyatA bhaNitavyA navaraM-kevalamayaM vizeSaH, tatra ratnaprabhAyAMSaT saMhananAni Page #279 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1357 // 24 zatake uddezakaH1 sUtram 696 manuSyebhya utpAdaH trayazca vedA uktAH iha tu saptamapRthivIcaturthagame prathamameva saMhananaM strIvedaniSedhazca vAcya iti 4,zeSagamAstu svayameva uuhyaaH|| 81-85 // // 695 // manuSyAdhikAre 87 jai maNussehiMto uvavajaMti kiM sannima0hiMto uva0 asannima0hiMto uvavajaMti?, goyamA! sannimaNussehito uvavajaMti No asannIma0hiMto uva0,88 jaisannima0hiMto uva0 kiMsaMkhejavAsAuyasannimaNussehitouvava0, asaMkhejavA0 jAva uvava0?,goyamA! saMkhejjavAsAuyasannimaNu0, No asaMkhenjavAsAuyajAva uva0, 89 jai saMkhenjavAsA jAva uva0 kiM pajjattasaMkhejjavAsAuya0 apajjattasaMkhejjavAsAuya0?, goyamA! pa0saM0vAsAuya0, no apa0saM0vAsAuya jAva uva0, 90 pa0saM0vAsAuya0 sannimaNusse NaM bhaMte!je bhavie neraiesu uvavajittae seNaMbhaMte! kati puDhavIsuuva0?, goyamA! sattasupuDhavIsuuva0 saM0 rayaNappabhAe jAva ahesattamAe, 91 pa0saM0vAsA0sannimaNusse NaM bhaMte! je bhavie rayaNappabhAe puDhavIe ne0 uvavajjittae se NaM bhaMte! kevatikAlaTThiiesu uvavajejjA?,goyamA! jaha0 dasavAsasahassaTTitIesu, u0 sAgarovamaTTi0 uva0, 92 te NaM bhaMte! jIvA egasamaeNaM kevaiyA uva0?, goyamA! ja0 ekko vA do vA tinni vA, u0 saMkhejjA uva0, saMghayaNA cha sarIrogAhaNA ja0 aMgulapuhuttaM, u0 paMcadhaNusayAI evaM sesaM jahA sannipaMciMtiri0joNiyANaM jAvabhavAdesotti, navaraM cattAriNANA tinni annANA bhayaNAe cha samugdhAyA kevalivajjA ThitI aNubaMdho ya ja0 mAsapuhuttaM, u0 puvvakoDI sesaM taM ceva kAlAdeseNaM ja0 dasavAsasahassAI mAsapuhuttamanbhahiyAI, u0 cattAri sAgarovamAiMcauhiM puvvakoDIhiM abbha0 evatiyaMjAva karejA 1,93 socevajahannakAlaTThitIesu uvavannosA ceva vattavvayA, navaraM kAlAdeseNaMja0 dasavAsasahassAImAsapu0bbhahiyAI, u0 cattAripuvvakoDIo cattAlIsAe vAsasahassehiM anbhahiyAo evatiyaM 2, 94 so ceva ukkosakAlaTThitIesu uvavanno esa ceva vattavvayA navaraM kAlAdeseNaM ja0 sAgarovamaM mAsapu0nbhahiyaM, u0 cattAri // 1357 // Page #280 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1358 // 24 zatake uddezakaH1 sUtram 696 manuSyebhya utpAdaH sAgarovamAiMcauhiM puvvakoDIhiM abbhahiyAiM evatiyaM jAva karejjA 3, 95 so ceva appaNA jahannakAlaTThitIo jAo esa ceva vattavvayA navaraM imAiM paMca nANattAI sarIrogAhaNA ja0 aMgulapuhuttaM, u0vi aMtinni nANA tinni annANAI bhayaNAe paMca samugghAyA AdillA ThitI aNubaMdho ya ja0 mAsapuhuttaM, u0vi mAsa0 sesaM taM ceva jAva bhavAdesotti, kAlAdeseNaM ja0 dasavAsasahassAI mAsapuhuttamabbhahiyAI, u0 cattAri sAgarovamAiMcauhiMmAsapuhuttehiM abbha0 evatiyaMjAva karejA 4 / 96 socevajahannakAlaTThitIesu uvavanno esa ceva vattavvayA cautthagamagasarisA NeyavvA navaraM kAlA0 ja0 dasavAsasahassAI mAsapu0bbhahiyAI, u0 cattAlIsaM vAsasahassAiMcauhi mAsapuhuttehiM abbha0 e0 jAva k05|97 soceva ukkosakAlaTTitIesu uvavanno esa ceva gamago navaraM kAlA0 ja0 sAgarovamaM mAsapu0nbhahiyaM, u0 cattAri sAgarovamAiM cauhiM mAsapuhuttehiM abbha0 e0 jAva k06| 98 so ceva appaNA ukkosakAlahitIojAosoceva paDhamagamaoNeyavvonavaraM sarIrogAhaNAja0 paMcadhaNusayAI, u0vipaMcadha0, ThitI ja0 puvvakoDI, u.vipu0 evaM aNubaMdhovi, kAlA0 ja0 puvvakoDI dasahiM vAsasahassehiM abbhahiyA, u0 cattAri sAgarovamAiMcauhiM puvvakoDIhiM abbhahiyAI e0 kAlaM jAva k07| 99 so ceva jahannakAlaTThitIesu uvavanno sacceva sattamagamagavattavvayA navaraM kAlA0 ja0 puvvakoDI dasahiM vAsasahassehiM abbha0, u0 cattAri puvvakoDIo cattAlIsAe vAsasahiM abbhahiyAo e0 kAlaM jAva k08| 100 soceva ukkosakAlaTThitIesuuvavanno sAceva sattamagamagavattavvayA navaraM kAlA0 ja0 sAgarovamaM puvvakoDIe abbhahiyaM, u0 cattAri sAgarovamAiMcauhiM puvvakoDIhiM abbha0 e0 kAlaM jAva k09||suutrm 696 // 101 pa0saM0vAsAuyasannimaNusse NaM bhaMte! je bhavie sakkarappabhAe puDhavIe neraiesujAva uvavajittae se NaM bhaMte! kevati jAva uvavajjejjA?, goyamA! ja0 sAgarovamaTTitIesu, u0 tisAgarovamaTTitIesu uva0, 102 te NaM bhaMte! soceva rayaNappabhapuDhavigamao // 1358 // Page #281 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgA zrIabhayavRttiyutam bhAga-3 // 1359 // 24 zatake uddezakaH1 sUtram 697 nArakANAmutpAdaH Neyavvo navaraM sarIrogAhaNA ja0 rayaNipuhuttaM, u0 paMcadhaNusayAI, ThitI ja0 vAsapuhuttaM, u0 puvvakoDI evaM aNubaMdhovi, sesaMtaMceva jAva bhavAdesotti, kAlA0 ja0 sAgarovamaM vAsapuhuttaMabbhahiyaM, u0 bArasa sAgarovamAiMcauhi puvvakoDIhiM abbhahiyAI evatiyaM jAva karejA 1, evaM esA ohiesutisugamaesumaNUsassa laddhI nANattaM neraiyaTThitI kAlAdeseNaM saMvehaM ca jANejjA 3, 103 se ceva appaNA jahannakAlaTThitIo jAo tisuvi gamaesu esa ceva laddhI, navaraM sarIrogAhaNA ja0 rayaNipuhattaM, u0vi raya0, ThitI ja. vAsapuhuttaM, u0vi vAsa0 evaM aNubaMdhovi sesaM jahA ohiyANaM saMveho savvo uvajuMjiUNa bhANiyavvo 4-5-6, 104 so ceva appaNA ukkosakAlaTThitIo tassavi tisuvi gamaesu imaM NANattaM- sarIrogAhaNA ja0 paMcadhaNusayAI, uvi paMcadha0, ThitI ja0 puvvakoDI u0vi puvva0 evaM aNubaMdhovi sesaMjahA paDhamagamae navaraM neraiyaThiI ya kAyasaMvehaM ca jANejjA 9evaM jAva chaTThapuDhavI navaraM taccAe ADhavettA ekvekkaM saMghayaNaM parihAyati jaheva tirikkhajoNiyANaM kAlAdesovi taheva navaraM maNussaTThitI bhANiyavvA // 105 pa0saM0vAsAuyasannimaNusse NaM bhaMte! je bhavie ahesattamAe puDhavineraiesu uvavajittae se NaM bhaMte! kevatikAlaTThitIesu uvavajejjA?,goyamA! jabAvIsaM sAgarovamaThitIesu, u0 tettIsaM sAgarovamaTTitIesu uva0, 106 te NaM bhaMte! jIvA egasamaeNaM avasesosoceva sakkarappabhApuDhavigamaoNeyavvo navaraM paDhamaM saMghayaNaM itthiveyagAna uva0 sesaMtaMceva jAva aNubaMdhotti bhavA0 do bhavaggahaNAI, kAlA0 ja0 bAvIsaM sAgarovamAI vAsapu0nbhahiyAI, u0 tettIsaM sAgarovamAI puvvakoDIe abbha0 e0 jAva ka01, 107 socevajahannakAlaTThitIesu uvavannoesaceva vattavvayA navaraMneraiyaTThiti saMvehaMcajANejjA 2,108 soceva ukkosakAlaTThitIesu uvavanno esa ceva vattavvayA navaraM saMvehaM ca jANejA 3, 109 so ceva appaNA jahannakAlaTThitIo jAo tassavi tisuvigamaesu esa ceva vattavvayA, navaraM sarIrogAhaNA ja0 rayaNipuhuttaM, u0vi raya0, ThitI ja0 vAsapuhuttaM u0vi vAsa0 evaM aNubaMdhovi saMveho // 1359 // Page #282 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1360 // 24 zatake uddezakaH1 sUtram 696 manuSyebhya utpAdaH sUtram 697 nArakANAmutpAdaH uvaNujiUNa bhaa06|110 soceva appaNA ukkosakAladvitIojAo tassavi tisuvigamaesuesacevavattavvayA navaraMsarIrogAhaNA ja0 paMcadhaNusayAI, u.vipaMcadha0, ThitIja0 puvvakoDI, u0vi puvva0 evaM aNubaMdhoviNavasuvietesugamaesuneraiyaTTitI saMvehaM ca jANejA savvattha bhavaggahaNAiMdonni jAva Navamagamae, kAlA0 ja0 tettIsaM sAgarovamAI puvvakoDIe abbha0, u0vi te0 sA0 pu0 abbha0 evatiyaM kAlaM se0 e0 kAlaM gatirAgatiM karejA 9 / sevaM bhaMtetti jAva vihrti||suutrm 697 // cauvIsatimasae pddhmo|| 24-1 // ukkoseNaM saMkhejjA uvavajaMti tti garbhajamanuSyANAM sadaiva saGkhyAtAnAmevAstitvAditi, navaraM cattAri nANAI ti avadhyAdau pratipatite sati keSAzcinnArakeSUtpatteH, Aha ca cUrNikAra:- ohinANamaNapajjavaAhArayasarIrANi labhrUNaM parisADittA uvavajaMti tti, jahanneNaM mAsapuhuttaM ti, idamuktaM bhavati- mAsadvayAntarvAyunaro narakaM na yAti dasavAsasahassAI ti jaghanyaM nArakAyuH mAsapuhuttamabbhahiyAI ti iha mAsapRthaktvaM jaghanyaM narakayAyimanuSyAyuH cattAri sAgarovamAIti utkRSTaM rtnprbhaanaarkbhvctusskaayuH| cauhiM puvvakoDihiM abbhahiyAI ti, iha catasraH pUrvakoTayo narakayAyimanuSyabhavacatuSkotkRSTAyuH sambandhinyaH, anena cedamuktaMmanuSyo bhUtvA catura eva vArAnekasyAM pRthivyAM nArako jAyate punazca tiryageva bhavatIti // 92 // jaghanyakAlasthitika audhikeSvityatra caturthe game imAI paMca NANattAimityAdi zarIravagAhaneha jaghanyetarAbhyAmaGgalapRthaktvam, prathamagame tu sA jaghanyato'GgalapRthaktvamutkRSTatastu paJca dhanuHzatAnIti 1 tatheha trINi jJAnAni trINyajJAnAni bhajanayA jaghanyasthitikasyai 0 yadyapi sAmAnyena garbhasthasya narakagatAvutpAda ubhayasAdhAraNastathApi nArakamanuSyanArakasaMvedhe'ntarmuhUrtamAnAntarakAlokteH jAtu nArakabhavacatuSkasaMvedhakArakamanuSyo'traivaMvidhaH syAt iti smaadheym| Page #283 -------------------------------------------------------------------------- ________________ zrIbhagavatyA zrIabhaya vRttiyutam bhAga-3 // 1361 // ca nArakANA SAmeva bhAvAt , pUrvaM ca catvAri jJAnAnyuktAnIti 2 tathehAdyAH paJca samuddhAtA jaghanyasthitikasyaiSAmeva sambhavAt prAk 24 zatake SaDuktA ajaghanyasthitikasyAhArakasamuddhAtasyApi sambhavAt 3 tatheha sthitiranubandhazca ja0 u0tazca mAsapRthaktvaM prAk ca uddezakaH1 sUtram 696 sthityanubandho ja0 mAsapRthaktvamutkRSTatastu pUrvakoTyabhihiteti, zeSagamAstu svymbhyuuhyaaH||95|| // 696 // manuSyebhya zarkarAprabhAvaktavyatAyAM sarIrogAhaNA rayaNipuhuttaM ti anenedamavasIyate-dvihastapramANebhyo hInatarapramANA dvitIyAyAM utpAdaH sUtram 697 notpadyante, tathA jahaNNeNaM vAsapuhuttaM ti anenApi varSadvayAyuSkebhyo hInatarAyuSkA dvitIyAyAM notpadyanta ityavasIyate, evaM esA ohiesu tisu gamaesu maNUsassa laddhI ti 'ohio ohiesu1 ohio jahannahitIesu 2 ohio ukkosaTThiIesu 3'tti eta mutpAdaH audhikAstrayo gamAH 3 // 102 // eteSu eSA anantaroktA manuSyasya labdhi parimANasaMhananAdiprAptiH, nAnAtvaM tvidaM- yaduta nArakasthitiM kAlAdezena kAyasaMvedhaM ca jAnIyAH, tatra prathamagame sthityAdikaM likhitameva dvitIye tvaughiko jaghanyasthitiSvityatra nArakasthitirjaghanyetarAbhyAM sAgaropamaM kAlatastu saMvedhoja0 varSapRthaktvAdhikaM sAgaropamamutkRSTatastu sAgaropamacatuSTayaM catuHpUrvakoTyAdhikam, tRtIye'pyevameva navaraM sAgaropamasthAne ja0 sAgaropamatrayam, sAgaropamacatuSTayasthAne / tUtka0, sAgaropamadvAdazakaM vAcyamiti, so ceve tyAdi caturthAdigamatrayam, tatra ca saMveho uvajujjiUNa bhANiyavvo tti, saha caivaM- jaghanyasthitika audhikeSvityatra game saMvedhaH kAlAdezena ja. sAgaropamaM varSapRthaktvAdhikaM u*tu dvAdaza sAgaropamANi varSapRthaktvacatuSkAdhikAni, jaghanyasthitiko jaghanyasthitikeSvityatra jaghanyena kAlataH kAyasaMvedhaH sAgaropamaM // 1361 // varSapRthaktvAdhika u0tu catvAri sAgaropamANi varSapRthaktvacatuSkAdhikAni, evaM SaSThagamo'pyUhyaH, so ceve tyAdi saptamAdigamatrayam / / 109 // tatra ca imaM nANatta mityAdi,zarIrAvagAhanA pUrvaM hastapRthaktvaM dhanuH zatapaJcakaM cokteha tu dhanuHzatapaJcakameva, Page #284 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1362 // evamanyadapi naanaatvmmyuuhym| maNussaThiI jANiyavva tti tiryasthitirjaghanyA'ntarmuhUrttamuktA manuSyagameSu tumanuSyasthitiqhatavyA sAca jaghanyA dvitIyAdigAminAM varSapRthaktvamutkRSTA tu pUrvakoTIti // saptamapRthivIprathamagame tettIsaM sAgaro vamAI puvvakoDIe abbhahiyAiMtti ihotkRTaH kAyasaMvedha etAvantameva kAlaM bhavati saptamapRthivInArakasya tata udvRttasya manuSyeSvanutpAdena bhavadvayabhAvenaitAvata eva kAlasya bhAvAditi / / 110 // // 697 // caturviMzatitamazate prathamaH // 24-1 // 24 zatake uddezaka:2 sUtram 698 asurANAmutpAdaH ||cturviNshshtke dvitiiyoddeshkH|| vyAkhyAtaH prathamoddezakaH, atha dvitIyovyAkhyAyate, sambandhastu jIvapade ityAdipUrvoktagAthAnidarzita eva, evaM sarvoddezakeSvapi, asya cedamAdisUtraM 1rAyagihejAva evaM vayAsI-asurakumArANaMbhaMte! kaohiMto uvavakhaMti kiM neraiehiMto uvava0 tiri0 maNu0 devehito uvavajaMti?, goyamA! No Neraiehito uvava0 tiri0 maNussehiMto uvava0 no devehito uvava0 evaM jaheva neraiyauddesae jAva 2 pajattaasannipaMciMditirikkhajoNieNaM bhaMte! je bhavie asurakumAresuuvavajittae seNaM bhaMte! kevatikAlaTThitIesuuvavajejjA?,goyamA! jahanneNaM dasavAsasahassadvitIesu, ukkoseNaM paliovamassa asaMkhejaibhAgaTThitIesu uvava0, 3 teNaM bhaMte! jIvA evaM rayaNappabhAgamagasarisA Navavi gamA bhANiyavvA navaraM jAhe appaNA jahannakAlaTThitIo bhavati tAhe ajjhavasANA pasatthA No appasatthA tisuvi gamaesu avasesaM taM ceva 9 // 4 jai sannipaMciMdiyatirikkhajoNiehiMto uva0 kiM saM0vAsAuyasannipaMciMdiyajAva uva0 asaMkhenjavAsA0 // 136 Page #285 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1363 // 24 zatake uddezakaH 2 sUtram 698 asurANAmutpAdaH uva0?, goyamA! saMkhejavAsAuya jAva uva0 asaMkheja vAsA0 jAva uvava0,5 asaMkhenjavAsAu0 sannipaMci0 tiri0 jo bhaMte! je bhavie asuraku0 uvava0 se NaM bhaMte! kevaikAlaTThitIesu uvavajejA?, goyamA! ja0 dasavAsasahassadvitIesu uvavajijA, u0 tipaliovamadvitIesu uva0?,6 te NaM bhaMte! jIvA egasamaeNaM pucchA, goyamA! ja0 ekko vA do vA tinni vA, u0 saMkhejjA uvava0 vayarosabhanArAyasaMghayaNI ogAhaNA ja0 dhaNupuhuttaM, u0 cha gAuyAiMsamacauraMsasaMThANasaMThiyA pa0, cattArilessAo AdillAo, No sammadiTThI, micchAdiTThI, No sammAmicchAdiTThI No NANI, annANI niyamaM duannANI matiannANI suyaannANI ya, jogo tivihovi, uvaogo duvihovi, cattAri sannAo cattAri kasAyA, paMca iMdiyA, tinni samugghAyA AdillagA, samohayAvi maraMti asamohayAvi maraMti, vedaNA duvihAvi, sAyAveyagA asAyAveyagA, vedo duvihovi itthiveyagAvi purisaveyagAvi, No napuMsagavedagA ThitI ja0 sAiregA puvvakoDI, u0 tinni paliovamAiM ajjhavasANA pasatthAvi appa0vi aNubaMdho jaheva ThitI kAyasaMveho bhavAdeseNaM do bhavaggahaNAI kAlA0 ja0 sAtiregA puvvakoDI dasahi vAsasahassehiM abbhahiyA, u0 chappaliovamAI evatiyaM jAvakarejA 1, 7 socevajahannakAlaTThitIyaesu uvavanno esa ceva vattavvayA navaraM asurakumAradvitIti saMvehaM ca jANejA 2,8 soceva ukkosakAlaTThitIesu uvavanno ja0 tipaliovamadvitIesu, u0vi tipali0 uvava0 esa ceva vattavvayA, navaraM ThitI se ja0 tinni paliovamAiM, u0vi tinni pali0 evaM aNubaMdhovi, kAlAde0 ja0 chappaliovamAI, u0vi chappali. evatiyaM sesaMtaMceva 3,9so ceva appaNA jahannakAlaTThitIo jAo ja0 dasavAsasahassaTTitIesu, u0 sAtiregapuvvakoDI Au0 appa0 uvava0,10 teNaM bhaMte! avasesaMtaMceva jAva bhavAdesotti, navaraM ogAhaNA ja0 dhaNuhapuhattaM, u0 sAtiregaMdhaNusahassaM, ThitI ja0 sAtiregA puvvakoDI, u.vi sAtiregA puvvakoDI evaM aNubaMdhovi, kAlAdeseeNaM ja0 sAtiregA puvvakoDI dasahiM vAsasahassehiM abbhahiyA, u0 sAtiregAo // 1363 // Page #286 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgA zrIabhaya vRttiyutam bhAga-3 // 1364 // 24 zatake uddezaka:2 sUtram 698 asurANAmutpAdaH do puvvakoDIoevatiyaM 4,11 so ceva appaNA jahannakAlaTThitIesu uvavajejA esa ceva vattavvayA navaraM asurakumAraTTiiM saMvehaMca jANejA 5,12 soceva ukkosakAlaTThitIesu uvava0 jaha0 sAtiregapuvvakoDiAuesu, u0visApu0 Auesu uva0 sesaMtaMceva, navaraM kAlAde0 ja0 sAtiregAo do puvvakoDIo, u0vi sA0 do pu0 evatiyaM kAlaM sevejA 6,13 so ceva appaNA ukkosakAlaTThitIojAo soceva paDhamagamago bhANiyavvo, navaraM ThitIja tinni paliovamAiMu0vi tinni pali. evaM aNubaMdhovi kAlAde0 ja0 tinni paliovamAiMdasahiM vAsasahassehiM abbha0, u0 cha paliovamAiMevatiyaM 7, 14 socevajahannakAlaTThitIesu uvavanno esa ceva vattavvayA navaraM asurakumArahitI saMvehaM ca jANijjA 8, 15 so ceva ukkosakAlahitIesu uvavanno ja0 tipaliovamAiM, u0 tipaliova0 esaceva vattavvayA, navaraM kAlA0 ja0 chappaliovamAiMevatiyaM 9 // 16 jaisaMkhejavAsAuyasannipaMciMdiyajAva uvavajaMti kiMjalacara0 evaMjAva pajattasaMkhejjavAsAuyasannipaMciMdiyatirikkhajoNieNaMbhaMte!je bhavie asuraku0 uva0 se NaM bhaMte! kevaiyakAladvitIesu uvava0?, goyamA! ja0 dasavAsahitIesu, u0 sAtiregasAgarovamaTTitIesu uvava0, 17 te NaM bhaMte! jIvA egasamaeNaM evaM etesiM rayaNappabhapuDhavigamagasarisA nava gamagANeyavvA, navaraM jAhe appaNA jahannakAlaTThiio bhavai tAhe tisuvigamaesuimaMNANattaM cattArilessAo ajjhavasANA pasatthA no appasatthA sesaMtaMceva saMveho sAtiregeNa sAgarovameNa kAyavvo 9 // 18 jai maNussehiMto uvavakhaMti kiM sannimaNussehito asannima0hiMto?, goyamA! sannima0hito no asannima0hito uva0, 19 jai sannimahiMto uva0 kiM saMkhejavAsAuyasannima0hiMto uvava0 asaMvA0sannima0hiMto uvava0?, goyamA! saM0vAsAuyajAva uva0, asaMkhejjavAsAuyajAva uvavajaMti, 20 asaMkhejjavAsAuyasannimaNusse NaM bhaMte! je bhavie asurakumAresu uvavajittae seNaM bhaMte! kevatikAladvitIesu uva0?, goyamA! jaha0 dasavAsasahassaTTitIesu, ukko tipaliovamaTTitIesu uva0, Page #287 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1365 // 24 zatake uddezakaH 2 sUtram 698 asurANAmutpAdaH evaM asaMkhenjavAsAuyatirikkhajoNiyasarisA AdillA tinni gamagA neyavvA, navaraMsarIrogAhaNA paDhamabitiesugamaesuja0 sAtiraMgAI paMcadhaNusayAI, u0 tinni gAuyAiMsesaMtaMceva, taIyagame ogAhaNA ja0 tinni gAuyAI, u0vi tinni gA0 sesaMjaheva tijoNiyANaM 3, 21 soceva appaNA jahannakAlaTThitIo jAo tassavi ja0kAlaTThitiyati joNiyasarisA tinni gamagA bhA0, navaraM sarIrogA0 tisuvigamaesujaha sAiregAIpaMcadhaNusayAI, u0vi sA0 paMcadha0 sesaMtaMceva 6, 22 soceva appaNA ukkosakAlaTThitIo jAo tassavi te ceva pacchillagA tinni gamagA bhA0 navaraM sarIrogA0 tisuvigamaesuja0 tinni gAuyAI, u0vi tinni gA0 avasesaMtaM ceva 9 // 23 jai saM0vA0sannima0hiMto uva0 kiM pajjattasaMkhejjavAsAuya0 apa0saM0vAsAuya0?, goyamA! pajjattasaMkhenja0, No apajjattasaMkhenja0 24pa0saM0vA sannimaNussaNaMbhaMte! je bhavie asurakumAresuuvavajittae seNaM bhaMte! kevatikAlaTThitIesu uva0?, goyamA! ja0 dasavAsasahassaTTitIesu, u0 sAiregasAgarovamaTTitIesu uva0 25 te NaM bhaMte! jIvA evaM jaheva etesiM rayaNappabhAe uvavajamANANaMNava gamagA taheva ihaviNava gamagA bhaNiyavvA NavaraM saMvehosAtiregeNa sAgarovameNa kAyavvo sesaMtaMceva 9 sevaM bhaMte! rtti||suutrm 698 // 24-2 // rAyagihe ityAdi, ukkoseNaM paliovamassa asaMkhejjaibhAgaTThiiesu uvavajjejatti, iha palyopamAsaGkhayeyabhAgagrahaNena pUrvakoTI grAhyA, yataH saMmUrchimasyotkarSataH pUrvakoTIpramANAmAyurbhavati, sacotkarSataH svAyuSkatulyameva devAyurbadhnAti nAtiriktam, ata evoktaM cUrNikAreNa ukkoseNaM sa tullapuvvakoDIAuyattaM nivvattei, na ya samucchimo puvvakoDIAuyattAo paroatthitti // 3 // asaGkhyAtavArSAyuHsajJipaJcendriyatiryaggameSu ukkoseNaM tipaliovamaTThiiesu uvavajjejjatti, idaM devakurvAdimithunakatirazco'dhikRtyoktam, te hi tripalyopamAyuSkatvenAsaGkhyAtavarSAyuSo bhavanti, te ca svAyuHsadRzaM devAyurbadhnantIti saMkhejjA uvavajaMti // 1365 // Page #288 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam 24 zatake uddezakaH2 sUtram 698 asurANAmutpAdaH bhAga-3 // 1366 // tti asaGkhyAtavarSAyustirazcAmasaGkhyAtAnAM kadAcidapyabhAvAt / / 4-5 / / vayarosahanArAyasaMghayaNI ti, asaGkhyAtavarSAyuSAM yatastadeva bhavatIti, jahanneNaM dhaNuhapuhuttaM ti idaM pakSiNo'dhikRtyoktam, pakSiNAmutkRSTato dhanuHpRthaktvapramANazarIratvAt, Aha ca dhaNuyapuhattaM pakkhisu tti asaGghayAtavarSAyuSo'pi te syuryadAha paliyaasaMkhejjapakkhIsu tti palyopamAsayeyabhAgaH pakSiNAmAyuriti, ukkoseNaM cha gAuyAiM ti, idaM ca devakurvAdihastyAdInadhikRtyoktam, no napuMsagaveyaga tti asaGkhyAtavarSAyuSo / hi napuMsakavedA na saMbhavantyeveti, ukkoseNaM chappaliovamAiM ti trINyasaGkhyAtavarSAyustiryagbhavasambandhIni trINi cAsurabhavasambandhInItyevaM SaT, na ca devabhavAdudvRtaH punarapyasaGkhyAtavarSAyuSkeSUtpadyata iti // 6 // so ceva appaNA jahannakAladvitIo ityAdizcaturthogamaH, iha ca jaghanyakAlasthitikaH sAtirekapUrvakoTyAyuHsaca pakSiprabhRtikaH prakrAntaH ukkoseNaM sAtiregapuvva-8 koDiAue so tti asaGkhyAtavarSAyuSAM pakSyAdInAM sAtirekaM pUrvakoTirAyuste ca svAyustulyaM devAyuH kurvantItikRtvA sAtireketyAdhuktamiti // 9 // ukkoseNaM sAtiregaM dhaNusahassaM ti yaduktaM tat saptamakulakaraprAkkAlabhAvino hastyAdInapekSyeti saMbhAvyate, tathAhi-ihAsaGkhyAtavarSAyurjaghanyasthitikaH prakrAntaH saca sAtirekapUrvakoTyAyurbhavati tathaivAgame vyavahRtatvAt, evaMvidhazca hastyAdiH saptamakulakaraprAkkAle labhyate, tathA saptamakulakarasya paJcaviMzatyadhikAni paJca dhanuHzatAnyuccaistvaM tatprAkkAlabhAvinAMcatAni samadhikatarANIti tatkAlInahastyAdayazcaitaddviguNocchrAyA ataH saptamakulakaraprAkkAlabhAvinAmasaGkhyAtavarSAyuSAM hastyAdInAM yathoktamavagAhanApramANaM labhyata iti, sAtiregAo do puvvakoDIo iti ekA sAtirekA tiryagbhavasatkA'nyA tu sAtirekaivAsurabhavasatketi 4 // 10 // asurakumAraTThiI saMvehaM ca jANijja tti tatra jaghanyA'surakumAra 0 pakSiSu dhnusspRthktvm| // 1366 // Page #289 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1367 // 24 zatake uddezakaH2 sUtram 698 asurANAmutpAdaH sthitirdazavarSasahasrANi saMvedhastu sAtirekA pUrvakoTI dazavarSasahasrANi ceti 5, zeSagamAstu svayamevAbhyUhyAH // 11 // evamutpAdito'saGkhyAtavarSAyuHsajJipaJcendriyatiryagasure, atha saGkhyAtavarSAyurasAvutpAdyate jai saMkhejje tyAdi, ukkoseNaM sAtiregasAgarovamadvitIesu tti yaduktaM talinikAyamAzrityeti tisuvigamaesutti jaghanyakAlasthitikasambandhiSu audhikAdiSu cattAri lesAo tti ratnaprabhApRthivIgAminAM jaghanyasthitikAnAM timrastA uktA eSu punastAzcatasraH, asureSu tejolezyAvAnapyutpadyata iti, tathA ratnaprabhApRthivIgAminAMjaghanyasthitikAnAmadhyavasAyasthAnAnyaprazastAnyevoktAnIha tu prazastAnyeva, dIrghasthitikatve hi dvividhAnyapi saMbhavanti na tvitareSu kAlasyAlpatvAt, saMveho sAtiregeNa sAgarovameNa kAyavvo tti ratnaprabhAgameSu sAgaropameNa saMvedha uktaH asurakumAragameSu tu sAtirekasAgaropameNAsau kAryo balipakSApekSayA tasyaiva bhAvAditi // 16-17 // atha manuSyebhyo'surAnutpAdayannAha jai maNussehiMto ityAdi, ukkoseNaM tipaliovamaTThiiesu tti devakurvAdinarA hyutkarSataH svAyuHsamAnasyaiva devAyuSo bandhakA ataH tipaliovamaTThiiesvityuktam, navaraM sarIrogAhaNe tyAdi tatra prathama audhika auSikeSu dvitIyastvaughiko jaghanyasthitiSviti, tatraughiko'saGkhyAtavarSAyurnaroja sAtirekapaJcadhanuHzatapramANo bhavati yathA saptamakulakaraprAkkAlabhAvI mithunakanara u0 trigavyUtamAno yathA devakurvAdimithunakanaraH, sa ca prathamagame dvitIye ca dvividho'pi saMbhavati, tRtIye tu trigavyUtAvagAhana eva yasmAdasAvevotkRSTasthitiSu palyopamatrayAyuSkeSUtpadyata u0 svAyuH samAnAyurbandhakatvAttasyeti // 19-20 // atha saGkhyAtavarSAyuHsajJimanuSyamAzrityAha jai saMkhenje tyAdi, etacca samastamapi pUrvoktAnusAreNAvagantavyamiti // 23 // // 698 // caturviMzatitamazate dvitiiyH|| 24-2 // // 1367 // Page #290 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayaH vRttiyutam bhAga-3 // 1368 // 24 zatake uddezakaH3 sUtram 699 nAgAnAmutpAdaH survarNAdInAmutpAdaH ||cturviNshshtke tRtyoddeshkH|| tRtIyastu 1rAyagihe jAva evaM vayAsI- nAgakumArA NaM bhaMte! kaohiMto uvavajaMti kiM neraiehiMto uvavakhaMti tiri0 maNu0 devehito uvavajaMti?,goyamA! No NeraiehiMto uva0, tirikkhajoNiya0 maNussehiMto uva0, no devehiMto uva0, 2 jai tirikkha evaM jahA asurakumArANaM vattavvayA tahA etesiMpi jAva asannIti, 3 jai sannipaMciMdiyatirikkhajoNiehito kiM saMkhejjavAsAuya0 asaMkhejavAsAuya0?, goyamA! saMkhejjavAsAuya0 asaMkhejavAsAuya0 jAva uva0, 4 asaMkhijavA0sannipaMciMti joNieNaM bhaMte! je bhavie nAgakumAresu uvavajjittae seNaMbhaMte! kevatikAlaTThitI0?, goyamA! ja0 dasavAsasahassaTThitiesu, u0 desUNadupaliovamadvitIesu uva0, 5 teNaMbhaMte! jIvA avaseso soceva asurakumAresu uvavajamANassa gamagobhANiyavvojAva bhavAdesotti, kAlAdeseNaM ja0 sAtiregA puvvakoDI dasahiM vAsasahassehiM abbhahiyA, u0 desUNAI paMca paliovamAiM evatiyaM jAva karejjA 1, 6 so ceva jahannakAladvitIesu uvavanno esa ceva vattavvayA navaraMNAgakumAradvitIM saMvehaM ca jANejA 2, 7 soceva ukkosakAlaTThitIesu uvavanno tassavi esa ceva vattavvayA, navaraM ThitI ja0 desUNAiMdo paliovamAiM, u0 tinni pali0 sesaMtaMceva jAva bhavAdesotti, kAlA0 ja0 desUNAIcattAri pali0, u0 desUNAI paMca pali evatiyaM kAlaM 3, 8 so ceva appaNA jahannakAlaTThitIo jAo tassavi tisuvi gamaesujaheva asurakumAresu uvavajjamANassa jahannakAlaTThitiyassa taheva niravasesaM6, 9soceva appaNA ukkosakAlaTTitIo jAto tassavi taheva tinni gamagA jahA asurakumAresu uvavajamANassa navaraM nAgakumAradvitIM saMvehaM ca jANejA sesaM taM ceva 9 // 10 jai saMkhejjavAsAuyasannipaMciMdiyajAva kiM pajjattasaMkhejjavAsAuya0 apajjattasaMkhe0?, goyamA! pa0saM0vAsAuyaMNo apa0saM0vAsAuya0 // 1368 // Page #291 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1369 // 24 zatake uddezakaH3 sUtram 699-700 nAgAnAmutpAdaH survarNAdInAmutpAdaH 11 pa0saM0vAsAuyajAva je bhavie NAgakumAresu uvavaJjittae se NaM bhaMte! kevatikAlaTThitIesu uva0, evaM jaheva asurakumAresu uvavajjamANassavattavvayA taheva ihaviNavasuvigamaesu, NavaraMNAgakumAraTThittiM saMvehaMca jANejA, sesaMtaMceva 9 // 12 jaimaNussehito uva0 kiM sannimaNu0 asannImaNu?, goyamA! sannimaNu0, No asannimaNusse0, jahA asurakumAresu uvavajjamANassa jAva 13 asaMkhejavAsAuyasannimaNusseNaM bhaMte! je bhavie NAgakumAresu uvavaJjittae se NaM bhaMte! kevatikAlaTThitIesu uva0?, goyamA! ja0 dasa vAsasahassaM, u0 desUNAiMdo paliovamAiMevaM jaheva asaMkhejAvAsAuyANaM tijoNiyANaMnAgakumAresu AdillA tinni gamagA taheva imassavi , navaraM paDhamabitiesugamaesusarIrogAhaNAja0 sAtiregAIpaMcadhaNusayAI, u0 tinni gAuyAI, taiyagame ogAhaNA ja0 desUNAiMdo gAuyAI, u0 tinni gA0 sesaMtaMceva 3, 14 soceva appaNA jahannakAlaTThitIo jAo tassa tisuvi gamaesu jahA tassa ceva asurakumAresu uvavajjamANassa taheva niravasesaM 6, 15 soceva appaNA ukkosakAladvitIojAo tassa tisuvi gamaesu jahA tassa ceva ukkosakAlaTThitiyassa asurakumAresu uvavajjamANassa navaraMNAgakumAraTThiti saMvehaM ca jANejA, sesaMtaM ceva 9 // 16 jai saMkhenjavAsAuyasannimaNu0 kiM pajjattasaMkheja0 apajjattasaM0?, goyamA! pajjattasaMkhe0 No apajattasaMkhe0,17 pajjattasaMkhejavAsAuyasannimaNusse NaM bhaMte! je bhavie NAgakumAresu uvavajittae se NaM bhaMte! kevati?, goyamA! ja0 dasavAsasahassaM, u0 desUNa do paliovamaTTitI evaM jaheva asurakumAresu uvavajjamANassa sacceva laddhI niravasesA navasugamaesuNavaraMNAgakumAraTThitiM saMvehaM ca jANejjA sevaM bhaMte! ratti ||suutrm 699||cuviistime sae tatio smtto||24-3|| ___ avasesA suvannakumArAI jAva thaNiyakumArA ee aTThavi uddesagA jaheva nAgakumArA taheva niravasesA bhANiyavvA, sevaM bhaMte! sevaM bhaMtetti // sUtram 700||cuviistime sate ekkArasamo uddeso samatto / / 24-11 // // 1 9 // Page #292 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1370 // 699-700 nAgAnAmutpAdaH rAyagihe ityAdi, ukkoseNaM desUNadupaliovamaTThiIesu tti yaduktaM tadaudIcyanAgakumAranikAyApekSayA, yatastatra dve dezone , 24 zatake palyopame utkarSata AyuH syAt, Aha ca dAhiNa divaDDapaliyaM do desUNuttarillANaM / iti utkRSTasaMvedhapade desUNAI paMca paliovamAI uddezakaH 3 sUtram ti palyopamatrayaM asaGkhyAtavarSAyustiryaksambandhi dve ca dezone te nAgakumArasambandhinI ityevaM yathoktaM mAnaM bhavatIti // 4 // dvitIyagame nAgakumAraThiI saMvehaM ca jANeja tti tatra jaghanyA nAgakumArasthitirdaza varSasahasrANi saMvedhastu kAlato jaghanyAla sAtirekapUrvakoTI dazavarSasahasrAdhikA utkRSTaH puna: palyopamatrayaM tairevAdhikamiti // 6 // tRtIyagame ukkosakAlaTThiiesu tti survarNAdInAdezonadvipalyopamAyuSkeSvityarthaH, tathA ThiI jahanneNaM do desUNAI paliovamAI ti yaduktaM tadavasarpiNyAM suSamAbhidhAna mutpAdaH dvitIyArakasya kiyatyapi bhAge'tIte'saGkhyAtavarSAyuSastirazco'dhikRtyoktam, teSAmevaitatpramANAyuSkatvAdeSAmeva ca svAyuHsamAnadevAyurbandhakatvenotkRSTasthitiSu nAgakumAreSUtpAdAt, tinni paliovamAiMti, etacca devakurvAdyasaGkhyAtajIvitira-8 vo'dhikRtyoktam, te ca tripalyopamAyuSo'pi dezonadvipalyopamamAnamAyurbadhnanti yataste svAyuSaH samaM hInataraM vA tadbadhnanti tu mahattaramiti / / 7 / / atha saGkhyAtajIvinaM sajJipaJcendriyatiryaJcamAzrityAha jai saMkhejjavAsAue ityAdi, etacca pUrvoktAnusAreNAvagantavyamiti // 10 // // 699-700 // caturviMzatitamazate tRtIyaH // 24-3 // evamanye'STAvityevamekAdaza // 24-11 // // 1370 // dAkSiNAtyAnAM sArddha palyaM auttarAhANAnAM dve deshone| 0 dezonAni paJca palyopamAni Page #293 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1371 // 24 zatake uddezaka: 12 sUtram 701 pRthvyAutpAdaH ||cturviNshshtke dvaadshmoddeshkH|| atha pRthivIkAyikoddezako dvAdaza: 1puDhavikAiyA NaMbhaMte! kaohiMto uvava0 kiM neraiehiMto uvavajaMti, tirikkha0 maNussa0 devehito uvavajaMti?, goyamA! No NeraiehiMto uvava0,tirikkha0 maNussa0 devehitovi uva0,2 jai tijoNie kiM egidiyati joNie evaM jahA vakkaMtIe uvavAo jAva jai bAyarapuDhavikkAiyaegidiyati joNiehito uva0 kiM pajjattabAdarajAva uva0 apajjattabAdarapuDhavi?, goyamA! pajjattabAdarapuDhavi apajattabAdarapuDhavikAi0 jAva uva0, 3 puDhavikkAie NaM bhaMte! je bhavie puDhavikkAiesu uvavajittae se NaM bhaMte! kevatikAladvitIesuuva0?,goyamA! ja0 aMtomuttadvitIesu, u0 bAvIsavAsasahassadvitIesu uva0,4 teNaMbhaMte! jIvA egasamaeNaM pucchA, goyamA! aNusamayaM avirahiyA asaMkhenA uva0 chevaTThasaMghayaNI sarIrogAhaNA ja0 aMgulassa asaMkhejjaibhAgaM, u0vi aM0 asaM0bhAgaM, masUracaMdasaMThiyA cattAri, lessAoNo, sammadiTThI, micchAdiTThI, NosammAmicchAdiTThI, NoNANI, annANI do annANA niyama, No maNajogI, No vaijogI, kAyajogI uvaogo duvihovi, cattAri sannAo cattAri kasAyA, egephAsiMdie pannatte, tinni samugghAyA, vedaNA duvihA, No itthivedagA, No purisavedagA, napuMsagavedagA, ThitIe ja0 aMto0, u0 bAvIsaM vAsasahassAI, ajjhavasANA pasatthAvi apasatthAvi, aNubaMdho jahA ThitI 1,5seNaM bhaMte! puDhavikAie puNaravi puDhavikAietti kevatiyaM kAlaM sevejA?, ke0 kAlaM gatirAgatiM karejA?, goyamA! bhavAdeseNaMja0 do bhavaggahaNAI, u0 asaMkheljAiMbhavagga0,kAlAdeseNaMja0 do aMtomuhuttA, u0 asaMkhejjaM kAlaM evatiyaM jAva karejA 1,6 so ceva jahannakAlaTThitIesu uvavanno ja0 aMtomuhuttaThitIesu u0 vi aMto0 evaM ceva vattavvayA niravasesA 2,7 soceva ukkosakAlaTThitIesu uvavannoja0 bAvIsavAsasahassaTThitIesuu0vi bAvIsavAsa0 // 1371 // Page #294 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1372 // 24 zatake uddezakaH 12 sUtram 701 pRthvyA utpAdaH sesaMtaMceva jAva aNubaMdhotti,NavaraMja0 ekkovA do vA tinnivA, u0 saMkhejjA vA asaMkhejA vA uvava0, bhavAde0 ja0 do bhavaggaharU, u0 aTTha bhavaggaha0, kAlAde0 ja0 bAvIsaM vAsasaha0 aMtomuttamabbhahi0, u0 chAvattariM vAsasahassuttaraM sayasahassaM evatiyaM kAlaM jAva karejA 3, 8 soceva appaNA jahannakAlaTThitIojAosoceva paDhamillaogamao bhANiyavvo navaraM lessAo tinni ThitI ja0 aMto0, u0vi aMto0, appasatthA ajjhavasANA, aNubaMdho jahA ThitI sesaMtaMceva 4, 9so ceva jahannakAlaTTitIesu uvavanno eso ceva cautthagamagavattavvayA bhA05, 10 soceva ukkosakAlaTTitIesu uvavanno esa ceva vattavvayA navaraMja0 ekko vA do vA tinni vA, u0 saMkhe0 asaMkhejjA vA jAva bhavAdeseNaM ja0 do bhavaggahaNAI, u0 aTTa bhavagga0 kAlA0 ja0 bAvIsavAsasahassAI aMtomu0bhahiyAI, u0 aTThAsIIvAsasahassAiMcauhi aMtomuhattehiM abbha0 evatiyaM06,11 soceva appaNA ukkosakAlaTThitIo jAo evaM taiyagamagasariso niravaseso bhA0 navaraM appaNA se ThiI ja0 bAvIsavAsasahassAI, u0vi bA0 vA0 7, 12 so ceva jahannakAlaTThitIesu uvavannoja0 aMto0, u0vi aMto0, evaM jahA sattamagamagojAva bhavAdeso, kAlA0 ja0 bAvIsaM vAsasahassAI aMtomuttamabbha0, u0 aTThAsIIvAsasahassAIcauhiM aMtomuttehiM abbha0 evatiyaM08,13 soceva ukkosakAlaTThitIesu uvavanno ja0 bAvIsavAsasahassadvitIesuu0vi bAvIsa0 esa ceva sattamagamagavattavvayA jANiyavvA jAvabhavAdesotti kAlAde0 ja0 coyAlIsaM vAsasahassAI, u0 chAvattarivAsasahassuttaraMsayasahassaM evatiyaM 9 // 14 jai AukkAiyaegidiyati joNiehitouva0 kiM suhumaAU. bAdaraAu0 evaM caukkao bhedo bhA0 jahA puDhavikkAiyANaM, 15 AukkAiyANaM bhaMte! je bhavie puDhavikkAiesu uvavajittae se NaM bhaMte! kevaikAlaTThitIesu uvavajijA?, goyamA! ja0 aMtomuttaTTitI0, u0 bAvIsavAsasahassaTThi0 uvava0, evaM puDhavikkAiyagamagasarisA nava gamagA bhA09, navaraM thibugabiMdusaMThie, ThitI ja0 aMto0, u0 satta vAsasahassAI, evaM aNubaMdhovi evaM tisuvi // 1372 // Page #295 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam 24 zatake uddezaka: 12 sUtram 701 pRthvyA utpAdaH bhAga-3 // 1373 // gamaesu, ThitI saMveho taiyachaTThasattamaTThamaNavamagamesu bhavAdeseNaM jaha0 dobhavaggahaNAI, u0 aTTha bhavagga0, sesesucausugamaesuja0 do bhavagga0, u0 asaMkhejjAiMbhavagga0, tatiyagamae kAlA0 ja0 bAvIsaMvAsasahassAI aMtomuttamabbha0,u0 solasuttaraM vAsasayasahassaM evatiyaM0, chaTegamae kAlA0 ja0 bAvIsaM vAsasahassAI aMtomuttamabbha0, u0 aTThAsIti vAsasahassAIcauhiM aMtomuhuttehiM abbha0 evatiyaM0, sattame gamae kAlA0 ja0 satta vAsasahassAI aMtomuttamabbha0, u0 solasuttaravAsasayasahassaM evatiyaM0, aTThame gamae kAlA0 ja0 satta vAsasahassAiM aMtomuttamabbha0, u0 aTThAvIsaM vAsasahassAIcauhiM aMtomuhuttehiM abbha0 evatiyaM0, Navame gamae bhavAdeseNaMja0 do bhavaggahaNAI, u0 aTTha bhavagga0 kAlA0 ja0 ekUNatIsAIvAsasahassAI, u0 solasuttaraM vAsasayasahassaM evatiyaM0, evaMNavasuvigamaesu AukkAiyaThiI jANiyavvA 9 // 16 jai teukkAiehiMto uvava0 teukkAiyANaviesa ceva vattavvayA navaraM navasuvi gamaesu tinni lessAo teukkAiyANaM suIkalAvasaMThiyA ThiI jA0 taIyagamae kAlAde0 ja0 bAvIsaM vAsasaha0 aMtomuhuttamabbhahi0, u0 aTThAsItiM vAsahassAhaM bArasahiM rAiMdiehiM abbha0 evatiyaM evaM saMveho uvajuMjiUNa bhA0 9 // 17 jai vAukkAiehito vAukkAiyANavievaM cevaNava gamagA jaheva teukkAiyANaMNavaraM paDAgAsaMThiyA pa0 saMveho vAsasahassehiM kAyavvotaiyagamae kAlAde0 ja0 bAvIsaM vAsasahassAI aMtomuttamanbha0, u0 egaM vAsasayasahassaM evaM saMveho uvajuMjiUNa bhaa0|| 18 jai vaNassaikAiehito uvava0 vaNassaikAiyANaM AukAiyagamagasarisA Nava gamagA bhA0 navaraMNANAsaMThiyA sarIrogAhaNA pa0 paDhamaesu pacchillaesuya tisugamaesuja0 aMgulassa asaMkhejaibhAga, u0 sAtiregaMjoyaNasahassaM majjhillaesutisutaheva jahA puDhavikAiyANaM saMveho ThitI ya jANiyavvA taiyagamekAlA0 ja0 bAvIsaMbAsasaha aMtomuttamabbha0, u0 aTThAvIsuttaraM vAsasayasahassaMe0 evaM saMveho uvajuMjiUNa bhANiyavvo ||suutrm 701 // // 1373 // Page #296 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1374 // tatra ca jahA vaktIe tti ityAdinA yatsUcitaM tadevaM dRzya-kiM egidiyatirikkhajoNiehiMto uvavajjati jaav| 24 zatake paMciMti joNiehito uva0?, goyamA! egidiyati joNiehito jAva paMciMti joNiehitovi uva.' ityAdi // 2 // uddezaka: 12 sUtram 701 tRtIye game navaraM jahanneNaM ekko ve tyAdi prAktanagamayorutpitsubahutvenAsaGkhayeyA evotpadyanta ityuktam, iha tUtkRSTasthitaya pRthvyA utpAdaH ekAdayo'saGkhyeyAntA utpadyanta utkRSTasthitiSutpitsunAmalpatvenaikAdInAmapyutpAdasambhavAt, ukkoseNaM aTTha bhavaggahaNAinti, ihedamavagantavyaM- yatra saMvedhe pakSadvayasya madhya ekatrApi pakSa utkRSTA sthitirbhavati tatrotkarSato'STau bhavagrahaNAni tadanyatra tvasaGkhayeyAni, tatazcehotpattiviSayabhUtajIveSUtkRSTA sthitirityutkarSato'STau bhavagrahaNAnyuktAni, evamuttaratrApi bhAvanIyamiti, chAvattariM vAsasayasahassanti dvAviMzatevarSasahasrANAmaSTAbhirbhavagrahaNairguNane SaTsaptativarSasahasrAdhikaM varSalakSaM bhavatIti 176000 // 7 // caturthe game lesAo tinni tti jaghanyasthitikeSu devo notpadyata iti tejolezyA teSu nAstIti / / 8 // SaSThe game ukkoseNaM aTThAsII vAsasahassAi mityAdi tatra jaghanyasthitikasyotkRSTasthitikasya ca catuSkRtva utpannatvAd dvAviMzatirvarSasahasrANi caturguNitAnyaSTAzItirbhavanti catvAri cAntarmuhUrtAnIti // 10 // navame game jahanneNaM coyAlIsaM ti dvAviMzatevarSasahasrANAM bhavagrahaNadvayena guNane catuzcatvAriMzatsahasrANi bhavantIti / / 13 // evaM pRthivIkAyikaH pRthivIkAyikebhya utpAditaH, athAsAvevApkAyikebhya utpAdyate jai AukkAie tyAdi, caukkao bhedo tti sUkSmabAdarayoH paryAptakAparyAptakabhedAt saMveho taiyachaTTe tyAdi tatra bhavAdezena jaghanyataH saMvedhaH sarvagameSu bhavagrahaNadvayarUpaH pratIta utkRSTe ca tasmin vizeSo'stIti daya'te, tatraca tRtIyAdiSu sUtrokteSu paJcasugameSUtkarSataH saMvedho'STau bhavagrahaNAni, pUrvapradarzitAyA aSTabhavagrahaNanibandhanabhUtAyAstRtIyaSaSThasaptamASTameSvekapakSenavame tugama ubhayatrApyutkRSTasthiteH sadbhAvAt, sesesucausugamaesutti zeSeSu caturyugameSu-prathamadvitIya-8 // 1374 // Page #297 -------------------------------------------------------------------------- ________________ | 24 zatake uddezakaH 12 sUtram 701 pRthvyA utpAdaH // 1375 // zrIbhagavatyaGgacatuthapandhamalA caturthapaJcamalakSaNeSUtkarSato'saGkhayeyAni bhavagrahaNAni, ekatrApi pakSe utkRSTasthiterabhAvAt / taiyagamae kAlAeseNaM jahanneNaM zrIabhaya bAvIsaMvAsasahassAinti pRthivIkAyikAnAmutpattisthAnabhUtAnAmutkRSTasthitikatvAt, aMtomuhuttamabbhahiyAI ti apkAyikasya vRttiyutam bhAga-3 tatrotpitsoraughikatve'pi jaghanyakAlasya vivakSitatvenAntarmuhUrttasthitikatvAt, ukkoseNaM solasuttaraM vAsasayasahassaM tti, ihotkRSTasthitikatvAtpRthivIkAyikAnAM teSAMca caturNAM bhavAnAM bhAvAt tatrotpisozcApkAyikasyaughikatve'pyutkRSTakAlasya vivakSitatvAdutkRSTasthiyatazcatvArastadbhavAH, evaMca dvAviMzatervarSasahasrANAMsaptAnAMca pratyekaM caturguNitatve 88000 / 28000 / mIlane ca SoDazasahasrAdhikaM lakSaM bhavati 116000, chaTTe gamae ityAdi, SaSThe game hi jaghanyasthitika utkRSTasthitiSUtpadyata ityantarmuhUrtasya varSasahasradvAviMzatezca pratyekaM caturbhavagrahaNaguNitatve yathoktamutkRSTaM kAlamAnaM syAt 88000 ata eva saptamAdigamasaMvedhA apyUhyAH, navaraM navame game jaghanyenaikonatriMzadvarSasahasrANyapkAyikapRthivIkAyikotkRSTasthitemIlanAditi // 15 // atha tejaskAyikebhyaH pRthivIkAyikamutpAdayannAha jaI tyAdi, tinni lesAo tti apkAyikeSu devotpattestejolezyAsadbhAvAccatamrastA uktA iha tu tadabhAvAttisra eveti, ThiI jANiyavva ti tatra tejaso jaghanyA sthitirantarmuharttamitarA tutrINyahorAtrANIti / taIyagame ityAdi,tRtIyagama aughikastejaskAyika utkRSTasthitiSu pRthivIkAyikeSUtpadyata ityatraikasya pakSasyotkRSTasthitikatvamato'STau bhavagrahaNAnyutkarSataH, tatra ca catuSu pRthivIkAyikotkRSTabhavagrahaNeSu dvAviMzatervarSasahasrANAM caturguNitatve'STAzItistAni bhavanti, tathA caturvaiva tejaskAyikabhaveSUtkarSataH pratyekamahorAtratrayaparimANeSu dvAdazAhorAtrANIti, evaM saMveho uvajuMjiUNa bhANiyavvotti, sa caivaM-SaSThAdinavAnteSu gameSvaSTau bhavagrahaNAni teSu ca kAlamAnaM yathAyogamabhyUhyam, zeSagameSu tUtkRSTato'saGkhayeyA bhavAH kAlo'pyasaGkhayeya eveti // 16 // atha vAyukAyikebhyaH pRthivIkAyika // 1375 // Page #298 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1376 // mutpAdayannAha jaI tyAdi, saMveho vAsasahassehiM kAyavyo tti taijaskAyikAdhikAre'horAtraiH saMvedhaH kRta iha tu varSasahasraH sa 24 zatake kAryo vAyUnAmutkarSato vrssshsrtrysthitiktvaaditi| taiyagamae ityAdi, ukkoseNaM egavAsasayasahassaMti atrASTau bhavagrahaNAni uddezaka: 12 sUtram 702 teSucacaturkhaSTAzItivarSasahasrANi punaranyeSu caturyuvAyusatkeSuvarSasahasratrayasya caturguNitatvedvAdaza ubhayamIlaneca varSalakSamiti, paJcendriyaevaM saMveho uvajuMjiUNa bhANiyavvotti sa ca yatrotkRSTasthitisambhavastatrotkarSato'STau bhavagrahaNAnItaratra tvasaGgayeyAni, tiryagantebhyaH pRthvyAutpAdaH etadanusAreNa ca kAlo'pi vAcya iti // 17 // atha vanaspatibhyastamutpAdayannAha jai vaNassaI tyAdi, vaNassaikAiyANaM AukkAiyagamasarisA nava gamA bhANiyavva tti, yastvatra vizeSastamAha NANAsaMThie tyAdi, apkAyikAnAM stibukAkArAvagAhanA eSAM tu naanaasNsthitaa| tathA paDhamaesvi tyAdi, prathamakeSvauSikeSu gameSu pAzcAtyeSu cotkRSTasthitikagameSvavagAhanA vanaspatikAyikAnAM dvidhA'pi madhyameSu jaghanyasthitikagameSu triSu yathA pRthivIkAyikAnAM pRthivIkAyikeSUtpadyamAnAnAmuktA tathaiva vAcyA, aGgalAsaGgayAtabhAgamAtraivetyarthaH, saMveho ThiI ya jANiyavva tti tatra sthitirutkarSato dazavarSasahasrANi jaghanyA / tu pratItaiva, etadanusAreNa saMvedho'pi jJeyaH, tamevaikatra game darzayati taie ityAdi, ukkoseNaM aTThAvIsuttaraM vAsasayasahassaM ti, iha gama utkarSato'STau bhavagrahaNAni teSu ca catvAri pRthivyAzcatvAri ca vanaspateH, tatra caturyu pRthivIbhaveSUtkRSTeSu varSasahasrANAmaSTAzItistathA vanaspaterdazavarSasahasrAyuSkatvAccatuSu bhaveSu varSasahasrANAMcatvAriMzadubhayamIlane ca yathoktaM mAnamiti // 18 // // 701 // atha dvIndriyebhyastamutpAdayannAha 19 jai beiMdiehiMto uvavajaMti kiM pajjattabeiMdiehiMto uvava0 apajjattabeiMdiehito?,goyamA! pajjattabeiMdiehiMto uvava0 apajjattabeiMdiehiMtovi uvava0, 20 beiMdieNaM bhaMte! je bhavie puDhavikAiesu uvavajittae seNaMbhaMte! kevatikAlaM?, goyamA! jaha0 // 1376 // Page #299 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1377 // 24 zatake uddezakaH 12 sUtram 702 paJcendriyatiryagantebhyaH pRthvyAutpAdaH aMtomuttaTTitIesu, u0 bAvIsaMvAsasahassaTThitIesu, 21 te NaM bhaMte! jIvA egasamaeNaM0?, goyamA! ja0 eko vA do vA tinnivA, u0 saMkhejjA vA asaM0 uvava0, chevaTThasaMghayaNI ogAhaNA ja0 aMgulassa asaMkhejai0, u0 bArasa joyaNAI, huMDasaMThiyA, tinni lesAo, sammadiTThIvi, micchAdiTThIvi, no sammAmicchAdiTThI, do NANA do annANA niyama, No maNajogI, vayajogIvi, kAyajogIvi, uvaogo duvihovi, cattAri sannAo, cattAri kasAyA, do iMdiyA pa0 ta0 jibhiMdie ya phAsiMdie ya, tinni samugghAyA sesaM jahA puDhavikAiyANaM, NavaraM ThitI ja0 aMto0, u0 bArasa saMvaccharAI evaM aNubaMdho'vi, sesaMtaM ceva, bhavAde0 ja0 do bha0 u0 saMkheljAiM bhavaggahaNAI, kAlAde0 ja0 do aMtomu0, u0 saMkhelnaM kAlaM evatiyaM0 1, 22 so ceva jahannakAlaTThitIesu uvavanno esa ceva vattavvayA savvA 2, 23 soceva ukkosakAlaTThitIesu uvavanno esA ceva beMdiyassaladdhI, navaraM bhavAde0 ja0 do bhavagga0, u0 aTTha bhavagga0, kAlAde0 ja0 bAvIsaM vAsasahassAiM aMtomuttamabbha0, u0 aTThAsItiM vAsasahassAI aDayAlIsAe saMvaccharehiM abbha0 evatiyaM03, 24 soceva appaNA jahannakAlaTThitIo jAo tassaviesa ceva vattavvayA tisuvi gamaesu navaraM imAiMsatta NANattAI, sarIrogAhaNA jahA puDhavikAiyANaM,No sammadiTThI, micchadiTThI, No sammAmicchAdiTThI, do annANA NiyamaM, No maNajogI, No vayajogI, kAyajogI, ThitI ja0 aMto0, u0vi aMto0 ajjhavasANA apasatthA aNubaMdho jahA ThitI saMveho taheva Adillesu dosu gamaesu taiyagamae bhavAdeso taheva aTTha bhavaggahaNAI, kAlAdeseNaM ja0 bAvIsaM vAsasahassAiM aMto0manbhahiyAI, u0 aTThAsItiM vAsasahassAiMcauhiM aMtomuhuttehiM abbha06, 25 soceva appaNA ukkosakAlaTThitIojAo eyassavi ohiyagamagasarisA tinni gamagA bhANiyavvA, navaraM tisuvi gamaesu ThitI ja0 bArasa saMvaccharAI, u0vi bArasa saM0, evaM aNubaMdhovi, bhavAde0 ja0 do bhavaggahaNAI, u0 aTTha bhavagga0, kAlAde0 uvajujiUNa bhA0 jAva Navame gamae ja0 bAvIsaM vAsasahassAI bArasahiM saMvaccharehiM // 1377 // Page #300 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1378 // 24 zatake uddezaka: 12 sUtram 702 paJcendriyatiryagantebhyaH pRthvyAutpAdaH abbhahiyAI u0 aTThAsItI vAsasahassAI aDayAlIsAe saMvaccharehiM abbhahiyAI evatiyaM 9 // 26 jai teiMdiehiMto uvavajjai evaM ceva nava gamagA bhA0, navaraM Adillesu tisuvi gamaesu sarIrogAhaNA ja0 aMgulassa asaMkhejjaibhAgaM, u0 tinni gAuyAI, tinni iMdiyAI, ThitIja0 aMto0, u0 egUNapannaM rAiMdiyAI, taiyagamaekAlA0 ja0 bAvIsaMvAsasahassAI aMto0mabbhahiyAI, u0 aTThAsIti vAsasahassAIchannauIrAiMdiyasayamanbhahiyAievatiyaM0, majjhimA tinni gamagA taheva pacchimAvi tini gamagA taheva, navaraM ThitIja0 ekUNapannaM rAiMdiyAI u.vi egU0 rAiM0, saMveho uvajuMjiUNa bhaa09|| 27 jai cauridiehiMto uvavajar3a evaM ceva cauriMdiyANavi nava gamagA bhA0, navaraM etesuceva ThANesu nANattA bhA0, sarIrogAhaNAja0 aMgulassa asaMkhejjaibhAgaM, u0 cattAri gAuyAI, ThitI ja0 aMto0 u0 ya chammAsA evaM aNubaMdhovi cattAri iMdiyAI sesaMtaheva jAva navamagamae kAlA0 ja0 bAvIsaM vAsasahassAI chahiM mAsehi abbha0, u0 aTThAsItiM vAsasahassAI cauvIsAe mAsehiM abbha0 evatiyaM 9 // 28 jai paMciMdiyatirikkhajoNiehiMto uvava0 kiM sannipaMciMti joNiehiMto uva0 asannipaMciMdiyati joNie0?, goyamA! sannipaMciMdiya0, 29 jai asannipaMciMdiya0, kiM jalayarehito u0 jAva kiM pajattaehitouva0 apajjattaehiMto uva0?,goyamA! pajjattaehiMtovi uvava0 apajjattaehiMtovi uvava0, 30 asannipaMciMti joNieNaM bhaMte! je bhavie puDhavikkAiesu uvavajittae seNaMbhaMte! kevati?, go0! ja0 aMto0, u0 bAvIsaMvAsasaha0, 31 teNaMbhaMte! jIvA evaM jaheva beiMdiyassa ohiyagamaeladdhI taheva, navaraMsarIrogAhaNAja0 aMgulassa asaMkhe0bhA0, u0 joyaNasaha0, paMciMdiyA ThitI aNubaM0 ja0 aMto0, u0 puvvako0 sesaMtaM ceva bhavAde0 ja0 do bhavaggahaNAI, u0 aTTha bhavagga0, kAlAde0 ja0 do aMto0, u0 cattAri puvvakoDIo aTThAsItIe vAsasahassehiM abbhahiyAo evatiyaM0 NavasuvigamaesukAyasaMveho bhavAde0 ja0 do bhavaggahaNAI, u0 aTTha bhavagga0, kAlAde0 uvajujiUNa bhANiyavvaM, navaraM majjhimaesutisugamaesu jaheva beiMdiyassa pacchillaesu // 1378 // Page #301 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1379 // 24 zatake uddezakaH 12 sUtram 702 paJcendriyatiryagantebhyaH pRthvyAutpAdaH tisu gamaesu jahA etassa ceva paDhamagamaesu, navaraM ThitI aNubaMdho ja0 puvvakoDI, u0vi pu0, sesaM taM ceva jAva navamagamaesuja. puvvakoDI0 bAvIsAe vAsasahassehiM abbhahiyA, u0 cattAri puvvakoDIo aTThAsItIe vAsasahassehiM abbhahiyAo evatiyaM kAlaM sevijaa9||32 jai sannipaMciMti joNie kiM saMkhejjavAsAuya0 asaMkhejavAsAuya0?, goyamA! saMkhejjavAsAuya0 No asaMkhejavAsAuya0?, 33 jai saMkhejavAsAuya0, kiM jalayarehiMto sesaM jahA asannINaM jAva 34 te NaM bhaMte! jIvA egasamaeNaM kevatiyA uva0 evaM jahA rayaNappabhAe uvavajjamANassa sannissa taheva ihavi, navaraM ogAhaNA ja0 aMgulassa asaMkhejjaibhAga, u0 joyaNasahassaM sesaM taheva jAva kAlAdeseNaMja0 do aMtomuhuttA, u0 cattAri puvvako0 aTThAsItIevAsasahassehiM anbha0 evatiyaM0, evaM saMvehoNavasuvi gamaesujahA asannINaM taheva niravasesaMladdhI se Adillaesutisuvi gamaesu esa ceva majjhillaesutisuvi gamaesu esa ceva, navaraM imAInavaNANattAI ogAhaNA ja0 aMgulassa asaMkhejati0, u0 aMgu0 asaMkhe0 tinni lessAo, micchAdiTThI, do annANA, kAyajogI, tinni samugghAyA, ThitI ja0 aMto0, u0 aMto0 appasatthA ajjhavasANA aNubaMdho jahA ThitI sesaMtaM ceva pacchillaesutisuvi gamaesu jaheva paDhamagamae NavaraM ThitI aNubaMdhoja0 puvvakoDI, u0vi pu0 sesaM taM ceva 9 // sUtram 702 // jai beiMdie tyAdi, bArasa joyaNAinti yaduktaM tacchaGkhamAzritya, yadAha saMkho puNa bArasa joyaNAiMti sammadiTThIvi tti etaccocyate sAsvAdanasamyaktvApekSayeti, iyaM ca vaktavyataughikadvIndriyasyaughikapRthivIkAyikeSu, evametasya jaghanyasthitiSvapi tasyaivotkRSTasthitiSUtpattau saMvedhe vizeSo'ta evAha navara mityAdi, aTTha bhavaggahaNAI ti ekapakSasyotkRSTasthitikatvAt aDayAlIsAe saMvaccharehiM abbhahiyAI ti caturbhu dvIndriyabhaveSu dvAdazAbdamAneSvaSTacatvAriMzatsaMvatsarA bhavanti tairabhyadhikAnyaSTA zaGkhaH punarvAdaza yojnaani| W Ta' mA // 1379 // Page #302 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1380 // zItivarSasahasrANIti, dvitIyasyApi gamatrayasyaiSaiva vaktavyatA vizeSatvAha navara mityAdi, iha saptanAnAtvAni zarIrAvagAhanA 24 zatake yathA pRthivIkAyikAnAmaGgalAsaGkhayeyabhAgamAnamityarthaH, prAktanagamatraye tu dvAdazayojanAmAnA'pyukteti?, tathA no sammadiTThI uddezaka: 12 sUtram 702 jaghanyasthitikatayA sAsAdanasamyagdRSTInAmanutpAdAt, prAktanagameSu tu samyagdRSTirapyukto'jaghanyasthitikasyApi teSu bhAvAt / paJcendriya2, tathA dve ajJAne prAkca jJAne apyukte 3, tathA yogadvAre jaghanyasthitikatvenAparyAptakatvAnna vAgyogaH prAk cAsAvapyuktaH tiryagantebhyaH pRthvyAutpAdaH 4, tathA sthitirihAntarmuhUrtameva prAk ca saMvatsaradvAdazakamapi5, tathA'dhyavasAnAnIhAprazastAnyeva prAk cobhayarUpANi 6, saptamaM nAnAtvamanubandha iti, saMvedhastu dvitIyatrayasyAdyayordvayorgamayorutkarSato bhavAdezena saGgayeyabhavalakSaNaH kAlAdezena ca saGkhayeyakAlalakSaNaH 7, tRtIye tu vizeSamAha taie gamae ityAdi, antyagamatraye kAlAdeseNaM uvajujjiUNa bhANiyavvaM ti yattadevaM prathame game kAlata utkarSato'STAzItivarSasahasrANyaSTacatvAriMzatA vaSairadhikAni dvitIye tvaSTacatvAriMzadvarSANyantarmuhUrtacatuSTayAdhikAni tRtIye tu saMvedho likhita evAste / / 21-25 // atha trIndriyebhyastamutpAdayannAha jai teiMdI tyAdi, channauyarAiMdiyasayaabbhahiyAI ti iha tRtIyagame'STau bhavAstatra ca caturpu trIndriyabhaveSUtkarSata ekonapaJcAzadrAtrindivapramANeSu yathoktaM kAlamAnaM bhavatIti, majjhimA tinni gamA taheva tti yathA madhyamA dvIndriyagamAH,saMveho uvaujjiUNa bhANiyavvo tti saca pazcimagamatraye bhavAdezenotkarSataH pratyekamaSTau bhavagrahaNAni, kAlAAdezena tu pazcimagamatrayasya prathamagame tRtIyagame cotkarSatoASTAzItivarSasahasrANi SaNNavatyadhikarAtrindivazatAdhikAni dvitIye tuSaNNavatyuttaraM dinshtmntrmuhuurtctussttyaabhydhikmiti|| // 1380 // 24 // atha caturindriyebhyastamutpAdayannAha jaI tyAdi, navaraM eesu ceva ThANesu tti vakSyamANeSvavagAhanAdiSu nAnAtvAnidvIndriyatrIndriyaprakaraNApekSayA caturindriyaprakaraNe vizeSabhaNitavyAni bhavanti, tAnyeva darzayati sarIre tyAdi, sesaM taheva tti Page #303 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1381 // 24 zatake uddezaka: 12 sUtram 703 manuSyebhyaH pRthvyAutpAdaH zeSa upapAtAdidvArajAtaM tathaiva- yathA trIndriyasya, yastu saMvedhe vizeSo na darzitaH svayamabhyUhya iti / / 27 / / atha paJcendriyatiryagbhyastamutpAdayannAha jaI tyAdi, ukkoseNaM aTTha bhavaggahaNAi nti anenedamavagamyate- yathotkarSataH paJcendriyatirazco nirantaramaSTau ? bhavA bhavantyevaM samAnabhavAntaritA api bhavAntaraiH sahASTaiva bhavantIti, kAlAdeseNaM uvaujjiUNa bhANiyavvaM ti tatra prathame game kAlataH saMvedhaH sUtre darzita eva, dvitIye tUtkRSTo'sau catasraH pUrvakoTyazcaturbhirantarmuhUrteradhikAH, tRtIye tu tA evASTAzItyA varSasahasrairadhikAH, uttaragameSu tvatidezadvAreNa sUtrokta evAsAvavaseya iti // 31 // atha sajJipaJcendriyebhyastamutpAdayannAha jai sannI tyAdi, evaM saMveho navasu gamaesvi tyAdi, evaM uktAbhilApena saMvedho navasvapi gameSu yathA'sajJinAM tathaiva niravazeSa iha vAcyaH, asajJinAMsajinAMca pRthivIkAyikeSutpitsUnAM jaghanyato'ntarmuhUrttAyuSkatvAdutkarSatazca puurvkottyaayussktvaaditi|| laddhI se ityAdi, 'labdhiH' parimANasaMhananAdiprApti: 'se' tasya pRthivIkAyikeSutpitsoH sajina Adye gamatraye esa ceva tti yA ratnaprabhAyAmutpitsostasyaiva madhyame'pi gamatraya eSaiva labdhiH, vizeSastvayaM navara mityAdi,nava ca nAnAtvAni jaghanyasthitikatvAdbhavanti tAni cAvagAhanA 1 lezyA 2 dRSTi 3 ajJAna 4 yoga 5 samuddhAta 6 sthitya 7 dhyavasAnA 8 nubandhA 9 khyAni // 34 / / / / 702 // atha manuSyebhyastamutpAdayannAha 35 jai maNussehiMto uvava0 kiM sannImaNussehiMto uvava0 asannImaNusse0?,goyamA! sannImaNussehiMto asannImaNussehitovi uvava0, 36 asannimaNusse NaM bhaMte! je bhavie puDhavikAiesu0 se NaM bhaMte! kevatikAlaM evaM jahA asannIpaMciMdiyatirikkhassa jahannakAlavitIyassa tinni gamagA tahA eyassavi ohiyA tinni gamagA bhANi taheva niravase0 sesA cha na bhaNNaMti 1 // 37 jai sannimaNussehiMto uvava0 kiM saMkhejavAsAuya0 asaMkhenjavAsAuya0?, goyamA! saMkhenjavAsAuya0, No asaMkhejjavAsAuya0, 38 jar3a // 138 Page #304 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1382 // | 24 zatake uddezakaH 12 sUtram 703 manuSyebhyaH pRthvyAutpAdaH 888 saMkhejavAsAuya0 kiM pajjatta0 apajjatta0?, goyamA! pajjattasaMkhe0 apajjattasaMkhejjavAsA0, 39 sannimaNusse NaM bhaMte! je bhavie puDhavikAiesu uvava0 seNaMbhaMte! kevatikAlaM? goyamA! ja0 aMtomu0, u0 bAvIsaMvAsasahassaThitIesu, 40 teNaMbhaMte! jIvA evaM jaheva rayaNappabhAe uvavajamANassa taheva tisuvigamaesuladdhI navaraM ogAhaNA ja0 aMgulassa asaMkhejjaibhAga, u0 paMcadhaNusayAI, ThitI ja0 aMtomuhuttaM, u0 puvvakoDI evaM aNubaMdho saMveho navasu gamaesu jaheva sannipaMciMdiyassa majjhillaesu tisugamaesu laddhI jaheva sannipaMciMdiyassasesaMtaMceva niravasesaMpacchillA tinnigamagA jahA eyassaceva ohiyA gamagA navaraM ogAhaNAja0 paMcadhaNussa0, u0 paMca dhaNusayAI ThitI aNubaMdho ja0 puvvakoDI, u0vi pu0 sesaM taheva navaraM pacchillaesu gamaesu saMkhejjA uva0, no asaMkhejjA uvv0||41 jai devehiMto uva0 kiMbhavaNavAsidevehiMto uva0 vANamaMtara joisiyadevehiMto uvava0 vemANiyadevehiMto uvavakhaMti?, goyamA! bhavaNavAsidevehitovi uva0 jAva vemANiyadevehitovi uvava0, 42 jai bhavaNavAsidevehiMto uvava0 kiM asurakumArabhavaNavAsidevehiMto uva0 jAva thaNiyakumArabhavaNavAsidevehiMto0?, goyamA! asurakumArabhavaNavAsidevehiMto uvava0 jAva thaNiyakumArabhavaNavAsidevehiMto uvava0, 43 asurakumAre NaM bhaMte! je bhavie puDhavikkAiesu uvavajittae se NaM bhaMte! kevati0?, goyamA! ja0 aMto0, u0 bAvIsaM vAsasahassAI ThitI, 44 te NaM bhaMte! jIvA pucchA, goyamA! ja0 ekko vA do vA tinni vA u0 saMkhejjA vA asaMkhejjA vA uvava0, 45 tesiNaM bhaMte! jIvANaM sarIragA kiMsaMghayaNI pa0?,go0! chaNhaM saMghayaNANaM asaMghayaNI jAva pariNamaMti, 46 tesiNaMbhaMte! jIvANaM kemahAliyA sarIrogAhaNA?, go! duvihA paM0, taM0 bhavadhAraNijjA ya uttaraveubviyAya, tattha NaM jA sA bhavadhA0 sA ja0 aMgulassa asaMkhejaibhAgaM, u0 satta rayaNIo, tattha NaM jA sA uttaraveuvviyA sA ja0 aMgulassa asaMkhejjaibhAgaM, u0 joyaNasayasahassaM, 47 tesiNaMbhaMte! jIvANaM sarIragA kiMsaMThayiA pa0?, goyamA! duvihA paM0, taM0 bhavadhAraNijjA 2 // Page #305 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1383 // 24 zatake uddezaka: 12 sUtram 703 manuSyebhyaH pRthvyAutpAdaH ya uttaraveuvviyA ya, tattha NaM je te bhavadhA0 te samacaurasaMThiyA pa0, tattha NaMje se uttaraveu0 te NANAsaMThANasaMThiyA pa0, lessAo cattAri, diTThI tivihAvi, tinniNANA niyama, tinni annANA bhayaNAe, jogo tivihovi, uvaogo duvihovi, cattAri sannAo, cattAri kasAyA, paMca samugghAyA, veyaNA duvihAvi, itthivedagAvi, purisaveyagAvi, NoNapuMsagaveyagA, ThitIja0 dasavAsasahassAI, u0 sAtiregaM sAgarovamaM ajjhavasANA asaMkhejjA pasatthAvi appasatthAvi aNubaMdho jahA ThitI bhavAdeseNaM do bhavaggahaNAI kAlAdeseNaM0 ja0 dasavAsasaha aMtomuttamanbhahiyAI, u0 sAtiregaMsAgarovamaMbAvIsAe vAsasahassehiM anbhahiyaM evatiyaM0, evaM Navavi gamANeyavvA navaraM majjhillaesu pacchillaesutisugamaesu asurakumArANaM Thiiviseso jANiyavvo sesA ohiyA cevaladdhI kAyasaMvehaM ca jANejA savvattha do bhavaggahaNAIjAvaNavamagamae kAlAdeseNaMja0 sAtiregaMsAgarovamaMbAvIsAe vAsasa0mabbhahiyaM, u0vi sA0 sAga0 bAvIsAe vAsasa0 abbha0 evatiyaM 9 / 48NAgakumArA NaM bhaMte! je bhavie puDhavikkAie esa ceva vattavvayA jAva bhavAdesotti, NavaraM ThitI ja0 dasavAsasahassAI, u0 desUNAI dopaliovamAI, evaM aNubaMdhovi, kAlAde0 ja0 dasavAsasaha aMtomuttamabbhahi0, u0 desUNAiMdo paliovamAiMbAvIsAe vAsasassehiM abbhahiyAiM evaMNavavi gamagA asurakumAragamagasarisA navaraM ThitI kAlAdesaM jANejA, evaM jAva thaNiyakumArANaM // 49 jaivANamaMtarehiMto uvavakhaMti kiM pisAyavANamaMtarajAvagaMdhavvavANamaMtara0?, goyamA! pisAyavANamaMtarajAvagaMdhavvavANamaMtara0, 50 vANamaMtaradeve NaM bhaMte! je bhavie puDhavikkAie etesiMpi asurakumAragamagasarisA nava gamagA bhANi0, navaraM ThitIM kAlAdesaMca jANejA, ThitI jahanne0 dasavAsasaha0, ukkoseNaM paliovamaM sesaM taheva // 51 jai joisiyadevehiMto uvava0kiM caMdavimANajotisiyadevehiMto uvava0 jAva tArAvimANajoisiya0?, goyamA! caMdavimANajAva tArAvimANa0,52 joisiyadeveNaMbhaMte! je bhavie puDhavikkAieladdhI jahA asurakumArANaMNavaraMegA teulessA pa0 8 // 1383 // Page #306 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1384 // pRthvyAutpAda: tinniNANA, tinni annANA NiyamaM, ThitIja0 aTThabhAgapaliovamaM, u0 paliovarmavAsasahassaanbhahiyaM evaM aNubaMdhovikAlAde0 24 zatake jaha0 aTThabhAgapaliovamaM aMtomuttamabbhahiyaM, u0 paliovamaM vAsasayasahasse NaM bAvIsAe vAsasahassehiM abbhahiyaM evatiyaM0 uddezaka: 12 sUtram 703 evaM sesAvi aTTha gamagA bhANiyavvA navaraM ThitIM kAlAde0 jANejA // 53 jai vemANiyadevehito urava0 kiM kappovagavemANiya0 manuSyebhyaH kappAtIyavemANiya0?,go0! kappovagavemANiya0 No kappAtItavemANiya0,54jai kappovagavemANiya0 kiM sohammakappovagavemANiya jAva accuyakappovagavemA0?, goyamA! sohammakappovagavemANiya0 IsANakappovagavemANiya0 No saNaMkumArajAvaNo accuyakappovagavemANiya0, 55 sohammadeve NaM bhaMte! je bhavie puDhavikAiesu uvava0 te NaM bhaMte! kevatiyA evaM jahA joisiyassa gamago, NavaraM ThitI aNubaMdho ya ja0 paliovamaM, u0 do sAgarovamAI kAlAde0 ja0 paliovamaM aMtomahuttamabbhahiyaM, u0 do sAgarovamAiMbAvIsAe vAsasahassehiM anbhahiyAiM evatiyaM kAlaM, evaM sesAvi aTTha gamagA bhANiyavvA, NavaraM ThitiM kAlAdesaM ca jANejjA / 56 IsANadeveNaM bhaMte! je bhavie evaM IsANadeveNaviNava gamaNA bhANi0, navaraM ThitI aNubaMdhoja sAtiregaMpaliovamaM, u0 sAtiregAiMdo sAgarovamAiMsesaMtaM ceva / sevaM bhaMte 2 jAva viharati ||suutrm 703 // 24-12 // jaI tyAdi, tatra ca evaM jahe tyAdi, yathA hyasajJipaJcendriyatirazco jaghanyasthitikasya trayo gamAstathaiva tasyApi traya aughikA gamA bhavanti,ajaghanyotkRSTasthitikatvAt, saMmUrchimamanuSyANAM na zeSagamaSaTkasambhava iti / / 36 // atha sajJimanuSyamadhikRtyAha jai sannI tyAdi, jaheva rayaNappabhAe uvavajjamANassa tti sajJimanuSyasyaiveti prakramaH, navara mityAdi, ratnaprabhAyAmutpitsorhi manuSyasyAvagAhanA jaghanyenAGgalapRthaktvamuktamiha tvaGgalAsaGgayeyabhAgaH, sthitizca jaghanyena mAsapRthaktvaM prAguktamiha tvantarmuhUrttamiti, saMvedhastu navasvapi gameSu yathaiva pRthivIkAyikeSUtpadyamAnasya sajJipaJcendriyatirazcana // 1384 // Page #307 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1385 // 24 zatake uddezakaH 12 sUtram 703 manuSyebhyaH pRthvyAutpAdaH uktastathaiveha vAcyaH, sajJino manuSyasya tirazcazca pRthivIkAyikeSu samutpitsorjaghanyAyAH sthiterantarmuhUrtapramANatvAdutkRSTAyAstu pUrvakoTIpramANatvAditi, majjhille tyAdi jaghanyasthitikasambandhini gamatraye labdhistatheha vAcyA yathA tatraiva gamatraye sajJipaJcendriyatirazca uktA sAca tatsUtrAdevehAvaseyA, pacchille tyAdi, aughikagameSu hyaGgalAsaGkhayeyabhAgarUpA'pyavagAhanAantarmuhUrtarUpA'pi sthitiruktA sA ceha na vAcyA'ta evAha navaraM ogAhaNe tyaadi|| 40 / / atha devebhyastamutpAdayannAha jaI tyAdi, chaNhaM saMghayaNANaM asaMghayaNi tti, iha yAvatkaraNAdidaM dRzyaM 'NevaTThI Neva chirA neva pahArU neva saMghayaNamatthi je poggalA iTThA kaMtA piyA maNunnA maNAmA te tesiM sarIrasaMghAyattAe'tti, 'tattha NaMjA sA bhavadhAraNijjA sA jahanneNaM aMgulassa asaMkhejaibhAgaM'ti utpAdakAle'nAbhogataH karmapAratantryAdaGgalAsaGkhayeyabhAgamAtrAvagAhanA bhavati, uttaravaikriyA tu jaghanyAGgalasya saGkhayeyabhAgamAnA bhavati AbhogajanitatvAttasyA na tathAvidhA sUkSmatA bhavati yAdRzI bhavadhAraNIyAyA cha iti, tattha NaM je te uttaraveubviyA te NANAsaMThiya tti icchAvazena saMsthAnaniSpAdanAditi, tinni annANA bhayaNAe tti ye'surakumArA asajJibhya Agatyotpadyante teSAmaparyAptakAvasthAyAM vibhaGgasyAbhAvAccheSANAM tu tadbhAvAdajJAneSu bhajanoktA, jahanneNaM dasavAsasahassAI aMtomuttamabbhahiyAI ti tatra dazavarSasahasrANyasureSu antarmuhUrtaM pRthivIkAyikeSviti, itthameva ukkoseNaM sAiregaM sAgarovamamityAdyapi bhAvanIyam, etAvAneva cotkarSato'pyatra saMvedhakAlaH, pRthivIta udvRttasyAsurakumAreSutpAdAbhAvAditi, majjhillaesu pacchillaesvityAdi, ayaM ceha sthitivizeSo madhyamagameSu jaghanyAsurakumArANAM dazavarSasahasrANi sthitirantyagameSu ca sAdhikaM sAgaropamamiti // 45-47 / jyotiSkadaNDake tinni nANA tinni annANA niyama ti ihAsajJI notpadyate sajJinastUtpattisamaya eva samyagdRSTestrINi jJAnAnimatyAdInItarasya tvajJAnAni matyajJAnAdIni bhavantIti, aTThabhAgapaliovamaM 1385 // Page #308 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1386 // ti aSTamo bhAgo'STabhAgaH sa evAvayave samudAyopacArAdaSTabhAgapalyopamam, idaM ca tArakadevadevIrAzrityoktam, ukkoseNaM paliovamaM vAsasayasahassamabbhahiyaM ti idaM ca candravimAnadevAnAzrityoktamiti // 52 // atha vaimAnikebhyastamutpAdayannAha jaI ityAdi, etacca samastamapi pUrvoktAnusAreNAvaseyamiti // 53-56 // // 703 // caturviMzatamazate dvaadshH||24-12|| 24zatake | uddezaka: 13-1415-16 sUtram 704-707 aplejo vAyuvanAnA mutpAdaH ||cturviNshshtke tryodsh-crtudsh-pnycdsh-ssoddshmoddeshkH|| AukkAiyA NaM bhaMte! kaohiMto uvava0 evaM jaheva puDhavikkAiyauddesae jAva puDhavikkAiyA NaM bhaMte! je bhavie AukkAiesu uvavajittaeseNaMbhaMte! kevati,goyamA!jahanneNaM aMtomu0, ukkose0 sattavAsasahassaTiiesuuvavajejA evaM puDhavikkAiyauddesagasariso bhANiyavvoNavaraM ThitIM saMvehaMca jANejA, sesaMtaheva sevaM bhaMte 2 tti // sUtram 704 // 24-13 // teukkAiyA NaM bhaMte! kaohiMto uvavakhaMti evaM jaheva puDhavikkAiyauddesagasariso uddeso bhANiyavvo navaraM Thiti saMvehaM ca jANejA devehitoNa uvava0, sesaMtaM ceva / sevaM bhaMte! 2 jAva viharati ||suutrm 705 // 24-14 / / vAukkAiyANaM bhaMte! kaohiMto uvava0 evaM jaheva teukkAiyauddesaotaheva navaraM Thiti saMvehaMca jANejjA / sevaM bhaMte shtti||suutrm 706 // 24-15 // vaNassaikAiyA NaM bhaMte! kaohiMto uvavajaMti evaM puDhavikkAiyasariso uddeso navaraM jAhe vaNassaikAio vaNassaikAiesu uvavajjati tAhe paDhamabitiyacautthapaMcamesugamaesuparimANaM aNusamayaM avirahiyaM aNaMtA uvava0 bhavAde. jaha0 do bhavaggaha0 ukko0 aNaMtAiMbhavaggahaNAIkAlAde0 jaha0 do aMtomu0, u0 aNaMtaM kAlaM evatiyaM, sesA paMca gamA aTThabhavaggahaNiyA taheva navaraM ThitIM // 1386 // Page #309 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1387 // 15-16 sUtram 704-707 aplejo saMvehaM ca jaannejaa| sevaM bhaMte! zatti // sUtram 707 // 24-16 // 24 zatake trayodaze nAsti lekhyam, caturdaze tu likhyate devesu na uvavajaMti tti devebhya udvRttAstejaskAyikeSu notpadyanta ityrthH|| uddezakaH 13-14705 / / evaM pnycdshe'pi||706||ssoddshe likhyate jAhe vaNassaikAie ityAdi,anena vanaspaterevAnantAnAmuddatirasti nAnyata ityAveditam, zeSANAM hi samastAnAmapyasaGkhyAtatvAt, tathA'nantAnAmutpAdo vanaspatiSveva kAyAntarasyAnantAnAmabhAjanatvAdityapyAveditam, iha ca prathamadvitIyacaturthapaJcamagameSvanutkRSTasthitibhAvAdanantA utpadyanta ityabhidhIyate, zeSeSu tu paJcasula gameSUtkRSTasthitibhAvAdeko vA dvau vetyAdyabhidhIyata iti, tathA teSveva prathamadvitIyacaturthapaJcameSvanutkRSTasthititvAdevotkarSato vAyuvanAnA mutpAdaH bhavAdezenAnantAni bhavagrahaNAni vAcyAni kAlAdezena cAnantaH kAlaH, zeSeSu tu paJcasu tRtIyaSaSThasaptamAdiSu gameSvaSTau uddezaka: bhavagrahaNAnyutkRSTasthitibhAvAt, Thiti saMvehaM ca jANeja tti tatra sthitirjaghanyotkRSTA ca sarveSvapi gameSu pratItaiva, saMvedhastu / 17-18tRtIyasaptamayorjaghanyena dazavarSasahasrANyantarmuhUrttAdhikAnyutkarSatastvaSTAsu bhavagrahaNeSu dazasAhasyAH pratyekaM bhAvAdazItivarSasahasrANi, SaSThASTamayostu jaghanyena dazavarSasahasrANyantarmuhUrttAdhikAni,utkRSTatastu catvAriMzadvarSasahasrANyantarmuhUrttacatuSTayA vikalotpAdaH bhyadhikAni, navametu jaghanyato viMzatirvarSasahasrANyutkarSatastvazItiriti ||707||cturviNshtitmshtessoddshH // 24-16 // 19-20 sUtram 708-710 // 1387 // ||cturviNshshtke sptdsh-assttaadsh-ekonviNsh-viNshmoddeshkH|| atha saptadaze likhyatebeMdiyA NaM bhaMte! kaohiMto uvavajaMti jAva puDhavikAie NaM bhaMte! je bhavie beMdiesu uvavajittae se NaM bhaMte! kevati0 sacceva Page #310 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1388 // 24 zatake uddezakaH 17-1819-20 sUtram 708-711 vikalotpAdaH puDhavikAiyassa laddhI jAva kAlAdeseNaM jahanneNaM do aMtomuhattAI, ukkoseNaM saMkhenjAiMbhavaggahaNAI evatiyaM0, evaM tesuceva causu gamaesusaMveho sesesupaMcasutaheva aTTha bhvaa| evaM jAva cauridieNaM samaM caususaMkhejjA bhavA paMcasu aTTha bhavA, paMciMdiyatirikkhajoNiyamaNussesusamaMtaheva aTTha bhavA, devenaceva uvavajaMti, ThitIM saMvehaM ca jANejA / sevaM bhaMte! 2 // sUtram 708 // 24-17 // teiMdiyA NaM bhaMte! kaohiMto uvava0?, evaM teiMdiyANaM jaheva beiMdiuddeso navaraM Thiti saMvehaMca jANejA, teukkAiesusamaMtatiyagamo ukko0 aTThattarAI be rAiMdiyasayAI beiMdiehiM samaM tatiyagame u0 aDayAlIsaM saMvaccharAI channauyarAiMdiyasatamabbhahiyAI teiMdiehiM samaMtatiyagame ukko0 bANauyAiM tinni rAiMdiyasayAIevaM savvattha jA0 jAva sannimaNussatti / sevaM bhaMte! ratti // sUtram 709 // 2418 // cauriMdiyA NaM bhaMte! kaohiMto uvava0 jahA teiMdiyANaM uddesao taheva cauriMdiyANavi navaraM Thiti saMvehaM ca jANejA / sevaM bhaMte! sevaM bhNtetti||suutrm 710 // 24-19 // sacceva puDhavikkAiyassa laddhI ti yA pRthivIkAyikasya pRthivIkAyiketpitsorlabdhiH prAguktA dvIndriyeSvapi saivetyarthaH, tesuceva causugamaesutti teSveva caturyugameSu prathamadvitIyacaturthapaJcamalakSaNeSu sesesupaMcasutti zeSeSu paJcasugameSutRtIyaSaSThasaptamAlaSTamanavamalakSaNeSu evaM ti yathA pRthivIkAyikena saha dvIndriyasya saMvedha ukta evamaptejovAyuvanaspatidvitricaturindriyaiH saha saMvedho vAcyaH, tadevAha- caturSa pUrvokteSu gameSUtkarSato bhavAdezena saGghayeyA bhavAH paJcasu tRtIyAdiSvaSTau bhavAH kAlAdezena ca yA yasya sthitistatsaMyojanena saMvedho vAcyaH, paJcendriyatiryagbhirmanuSyaizca saha dvIndriyasya tathaiva sarvagameSvaSTAvaSTau ca bhavA vAcyA iti||708|| caturviMzatitamazate sptdshH||24-17|| // 1388 // Page #311 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1389 // 24 zatake uddezaka: 17-1819-20 sUtram 708-711 vikalotpAdaH athASTAdaze likhyate ThiI saMvehaM ca jANejjatti sthiti' trIndriyeSUtpitsUnAM pRthivyAdInAmAyuH saMvedhaMca' trIndriyotpitsupRthivyAdInAM trIndriyANA ca sthiteH saMyogaM jAnIyAt, tadeva kvaciddarzayati teukkAiesvi tyAdi, tejaskAyikaiH sArddha trIndriyANAM sthitisaMvedhastRtIyagame pratIte utkarSeNASTottare dve rAtrindivazate, kathaM?,audhikasya tejaskAyikasya caturSu bhaveSUtkarSeNa tryahorAtramAnatvAdbhavasya dvAdazAhorAtrANi utkRSTasthitezca trIndriyasyotkarSatazcaturSu bhaveSvekonapaJcAzanmAnatvena bhavasya zataM SaNNavatyadhikaM bhavati rAzidvayamIlane cASTottare dve rAtrindivazate syAtAmiti / beiMdiehI tyAdi, aDayAlIsa saMvaccharAI ti dvIndriyasyotkarSato dvAdazavarSapramANeSu catuSu bhaveSvaSTacatvAriMzatsaMvatsarAzcaturveva trIndriyabhavagrahaNeSUtkarSeNaikonapaJcAzadahorAtramAneSu SaNNavatyadhikaM dinazataM bhavatIti / teiMdiehI tyAdi, bANauyAI tinni rAiMdiyasayAI ti aSTAsu trIndriyabhaveSUtkarSeNaikonapaJcAzadahorAtramAneSu trINi zatAni dvinavatyadhikAni bhavantIti, evaM savvattha jANeja tti anena caturindriyasaGgyasajJitiryagmanuSyaiH saha trIndriyANAM tRtIyagamasaMvedhaH kArya iti sUcitam, anena ca tRtIyagamasaMvedhadarzanena SaSThAdigamasaMvedhA api sUcitA draSTavyAH, teSAmapyaSTabhavikatvAt, prathamAdigamacatuSkasaMvedhastubhavAdezenotkarSataH saGkhyAta-8 bhavagrahaNarUpaH kAlAdezena tu saGkhyAtakAlarUpa iti // 709 // caturviMzatitamazate'STAdaza // 24-18 // ekonaviMze na lekhymsti||710|| viMzatatime tu likhyate 1paMciMdiyatirikkhajoNiyANaM bhaMte! kaohiMto uvavakhaMti? kineraiya0 tirikkha0 maNussa0 devehito uvava0?, go0! neraiehito uvava0tirikkha0 maNussehitovi devehitovi uva0,2jaineraiehitouva0kirayaNappabhapuDhavineraiehitouva0 jAva ahesattamapuDhavineraiehito uvava0?, go0! rayaNappabhapuDhavineraiehiMto uvava0 jAva ahesattama puDhavineraiehito0, 3 rayaNappabhapuDhavineraieNaM bhaMte! // 1 Page #312 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1390 // 24 zatake uddezaka: 17-1819-20 sUtram 708-711 vikalotpAdaH jebhaviepaMciMdiyatirikkhajoNiesu uvava0 seNaMbhaMte! kevaikAlaTThitiesu uvava0?, goyamA! jahanneNaM aMtomuttahitIesu ukkoseNaM puvvakoDiAuesu uvava0, 4 te NaM bhaMte! jIvA egasamaeNaM kevaiyA uvava0?, evaM jahA asurakumArANaM vattavvayA navaraM saMghayaNe poggalA aNiTThA akaMtA jAva pariNamaMti, ogAhaNA duvihA pa0,taM bhavadhAraNijjA uttaraveubviyA, tattha NaMjA sA bhavadhAraNijjA sA ja0 aMgulassa asaMkhejjaibhAga, u0 satta dhaNUI tinni rayaNIo chaccaMgulAI, tattha NaM jA sA uttaraveubviyA sA ja0 aMgulassa saMkhejjaibhAga, u0 pannarasa dhaNUI aDDAijAo rayaNIo, 5 tesiNaM bhaMte! jIvANaM sarIragA kiMsaMThiyA pa0?, goyamA! duvihA paM0, taM. bhavadhAraNi0 uttaravevviyA ya tattha NaM je te bhava0 te haMDasaMThiyA pa0, tattha NaM je te uttaraveuvviyA tevi huMDasaMThitA pa0, egA kAule0pa0, samugghAyA cattAri, No itthi0, No purisavedagA, NapuMsagavedagA, ThitI ja0 dasavAsasahassAI, u0 sAgaropamaM evaM aNubaMdhovi, sesaMtaheva, bhavAdeseNaMja0 dobhavaggahaNAI, u0 aTTha bhavagga0 kAlAde0jahanneNaM dasavAsasahassAiM aMtomuttamanbhahiyAI, ukkoseNaM cattAri sAgarovamAiM cauhiM puvvakoDIhiM abbhahiyAiM evatiyaM0, 6 so ceva jahannakAladvitIesu uvavanno ja0 aMtomuttaTTitIesuuvavanno, u0vi aMto0 avasesaMtaheva, navaraM kAlA0 ja0 taheva, u0 cattAri sAgarovamAiMcauhiM aMtomuhuttehiM abbhahiyAI evatiyaM kAlaM 2, evaM sesAvi satta gamagA bhANiyavvA jaheva neraiyauddesae sannipaMciMdiehiM samaMNeraiyANaM majjhimaesu ya tisuvi gamaesupacchimaesutisuvi gamaesuThitiNANattaM bhavati, sesaMtaMceva savvattha Thiti saMvehaMca jANejA 9 // 7 sakkarappabhApuDhavineraie NaMbhaMte! je bhavie evaM jahA rayaNappabhAe Nava gamakA taheva sakkarappabhAevi, navaraM sarIrogAhaNA jahA ogAhaNAsaMThANe tinniNANA tinni annANA niyamaM ThitI aNubaMdhA puvvabhaNiyA, evaMNavavigamagA uvajuMjiUNa bhANiyavvA, evaM jAva chaTThapuDhavI, navaraM ogAhaNA lessA Thiti aNubaMdho saMveho ya jANiyavvA, 8 ahesattamapuDhavIneraieNaM bhaMte! je bhavie evaM cevaNava gamagANavaraM ogAhaNA lessA // 1390 // Page #313 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1391 // 24 zatake uddezaka: 17-1819-20 sUtram 708-711 | vikalotpAdaH ThitiaNubaMdhA jANiyavvA, saMveho bhavAdeseNaM do bhavaggahaNAI, u0 chabbhavaggahaNAI kAlAdeseNaM ja0 bAvIsaM sAgarovamAI aMtomuttamabbha0, u0 chAvaDhei sAgarovamAI tihiM puvvakoDIhi abbha0 evatiyaM0, Adillaesu chasuvi gamaesuja0 do bhavaggahaNAI, u0 cha bhavagga0 pacchillaesutisugamaesuja0 do bhavagga0, u0 cattAri bhavagga0, laddhInavasuvigamaesujahA paDhamagamae navaraMThitIviseso kAlAdesoya bitiyagamaesuja0 bAvIsaM sAgarovamAiM aMtomuhuttamabbha0, u0 chAvaDhisAgarovamAiM tihiM aMtomuhuttehimabbha0 evatiyaM kAlaM taiyagamae ja0 bAvIsaMsAgarovamAI puvvakoDIe abbhahiyAI, u0 chAvarddhisAgarovamAI tihiM puvvakoDIhiM abbha0, cautthagame ja0 bAvIsaM sAga0 aMtomuttamanbha0, u0 chAvaTuiMsAga0 tihiM puvvakoDIhiM abbha0, paMcamagamae ja0 bAvIsaMsAga0 aMtomuttamabbha0, u0 chAvahi~ sAga0 tihiM aMtomuhuttehiM abbha0, chaTThagamae ja0 bAvIsaM sAga0 puvvakoDIhiM abbha0, u0 chAvaDhi sAga0 tihiM puvvakoDIhiM anbha0, sattamagamae ja0 tettIsaM sAga0 aMtomuttamanbha0, u0 chAvaDhei sAga0 dohiM puvvakoDIhiM abbha0, aTThamagamae ja0 tettIsaM sAga0 aMtomuttamanbha0, u0 chAvahi~ sAga0 dohiM aMtomuhuttehiM abbha0, Navamagamae ja0 tettIsaM sAga0 puvvakoDIhiM abbha0, u0 chAvaDheisAga0 dohiM puvvakoDIhiM abbha0 evatiyaM 9||9ji tirikkhajoNiehiMto uvava0 kiM egidiyati joNiehito evaM uvavAojahA puDhavikAiyauddesae 10 jAva puDhavikAieNaMbhaMte! je bhavie paMciMdiyatirikkhajo0 uvava0 seNaMbhaMte! kevati0?, goyamA! ja0 aMtomuttaTThitiesu, u0 puvvakoDIAuesu uvava0, 11 te NaM bhaMte! jIvA evaM parimANAdIyA aNubaMdhapajjavasANA jacceva appaNo saTThANe vattavvayA sacceva paMciMdiyatirikkhajoNiesuvi uvavajamANassa bhANiyavvA NavaraMNavasuvigamaesuparimANe ja0 ekko vA do vA tinni vA, u0 saMkhe0 asaMkhe0 vA uvavakhaMti bhavAdeseNaviNavasuvi gamaesuja0 do bhavagga0, u0 aTTha bhavagga0, sesaM taM ceva kAlAdeseNaM ubhao ThitIe karejA / 12 jai AukkAiehiMto uvavajjai evaM AukkAiyANavi evaM jAva cauridiyA // 1391 // Page #314 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1392 // 24 zatake | uddezaka: |17-18|19-20 sUtram 708-711 vikalotpAdaH uvavAeyavvA, navaraM savvattha appaNo laddhI bhANiyavvA, Navasuvi gamaesubhavAdeseNaMja0 do bhavagga0, u0 aTThabhavagga0 kAlAdeseNaM ubhao ThitIM karejA savvesiM savvagamaesu, jaheva puDhavikAiesu uvavajamANANaM laddhI taheva savvattha Thiti saMvehaM ca jANejA // 13 jai paMciMdiyatirikkhajoNiehiMto uvavakhaMti kiM sannipaMciMti joNi0 uvava0 asannipaMciMti joNi0 uvava0?, goyamA! sannipaMciMdiya asannipaMciMdiyabheo jaheva puDhavikAiesu uvavajamANassa jAva 14 asannipaMciMti joNie NaM bhaMte! je bhavie paMciMti joNiesu uvava0 se NaM bhaMte! kevatikAla?, goyamA! ja0 aMtomuhattaM, u0 paliovamassa asaMkhejaibhAgavitIesu uvavajamANaM0, 15 teNaMbhaMte! avasesaMjaheva puDhavikAiesuuvavajamANassa asannissa taheva niravasesaMjAva bhavAdesotti, kAlAdeseNaM ja0 do aMtomuhuttAI, u0 paliovamassa asaMkhejaibhAgaM puvvakoDipuhuttamanbhahiyaM evatiyaM01, bitiyagamae esa ceva laddhI navaraM kAlAdeseNaMja do aMtomuttA, u0 cattAri puvvakoDIocauhiM aMtomuttehiM abbhahiyAo evatiyaM02,16 soceva ukkosakAladvitIesu uvavanno ja0 paliovamassa asaMkhejatibhAgaTThiiesu, u0 pali0 asaM0TThitiesu uvava017 te NaM bhaMte! jIvA evaM jahA rayaNappabhAe uvavajamANassa asannissa taheva niravasesaMjAva kAlAdesotti, navaraMparimANe ja0 ekko vA dovA tinnivA, u0 saMkhe0 uvava0, sesaMtaM ceva 3, so ceva appaNo jahannakAlaTThitio ja0 aMtomuttadvitIesu, u0 puvvakoDiAuesu uvava0, te NaM bhaMte! avasesaM jahA eyassa puDhavikkAiesu uvavajjamANassa majjhimesutisugamaesutahA ihavima0 tisuga0 jAva aNuba0, bhavAde0 ja0 do bhavaggaha0, u0 aTTha bhavagga0, kAlAdeseNaMja0 do aMto0, u0 cattAri puzvikoDIo cauhiM aMtomuhattehiM abbhahiyAo4, 18 so ceva jahannakAlaTThitiesu uvavanno esa ceva vattavvayA, navaraM kAlAdeseNaM ja0 do aMtomuhuttA, u0 aTTha aMtomu0 evatiyaM 5, 19 so ceva ukkosakAlaTThitiesu uvava0 ja0 puvvakoDIAuesu, u0vipu0A0 uvava0 esa ceva vattavvayA navaraM kAlAde0 jANejA 6, 20 Page #315 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1393 // |24 zatake uddezaka: 17-1819-20 sUtram | 708-711 vikalotpAdaH soceva appaNA ukkosakAlaTThitiojAosacceva paDhamagamagavatta0, navaraM ThitIja0 puvvakoDI u0 puvvakoDI sesaMtaMceva kAlAdeseNaM ja0 puvvakoDI, aMtomuttamanbhahiyA u0 paliovamassa asaMkhejjaibhAgaM puvvakoDiputtamanbhahiyaM evatiyaM 7, 21 so ceva jahannakAlaTTitIesu uvavanno esa ceva vattavvayA jahA sattamagame, navaraM kAlAdeseNaMja0 puvvakoDI aMtomuttamabbhahiyA, u0 cattAri puvvakoDIo cauhiM aMtomuhuttehi anbhahiyAo evatiyaM08, 22 so ceva ukkosakAlaTThiiesu uvavanno ja0 paliovamassa asaMkhejaibhAgaM, u0vipali. asaM0 evaM jahArayaNappabhAe uvavajamANassa asannissa navamagamae taheva niravasesaMjAva kAlAdesotti, navaraMparimANaMjahA eyasseva tatiyagame sesaMtaMceva 9 // 23 jai sannipaMciMdiyatirikkhajoNiehito uvava0kiM saMkhenjavAsA0 asaM0?, goyamA! saMkheja0 No asaMkheja0, 24jai saMkhelna jAva kiM pajjattasaMkheja0 apajjattAsaMkhena?, dosuvi, 25 saMkhejjavAsAuyasannipaMciMti jo je bhavie paMciMdiyatirikkhajoNiesu uvava0 se NaM bhaMte! kevati0?, goyamA! ja0 aMto0, u0 tipaliovamadvitIesu uvava0, 26 te NaM bhaMte! avasesaM jahA eyassa ceva sannissa rayaNappabhAe uvavajjamANassa paDhamagamae navaraM ogAhaNA ja0 aMgulassa asaMkhejaibhAgaM, u0 joyaNasahassaM, sesaMtaMcevajAva bhavAdesotti, kAlAdeseNaMja0 do aMtomuhuttA, u0 tinni paliovamAiM puvvakoDIpuhuttamanbhahiyAI evatiyaM01, 27 so ceva jahannakAlaTThitIesu uvavanno esa ceva vattavvayA, navaraM kAlAdeseNaM ja0 do aMtomu0, u0 cattAri puvvakoDIo cauhi aMtomuttehiM abbhahiyAo 2, 28 soceva ukkosakAlaTThitIesuja0 tipaliovamadvitIesu uvavanno, u0vi tipali. uvava0, esa ceva vattavvayA navaraM parimANaM ja0 ekko vA do vA tinni vA, u0 saMkheljA uvava0, ogAhaNA ja0 aMgulassa asaMkhejjaibhAgaM, u0 joyaNasahassaMsesaMtaMceva jAva aNubaMdhotti, bhavAdeseNaM do bhavaggahaNAiMkAlAdeseNaM ja0 tinni paliovamAI aMtomuttamabbhahiyAI, u0 tinni paliovamAiM puvvakoDIe abbha0 3, 29 so ceva appaNA // 1393 // Page #316 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1394 // 24 zatake uddezakaH 17-1819-20 sUtram 708-711 vikalotpAdaH jahannakAlaTThitIo jAto ja0 aMto0, u0 puvvakoDIAuesu uvava0 laddhI se jahA eyassa ceva sannipaMciMdiyassa puDhavikkAiesu uvavajjamANassa majjhillaesutisugamaesu sacceva ihavi ma0tisuga0 kAyavvA, saMveho jaheva ettha ceva asannissa majjhimesu tisu gamaesu 30 soceva appaNA ukkosakAlaTThitIo jAo jahA paDhamagamaoNavaraM ThitI aNubaMdhoja0 puvvakoDI, u.vipuvvakoDI kAlAdeseNaM ja0 puvvako0 aMtomuttamabbhahiyA, u0 tinni paliovamAiM puvvakoDIpuhuttamabbhahiyAI 7, 31 so ceva jahannakAlaTThitiesu uvava0 esa ceva vattavvayA, navaraM kAlAdeseNaMja. puvvakoDI aMtomuhuttamabbhahiyA, u0 cattAri puvvakoDIo cauhiM aMtomuttehiM abbhahiyAo 8, 32 so ceva ukkosakAlaTThitIesu uvavanno ja0 tipaliovamaTTitI, u0 tipaliovamaTThi0 avasesaMtaMceva navaraM parimANaM ogAhaNAyajahA eyasseva taiyagamae, bhavAdeseNaM do bhavaggahaNAI, kAlAde0 ja0 tinni paliovamAI puvvakoDIe abbhahiyAI, u0 tinni paliovamAiM puvvakoDIe abbhahiyAI evatiyaM 9 // 33 jar3a maNussehiMto uvavajaMti kiM sannimaNu0 asannimaNu0?, goyamA! sannimaNu0 asannimaNu0, 34 asannimaNusse NaM bhaMte! je bhavie paMciMdiyatirikkha0 uvava0 se NaM bhaMte! kevatikAla0?, goyamA! ja0 aMto0, u0 puvvako Auesu uva0 laddhI se tisuvigamaesu jahA puDhavikAiesu uvavajamANassa saMveho jahA ettha ceva asannipaMciMdiyassa majjhimesutisugamaesutaheva niravasesobhANiyavvo, 35 jaisannimaNussa0 kiM saMkhejavAsAuyasannimaNussa0 asaMkhejjavAsAuya0?, goyamA! saMkhejjavAsA0 no asaMkhe0, 36 jaisaMkheja0 kiMpajjatta0 apajjatta0? goyamA! pajjatta0 apajjattasaMkhejavAsAuya0, 37 sannimaNusse NaM bhaMte! je bhavie paMciMdi0 tirikkha0 uvava0 se NaM bhaMte! kevati0? goyamA! ja0 aMto0, u0 tipaliovamaTThitiesuuva0, 38 teNaMbhaMte! laddhI se jahA eyasseva sannimaNussassa puDhavikAiesu uvavajamANassa paDhamagamae jAva bhavAdesotti, kAlAde0 ja0 do aMto0, u0 tinni pali0 puvvakoDiputtamabbhahiyAI 1, 39 so ceva Page #317 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1395 // 24 zatake uddezaka: 17-1819-20 sUtram 708-711 vikalotpAdaH jahannakAlaTThitIesu uvavanno esa ceva vattavvayA, NavaraM kAlAde0 ja0 do aMto0, u0 cattAri puvvakoDIo cauhiM aMtomuhuttehiM abbhahiyAo 2, 40 so ceva ukkosakAlaTThitIesu uvava0 ja0 tipaliovamaTThiiesu, u.vi tipali. sacceva vattavvayA navaraM ogAhaNAja0 aMgulapuhuttaM, u0 paMca dhaNusayAI, ThitI ja0 mAsapuhuttaM, u0 puvvakoDI evaM aNubaMdhovi, bhavAdeseNaM do bhavaggahaNAI kAlAde0 ja0 tinni paliovamAI mAsapuhuttamanbhahi0, u0 tinni paliovamAI puvvakoDIe abbha0 evatiyaM03, 41 so ceva appaNA jahannakAlaTThiiojAojahA sannipaMciMdiyatirikkhajoNiyassa paMciMdiyatirikkhajoNiesu uvavajjamANassamajjhimesu tisugamaesu vattavvayA bhaNiyA esa ceva eyassavima0tisuga0 niravasesA bhA0, navaraMparimANaM ukko0 saMkhejjA uvava0sesaMtaMceva6, 42 soceva appaNA ukkosakAlaTThitIojAto sacceva paDhamagamagavattavvayA navaraM ogAhaNAja0 paMca dhaNusayAI, u0 paMca dhaNusayAI, ThitI aNubaMdho ja0 puvvako0, u0 puvvakoDI sesaM taheva jAva bhavAdesotti, kAlAde0 ja0 puvvako0 aMtomuttamabbha0, u0 tinni paliovamAiM puvvakoDipuhuttamabbhahiyAIevatiyaM 7,43 soceva jahannakAlaTThitIesu uvavanno esa ceva vattavvayA navaraMkAlAde0 ja. puvvakoDI aMtomuttamabbhahiyA, u0 cattAri puvvakoDIocauhiM aMtomuttamabbhahiyAo8, 44 soceva ukkosakAlaTThitiesu uvavanno ja0 tinni paliovamAI, u0vi tinni pali0 esa ceva laddhI jaheva sattamagame bhavAde do bhavaggahaNAI kAlAdeseNaM ja0 tinnipaliovamAI puvvakoDIe abbhahiyAI u0vi tinni pali0 puvvakoDIe abbha0 evatiyaM 9 // 45 jai devehiMto uvava0 kiM bhavaNavAsidevehiMto uvava0 vANamaMtara0 joisiya0 vemANiyadeve0?, goyamA! bhavaNavAsideve jAva vemANiyadeve0,46 jar3a bhavANavAsi0 kiM asurakumArabhavaNajAvathaNiyakumArabhava0?, goyamA! asurakumArajAva thaNiyakumArabhavaNa0, 47 asurakumAreNaM bhaMte! je bhaviepaMciMdiyatirikkhajoNiesuuvavajittae seNaMbhaMte! kevati?, goyamA! ja0 aMtomuttadvitIesu, u0 puvvakoDiAuesu // 1395 // Page #318 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1396 // 18888888888888888 |24 zatake uddezaka: 17-1819-20 sUtram 708-711 vikalotpAdaH uvava0, asurakumArANaM laddhI Navasuvi gamaesujahA puDhavikkAiesu uvavajamANassa evaM jAvaIsANadevassa taheva laddhI bhavAdeseNaM savvattha aTTha bhavaggahaNAI ukko0 jaha0 donni bhavadvitIM saMvehaM ca savvattha jANejjA 9 // 48 nAgakumArANaM bhaMte! je bhavie esa ceva vattavvayA navaraM Thiti saMvedhaMca jANejA evaM jAva thaNiyakumAre 9 // 49 jar3a vANamaMtare kiM pisAya taheva jAva 50 vANamaMtareNaM bhaMte! je bhavie paMciMdiyatirikkha evaM ceva navaraM Thiti saMvehaM ca jANejjA 9 // 51 jai jotisiya uvavAo taheva jAva 52 jotisieNaM bhaMte! je bhaviepaMciMdiyatirikkha0 esa ceva vattavvayA jahA puDhavikkAiyauddesae bhavaggahaNAINavasuvi gamaesu aTTha jAva kAlAde0 ja0 aTThabhAgapaliovamaM aMtomuttamabbhahiyaM, u0 cattAri paliovamAiMcauhiM puvvakoDIhiM cauhi ya vAsasayasahassehiM abbhahiyAI evatiyaM0, evaM navasuvi gamaesu navaraM Thiti saMvehaM ca jANejjA 9 // 53 jai vemANiyadeve0 kiM kappovaga0 kappAtItavemANiya?, goyamA! kappovagavemANiya0 no kappAtItavemA0 jai kappovaga jAva sahassArakappovagavemANiyadevehitovi uvava0 no ANaya jAva (granthAgraM 13000) No accuyakappovagavemA0,54 sohammadeveNaMbhaMte! je bhavie paMciMdiyatirikkhajoNiesu uvavajittaeseNaM bhaMte! kevati?, goyamA! ja0 aMto0, u0 puvvakoDIAuesusesaMjaheva puDhavikkAiyauddesae navasuvi gamaesunavaraM navasuvi gamaesu ja0 do bhavaggahaNAI, u0 aTTha bhavagga0 ThitiM kAlAdesaM ca jANijjA, evaM isANadevevi, evaM eeNaM kameNaM avasesAvi jAva sahassAradevesu uvavAeyavvA navaraM ogAhaNA jahA ogAhaNAsaMThANe, lessA saNaMkumAramAhiMdabaMbhaloesu egA pamhalessA sesANaM egA sukkalessA, vede no itthivedagA purisavedagANo napuMsagavedagA, AuaNubaMdhA jahA Thitipade sesaM jaheva IsANagANaM kAyasaMvehaM cajANejjA / sevaM bhaMte ! ratti ||suutrm 711||24shte viistimo||24-20|| 8 // 1396 // Page #319 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1397 // 24 zatake uddezakaH 17-1819-20 sUtram 708-711 vikalotpAdaH ukkoseNaM puvvakoDiAuesutti naarkaannaamsngkhyaatvrssaayusskessvnutpaadaaditi||3||asurkumaaraannN vattavvayaM ti pRthivIkAyikeSUtpadyamAnAnAmasurakumArANAM yA vaktavyatA parimANAdikA prAguktA seha nArakANAM paJcendriyatiryasUtpadyamAnAnAMvAcyA, vizeSastvayaM navara mityAdi, jahanneNaM aMgulassa asaMkhejjaibhAgaM ti utpattisamayApekSamidam, ukkoseNaM sattadhaNUi mityAdi, idaMca trayodazaprastaTApekSam, prathamaprastaTAdiSu punarevaM rayaNAi paDhamapayare hatthatiyaM dehaussayaM bhaNiyaM / chappannaMgulasaDDhA payare payare yA vuddddiio||1|| ukkoseNaM pannarase tyAdi, iyaM ca bhavadhAraNIyA'vagAhanAyA dviguNeti // 4 // samugghAyA cattAri tti vaikriyAntAH, sesaM taheva tti zeSaM- dRSTyAdikaM tathaiva yathA'surakumArANAm, so ceve tyAdiddhitIyo gamaH, avasesaM taheva tti yathaughikagame prathame evaM sesAvi satta gamagA bhANiyavva tti evaM- ityanantaroktagamadvayakrameNa zeSA api sapta gamA bhaNitavyAH, nanvatraivaMkaraNAdyAdRzI sthitirjaghanyotkRSTabhedAdAdyayorgamayo rakANAmuktA tAdRzyeva madhyame'ntime ca gamatraye prApnoti?, iti, atrocyate jaheva neraiyauddesae ityAdi, yathaiva nairayikoddezake'dhikRtazatasya prathamesajJipaJcendriyatiryagbhiH saha nArakANAM madhyameSu triSu gameSu pazcimeSu ca triSu gameSu sthitinAnAtvaM bhavati tathaivehApIti vAkyazeSaH ||sriirogaahnnaa jahA ogAhaNasaMThANe 8 tti zarIrAvagAhanA yathA prajJApanAyA ekaviMzatitame pade, sAca sAmAnyata evaM satta dhaNu tinni rayaNI chacceva ya aMgulAI uccattaM / paDhamAe puDhavIe biuNA biuNaM ca sesAsu ||1||iti tinni NANA tinni annANA niyamaM ti dvitIyAdiSu sajJibhya evotpadyante te ca trijJAnAstryajJAnA vA niyamAdbhavanti // 7 // ukkoseNaM chAvahi~ sAgarovamAi mityAdi, iha bhavAnAM kAlasya ca bahutvaM vivakSitam, ratlAyAH prathamaprastaTe hastatrayaM dehocchyo bhnnitH| sArddhaSaTpaJcAzadaGgulavRddhiHprastaTe prastaTe // 1 // 0 triratnyadhikasaptadhanUMSi SaTcAGgalAni prathamAyAM pRthvyAmuccatvaM zeSAsu dviguNaM dvigunnm||1|| H ASM // 1327 // Page #320 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 24 zatake uddezakaH 17-18|19-20 sUtram 708-711 vikalotpAdaH // 1398 // tacca jaghanyasthitikatve nArakasya labhyata iti, dvAviMzatisAgaropamAyurnArako bhUtvA paJcendriyatiryakSu pUrvakoTyAyurjAta evaM vAratraye SaTpaTiH sAgaropamANi pUrvakoTItrayaM casyAt, yadicotkRSTasthitistrayastriMzatsAgaropamAyurnArako bhUtvA pUrvakoTyAyuH paJcendriyatiryasUtpadyate tadA vAradvayamevaivamutpattiH syAt tatazcaSaTSaSTiH sAgaropamANi pUrvakoTIdvayaM ca syAt tRtIyA tiryagbhavasambandhipUrvakoTI na labhyata iti notkRSTatA bhavAnAM kAlasya casyAditi // 8 // utpAdito nArakebhyaH paJcendriyatiryagyonikaH, atha tiryagyonikebhyastamutpAdayannAha jai tirikkhe tyAdi,jacceva appaNo saTThANe vattavvaya tti yaivAtmanaH pRthivIkAyikasya, svasthAnepRthivIkAyikalakSaNa utpadyamAnasya vaktavyatA bhaNitA saivAtrApi vAcyA, kevalaM tatra parimANadvAre pratisamayamasaGkhayeyA utpadyanta ityuktamiha tvekAdiriti, etadevAha navara mityAdi / tathA pRthivIkAyikebhyaH pRthivIkAyikasyotpadyamAnasya saMvedhadvAre prathamadvitIyacaturthapaJcamagameSUtkarSato'saGkhyAtAni bhavagrahaNAnyuktAni zeSeSutvaSTau bhavagrahaNAnIha punaraSTAveva navasvapIti / tathA kAlAdeseNaM ubhayao ThiIe karejjatti kAlAdezena saMvedhaM pRthivIkAyikasya sajJipaJcendriyatirazcazca sthityA kuryAt, tathAhi-prathame game kAlAdeseNaM jahanneNaM doaMtomuhuttAiMti pRthivIsatkaM paJcendriyasatkaM ceti, utkarSato'STAzItivarSasahasrANi pRthivIsatkAni catasrazca pUrvakoTyaH paJcendriyatiryaksatkAH, evaM zeSagameSvapyUhyaH saMvedha iti // 11 // savvattha appaNo laddhI bhANiyavva tti sarvatrApkAyikAdibhyazcaturindriyAntebhya udvRttAnAM paJcendriyatiryasUtpAde 'appaNo'tti apkAyAdeH satkA labdhiH parimANAdikA bhaNitavyA, sA ca prAktanasUtrebhyo'vagantavyA, athAnantaroktamevArthaM sphuTataramAha- jaheva puDhavikAiesu uvavajamANANa mityAdi, yathA pRthivIkAyikebhyaH paJcendriyatiryasUtpadyamAnAnAM jIvAnAM labdhiruktA tathaivApkAyAdibhyazcaturindriyAntebhya utpadyamAnAnAMsA vAcyeti ||12||asjnyibhyH paJcendriyatiryagutpAdAdhikAre ukkoseNaM Page #321 -------------------------------------------------------------------------- ________________ bhAga-3 // 1399 // 708-711 zrIbhagavatyaGga paliovamassa asaMkhejjaibhAgaThiIe tti, anenAsajJipaJcendriyANAmasaGkhyAtavarSAyuSkeSu paJcendriyatiryasUtpattiruktA, avasesaM 24 zatake zrIabhaya uddezakaH jaheve tyAdi, avazeSaM parimANAdidvArajAtaM yathA pRthivIkAyikeSUtpadyamAnasyAsajJinaH pRthivIkAyikoddezake'bhihitaM vRttiyutam 17-18tathaivAsajJinaH paJcendriyatiryasUtpadyamAnasya vAcyamiti / ukkoseNaM paliovamassa asaMkhejjaibhAgaM puvvakoDiputtamabbhahiyaM ti, 19-20 sUtram kathaM?, asaJjIpUrvakoTyAyuSkaH pUrvakoTyAyuSkeSveva paJcendriyatiryasUtpanna ityevaMsaptasu bhavagrahaNeSu sapta pUrvakoTyo'STamabhavagrahaNe tu mithunakatiryakSu palyopamAsaGkhayeyabhAgapramANAyuSkeSUtpanna iti||14-15|| tRtIyagame ukkoseNaM saMkhejjA uvavajaMtitti / vikalotpAdaH asaGkhyAtavarSAyuSAM paJcendriyatirazcAmasaGkhyAtAnAmabhAvAditi, caturthagame ukkoseNaM puvvakoDiAuesu uvavajjejja tti jaghanyAyurasaJI saGkhyAtAyuSkeSveva paJcendriyatiryasUtpadyata itikRtvA pUrvakoTyAyuSkeSvityuktam, avasesaMjahA eyasse tyAdi, ihAvazeSa parimANAdi, etasyAsajJitiryakpazcendriyasya, majjhimesu tti jaghanyasthitikagameSu evaM jahA rayaNappabhAe puDhavIe ityAdi tacca saMhananoccatvAdi, anubandhasaMvedhAntam, navaraM parimANa mityAdi, taccedaM ukkoseNaM asaMkhejjA uvavajaMti tti // 18-22 // atha sajJipaJcendriyebhyaH sajhipaJcendriyatiryaJcamutpAdayannAha jai sannI tyAdi, avasesaM jahA ceva sannissa tti avazeSa parimANAdi, yathaitasyaiva sajJipaJcendriyatirazca ityarthaH, kevalaM tatrAvagAhanA saptadhanurityAdikokteha tUtkarSato yojanasahanamAnA, sA ca matsyAdInAzrityAvaseyeti, etadevAha navara mityAdi, ukkoseNaM tinni paliovamAI puvvakoDIpuhuttamabbhahiyAI ti, asya ca bhAvanA prAgiveti, laddhI se jahA eyassa ceve tyAdi, etaccaitatsUtrAnusAreNAvagantavyaM saMveho jaheve tyAdi ettha ceva tti atraiva // 1399 // paJcendriyatiryaguddezake, sa caivaM- bhavAdezena jaghanyato dvau bhavau utkRSTatastvaSTa bhavAH, kAlAdezena jaghanyena dve antarmuhUrte utkarSatazcatasraH pUrvakoTyo'ntarmuhUrttacatuSkAdhikAH, eSa jaghanyasthitika audhikeSvityatra saMvedhaH, jaghanyasthitiko jaghanya Page #322 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1400 // uddezakaH 17-1819-20 sUtram 708-711 sthitikeSvityatra cAntarmuhUtaiH saMvedhaH, jaghanyasthitika utkRSTasthitikeSvityatra punarantarmuhUttaiH pUrvakoTIbhizca saMvedha iti, 24 zatake navamagame navaraM parimANa mityAdi, tatra parimANamutkarSataH saGkhyAtA utpadyante, avagAhanA cotkarSato yojnshsrmiti|| 25-29 / / atha manuSyebhyastamutpAdayannAha jai maNussehiMto ityAdi, laddhI se tisuvi gamaesu tti labdhiH parimANAdikA 'sela tasyAsajJimanuSyasya triSvapigameSvAdyeSu yato navAnAMgamAnAMmadhya AdyA eveha trayogamAH saMbhavanti, jaghanyato'pyutkarSato'pi cAntarmuhUrttasthitikatvenaikasthitikatvAttasyeti, ettha ceva tti atraiva paJcendriyatiryaguddezake'sajJipaJcendriyatiryagbhyaH paJcendriya vikalotpAdaH tirygutpaadaadhikaare|| 34||no asaMkhejjavAsAuehito tti asaGkhyAtavarSAyuSo manuSyA deveSvevotpadyante na tiryaviti // 35 // laddhI se ityAdi, labdhiH parimANAdiprAptiH 'se' tasya sajJimanuSyasya yathaitasyaiva sajimanuSyasya pRthivIkAyikeSUtpadyamAnasya prathamagame'bhihitA, sA caivaM- parimANato jaghanyenaiko dvau vA, utkarSeNa tu saGkhyAtA evotpadyante svabhAvato'pi saGkhyAtatvAt sajimanuSyANAm, tathA SaDDidhasaMhananina utkarSataH paJcadhanuHzatAvagAhanAH SaDvidhasaMsthAninaH SaDlezyAstrividhadRSTayo bhajanayA caturjJAnAstryajJAnAzca triyogA dvividhopayogAzcatuHsajJAzcatuSkaSAyAH paJcendriyAH SaTsamuddhAtAH sAtAsAtavedanAstrividhavedA jaghanyenAntarmuharttasthitaya utkarSeNa tu pUrvakoTyAyuSaH prazastetarAdhyavasAnAH sthitisamAnAnubandhAH, kAyasaMvedhastu bhavAdezena jaghanyato dvau bhavau utkarSato'STau bhavAH kAlAdezena tu likhita evAste 1 // 38 // dvitIyagame sacceva vattavvaya tti prathamagamoktA kevalamiha saMvedhaH kAlAdezena tu jaghanyato dve antarmuhUrte utkarSatazcatasraH pUrvakoTayazcaturanta- // 1400 // muharttAdhikAH, tRtIye'pyevaM navaraM ogAhaNA jahanneNaM aMgulapuhuttaM tti, anenedamavasitaM- aGgalapRthaktvAddhInatarazarIro manuSyo notkRSTAyuSkeSu tiryasUtpadyate, tathAmAsapuhuttaM ti anenApi mAsapRthaktvAddhInatarAyuSko manuSyo notkRSTasthitiSu tiryasUtpadyata Page #323 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1401 // 24 zatake uddezakaH 21 sUtram 712 manuSyotpAdaH ityuktm||40|| jahA sannipaMcidiyatirikkhajoNiyassa paMciMdiyatirikkhajoNiesu uvavajjamANasse tyAdi, sarvatheha samatAparihArArthamAha / navaraM parimANa mityAdi tatra parimANadvAra utkarSato'saGkhayeyAsta utpadyanta ityuktamiha tu sajJimanuSyANAM saGkhayeyatvena saGkhayeyA utpadyanta iti vAcyam, saMhananAdidvArANi tu yathA tatroktAni tathehAvagantavyAni, tAni caivaM-teSAMSaT saMhananAni jaghanyotkarSAbhyAmaGgalAsaGkhayeyabhAgamAtrA'vagAhanA, SaT saMsthAnAni, timro lezyA, mithyA dRSTiH dve ajJAne, kAyarUpoyogo, dvau upayogI, catamraHsajJAH,catvAraH kaSAyAH, paJcendriyANi, trayaH samuddhAtAH, dvevedane, trayo vedA, jaghanyotkarSAbhyAmantarmuhUrttapramANamAyuraprazastAnyadhyavasAyasthAnAni AyuHsamAno'nubandhaH, kAyasaMvedhastu bhavAdezena jaghanyena dve bhavagrahaNe utkarSatastvaSTau bhavagrahaNAni kAlAdezena tu sajJimanuSyapaJcendriyatiryasthityanusArato'vaseya iti||41|| atha devebhyaH paJcendriyatiryaJcamutpAdayannAha jai devehI tyAdi, asurakumArANaM laddhI ti asurakumArANAM 'labdhiH' parimANAdikA evaM jAva IsANadevassa tti yathA pRthivIkAyikeSu devasyotpattiruktA asurakumAramAdAvIzAnakadevaM cAnte kRtvA, evaM tasya paJcendriyatiryakSu sAvAcyA, IzAnakAnta eva ca devaH pRthivIkAyikeSUtpadyata itikRtvA yAvadIzAnakadevasyetyuktam, asurakumArANAM caivaM labdhiHekAdyasaGkhayeyAntAnAM teSAM paJcendriyatiryakSusamayenotpAdaH, tathA saMhananAbhAvaH, jaghanyato'GgalAsaGkhayeyabhAgamAnA utkarSataH saptahastamAnA bhavadhAraNIyAvagAhanetarA tujaghanyato'GgalasaGkhayeyabhAgamAnA utkarSatastuyojanalakSamAnA, saMsthAnaM samacaturasramuttaravaikriyApekSayA tu nAnAvidham, catasrolezyAH, trividhA dRSTiH, trINi jJAnAnyavazyamajJAnAni ca bhajanayA, yogAdIni paJca padAni pratItAni samuddhAtA AdyAH, paJca vedanA, dvividhA vedo napuMsakavarjaH, sthitirdaza varSasahasrANi jaghanyA, itarA tu sAtirekaM sAgaropamaM zeSadvAradvayaM tu pratItaM saMvedhaM tu sAmAnyata Aha bhavAdeseNaM savvatthe tyaadi|| 47 // nAgakumArAdivaktavyatA // 1401 // Page #324 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1402 // 24 zatake uddezakaH 21 sUtram 712 manuSyotpAdaH tu sUtrAnusAreNopayujya vAcyA // 48 // ogAhaNA jahA ogAhaNAsaMThANe tti avagAhanA yathA'vagAhanAsaMsthAne prajJApanAyA ekaviMzatitame pade, tatra caivaM devAnAmavagAhanA bhavaNavaNajoisohammIsANe satta huMti rynniio| ekkekkahANi sese dudge ya duge | caukke y||1|| ityAdi jahA Thitipae tti prajJApanAyAzcaturthapade sthitizca pratItaiveti // 54 // // 711 // caturviMzatitamazate viNshtitmH||24-20|| ||cturviNshshtke ekviNshmoddeshkH|| athaikaviMzatitame kiJcillikhyate 1maNussA NaM bhaMte! kaohiMto uvava0 kiM neraiehiMto uvava0 jAva devehiMto uvava0?, goyamA! NeraiehiMtovi uvava0 jAva devehitovi uva0, evaM uvavAo jahA paMciMdiyatirikkhajoNiuddesae jAva tamApuDhavineraiehitovi uvavakhaMti No ahesattamapuDhavineraiehiMto uvava0,2 rayaNappabhapuDhavineraieNaM bhaMte! je bhavie maNussesu uvava0 se NaM bhaMte! kevatikAla.?, goyamA! ja. mAsapuhuttaTTitIesu ukkoseNaM puvvakoDI Auesu avasesA vattavvayA jahA paMciMdiyatirikkhajo0 uvavajaMtassa taheva navaraM parimANe ja0 ekko vA do vA tinnivA, u0 saMkhejjA uva0, jahA tahiM aMtomuhuttehiM tahA ihaM mAsapuhuttehiM saMvehaM karejA sesaMtaM ceva 9||jhaa rayaNappabhAe vattavvayA tahA sakkarapyabhAeviva0 navaraM ja0 vAsapuhuttaTThiiesu, u0 puvvakoDi, ogAhaNA lessANANaTThitiaNubaMdhasaMvehaM NANattaM ca jANejA jaheva tijoNiyauddesae evaM jAva tamApuDhavineraie 9 // 3 jai tijoNiehito uvavakhaMti kiM egidiyati joNiehito uvava0 jAva paMciMti joNiehiM uvava0?, goyamA! egi:ti joNie bhedo jahA paMciMti joNiuddesae (c) bhavanapativAnamantarajyotiSkasaudharmezAneSu sapta bhavanti ratnayaH / ekaikaratnihAniH zeSeSu dvayordvayozca dvayozcatuSke c||1|| // 1402 // Page #325 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1403 // 24 zatake uddezaka: 21 sUtram 712 manuSyotpAdaH navaraM teuvAU paDiseheyavvA, sesaM taM ceva jAva 4 puDhavikkAie NaM bhaMte! je bhavie maNussesu uvavajjittae se NaM bhaMte! kevati0?, goyamA! ja0 aMtomuhuttaTThitiesu, u0 puvvakoDIAuesuuvava0,5 teNaMbhaMte! jIvA evaM jacceva paMciMti joNiesu uvavajamANassa pu0kkAiyassa vattavvayA sAceva ihavi uvavajamANassa bhA0 Navasuvigamaesu, navaraMtatiyachaTThaNavamesugamaesuparimANaMja0 ekkovA dovA tinnivA, u0 saMkhejjA uvava0, jAhe appaNA jahannakAlaTThitiobhavati tAhe paDhamagamae ajjhavasANA pasatthAvi appasatthAvi bitiyagamae appasatthA tatiyagamae pasatthA bhavaMti sesaM taM ceva niravasesasaM 9 // 6 jai AukkAie evaM AukkAiyANavi, evaM vaNavyANavi, evaM jAva caurivi, asannipaMciMti joNiya sannipaMciMti joNiyaasannimaNussasannimaNussANa ya ete savvevi jahA paMciMti joNiyauddesae taheva bhANiyavvA, navaraM eyANi ceva parimANaajjhavasANaNANattANi jANijjA puDhavikAiyassa ettha ceva uddesae bhaNiyANi sesaM taheva niravasesaM // 7 jai devehiMto uvava0 kiM bhavaNavAsidevehiMto uvava0 vANamaMtara0 joisiya0 vemANiyadevehiMto uvava0?, goyamA! bhavaNavAsI jAva vemANiya0, 8 jai bhavaNa0 kiM asurajAva thaNiya.?, goyamA! asura jAva thaNiya0, 9 asurakumAre NaM bhaMte! je bhavie maNussesu uvava0 se NaM bhaMte! kevati0?, goyamA! ja0 mAsapuhattaTThitiesu, u0 puvvakoDiAuesu uvava0, evaM jacceva paMciMtijoNiuddesae vattavvayA sacceva etthavi bhA0, navaraM jahA tahiM jahannagaM aMtomuhattahitIesutahA ihamAsapuhuttaTThiIesu, parimANaMja ekkovAdovA tinnivA, u0 saMkhejjA uvavajaMti,sesaMtaMceva, evaMjAva IsANadevotti, eyANi ceva NANattANi saNaMkumArAdIyA jAvasahassArotti jaheva paMciMti joNiuddesae, navaraM parimANaM ja0 ekko vAdovA tinni vA, ukkoseNaMsaMkhejA uva0, uvavAoja0vAsapuhuttaTThitiesu, u0 puvvakoDIAuesu uvava0, sesaMtaMcevasaMvehavAsapuhuttaMpuvvakoDIsu karejA ||snnNkumaare ThitI cauguNiyA aTThAvIsaMsAgarovamA bhavaMti,mAhide tANi ceva sAtiregANi, bamhaloe cattAlIsaM laMtae // 1403 // Page #326 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1404 // 24 zatake uddezakaH 21 sUtram 712 manuSyotpAdaH chappannaM mahAsukke aTThasarTisahassAre bAvattariM sAgarovamAiM esA ukkosA ThitI bhA0 jahannaTThitipicauguNejjA 9 // 10 ANayadeveNaM bhaMte! je bhavie maNussesu uvavajittae seNaMbhaMte! kevati0?, goyamA! ja0 vAsapuhuttaTThitiesu uvava0, u0 puvvakoDIThitIesu, 11 te NaMbhaMte! evaM jaheva sahassAradevANaM vattavvayA navaraM ogAhaNA ThiI aNubaMdhoya jANejA, sesaMtaMceva, bhavAdeseNaMja0 do bhavaggahaNAI, u0 cha bhavagga0, kAlAdeseNaM ja0 aTThArasa sAgarovamAI vAsapuhuttamanbhahiyAI, u0 sattAvannaM sAgarovamAI tihiM puvvakoDIhiM abbhahiyAiM evatiyaM kAlaM0, evaM Navavi gamA, navaraM ThitiM aNubaMdhaM saMvehaM ca jANejA, evaM jAva accuyadevo, navaraM ThitiM aNubaMdhaM saMvehaM ca jANejjA, pANayadevassa ThitI tiguNiyA sahi~ sAgarovamAI, AraNagassa tevaDhiM sAgarovamAiM, accuyadevassa chAvaDiM saagrovmaaiN||12 jai kappAtItavemANiyadevehito uvava0 kiM gevejakappAtIta0 aNuttarovavAtiyakappAtIta?, goyamA! geveja0 aNuttarovavA0, 13 jai gevena0 kiM hiTThima 2 gevijagakappAtItajAva uvarima 2 geveja0?, goyamA! hiTThima 2 gevejajAva uvarima 2, 14 gevejadeveNaM bhaMte je bhavie maNussesu uvavajittae se NaM bhaMte! kevatikA0?, goyamA! ja0 vAsapuhuttaThitIesu, u0 puvvakoDI avasesaMjahA ANayadevassa vattavvayA navaraM ogAhaNA0 go0! ege bhavadhAraNijje sarIrae se ja0 aMgulassa asaMkhejjaibhAgaM, u0 do rayaNIo, saMThANaM, go0! ege bhavadhAraNijje sarIre samacauraMsasaMThie pa0, paMca samugghAyA paM0 20 vedaNAsamu0 jAva teyagasamu0, No cevaNaM veubviyateyagasamugghAehito samohaNiMsuvA samohaNaMti vA samohaNissaMti vA, ThitI aNubaMdho ja0 bAvIsaM sAgarovamAiM, ukko ekkatIsaMsAgarovamAiM, sesaM taM0, kAlAde0 ja0 bAvIsaM sA vAsapuhuttamabbha0, u0 teNautiM sAgarovamAI tihiM puvvakoDIhiM abbha0 evatiyaM0, evaM sesesuvi aTThagamaesu navaraM ThiI saMvehaM ca jANe0 9 // 15 jai aNuttarovavAiyakappAtItavemANi0 kiM vijayaaNuttarovavAiya0 vejayaMtaaNuttarovavAtiya0 jAva savvaTThasiddha0?, goyamA! vijayaaNuttarovavAtiya0 jAva savvaTThasiddha Page #327 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 // 1405 // 24 zatake uddezakaH 21 sUtram 712 manuSyotpAdaH aNuttarovavAtiya0, 16 vijayavejayaMtajayaMtaaparAjiyadeve NaM bhaMte! je bhavie maNussesu uvava0 se NaM bhaMte! kevati evaM jaheva gevejadevANaM navaraM ogAhaNA ja0 aMgulassa asaM0 bhAgaM, u0 egArayaNI, sammadiTThINo, micchadiTThINo, sammAmicchadiTThI, NANI, No annANI, niyamaM tinnANI taM0 AbhiNibohiya0 suya0 ohiNANI, ThitI ja0 ekkatIsaMsAgarovamAI, u0 tettIsaM sAgarovamAI, sesaM taheva, bhavAde0 ja0 do bhavaggahaNAI u0, cattAri bhavagga0, kAlAde0 ja0 ekkatIsaM sAgarovamAI vAsapuhuttamabbhahiyAI, u0 chAvahi~sAgarovamAiMdohiM puvvakoDIhiM abbha0 evatiyaM, evaM sesAvi aTThagamagA bhA0, navaraM ThitiM aNubaMdhaM saMvedhaM ca jANejjA sesaM evaM cev|| 17 savvaTThasiddhagadeve NaM bhaMte! je bhavie maNussesu uvavajittae, sA ceva vijayAdidevavattavvayA bhA0 NavaraM ThitI ajahannamaNukkoseNaM tettIsaMsAgarovamAIevaM aNubaMdhovi, sesaMtaMceva,bhavAdeseNaMdo bhavaggahaNAI,kAlAdeseNaMja0 tettIsaMsAgarovamAI vAsapuhuttamabbhahiyAI ukkoseNaM tettIsaM sAgarovamAiMpuvvakoDIe abbhahiyAI evtiyN01|18 socevajahannakAlaTThitIesu uvavanno esa ceva vattavvayA navaraM kAlA0 ja0 tettIsaM sAgarovamAI vAsapuhuttamabbhahiyAI, u.vi te0 sA. vAsa0 evtiyN02|19 so ceva ukkosakAlaTThitIesu uvavanno esa ceva vattavvayA, navaraM kAlA0 ja0 tettIsaM sAgarovamAiM puvvakoDIe abbhahiyAI, u0vi te0 sAga0 puvva0 abbha0, evatiyaM03, ete ceva tinni gamagA sesA na bhaNNaMti / sevaM bhaMte! ratti ||suutrm 712 // 24-21 // jahanneNaM mAsapuhuttaThiiesu tti anenedamuktaM- ratnaprabhAnArakA jaghanyaM manuSyAyurbadhnanto mAsapRthaktvAddhInataraM na badhnanti tathAvidhapariNAmAbhAvAditi,evamanyatrApi kAraNaM vAcyam, tathA parimANadvAre ukkoseNaM saMkhejjA uvavajaMti tti nArakANAM saMmUrchimeSu manuSyeSUtpAdAbhAvAgarbhajAnAM ca saGkhyAtatvAtsaGkhyAtA eva ta utpadyanta iti, jahA tahiM aMtomuhuttehiM tahA ihaM mAsapuhuttehiM saMvehaM karejja tti yathA tatra- paJcendriyatiryaguddezake ratnaprabhAnarakebhya utpadyamAnAnAM paJcendriyatirazcAM jaghanyato' // 1405 // Page #328 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1406 // 24 zatake uddezakaH 21 sUtram 712 manuSyotpAdaH ntarmuhUrttasthitikatvAdantarmuhUtaiH saMvedhaH kRtastatheha manuSyoddezake manuSyANAMjaghanyasthitimAzritya mAsapRthaktvaiH saMvedhaH kArya iti bhAvaH, tathAhi, kAlAdeseNaM jahanneNaM dasa vAsasahassAI mAsapuhuttamabbhahiyAi mityaadi|| zarkarAprabhAdivaktavyatA tu paJcendriyatiryaguddezakAnusAreNAvaseyeti // 2 // atha tiryagbhyo manuSyamutpAdayannAha jai tirikkhetyAdi, iha pRthivIkAyAdutpadyamAnasya paJcendriyatirazco yA vaktavyatoktA saiva tata utpadyamAnasya manuSyasyApi // 3 / / etadevAha evaM jacceve tyAdi, vizeSa punarAha navaraM taIe ityAdi tatra tRtIya audhikebhyaH pRthivIkAyikebhya utkRSTasthitiSu manuSyeSu ya utpadyante ta utkRSTataH saGkhyAtA eva bhavanti, yadyapi manuSyAH saMmUrchimasaGgrahAdasaGkhyAtA bhavanti tathA'pyutkRSTasthitayaH pUrvakoTyAyuSaH saGkhyAtA eva paJcendriyatiryaJcastvasaGkhyAtA api bhavantIti, evaM SaSThe navame ceti / jAhe appaNe tyAdi, ayamarthaH- madhyamagamAnAMprathamagama auSikeSUtpadyamAnatAyAmityarthaH, adhyavasAnAni prazastAni, utkRSTasthitikatvenotpattAvaprazastAnicajaghanyasthitikatvenotpattau, bIyagamae tti jaghanyasthitikasya jaghanyasthitISUtpattAvaprazastAni, prazastAdhyavasAnebhyo jaghanyasthitikatvenAnutpatterityevaM tRtIyo'pi vaacyH|| 5 // apkAyAdibhyazca tadutpAdamatidezenAha evaM AukkAiyANavI tyaadi||6|| devAdhikAre evaM jAva IsANo devo tti yathA'surakumArA manuSyeSu paJcendriyatiryagyonikoddezakavaktavyatA'tidezenotpAditA evaM nAgakumArAdaya IzAnAntA utpAdanIyAH, samAnavaktavyatvAt, yathA ca tatra jaghanyasthiteH parimANasya ca nAnAtvamuktaM tathaiteSvapyata evAha eyANi ceva nANattANi tti sanatkumArAdInAM tu vaktavyatAyAM vizeSo'stIti tAn bhedena darzayati saNaMkumAre tyAdi, esA ukkosA ThiI bhaNiyavvatti yadA audhikebhya utkRSTasthitikebhyazca devebhya audhikAdimanuSyeSUtpadyate tadotkaSTA sthitirbhavati sAcotkRSTa-2 saMvedhavivakSAyAM caturbhirmanuSyabhavaiH krameNAntaritA kriyate, tatazca sanatkumAradevAnAmaSTAviMzatyAdi sAgaropamamAnA bhavati // 1406 // Page #329 -------------------------------------------------------------------------- ________________ zrIbhagavatyahaM zrIabhaya vRttiyutam bhAga-3 // 1407 // 24 zatake uddezakaH 21 sUtram 712 manuSyotpAdaH saptAdisAgaropamapramANatvAttasyA iti, yadA punarjaghanyasthitikadevebhya audhikAdimanuSyeSUtpadyate tadA jaghanyasthitirbhavati, satAvitAnA sA ca tathaiva caturguNitA sanatkumArAdisAgaropamamAnA bhavati, vyAdisAgaropamamAnatvAttasyA iti // 9 // ANaya deve Na mityAdi // 10 // ukkoseNaM chabbhavaggahaNAi nti trINi daivikAni trINyeva krameNa manuSyasatkAnItyevaM SaT, kAlAdeseNaM jahanneNaM aTThArasa sAgarovamAi nti Anatadevaloke jaghanyasthiterevaMbhUtatvAt, ukkoseNaM sattAvannaM sAgarovamAi nti Anata utkRSTasthiterekonaviMzatisAgaropamapramANAyA bhavatrayaguNanena saptapaJcAzatsAgaropamANi bhavantIti ||11||graiveykaadhikaare egebhavadhAraNijje sarIretti kalpAtItadevAnAmuttaravaikriyaM nAstItyarthaH, nocevaNaM veuvvie tyAdi, graiveyakadevAnAmAdyAH paJca samuddhAtA labdhyapekSayA saMbhavanti, kevalaM vaikriyataijasAbhyAMnate samuddhAtaM kRtavantaH kurvanti kariSyanti vA, prayojanAbhAvAdityarthaH, jahanneNaM bAvIsa sAgarovamAinti prathamagraiveyake jaghanyena dvAviMzatisteSAM bhavati ukkoseNaM ekkatIsaM ti navamagraiveyaka utkarSata ekatriMzattAnIti, ukkoseNaM teNauI sAgarovamAI tihiM puvvakoDIhiM abbhahiyAinti ihotkarSataH SaD bhavagrahaNAni tatazca triSu devabhavagrahaNeSUtkRSTasthitiSu tisRbhiH sAgaropamANAmekatriMzadbhistrinavatisteSAM syAt tribhizcotkRSTamanuSyajanmabhistisraH puurvkottyobhvntiiti|| 14 // sarvArthasiddhikadevAdhikAre AdyA eva trayo gamA bhavanti sarvArthasiddhikadevAnAM jaghanyasthiterabhAvAnmadhyamaM gamatrayaMna / bhavati, utkRSTasthiterabhAvAccAntimamiti // 17 // // 712 // caturviMzatitamazate ekaviMzatitamaH // 24-21 // // 1407 // Page #330 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1408 // ||cturviNshshtke dvaaviNshmoddeshkH|| 24 zatake vANamantarA NaM kaohiMto uvava0 kiM neraiehito uvava0 tirikkha01 evaM jaheva NAgakumArauddesae asannI nirvsesN| jai uddezaka: 22 sUtram 713 sannipaMciMdiyajAva asaMkhenavAsAuyasannipaMciMdiya0 je bhavie vANamaMtara0 seNaMbhaMte! kevati0?,1 goyamA !jahanneNaMdasavAsasahassa- vyantarotpAdaH ThitIesu, u0 paliovamaThitiesusesaMtaMceva jahA nagAkumArauddesae jAva kAlAdeseNaMja0 sAtiregA puvvakoDI dasahiM vAsasahassehiM abbhahiyA, u0 cattAri paliovamAI evatiyaM 1, 3soceva jahannakAlaTThitIesu uvavanno jahevaNAgakumArANaM bitiyagame vattavvayA 2,4soceva ukkosakAlaTThitiesuuvava0 ja0 paliovamaTTitIesu, u0vipali0 esa ceva vattavvayA navaraM ThitI se ja0 paliovamaM, u0 tinnipaliovamAiMsaMvehoja0 dopaliovamAI, u0 cattAri paliovamAIevatiyaM 3, majjhimagamagA tinnivijaheva nAgakumAresu pacchimesu tisugamaesutaMceva jahA nAgakumAruddesae navaraM Thiti saMvehaMca jANejA, saMkhenjavAsAuya taheva navaraM ThitI aNubaMdho saMvehaM ca ubhao ThitIesu jA0, 5 jai maNussa0 asaMkhejjavAsAuyANaM jaheva nAgakumArANaM uddese taheva va0, navaraM taiyagamae ThitI ja0 paliovamaM, u0 tinni paliovamAI ogAhaNA ja0 gAuyaM, u0 tinni gAuyAI sesaM taheva saMveho se jahA ettha ceva uddesae asaMkhejjavAsAuyasannipaMciMdiyANaM, saMkhejavAsAuyasannimaNusse jaheva nAgakumAruddesae navaraM vANamaMtare Thiti saMvehaMca jaa0|sevN bhaMte! ratti ||suutrm 713 // 24-22 // dvAviMzatitame kiJcillikhyate-tatrAsaGkhyAtavarSAyuHsajJipaJcendriyAdhikAre ukkoseNaM cattAri paliovamAinti tripalyopamAyuH // 1408 // sajJipaJcendriyatiryak palyopamAyurvyantaro jAta ityevaM catvAri plyopmaani,||2|| dvitIyagame jaheva nAgakumArANaM bIyagame vattavvaya tti sA ca prathamagamasamAnaiva navaraM jaghanyata utkarSatazca sthitirdazavarSasahasrANi, saMvedhastu kAlAdeseNaM jahanneNaM sAtiregA Page #331 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1409 // 24 zatake uddezaka: 23 sUtram 714 jyotiSkotpAdaH punvakoDI dasavAsasahassehiM abbhahiyA ukkoseNaM tinni paliovamAiM dasahiM vAsahassehiM abbhhiyaainti,|| 3 // tRtIye game ThiI se. jahanneNaM paliovamaM ti yadyapi sAtirekA pUrvakoTI jaghanyato'saGkhyAtavarSAyuSAM tirazcAmAyurasti tathA'pIha palyopamamuktaM palyopamAyuSkavyantareSUtpAdayiSyamANatvAyato'saGkhyAtavarSAyuHsvAyuSo bRhattarAyuSkeSu deveSunotpadyate, etacca prAguktameveti // 4 // ogAhaNA jahanneNaM gAuyanti yeSAM palyopamamAnAyusteSAmavagAhanA gavyUtaM te ca suSamaduSSamAyAmiti // 5 // // 713 // caturviMzatitamazate dvaaviNshtitmH||24-22|| ||cturviNshshtke trayoviMzamoddezakaH // atha trayoviMzatitamoddezake kiJcillikhyate 1joisiyANaM bhaMte! kaohiMto uvavajaMti kiM neraie0 bhedojAva sannipaMciMdiyatirikkhajoNiehiMto uvava0 no asannipaMciMdiyatirikkha0, 2jaisanni0 kiM saMkheja0 asaMkhejja?, goyamA! saMkhenjavAsAuya03 asaMkhejjavAsAuya0, sannipaMciMdiyatirikkhajoNie NaMbhaMte! je bhavie jotisiesu uvava0 se NaM bhaMte! kevati0?, goyamA! ja0 aTThabhAgapaliovamaTThitiesu, u0 paliovamavAsasayasahassaTThitiesu uvava0, avasesaM jahA asurakumAruddesae navaraM ThitI ja0 aTThabhAgapaliovamAI, u0 tinni paliovamAI, evaM aNubaMdhovisesaMtaheva, navaraM kAlAde0 ja0 do aTThabhAgapaliovamAI, u0 cattAri paliovamAiMvAsasayasahassamanbhahiyAIevatiyaM 1,4soceva jahannakAlaTThitIesu uvavannoja0 aTThabhAgapaliovamaTThitiesu, u0 aTThabhAgapaliovamaTThitiesu esa ceva vattavvayA navaraMkAlAdesaM jANe02,5so ceva ukkosakAlaThiiesu uvava0 esa ceva vattavvayA NavaraM ThitI ja0 paliovamaM vAsasayasahassa // 1409 // Page #332 -------------------------------------------------------------------------- ________________ 24 zatake uddezakaH 23 zrIbhagavatya zrIabhaya. vRttiyutam bhAga-3 // 1410 // sUtram 714 jyotiSkotyAdaH manbhahiyaM, u0 tinni paliovamAI,evaM aNubaMdhovi, kAlAde0 ja0 dopaliovamAiMdohiM vAsasayasahassehimabbhahi0, u0 cattA0 pali0 vAsasayasahassama03, 6 so ceva appaNA jahannakAlaTThitIo jAo ja0 aTThabhAgapaliovamaTTitIesu uvavanno u.vi aTTha0pali0 uva0,7 teNaM bhaMte! jIvA esaceva vattavvayA navaraM ogAhaNAja. dhaNuhapuhuttaM, u0 sAtiregAiM aTThArasadhaNusayAI ThitI ja0 aTThabhAgapaliovamaM, u0 aTThabhAgapaliovama, evaM aNubaMdho'visesaMtaheva, kAlAde0 ja0 do aTThabhAgapaliovamAiM, u0 do aTTha0palio0 evatiyaM jahannakAlaTThitiyassa esa ceva ekko gamo 6,8 so ceva appaNA ukkosakAlaTThitio jAo sA ceva ohiyA vattavvayA navaraM ThitI ja0 tinni pali0, u0 tinni paliovamAI evaM aNubaMdhovi, sesaMtaMceva, evaM pacchimA tinni gamagA NeyavvA navaraM Thiti saMvehaMcajANejA, ete sttgmgaa|9 jaisaMkhenavAsAuyasannipaMciMdiya0 saMkhejjavAsAuyANaMjaheva asurakumAresu uvavajamANANaMtaheva navavigamA bhANiyavvA navaraMjotisiyaThitisaMvehaMcajA0 sesaMtaheva niravasesaMbhANiyavvaM, 10 jaimaNussehito uvava0 bhedo taheva jAva 11 asaMkhejjavAsAuyasannimaNusse NaM bhaMte! je bhavie joisiesu uvavajittae se NaM bhaMte! evaM jahA asaMkhejjavAsAuyasannipaMciMdiyassa joisiesuceva uvavajjamANassa satta gamagA taheva maNussANavinavaraM ogAhaNAviseso paDhamesu tisugamaesu ogAhaNA ja. sAtiregAI nava dhaNusayAI, u0 tinni gAuyAI majjhimagamae ja. sAtiregAI nava dhaNusayAI, u.vi sAti0 nava dhaNu0, pacchimesu tisu gamaesu ja0 tinni gAuyAI, u0 tinni gAuyAiM sesaM taheva niravasesaM jAva saMvehotti, jai saMkhejjavAsAuyasannimaNusse012 saMkhejjavAsAuyANaMjaheva asurakumAresu uvavajamANANaM taheva navagamagAbhA0, navaraMjotisiyaThitiM saMvehaMca jA0, sesaMtaMceva nirvsesN| sevaM bhaMte! ratti // sUtram 714 // 24-23 // jahanneNaM do aTThabhAgapaliovamAinti dvau palyopamASTabhAgAvityarthastatraiko'saGkhyAtAyuSkasambandhI dvitIyastu tAraka // 1410 // Page #333 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1411 // tpAdaH jyotiSkasambandhIti, ukkoseNaM cattAri paliovamAI vAsasayasahassamabbhahiyAi nti trINyasaGkhyAtAyuHsatkAnyekaM ca sAtirekaMDa 24 zatake candravimAnajyotiSkasatkamiti // 3 // tRtIyagame ThiI jahanneNaM paliovamaM vAsasayasahassamabbhahiyaM ti yadyapyasaGkhyAtavarSAyuSAM uddezakaH 23 sUtram 714 sAtirekA pUrvakoTI jaghanyataH sthitirbhavati tathA'pIha palyopamaMvarSalakSAbhyadhikamuktam, etatpramANAyuSkeSu jyotiSkeSUtpa- jyotiSkotsyamAnatvAd, yato'saGkhyAtavarSAyuH svAyuSo bRhattarAyuSkeSu deveSu notpadyate, etacca prAgupadarzitameva, caturthe game jaghanyakAlasthitiko saGkhyAtavarSAyurauSikeSu jyotiSkeSUtpannaH, tatra cAsaGkhyAtAyuSo yadyapi palyopamASTabhAgAddhInataramapi jaghanyata AyuSkaM bhavati tathA'pi jyotiSAM tato hInataraM nAsti, svAyustulyAyurbandhakAzcotkarSato'saGgayAtavarSAyuSa itIha jaghanyasthitikAste palyopamASTabhAgAyuSo bhavanti, te ca vimalavAhanAdikulakarakAlAtpUrvatarakAlabhuvo hastyAdaya audhikajyotiSkA apyevaMvidhA eva tadutpattisthAnaM bhavantIti // 5 // jahanneNaM aTThabhAgapaliovamaTThiIesvityAdyuktam // 6 // ogAhaNA jahanneNaM dhaNuhapuhutta nti yaduktaM tatpalyopamASTabhAgamAnAyuSo vimalavAhanAdikulakarakAlAtpUrvatarakAlabhAvinohastyAdivyatiriktakSudrakAyacatuSpadAnapekSyAvagantavyam, ukkoseNaM sAtiregAiM aTThArasadhaNusayAi nti etacca vimalavAhanakulakarapUrvatarakAlabhAvihastyAdInapekSyoktam, yato vimalavAhanonavadhanuHzatamAnAvagAhanastatkAlahastyAdayazca taddviguNAH, tatpUrvatarakAlabhAvinazca te sAtirekatatpramANA bhavantIti, jahannakAlaTThiiyassa esa ceva ekko gamo tti paJcamaSaSThagamayoratraivAntarbhAvAd, yataH palyopamASTabhAgamAnAyuSo mithunakatirazcaH paJcamagame SaSThagame ca palyopamASTabhAgamAnamevAyurbhavatIti, prAgbhAvitaM caitaditi, saptamAdi // 1411 // gameSUtkRSTava tripalyopamalakSaNA tirazcaH sthitiH, jyotiSkasya tu saptame dvividhA pratItaiva, aSTame palyopamASTabhAgarUpA, navame sAtirekapalyopamarUpA, saMvedhazcaitadanusAreNa kaaryH||7|| ete sattagama tti prathamAstrayaH madhyamatrayasthAna ekaH pazcimAstu Page #334 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1412 / / traya evetyevaM sapta / / 8 // asaGkhyAtavarSAyuSkamanuSyAdhikAre ogAhaNA sAtiregAiM navadhaNusayAinti vimalavAhanakulakarapUrvakAlInamanuSyApekSayA, tinni gAuyAinti etaccaikAntasuSamAdibhAvimanuSyApekSayA, majjhimagamae tti pUrvoktanItestribhirapyeka evAyamiti // 11 // // 714 // caturviMzatitamazate trayoviMzatitamaH // 24-23 // 24 zatake uddezaka: 24 sUtram 715 vaimAnikotpAdaH ||cturviNshshtke cturviNshmoddeshkH|| atha caturviMzatitamoddezake kizcillikhyate 1sohammadevANaMbhaMte! kaohiMto uvava0 kiM neraiehiMto uvava0? bhedojahA joisiyauddesae, 2 asaMkhejavAsAuyasannipaMciMdiyatirikkhajoNie NaM bhaMte! je bhavie sohammagadevesu uvava0 se NaM bhaMte! kevatiM kAla?, goyamA! ja0 paliovamaTTitIesu, u0 tipaliovamaTTitIesu uvava0, 3 te NaM bhaMte! avasesaM jahA joisiesu uvavajamANassa navaraM sammadiTThIvi, micchAdi0, No sammAmicchAdiTThI, NANIvi, annANIvi, doNANA do annANA niyama, ThitI ja0 do paliovamAI, u0 chappaliovamAiMevatiyaM 1, 4 socevajahannakAlaTThitiesu uvavanno esa ceva vattavvayA navaraM kAlA0 ja0 dopaliovamA, u0 cattAri paliovamAI evatiyaM 2,5soceva ukkosakAlaTThitiesuuvavannoja tipaliovama, u0vi tipali esacevavattavvayA navaraMThitI ja0 tinni paliovamAI, u0vi tinni pali0 sesaMtaheva kAlAde0 ja0 chappaliovamAI, u0vi chappaliti evatiyaM 3, 6 soceva appaNA jahannakAlaTThitio jAo ja0 paliovamaTThitiesu, u0 paliovamaTTi esa ceva vattavvayA navaraM ogAhaNA ja0 dhaNuhapuhattaM, u0 do gAuyAI, ThitI ja0 paliovamaM, u0vi pali0 sesaM taheva, kAlAde0 ja0 do paliovamAiM u0pi do pali. evatiyaM 6, 7 so ceva appaNA // 2x0 2 // Page #335 -------------------------------------------------------------------------- ________________ 24 zatake zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1413 // uddezakaH 24 sUtram 715 vaimAnikotpAdaH ukkosakAladvitIo jAo AdillagamagasarisA tinni gamagANeyavvA navaraM ThitiM kAlAdesaMca jANejA 9||8jisNkhejjvaasaauysnnipNciNdiy0 saMkhejavAsAuyassa jaheva asurakumAresu uvavajjamANassa taheva navavi gamA, navaraM Thiti saMvehaM ca jANe0, jAhe ya appaNA jahannakAlaTThitio bhavati tAhe tisuvi gamaesu sammadiTThIvi, micchAdi0,No sammAmicchAdiTThI do nANA, do annANA niyama, sesNtNcev||9 jaimaNussehitouvavakhaMti bhedojaheva jotisiesuuvavajamANassa jAva10 asaMkhenjavAsAuyasannimaNusse NaM bhaMte! je bhavie sohamme kappe devattAe uvavajjittae evaM jaheva asaMkhejjavAsAuyassa sannipaM0ti joNissa sohamme kappe uvavajjamANassa taheva satta gamagA navaraM Adillaesu dosu gamaesu ogAhaNA ja0 gAuyaM, u0 tinni gAuyAI, tatiyagame ja0 tinni gAuyAI, u0vi tinni gA0, cautthagamae ja0 gAuyaM, u0vi gA0, pacchimaesugamaesuja0 tinni gAuyAI, u0 tinni gA0 sesaMtaheva nirvse09||11 jai saMkhejjavAsAuyasannimaNussehiMto evaM saMkhe0 sannimaNu0 jaheva asurakumAresu uvavajjamANANaM tahevaNava gamagA bhA0 navaraMsohammadevaTThiti saMvehaM ca jANe0 , sesaMtaM ceva 9 // 12 IsANadevA NaM bhaMte! kaohiMto uvava0?, IsANadevANaM esa ceva sohammagadevasarisA vattavvayA navaraM asaMkhejavAnsannipaMti joNiyassa jesu ThANesu sohamme uvavajamANassa paliovamaThitIsu ThANesu ihaM sAtiregaM paliovamaM kAyavvaM, cautthagame ogAhaNA ja0 dhaNuhapuhuttaM, u0 sAtiregAI do gAuyAI sesaM taheva 9 / 13 asaMkhejavA0sannimaNusassavi taheva ThitI jahA paM0ti joNiyassa asaMkhejjavAsAuyassa ogAhaNAvijesuThANesugAuyaM tesu ThANesu ihaM sAtiregaMgAuyaM sesaM taheva 9 / 14 saMkhejjavAsAuyANaM tirikkhajoNiyANaM maNussANa ya jaheva sohammesu uvavajjamANANaM taheva niravasesaM Navavi gamagA navaraM IsANaThiti saMvehaM ca jaa09||15 saNaMkumAradevA NaM bhaMte! kaohiMto uvava0 uvavAo jahA sakkarappabhApuDhavineraiyANaM jAva 16 pajjattasaMkhejavAnsannipaM tijoNie NaM bhaMte! je bhavie saNaMkumAradevesu uvava0 avasesA // 1413 // Page #336 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1414 // 24 zatake uddezakaH 24 sUtram 715 vaimAnikotpAdaH parimANAdIyA bhavAdesapajjavasANA sacceva vattavvayA bhA0 jahA sohamme uvavajamANassa navaraMsaNaMkumAraTThiti saMvehaMca jA0, jAheya appaNA jahannakAlaTThitIo bhavati tAhe tisuvi gamaesupaMca lessAo AdillAo kAyavvAo sesaMtaMceva 9 // 17 jaimaNussehito uvava0 maNussANaM jaheva sakkarappabhAe uvavajamANANaM taheva Navavi gamA bhA0 navaraM saNaMkumArahitiM saMvehaM ca jANejA 9 // 18 mAhiMdagadevA NaM bhaMte! kaohiMto uvava0 jahA saNaMkumAragadevANaM vattavvayA tahA mAhiMdagade0 bhANi navaraM mAhiMdagadevANaM ThitI sAtiregA jANiyavvA sAceva, evaM baMbhalogadevANavi vattavvayA navaraMbaMbhalogaTThiti saMvehaMca jA0 evaM jAva sahassAro, NavaraM Thiti saMvehaM ca jA0, laMtagAdINaM jahannakAlaTThitiyassa tijoNiyassa tisuvi gamaesu chappi lessAo kAyavvAo, saMghayaNAI baMbhalogalaMtaesupaMca AdillagANi mahAsukkasahassAresucattAri, tijoNiyANavimaNussANavi, sesaMtaM ceva 9 // 19 ANayadevA NaM bhaMte! kaohiMto uva0? 20 uvavAojahA sahassAre devANaMNavaraM tijoNiyAkhoDeyavvA jAva pajjattasaMkhejavAnsannimaNusseNaM bhaMte! je bhavie ANayadevesu uvavajjittae maNussANa ya vattavvayA jaheva sahassAresu uvavajamANANaM NavaraM tinni saMghayaNANi sesaM taheva jAva aNubaMdho bhavAdeseNaMja0 tinni bhavaggahaNAI, u0 satta bhavagga0, kAlAdeseNaMja0 aTThArasa sAgarovamAiMdohiM vAsapuhuttehiM abbhahiyAI, u0 sattAvannaM sAgaro0 cauhiM puvvakoDIhiM abbha0 evatiyaM0 evaM sesAvi aTTha gamagA bhA0 navaraM Thiti saMvehaM ca jA0, sesaMtaM ceva 9 / evaM jAva accuyadevA, navaraM Thiti saMvehaMca jaa09| causuvi saMghayaNA tinni aannyaadiisu| 21 gevejjagadevANaM bhaMte! kao uva0? esa ceva vattavvayA navaraM saMghayaNAdovi, Thiti saMvehaMca jaa0|22 vijayavejayaMtajayaMtaaparAjitadevANaMbhaMte! katohito uva0?, esa ceva va niravasesA jAva aNubaMdhotti, navaraM paDhama saMghayaNaM, sesaM taheva, bhavAdeseNaM ja0 tinni bhavaggahaNAI, u0 paMca bhavagga0, kAlA0 ja0 ekkatIsaM sAgarovamAiM dohiM vAsapuhuttehiM abbha0, u0 chAvaDhei sAgarovamAiM tihiM puvvakoDIhiM abbha0 // 1414 // Page #337 -------------------------------------------------------------------------- ________________ zrIbhagavatyaDU zrIabhaya vRttiyutam bhAga-3 // 1415 // 24 zatake uddezaka: 24 sUtram 715 vaimAnikotpAdaH evatiyaM, evaM sesAvi aTTha gamagA bhA0, navaraM Thiti saMvehaM ca jA0, maNUse laddhI Navasuvi gamaesujahA gevejesu uvavajamANassa navaraM paDhamasaMghayaNaM / 23 savvaTThagasiddhagadevA NaM bhaMte! kaohiMto uvava0?, uvavAo jaheva vijayAdINaM jAva 24 se NaM bhaMte! kevatikAlaTThitiesu uvavajjejjA?, goyamA! ja0 tettIsaM sAgarovamaTThiti0, u0vi te sA0 uvavanno,avasesA jahA vijayAisu uvavajaMtANaM navaraM bhavAdeseNaM tinni bhavaggahaNAIkAlAde0 ja0 tettIsaMsAgarovamAiMdohiM vAsapuhuttehiM abbhahiyAI, u0vi te sA0 dohiM puvvakoDIhiM abbha0 evatiyaM 9 / 25 so ceva appaNA jahannakAladvitIo jAo esa ceva va0 navaraM ogAhaNAThitIo rayaNipuhuttavAsapuhuttANi sesaMtaheva saMvehaMca jaa09|26 soceva appaNA ukkosakAlaTThitIojAo esa ceva va navaraM ogAhaNA ja0 paMca dhaNusayAI, u0 paMcadhaNusayAI, ThitI ja0 puvvakoDI, u0 puvvakoDI, sesaMtaheva jAva bhavAdesotti, kAlAde0 ja0 tettIsaM sAgarovamAiMdohiM puvvakoDIhiM abbhahiyAI, u0 tettIsaMsAga0 dohivi puvvakoDIhiM abbha0 evatiyaM kAlaMsevejjA evatiyaM kAlaM gatirAgatiM karejA, ete tinni gamagA savvaTThasiddhagadevANaM / sevaM bhaMte! ratti bhagavaM goyame jAva viharai / / sUtram 715 // 24-24 // samattaM ca cauvIsatimaMsayaM // 24 // jahanneNaM paliovamaTThiiesu tti saudharme jaghanyenAnyasyAyuSo'sattvAt, ukkoseNaM tipaliovamaThiiesu tti yadyapi saudharma bahutaramAyuSkamasti tathA'pyutkarSatastripalyopamAyuSa eva tiryaJco bhavanti tadanatiriktaMca devAyurbadhnantIti, dopaliovamAinti ekaM tiryagbhavasatkamaparaM ca devabhavasatkam, cha paliovamAi nti trINi palyopamAni tiryagbhavasatkAni trINyeva devabhavasatkAnIti // 3 // so ceva appaNA jahannakAlaThiIo jAo ityAdigamatraye'pyeko gamaHbhAvanA tu pradarzitaiva, jahanneNaM dhaNuhapuhuttaM tti kSudrakAyacatuSpadApekSaM ukkoseNaM do gAuyAinti yatra kSetre kAle vA gavyUtamAnA manuSyA bhavanti tatsambandhino hastyAdIna Page #338 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam 24 zatake uddezaka: 24 sUtram 715 vaimAnikotpAdaH bhAga-3 // 1416 // pekSyoktamiti // 6 // saGkhyAtAyuHpaJcendriyatiryagadhikAre jAhe va appaNA jahannakAlaTThiio bhavaI tyAdau no sammAmicchAdiTThI / tti mizradRSTiniSedhyo jaghanyasthitikasya tadasambhavAdajaghanyasthitikeSu dRSTitrayasyApi bhAvAditi, tathA jJAnAdidvAre'pi dve jJAne vA ajJAne vA syAtAm, jaghanyasthiteranyayorabhAvAditi // 8 // atha manuSyAdhikAre navaraM Adillaesu dosu gamaesvi tyAdi, Adyagamayorhi sarvatra dhanuSpRthaktvaM jaghanyAvagAhanA, utkRSTA tu gavyUtaSaTkamuktA iha tu jahanneNaM gAuya mityAdi, tRtIyagame tu jaghanyata utkarSatazca SaD gavyUtAnyuktAnIha tu trINi, caturthe game tu prAg jaghanyato dhanuSpRthaktvamutkarSatastu dve gavyUte ukte iha tu jaghanyata utkarSatazca gavyUtam, evamanyadapyUhyam // 10 // IzAnakadevAdhikAre sAtiregaM paliovamaM kAyavvaM ti IzAne sAtirekapalyopamasya jaghanyasthitikatvAt, tathA cautthagamae ogAhaNA jahanneNaM dhaNuhapuhattaM ti ye sAtirekapalyopamAyuSastiryaJcaH suSamAMzodbhavAH kSudratarakAyAstAnapekSyoktam, ukkoseNaM sAiregAiM do gAuyAinti etacca yatra kAle sAtirekagavyUtamAnA manuSyA bhavanti tatkAlabhavAn hastyAdInapekSyoktam, tathA jesu ThANesu gAuyanti // 12 // saudharmadevAdhikAre yeSu sthAneSvasaGkhyAtavarSAyurmanuSyANAMgavyUtamuktaM tesu ThANesu ihaMsAiregaMgAuya nti jaghanyataH sAtirekapalyopamasthitikatvAdIzAnakadevasya prAptavyadevasthityanusAreNa cAsaGkhyAtavarSAyurmanuSyANAM sthitisadbhAvAttadanusAreNaiva ca teSAmavagAhanAbhAvAditi // 13 // sanatkumAradevAdhikAre jAhe ya appaNA jahanne tyAdau paMca lessAo AdillAo kAyavvAo tti jaghanyasthitika stiryak sanatkumAre samutpitsurjaghanyasthitisAmarthyAtkRSNAdInAM catasRNAM lezyAnAmanyatarasyAM pariNato bhUtvA maraNakAle padmalezyAmAsAdya mriyate tatastatrotpadyate, yato'gretanabhavalezyApariNAme sati jIvaH parabhavaMgacchatItyAgamaH, tadevamasya paJca lezyA bhavanti // 16 // laMtagAINaM jahaNNe tyAdi, etadbhAvanA cAnantaroktanyAyena kAryA, saMghayaNAI baMbhaloe laMtaesu paMca // 1416 // Page #339 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1417 // 24 zatake uddezaka: 24 sUtram 715 vaimAnikotpAdaH AillagANi tti chedavartisaMhananasya caturNAmeva devalokAnAMgamane nibandhanatvAt, yadAha chevaDheNa ugammai cattAri ujAva AimA kppaa| vaDveja kappajuyalaM saMghayaNe kiiliyaaiie||shaaiti // 18 // jahanneNaM tinni bhavaggahaNAi nti AnatAdidevo manuSyebhya evotpadyate / teSvevaca pratyAgacchatIti jaghanyato bhavatrayaM bhavatIti, evaM bhavasaptakamapyutkarSato bhAvanIyamiti, ukkoseNaM sattAvanna mityAdi, AnatadevAnAmutkarSata ekonaviMzatisAgaropamANyAyuH, tasya ca bhavatrayabhAvena saptapaJcAzatsAgaropamANi manuSyabhavacatuSTaya-8 sambandhipUrvakoTicatuSkAbhyadhikAni bhavantIti // 20 // // 715 // caturviMzatitamazate cturviNshtitmH||24-24 ||smaapt ca vivaraNatazcaturviMzatitamaM zatam // 24 // caramajinavarendraproditArthe parArtha, nipuNagaNadhareNa sthApitAnindyasUtre / vivRtimiha zate no kartumiSTe budho'pi, pracuragamagabhIre kiM punrmaadRsho'jnyH||1|| // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau caturvizaM zatakaM samAptam // // 141 0 sevArtena tu gacchati catura AdyAn kalpAn yAvat kIlikAdiSu saMhananeSu kalpayugmaM vardhayet // 1 // Page #340 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 sUtram 716 // 1418 // ||ath pnycviNshNshtkm|| 25 zatake ||pnycviNshshtke prthmoddeshkH|| uddezakaH1 vyAkhyAtaM caturviMzatitamazatam, atha paJcaviMzatitamamArabhyate,tasya caivamabhisambandhaH-prAktanazate jIvA utpAdAdidvArai- lezyAvibhAga: cintitA iha tu teSAmeva lezyAdayo bhAvAzcintyanta ityevaMsambandhasyAsyoddezakasaGgahagAtheyaM lesA ya 1 davva 2 saMThANa 3 jumma 4 pajjava 5 niyaMTha 6 samaNA ya 7 / ohe 8 bhaviyA 9 bhavie 10 sammA 11 micche ya 12 : uddesA ||1||1tennN kAleNaM 2 rAyagihe jAva evaM va0- katiNaM bhaMte! lessAopa0?, goyamA! challesAopa0 taM0- kaNhalesA jhaa| paDhamasaebitie uddesae taheva lessAvibhAgo appAbahugaMca jAva cauvvihANaM devANaM mIsagaM appAbahugaMti // sUtram 716 // lese tyAdi, tatra lesA yatti prathamoddezake lezyAdayo'rthA vAcyA iti lezyoddezaka evAyamucyata ityevaM sarvatra 1 davva tti dvitIye dravyANi vAcyAni 2 saMThANa tti tRtIye saMsthAnAdayo'rthAH 3 jumma tti caturthe kRtayugmAdayo'rthAH 4 pajjava tti paJcame paryavAH 5 niyaMTha tti SaSThe pulAkAdikA nirgranthAH 6 samaNA ya tti saptame sAmAyikAdisaMyatAdayo'rthAH 7 ohe tti assttme| nArakAdayo yathotpadyante tathA vAcyam, kathaM?, oghe- sAmAnye vartamAnA bhavyAbhavyAdivizeSaNairavizeSitA ityarthaH 8 bhavie tti navame bhavyavizeSaNA nArakAdayo yathotpadyante tathA vAcyaM 9 abhavie tti dazame'bhavyatve vartamAnA abhavyavizeSaNA ityarthaH 10 samma tti ekAdaze samyagdRSTivizeSaNAH 11 micche yatti dvAdaze mithyAtve vartamAnA mithyAdRSTivizeSaNA ityarthaH / 12 uddesa tti evamiha zate dvAdazoddezakA bhavantIti / tatra prathamoddezako vyAkhyAyate, tasya cedamAdisUtraM- teNaM kAleNa mityAdi, jahA paDhamasae bitie uddesae taheva lesAvibhAgo tti sa ca neraiyANaM bhaMte! kati lessAo pannattAo? ityAdi, appAbahuyaM ca tti // 1418 // Page #341 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam 25 zatake uddezaka:1 sUtram 717 bhAga-3 yogAlpabahutvaM | // 1419 // taccaivaM- eesiNaM bhaMte! jIvANaM salessANaM kaNhalessANa mityAdi, atha kiyadraM tadvAcyamityAha jAva cauvvihANaM devANa mityAdi, taJcaivaM- eesiNaM bhaMte! bhavaNavAsINaM vANamaMtarANaM joisiyANaM vemANiyANaM devANa ya devINa ya kaNhalesANaM jAva sukkalesANa ya kayare2 hiMto? ityaadi||1||||716 // atha prathamazate uktamapyAsAMsvarUpaM kasmAtpunarapyucyate?, ucyate, prastAvAntarAyAtatvAt, tathAhi-iha saMsArasamApannajIvAnAMyogAlpabahutvaMvaktavyamiti tatprastAvAllezyAlpabahutvaprakaraNamuktam, tata eva lezyA'lpabahutvaprakaraNAnantaraM saMsArasamApannajIvAMstadyogAlpabahutvaM ca prajJApayannAha 2 kativihA Na bhaMte! saMsArasamAvannagA jIvA pannattA?, goyamA! coddasavihA saMsArasamA0 jIvA ya, taM0 suhumaappajjattagA 1 suhumapajjattagA 2 bAdaraapa0 3 bAdarapa0 4 beiMdiyA appajjattA 5 beiMdiyA pajattA 6evaM teiMdiyA 8 evaM cariMdiyA 10 asannipaMciMdiyA appajjattagA 11 asannipaMciMdiyA pajja012 sannipaM0 apa013 sannipaM0pa014 / 3 etesiNaMbhaMte! codasavihANaM saMsArasamAvannagANaM jIvANaMjahannukkosagassa jogassa kayare 2 jAva visesAhiyA?, goyamA! savvatthove suhumassa apajjattagassa jahannae joe1bAdarassa apa0 jahannae joe asaMkhenaguNe 2beMdiyassa apajjattagassaja0 joe asaMkhejjaguNe 3 evaM teiMdiyassa 4evaM cauridiyassa5asannissa paMciMdiyassa apa0 ja0 joe asaMkhejaguNe 6 sannissa paM0 apajja0 ja0 joe asaMkhenaguNe 7 suhumassa pajattagassaja0 joe asaMkhe0 8 bAdarassa panja0 ja0 joe asaMkhe0 9 suhu0 apajja0 u0 joe asaMkhe0 10 bAdarassa apajja0 u0 joe asaMkhejja0 11 suhumassa pajjattagassa ukkosae joe asaMkhenja0 12 bAdarassa paja0 u0 joe asaMkheja013 beMdiyassa paja0 ja0 joe asaMkhena0 14 evaM teMdiya evaM jAva sannipaM0 pajjattagassa ja0 joe asaMkheja018 beMdiyassa apajja0 u0 joe asaMkhejja019 evaM teMdiyassavi 20 evaM cavyassavi 21 evaM jAva sannipaM-ssa apajjattagassa u0 joe asaMkhe0 23 beMdiyassa paja0 u0 joe asaMkhe024 evaM tevssavi // 1419 // Page #342 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1420 // 25 zatake uddezakaH1 sUtram 717 yogAlpabahutvaM pajjattagassa u0 joe asaMkheja0 25 ca0ssa pajjatta0 u0 asaMkhe0 26 asannipaM0pajjatta0 u0 joe asaMkheja0 27 evaM sannipaM0ssa pajjattagassa u0 joe asNkhejj028|| sUtram 717 // kaivihe tyAdi, suhuma tti sUkSmanAmakarmodayAt apajjattaga tti aparyAptakA aparyAptakanAmakarmodayAt, evamitare tadviparItatvAt, bAyara tti bAdaranAmakarmodayAt,ete ca catvAro'pi jIvabhedAH pRthivyAyekendriyANAM // 2 // jaghannukkosagassa jogassa tti jaghanyo nikRSTaH kAzcivyaktimAzritya sa eva ca vyaktyantarApekSayotkarSa utkRSTaH jaghanyotkarSaH, tasya yogasya vIryAntarAya kSayopazamAdisamutthakAyAdiparispandasyaitasya ca yogasya caturdazajIvasthAnasambandhAjaghanyotkarSabhedAccASTAviMzatividhasyAlpabahutvAdi jIvasthAnakavizeSAdbhavati, tatra savvatthove ityAdi sUkSmasya pRthivyAdeH sUkSmatvAccharIrasya tasyApyaparyAptakatvenAsampUrNatvAt, tatrApijaghanyasya vivakSitatvAt sarvebhyo vakSyamANebhyo yogebhyaH sakAzAtstokaH sarvastoko bhavati jaghanyo yogaH, sapunarvaigrahikakArmaNaaudArikapudgalagrahaNaprathamasamayavartI , tadanantaraM ca samayavRddhayA'jaghanyotkRSTo yAvatsarvotkRSTo na bhavati, bAyarasse tyAdi bAdarajIvasya pRthivyAderaparyAptakajIvasya jaghanyo yogaH pUrvoktApekSayA'saGkhyAtaguNAHasaGkhyAtaguNavRddho bAdaratvAdeveti, evamuttaratrApyasaGkhyAtaguNatvaM dRzyam, iha ca yadyapi paryAptakatrIndriyotkRSTakAyApekSayA / paryAptakAnAM dvIndriyANAM sajinAmasajJinAM ca paJcendriyANAmutkRSTaH kAyaH saGkhyAtaguNo bhavati saGkhyAtayojanapramANatvAttathA'pIha yogasya parispandasya vivakSitatvAttasya ca kSayopazamavizeSasAmarthyAdyathoktamasaGkhyAtaguNatvaM na virudhyate, na hyalpakAyasyAlpa eva spando bhavati mahAkAyasya vA mahAneva, vyatyayenApi tasya darzanAditi, iha ceyaM sthApanA // 1420 // Page #343 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 suhuma suhuma bAdara beiMdrI | beiMdrI | teiMdri teiMdrI | cauriMdrI cauriMdrI | asannI | asannI | sannI | sannI apajjatta | apajjatta | apajatta panjatta apajjatta pajatta | apajatta pajjatta apajjatta | paJjatta apajjatta pajjatta jaghanya jaghanya jaghanya | jaghanya jaghanya jaghanya jaghanya jaghanya jaghanya jaghanya jaghanya jaghanya jaghanya asaM.2 3 / 14 4 / 15 / 5 / utkRSTa utkRSTa utkRSTa utkRSTa utkRSTa utkRSTa utkRSTa utkRSTa utkRSTa utkRSTa | utkRSTa utkRSTa utkRSTa | utkRSTa 10 / 24 / 20 - 25 / 21 26 25 zatake uddezakaH1 sUtram 718 samaviSamayogitA paJcadazayogajaghanyAdiH // 1421 // yogAdhikArAdevedamAha 4 do bhaMte! neratiyA paDhamasamayovavannagA kiM samajogI kiM visamajogI?, 4 goyamA! siya samajogI siya visamajogI, se keNaTeNaM bhaMte! evaM vuccati siya samajogI siya visamajogI?, goyamA! AhArayAovAse aNAhArae aNAhArayAovAse AhArae siya hINe siya tulle siya abbhahie jar3a hINe asaMkhejjaibhAgahINe vA saMkhejjaibhAgahINe vA saMkhejjaguNahINe vA asaMkhejjaguNahINe vA aha abbhahie asaMkhejjaibhAgamabbhahie vA saMkhejjaibhAgama0 vA saMkhejjaguNama0 vA asaMkhejaguNama0 vA se teNaTeNaM jAva siya visamajogI evaM jAva vemaanniyaannN| sUtram 718 // do bhaMte ityAdi, prathamaH samaya upapannayoryayostau prathamasamayopapannau , upapattizceha narakakSetraprAptiH sA ca dvayorapi vigraheNa 8 // 1421 // RjugatyAvA ekasya vA vigraheNAnyasya Rjugatyeti, samajogi tti samoyogo vidyate yayostausamayoginau, evaM viSamayoginI, AhArayAovetyAdi, AhArakAdvA''hArakaM nArakamAzritya se tti sa nArako'nAhAraka anAhArakAdvA''nAhArakaM nArakamAzrityA-3 Page #344 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1422 // 25 zatake uddezakaH1 sUtram 719 samaviSamayogitA pazcadazayogajaghanyAdiH hArakaH,kiM? ityAha siya hINe tti yonArako vigrahAbhAvenAgatyAhAraka evotpanno'sau nirantarAhArakatvAdupacita eva, tadapekSayA ca yo vigrahagatyA'nAhArako bhUtvotpanno'sau hInaH pUrvamanAhArakatvenAnupacitatvAddhInayogatvena ca viSamayogI syAditi bhAvaH, siya tulle tti yo samAnasamayayA vigrahagatyA'nAhArako bhUtvotpannau RjugatyA vA''gatyotpanau tayoreka itarApekSayA tulyaH samayogI bhavatIti bhAvaH, abbhahie tti yo vigrahAbhAvenAhAraka evAgato'sau vigrahagatyanAhArakApekSayopacitataratvenAbhyadhiko viSamayogIti bhAvaH, iha ca AhArayAo vA se aNAhArae ityanena hInatAyAH aNAhArayAo vA AhArae ityanena cAbhyadhikatAyA nibandhanamuktam, tulyatAnibandhanaM tu samAnadharmatAlakSaNaM prasiddhatvAnoktamiti // 4 // // 718||yogaadhikaaraadevedmprmaah 5kativihe NaM bhaMte! joe pa0?, goyamA! pannarasavihe joe paM0, taM0 saccamaNajoe mosamaNajoe saccAmosamaNajoe asaccAmosamaNajoe saccavaijoemosavaijoe saccAmosavaijoe asaccAmosavaijoe orAliyasarIrakAyajoe orAliyamIsAsarIrakAyajoe veuvviyasarIrakAyajoe veubviyamIsAsarIrakAyajoge AhAragasarIrakAyajoge AhAragamIsAsa0 kA0 kammAsa0 kaa015||6eyss gaMbhaMte! pannarasavihassa jahannukkosagassa kayare 2 jAva visesA0?, goyamA! savvatthove kammagasarIrajahannajoe 1 orAliyamIsagassa jahannajoe asaMkhe0 2 veubviyamIsagassa jahannae asaM03 orAliyasarIrassa jahannae joe asaM04 veuvviyasarIrassa ja0 joe asaM0 5 kammagasarIrassa ukkosae joe asaMkhe06 AhAragamIsagassa ja0 joe asaM0 7 tassa ceva u0 joe asaM08 orAliyamIsagassa 9veubviyamIsagassa 10, eesiNaM ukkosae joe doNhavi tulle asaMkhe0, asaccAmosamaNajogassa ja0 joe asaM011 AhArasarIrassa ja0 joe asaMkhe012 tivihassa maNajogassa 15 cauvvihassa vayajogassa 19 eesiNaM sattaNhavi tulle Page #345 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 // 1423 // ja0 joe asaM0, AhAragasarIrassa u0 joe asaM0 20 orAliyasarIrassa veubviyassa cauvvihassa yamaNajogassa caubvihassaya vaijogassa eesiNaMdasaNhavi tulle u0 joe asaMkhejaguNe 30 sevaM bhaMte! rtti|| sUtram 719||pnnviisime sae paDhamo uddeso||25 kaivihe Na mityAdi, vyAkhyA cAsya prAgvat // 5 // yogasyaivAlpabahutvaM prakArAntareNAha eyassa Na mityAdi, ihApi yogaH parispanda eva / / 6 / / 719 // iha ceyaM sthApanAmana vAk kAya 25 zatake uddezakaH1 sUtram 719 samaviSamayogitA paJcadazayogajaghanyAdiH 25 zatake uddezaka:2 audA asatyAasatya asatyAsatyamano asatyamana mizramana | mRSAmana satyavAk vAk mizravAk mRSAvAk jaghanya | jaghanya jaghanya | jaghanya jaghanya jaghanya jaghanya | jaghanya 10 12 / 12 / 12 / 12 utkRSTa | utkRSTa | utkRSTa | utkRSTa | utkRSTa utkRSTa | utkRSTa | utkRSTa utkRSTa vaikriya AhAraka | mizra AhAraka mizra jaghanya jaghanya jaghanya gamaNa jaghanya utkaSTa | utkRSTa utkRSTa | utkRSTa utkRSTa 13 14 ||pnycviNshshtke dvitiiyoddeshkH|| prathamoddezake jIvadravyANAM lezyAdInAM parimANamuktam, dvitIye tu dravyaprakArANAM taducyata ityevaMsambaddhasyAsyedamAdisUtra Page #346 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1424 // 25 zatake uddezaka:2 sUtram 720-721 jIvAnantyam 1kativihANaM bhaMte ! davvA pannattA?, goyamA! duvihA davvA paM0taM. jIvadavvA ya 2 ajIvadavvA ya, ajIvadavvANaM bhaMte! kati0 pa0?, goyamA! duvihA pa0, taMjahA rUviajIvadavvA ya arUviajIvadavvA ya evaM eeNaM abhilAveNaM jahA ajIvapajjavA jAva se teNaTeNaM goyamA! evaM vuccai te NaMno saMkhejjA no asaMkhejjA aNaMtA / 3jIvadavvANaM bhaMte! kiM saMkhejA asaMkhejjA aNaMtA?, goyamA! no saMkhejA no asaMkhejA aNaMtA, sekeNaTeNaM bhaMte! evaM vuccai jIvadavvANaM no saM0 no asaM0 aNaMtA?, goyamA! asaMkhejA neraiyA jAva asaMkhejA vAukAiyA, vaNassaikAiyA aNaMtA, asaMkhijjA beMdiyA evaM jAva vemANiyA, aNaMtA siddhA se teNadveNaM jAva aNaMtA / / sUtram 720 // kaivihA Na mityAdi, jahA ajIvapajjava tti yathA prajJApanAyA vizeSAbhidhAne paJcame pade jIvaparyavAH paThitAstathehAjIvadravyasUtrANyadhyeyAni, tAni caivaM 'arUviajIvadavvA NaM bhaMte! kativihA pannattA?, goyamA! dasavihA pa0, taM0dhammatthikAe' ityAdi, tathA 'rUviajIvadavvA NaM bhaMte! kativihA pannattA?, goyamA! dasavihA pa0, taM0 khaMdhA ityAdi, tathA 'teNaM bhaMte! kiM saMkhejA asaMkhejjA aNaMtA?,goyamA! no saMkhejA no asaMjjA aNaMtA, se keNaTeNaM bhaMte! evaM vuccai?, goyamA! aNaMtA paramANU aNaMtA dupaesiyA khaMdhA aNaMtA tipaesiyA khaMdhA jAva aNaMtA aNaMtapaesiyA khaMdha'tti // 3 // // 720||drvyaadhikaaraadevedmaah 4jIvadavvANaMbhaMte! ajIvadavvA paribhogattAe havvamAgacchaMti ajIvadavvANaMjIvadavvA paribhogattAe havvamAgacchaMti?, goyamA! jIvadavvANaM ajIvadavvA paribho0 havvamA0, no ajIvadavvANaM jIvadavvA paribho0 havvamA0, se keNaTeNaM bhaMte! evaM vuccai jAva havvamAgacchaMti?, goyamA! jIvadavvANaM ajIvadavve pariyAdiyaMti ajIva02 orAliyaM veuvviyaM AhAragaMteyagaM kammagaMsoiMdiyaM // 1424 // Page #347 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1425 // 25 zatake uddezaka:2 sUtram 721 jIvAnantyam sUtram 722 ajIvabhogyatA anantapudgalAvagAhaH jAva phAsiMdiyaM maNajogaMvaijogaMkAyajogaM ANApANattaM ca nivvattiyaMti se teNaTeNaMjAva havvamA0,5 neratiyANaMbhaMte! ajIvadavvA paribhogattAe havvamA0, ajIvadavvANaM ne0 paribhogattAe0?, goyamA! neratiyANaM ajIvadavvA jAva havvamA0 no ajIvadavvANaM neratiyA havvamA0, se keNaTeNaM? , goyamA! ne0 ajIvadavve pariyAdiyaMti a02 veubviyateyagakammagasoiMdiyajAva phAsiMdiyaM ANApANuttaM ca nivvattiyaMti , se teNaTeNaM goyamA! evaM vuccai jAva vemANiyA navaraMsarIraiMdiyajogA bhANiyavvA jassaje asthi // sUtram 721 // jIvadavvANaM bhaMte! ajIvadavve tyAdi, iha jIvadravyANi paribhojakAni sacetanatvena grAhakatvAditarANi tu paribhogyAnyacetanatayA grAhyatvAditi // 4 // // 721 // dravyAdhikArAdevedamAha 6se nUNaM bhaMte! asaMkhene loe aNaMtAI davvAiM AgAse bhaiyavvAiM?, haMtA goyamA! asaMkhenje loe jAva bhviyvvaaii||7 logassaNaM bhaMte! egaMmi AgAsapaese katidisiM poggalA cijaMti? goyamA! nivvAghAeNa chaddisiM vAghAyaM paDucca siya tidisiM siya caudisiM siya paMcadisiM, 8 logassa NaM bhaMte! egaMmi AgAsapaese katidisiM poggalA chicaMti evaM ceva, evaM uvacijaMti evaM avcijNti||suutrm 722 // se nUNaM mityAdi, asaMkhejatti asaGghayAtapradezAtmaka ityarthaH aNaMtAI davvAinti jIvaparamANvAdIni AgAse bhaiyavvAinti kAkvA'sya pAThaH saptamyAca SaSThyarthatvAdAkAzasya bhaktavyAni bharttavyAni dhAraNIyAnItyarthaH, pRcchato'yamabhiprAya:kathamasaGkhyAtapradezAtmake lokAkAze'nantAnAM dravyANAmavasthAnaM?, haMte tyAdinA tatra teSAmanantAnAmapyavasthAnamAveditam, AvedayatazcAyamabhiprAyaH- yathA pratiniyate'pavarakAkAze pradIpaprabhApudgalaparipUrNe'pyaparAparapradIpaprabhApudgalA avatiSThante // 1425 // Page #348 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1426 // 25 zatake uddezakaH 2 sUtram 723 dravyagrahe sthitAdiH tathAvidhapudgalapariNAmasAmarthyAt, evamasaGkhyAte'piloketeSveva 2 pradezeSudravyANAMtathAvidhapariNAmavazenAvasthAnAdanantAnAmapi teSAmavasthAnamaviruddhamiti // 6 // asaGkhyAtaloke'nantadravyANAmavasthAnamuktam, taccaikai kasmin pradeze teSAM cayApacayAdimadbhavatItyata Aha logasse tyaadi| katidisiM poggalA cijaMti tti katibhyo digbhya AgatyaikatrAkAzapradeze 'cIyante' lIyante chijjaMti tti vyatiriktA bhavanti uvacijaMti tti skandharUpAH pudgalAH pudgalAntarasamparkAdupacitA bhavanti avacijaMti tti skandharUpA eva prdeshvicttnenaapciiynte||7-8||||722|| dravyAdhikArAdevedamAha 9jIveNaM bhaMte! jAiMdavvAiM orAliyasarIrattAegeNhai tAiM kiM ThiyAiMgeNhai aThiyAiM ge0?, goyamA! ThiyAiMpigeNhai aThi0pi ge0, 10 tAI bhaMte! kiM davvaoge0 khettaoge0 kAlaoge0 bhAvaoge0?, goyamA! da0vige0 khe0vige0 kA0vige0 bhA0vige0 tAiMdavvao aNaMtapaesiyAiMdavvAiMkhe0 asaMkhejapaesogADhAievaM jahA pannavaNAe paDhame AhAruddesae jAva nivvAghAeNaM chaddisiM vAghAyaM paDucca siya tidisiM siya caudisiM siya pNcdisiN||11 jIveNaM bhaMte! jAiMda0 veuviyasarIrattAe ge0 tAI kiM ThiyAI ge0 aThi0 gela?, evaM ceva navaraM niyamaM chaddisiM evaM aahaargsriirttaaevi||12 jIveNaM bhaMte! jAiMda0 teyagasarIrattAe giNhai pucchA, goyamA! ThiyAiMge0 no aThi0 ge0 sesaMjahA osarIrassa kammagasarIre evaM ceva evaM jAva bhA0vi gi0,13 jAiMda0 davvaoge0 tAI kiM egapaesiyAI ge0 dupaesiyAI ge0? evaM jahA bhAsApade jAva aNupugviMge0 no aNANupuvviM ge0, 14 tAI bhaMte! katidisiM gela?, goyamA! nivvAghAeNaM jahA orAliyassa // 15 jIve NaM bhaMte! jAI da0 soiMdiyattAe ge* jahA veubviyasarIraM evaM jAva jibbhiMdiyattAe phAsiMdiyattAe jahA osarIraM maNajogattAe jahA kammagasarIraM navaraM niyama chaddisiM evaM vaijogattAevi kAyajogattAevijahA osarIrassa / 16 jIveNaMbhaMte! jAiMda0 ANApANattAege0 jaheva osarIrattAe jAva siya pNcdisiN| sevaM 8 // 1426 Page #349 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1427 // dravyagrahe bhaMte rtti| kei cauvIsadaMDaeNaM eyANi padANi bhannati jassa jaM atthi|| sUtram 723 // 25-2 // 25 zatake jIve Na mityAdi, ThiyAinti sthitAni-kiM jIvapradezAvagADhakSetrasyAbhyantaravartInyasthitAni ca tadanantaravartIni, tAni uddezakaH 2 sUtram 723 punaraudArikazarIrapariNAmavizeSAdAkRSya gRhNAti, anye tvAhuH- sthitAni tAni yAni naijante tadviparItAni tvasthitAni // 9 // kiM davvao geNhaMti kiM dravyamAzritya gRhNAti? dravyataH kiMsvarUpANi gRhNAtItyarthaH, evaM kSetrata:-kSetramAzritya kati-8 sthitAdiH pradezAvagADhAnItyarthaH // 10 // vaikriyazarIrAdhikAre niyama chaddisiM ti yaduktaM tatrAyamabhiprAyaH- vaikriyazarIrI paJcendriya eva prAyo bhavati saca trasanADyA madhya eva tatra ca SaNNAmapi dizAmanAvRtatvamalokena vivakSitalokadezasyetyata ucyate niyama chaddisiM ti, yacca vAyukAyikAnAM trasanADyA bahirapi vaikriyazarIraM bhavati tadiha na vivakSitamapradhAnatvAttasya, tathAvidhalokAntaniSkuTe vA vaikriyazarIrI vAyurna saMbhavatIti // 11 // taijasasUtre ThayAI geNhaitti jIvAvagAhakSetrAbhyantarIbhUtAnyeva gRhNAti no aThiyAI giNhai tti na tadanantaravartIni gRhNAti, tasyAkarSapariNAmAbhAvAt, athavA sthitAni sthirANi gRhNAti, no asthitAni asthirANi tathAvidhasvabhAvatvAt // 12 / / jahA bhAsApade tti yathA prajJApanAyA ekAdaze pade tathA vAcyam, tacca tipaesiyAI giNhAti jAva aNaMtapaesiyAI giNhaI tyAdi // 13 // zrotrendriyasUtre jahA veubviyasarIraM ti yathA vaikriyazarIradravyagrahaNaM sthitAsthitadravyaviSayaM SaDdikkaM caivamidamapi, zrotrendriyadravyagrahaNaM hi nADImadhya eva tatra ca siya tidisi mityAdi nAsti vyAghAtAbhAvAditi / phAsiMdiyattAe jahA orAliyasarIranti, ayamarthaH- sparzanendriyatayA tathA dravyANi gRhNAti yathaudArikazarIraMsthitAsthitAniSaDdigAgataprabhRtAniceti,bhAvaH,maNajogattAe jahA kammagasarIraM navaraM niyamaM chaddisinti / manoyogatayA tathA dravyANi gRhNAti yathA kArmaNam, sthitAnyeva gRhNAtIti bhAvaH, kevalaM tatra vyAghAtenetyAdhuktamiha tu Page #350 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1428 // niyamAt SaDdizItyevaM vAcyam, nADImadhya eva manodravyagrahaNabhAvAt, atrasAnAM hi tannAstIti, evaM vaijogattAevi tti manodravyavadvAgdravyANi gRhNAtItyarthaH, kAyajogattAe jahA orAliyasarIrassa tti kAyayogadravyANi sthitAsthitAniSadigAgataprabhRtIni cetyarthaH // 15 // keI tyAdi tatra paJca zarIrANi paJcendriyANi trayo manoyogAdaya AnaprANaM ceti sarvANi caturdaza padAni tata etadAzritAzcaturdazaiva daNDakA bhavantIti // 16 // // 723 // paJcaviMzatitamazate dvitIyaH / / 25-2 // 25 zatake uddezakaH3 sUtram 724 drvysNsthaanaani| ||pnycviNshshtke tRtiiyoddeshkH|| dvitIyoddezake dravyANyuktAni, teSu ca pudgalA uktAste ca prAyaH saMsthAnavanto bhavantItyatastRtIye saMsthAnAnyucyante, ityevaMsambaddhasyAsyedamAdisUtraM 1kati NaM bhaMte! saMThANA pa0?, goyamA! cha saMThANA pa0, taM0 parimaMDale vaTTe se cauraMse Ayate aNitthaMthe, 2 parimaMDalANaM bhaMte! saMThANA davvaTThayAe kiM saMkhejjA asaMkhejjA aNaMtA?, goyamA! no saMkhe0 no asaMkhe0 aNaMtA, 3 vaTTANaM bhaMte! saMThANA evaM ceva evaM jAva aNitthaMthA evaM paesaTThayAevi, 4 eesiNaM bhaMte! parimaMDalavaTTataMsacauraMsaAyataaNitthaMthANaM saMThANANaMdavvaTThayAe paesaTThayAe davvaTThapaesaTThayAe kayare 2 hiMtojAva visesAhiyA vA?, goyamA! savvatthovA parimaMDalasaMThANA davvaTThayAe, vaTTA saMThANA davvaTThayAe saMkhejaguNA, cauraMsA saMThANA davva0 saMkhejaguNA, taMsA saMThANA davva0 saMkhenaguNA AyatasaMThANA davva0 saMkhejaguNA, aNitthaMthA saMThANA davva0 asaMkhejaguNA, paesaTTayAe savvatthovA parimaMDalA saMThANA, paesa0 vaTTA saMThANA saMkhejaguNA jahA davva0 tahA paesa.vi jAva aNitthaMthA saMThANA paesa0 asaMkhejaguNA, davvaTThapaesa0 savvatthovA parimaMDalA saMThANA davva0 soceva gamao bhANiyavvo 8 // 1428 // Page #351 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 dravya // 1429 // jAva aNitthaMthA saMThANA davva0 asaMkhe0 aNitthaMthehiMto saMThANehiMto davvaTThayAe parimaMDalA saMThANA paesaTTha0 asaMkhe0 vaTTA saMThANA 25 zatake paesaTTha0 saMkhe0 soceva paesaTThayAe gamao bhANi jAva aNitthaMthA saMThANA paesa0 asaMkhenaguNA / / sUtram 724 / / uddezaka:3 sUtram kaiNaM bhaMte! ityAdi, saMsthAnAniskandhAkArAH aNitthaMthe tti itthaM- anena prakAreNa parimaNDalAdinA tiSThatIti itthaMstham, 724-725 na itthaMsthamanitthaMsthaM parimaNDalAdi vyatiriktamityarthaH // 1 // parimaMDalA NaM bhaMte! saMThANa tti parimaNDalasaMsthAnavanti bhadanta / sNsthaanaani| dravyANItyarthaH davvaTThayAe tti drvyruupmrthmaashrityetyrthH||2||pesttttyaae tti pradezarUpamarthamAzrityetyarthaH // 3 / / davvaThThapaesaTTayAe tti tadubhayamAzrityetyarthaH savvatthovA parimaMDalasaMThANe ti iha yAni saMsthAnAni yatsaMsthAnApekSayA bahutarapradezAvagAhIni tAni tedapakSayA stokAni tathAvidhasvabhAvatvAt, tatraca parimaNDalasaMsthAnaM jaghanyato'pi viMzatipradezAvagAhAdbahutarapradezAvagAhila vRttacaturasratryamrAyatAni tu krameNa jaghanyataH paJcacatustridvipradezAvagAhitvAdalpapradezAvagAhInyataH sarvebhyo bahutarapradezAvagAhitvAtparimaNDalasya parimaNDalasaMsthAnAni sarvebhyaH sakAzAtstokAni, tebhyazca krameNAnyeSAmalpAlpatarapradezAvagAhitvAtkrameNa bahutaratvamiti saGkhayeyaguNAni tAnyuktAni, aNitthaMthA saMThANA davvaThThayAe asaMkhejjaguNa tti anitthaMsthasaMsthAna-3 vanti hi parimaNDalAdInAM vyAdisaMyoganiSpannatvena tebhyo'tibahUnItikRtvA'saGkhyAtaguNAni pUrvebhya uktAni, pradezArthacintAyAM tu dravyAnusAritvAtpradezAnAM pUrvavadalpabahutve vAcye, evaM dravyArthapradezArthacintAyAmapi, vizeSastvayaM- dravyatonitthaMsthebhyaH parimaNDalAni pradezato'saGkhayeyaguNAnItyAdi vAcyamiti // 4 // // 724 // kRtA sAmAnyataH saMsthAna 8 // 1429 // prarUpaNA, atha ratnaprabhAdyapekSayA tAM cikIrSuH pUrvoktamevArthaM prastAvanArthamAha 5 kati NaM bhaMte! saMThANA pannattA?, goyamA! paMca saMThANA paM0 parimaMDale jAva Ayate / 6 parimaMDalA NaM bhaMte! saM0 kiM saMkheljA Page #352 -------------------------------------------------------------------------- ________________ zrIbhagavatyaha zrIabhaya vRttiyutam bhAga-3 // 1430 // 25 zatake uddezaka:3 sUtram 725 sNsthaanaani| asaMkhejjA aNaMtA?, goyamA! no saMkhe0 no asaM0 aNaMtA, 7 vaTTANaM bhaMte! saM0 kiMsaMkheljA0?,evaM ceva evaM jAva aaytaa| 8 imIse gaMbhaMte! rayaNappabhAe puDhavIe parimaMDalA saM0 kiM saMkhejA0 asaMkhe0 aNaMtA?, goyamA! no saMkhe0 no asaMkhe0 aNaMtA, 9vaTTANaM bhaMte! saM0 kiM saMkhe0 asaM evaM ceva, evaM jAva aayyaa|10 sakkarappabhAeNaM bhaMte! puDhavIe parimaMDalA saM0 evaM ceva evaM jAva AyayA evaMjAva ahesttmaae|11 sohammeNaMbhaMte! kappeparimaMDalA saM0 evaMceva evaM jAva acue, 12 gevijavimANANaMbhaMte! parimaMDalasaMThANA evaM ceva, evaM aNuttaravimANesuvi, evaM iisipbbhaaraaevi||13 jattha NaM bhaMte! ege parimaMDale saMThANe javamajjhe tattha parimaMDalA saMThANA kiM saMkhejjA asaMkhejjA aNaMtA?, goyamA! no saMkhe0 no asaM0 aNaMtA / 14 vaTTA NaM bhaMte! saM0 kiM saMkhejjA asaM0 ceva evaM jAva aaytaa| 15 jattha NaM bhaMte! egevaDhe saMThANe javamajhe tattha parimaMDalAsaM0 evaM ceva vaTTAsaMThANA evaM ceva evaM jAva AyatA, evaM ekkekeNaM saMThANeNaM paMcavicAreyavvA, 16 jattha NaMbhaMte! imIserayaNappabhAe puDhavIe ege parimaMDale saMThANejavamajhe tattha NaMparimaMDalA saM0 kiM saMkhejA pucchA, goyamA! no saMkhejA no asaMkhejjA aNaMtA, vaTTA NaM bhaMte! saM0 kiM saMkhe0 pucchA, goyamA! no saMkhe0 no asaMkhejjA aNaMtA evaM ceva jAva AyatA, 17 jatthaNaM bhaMte! imIse rayaNa puDhavIe ege vaTTe saMThANe javamajjhe tattha NaM parimaMDalAsaM0 kiM saMkhejA0? pucchA, goyamA! no saMkhe0 no asaM0 aNaMtA, vaTTA saM0 evaM ceva jAva AyatA, evaM puNaravi ekekeNaM saMThANeNaM paMcavi cAreyavvA jaheva heDillA jAva AyatANaM evaMjAva ahesattamAe evaM kappesuvi jAvaIsIpanbhArAe puddhviie||suutrm 725 // kai Na mityAdi, iha SaSThasaMsthAnasya tadanyasaMyoganiSpannatvenAvivakSaNAt pnycetyuktm|| 5 // atha prakArAntareNa tAnyAha jattha Na mityAdi, kila sarvo'pyayaM lokaH parimaNDalasaMsthAnadravyairnirantaraM vyAptastatra ca kalpanayA yAni 2 tulyapradezAva-8 gAhInitulyapradezAni tulyavarNAdiparyavANi ca parimaNDalasaMsthAnavanti dravyANi tAnitAnyekapaGktyAM sthApyante, ekamekaika Page #353 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 // 1431 // 25 zatake uddezakaH3 sUtram 726 sasthAnA vgaadH| jAtIyeSvekaikapaGktyAmauttarAdharyeNa nikSipyamANeSvalpabahutvabhAvAd, yavAkAraH parimaNDalasaMsthAnasamudAyo bhavati,tatra kila jaghanyapradezikadravyANAM vastusvabhAvena stokatvAdyA paGkitarhasvA tataH zeSANAM krameNa bahubahutaratvAddIrghadIrghatarA tataH pareSAM krameNAlpataratvAt hrasvahasvataraiva yAvadutkRSTapradezAnAmalpatamatvena hrasvatametyevaM tulyaistadanyaizca parimaNDaladravyairyavAkAraM kSetraM niSpAdyata iti, idamevAzrityocyate jattha tti yatra deze ege tti ekaM parimaMDale tti parimaNDalaM saMsthAnaM vartata iti gamyate, javamajhe tti yavasyeva madhyaM madhyabhAgo yasya vipulatvasAdharmyAttad, yavamadhyaM yavAkAramityarthaH,tatra yavamadhye parimaNDalasaMsthAnAniyavAkAranirvarttakaparimaNDalasaMsthAnavyatiriktAni kiM saGkhyAtAni? ityAdipraznaH, uttaraM tvanantAni yavAkAranirvarttakebhyasteSAmanantaguNatvAttadapekSayA ca yavAkAraniSpAdakAnAmanantaguNahInatvAditi // 13 // pUrvoktAmeva saMsthAnaprarUpaNAM ratnaprabhAdibhedenAha jatthe tyAdi sUtrasiddham // 16 // // 725 // atha saMsthAnAnyeva pradezato'vagAhatazca nirUpayannAha 18 vaTTe NaM bhaMte! saMThANe kati padesie katipadesogADhe pa0?, goyamA! vaTTe saMThANe duvihe pa0 ghaNavaTTe ya payaravaTTe ya, tattha NaMje se payaravaTTe se duvihe pa0 taM0 oyapaese ya jummapaese ya, tattha NaMje se oyapaesie se ja0 paMcapaesie paMcapaesogADhe, u0 aNaMtapaesie asaMkhejjapaesogADhe, tattha NaM je se jummapaesie se ja0 bArasapaesie bArasapaesogADhe, u0 aNaMtapaesie asaMkhejapaesogADhe, tattha NaMje se ghaNavaTTe se duvihe pa0, taM0 oyapae0 ya jummapae0 ya, tattha NaM je se ja0 sattapa0 sattapaesogADhe pa0, u0 aNaMtapa0 asaMkhejapaesogADhe pa0, tatthaNaM sejejummapa0 se ja0 battIsapaesie battIsapaesogADhe pa0, u0 aNaMtapaesie asNkhejpesogaaddhe|| 19 taMse NaM bhaMte! saM0 katipadesie katipadesogADhe pa0?, goyamA! taMse NaM saM0 duvihe paM0 taM0 ghaNataMse ya payarataMse ya, tattha NaMje se Page #354 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1432 // 25 zatake uddezakaH3 sUtram 726 sNsthaanaavgaaddhH| payarataMse se duvihe paM0, taM0 oyapae0 ya jummapae0 ya, tattha NaMje se oyapae se ja. tipaesie tipaesogADhe pa0, u0 aNaMtapae0 asaMkhejapaesogADhe, tattha NaMje se jummapae. se ja0 chappae. chappaesogADhe pa0 u0 aNaMtapae0 asaMkhejapaesogADhe pa0, tattha NaMje se ghaNataMse se duvihe pa0, taM0 oyapae0 jummapae0 ya, tattha NaM je se oyapae se ja0 paNatIsapae0 paNatIsapaesogADhe, u0 aNaMtapaesie taM ceva, tattha NaMje se jummapae se ja0 cauppae. cauppaesogADhe pa0 u0 aNaMtapae0 taM ceva // 20 cauraMse NaM bhaMte! saMThANe katipadesie? pucchA, goyamA! cauraMse saM0 duvihe pa0 bhedo jaheva vaTTassa jAva tattha NaM je se oyapae se ja. navapae0 navapaesogADhe pa0, u0 aNaMtapae0 asaMkhejjapaesogADhe pa0, tattha NaM je se jummapadesie se ja0 caupae0 caupaesogADhe pa0 u0 aNaMtapae0 taM ceva tattha NaMje se ghaNacauraMse se duvihe pa0, taM0 oyapae0 jummapae0 , tattha NaMje se oyapae se ja0 sattAvIsaipae0 sattAvIsatipaesogADhe, u0 aNaMtapae0 taheva tattha je se jummapae0 se ja0 aTThapae0 aTThapaesogADhe pa0 u0 aNaMtapae0 taheva // 21 Ayae NaM bhaMte! saMThANe katipadesie katipaesogADhe pa0? goyamA! AyaeNaM saM0 tivihe pa0 taM0 seDhiAyate payarAyate ghaNAyate, tattha NaM je se seDhiAyate se duvihe pa0, taM0 oyapae0 ya jummapae0 ya, tattha NaM je oyapa0 se ja0 tipaesie tipa0gADhe u0 aNaMtapae taM ceva, tattha NaM je se jummapaese jaha0 dupae. dupa0gADhe u0 aNaMtA taheva tattha NaM je se payarAyate se duvihe paM0, taM0 oyapae0 ya jummapae0 ya, tattha NaMje se oyapae se ja0 pannarasapae0 pannarasapa0gADhe, u0 aNaMta taheva, tattha NaMje se jummapae0 se ja0 chappae0 chappaesogADhe, u0 aNaMta taheva, tattha NaMje se ghaNAyate se duvihe paM0 taM0 oyapae0 jummapae0 , tattha NaMje se oyapae0 se ja0 paNayAlIsapae. paNayAlIsapagADhe, u0 aNaMta taheva, tattha NaM je se jummapae0 se ja0 bArasapaesie bArasapa0gADhe u0 aNaMta taheva // 22 parimaMDaleNaM bhaMte! saMThANe katipadesie? pucchA, goyamA! parimaMDaleNaM saM0 duvihe paM0, taM0 ghaNaparimaMDale ya // 14 Page #355 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 25 zatake uddezaka:3 sUtram 726 sNsthaanaavgaaddhH| // 1433 // payaraparimaMDale ya, tatthaNaMjese payaraparimaMDale se ja0 vIsatipadesie vIsaipaesogADhe aNaMtapade0 taheva, tatthaNaMje se ghaNaparimaMDale se ja0 cattAlIsatipadesie cattAlIsapa0gADhe pa0, u0 aNaMtapae0 asaMkhejapa0gADhe pannattA ||suutrm 726 // vaTTe Na mityAdi, atha parimaNDalaM pUrvamAdAvuktamiha tu kasmAttattyAgena vRttAdinA krameNa tAni nirUpyante?, ucyate, vRttAdIni catvAryapi pratyekaM samasaGkhayaviSamasasaGkhyapradezAnyatastatsAdharmAtteSAM pUrvamupanyAsaH parimaNDalasya punaretadabhAvAtpazcAdvicitratvAdvA sUtragateriti, ghaNavaTTe tti sarvataH samaM ghanavRttaM modakavat payaravaTTe tti bAhalyato hInaM tadeva prataravRttaM maNDakavat, oyapaesie tti viSamasaGkhyapradezaniSpannaM jummapaesie tti samasaGkhyapradezaniSpannam, tattha NaM je se oyapaesie payaravaTTe se jahanneNaM paMcapaesie ityAdi, itthaM paJcapradezAvagADhaM paJcANukAtmakamityarthaH, utkarSeNAnantapradezikamasasaGkhayeyapradezAvagADhaM lokasyApyasaGgayeyapradezAtmakatvAt, je se jummapaesie se jahanneNaM bArasapaesie iti, etasya sthApanA- je se oyapaesie ghaNavaTTe se jahanneNaM sattapaesie sattapaesogADhetti, etasya sthApanA-asya madhyaparamANoruparyekaH sthApito'dhazcaika ityevaM saptapradezikaM ghanavRttaM bhavatIti, je se jummapaesie se jahanneNaM battIsaipaesie ityAdi, etasya sthApanA- asya coparITaza eva prataraH sthApyastataH sarve caturviMzatistataH prataradvayasya madhyANUnAM caturNAmuparyanye catvAro'dhazcetyevaM dvAtriMzaditi // 18 // tryamrasUtre je se oyapaesie se jahanneNaM tipaesie tti, asya sthApanA-Aje se jummapaesie se jahanneNaM chappaesie tti asya sthApanA- je se oyapaesie se jahanneNaM paNatIsapaesie tti, asya sthApanAasya paJcadazapradezikasya pratarasyopari dazapradezikaH etasyApyupari SaTpradezikaH etasyApyupari tripradezikaH prataraH etasyApyuparyekaH pradezo dIyate ityevaM paJcatriMzatpradezAiti / je se jummapaesie // 1433 // Page #356 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhayavRttiyutam bhAga-3 // 1434 // 25 zatake uddezaka:3 sUtram 726 sNsthaanaavgaaddhH| sUtram 727 sNsthaanprdeshaadikRtyugmaadi| se jahanneNaM cauppaesie iti, asya sthApanA- atraikasyopari pradezo dIyata ityevaM catvAra iti // 19 // caturasrasUtre je se oyapaesie se jahanneNaM navapaesie tti evaM 8 je se jummapaesie se jahanneNaM cauppaesie tti, evaM : je se oyapaesieya se jahanneNaM sattAvIsapaesie tti, evametasya navapradezika pratarasyoparyanyadapi prataradvayaM sthApyata ityevaM saptaviMzatipradezikaM caturanaM bhavatIti, je se jummapaesie se jahanneNaM aTThapaesie ityevaM asyoparyanyazcatuSpradezikaprataro dIyata ityevamaSTapradezikaM syAditi ||20||aaytsuutre seDhiAyae tti zreNyAyataM pradezazreNIrUpaMpratarAyataM kRtaviSkambhazreNIdvayAdirUpaMghanAyataMbAhalyaviSkambhopeta-8 manekazreNIrUpam, tatra zreNyAyatamojaHpradezikaM jaghanyaM tripradezikam, taccaivaM-000 1 tadaiva yugmapradezikaM dvipradezikaM taccaivaM je se oyapaesie se jahanneNaM pannarasapaesie tti evaM-8 tadeva yugmapradezikaM jaghanyaM SaTpradezikaM taccaivaM- 888]evaM ghanA| yatamojaHpradezikaM jaghanyaM paJcacatvAriMzatpradezikaM taccaivaM-0 asyoparyanyat prataradvayaM sthApyata ityevaM paJcacatvAriMzatpradezikaM jaghanyamojaHpradezikaM ghanAyataM bhavati, tadeva yugmapradezikaM dvAdazapradezikaM taccaivaM-000 tasya SaDpradezikasyopari SaTpradezika evAnyaH prataraH sthApyate tato dvAdazapradezikaM bhavatIti // 21 // parimaMDale Na mityAdi, iha ojo yugmabhedI na staH, yugmarUpatvenaikarUpatvAtparimaNDalasyeti, tatra prataraparimaNDalaM jaghanyato viMzatipradezikaM bhavati, tadevaM sthApanA etasyaivopari viMzatipradezike'nyasmin pratare datte catvAriMzatpradezikaM ghanaparimaNDalaM bhavatIti // 22 // : 726 // anantaraM parimaNDalaM prarUpitam,atha parimaNDalamevAdI kRtvA saMsthAnAni prakArAntareNa prarUpayannAha 23 parimaMDale NaM bhaMte! saMThANe davvaTThayAe kiM kaDajumme teoe dAvarajumme kaliyoe?, goyamA! no kaDajumme No teyoe No dAvarajumme kaliyoe , vaTTe NaM bhaMte! saMThANe davvaTThayAe evaM ceva evaM jAva Ayate // 24 parimaMDalA NaM bhaMte! saMThANA // 1434 // Page #357 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam 25 zatake uddezakaH3 sUtram 727 saMsthAnapradezAdikRta bhAga-3 // 1435 // davvaTThayAe kiMkaDajummA teyoyAdAvarajummA kaliyogApucchA, goyamA! oghAdeseNaM siya kaDajummA, siyateogA, siyadAvarajummA, siya kaliyogA, vihANAdeseNaM no kaDajummA, no teogA, nodAvarajummA, kaliogA evaM jAva aaytaa||25 parimaMDaleNaMbhaMte! saM0 paesaTThayAe kiM kaDajumme?, pucchA, goyamA! siya kaDujumme siyateyoge siya dAvarajumme siya kaliyoe evaM jAva Ayate, 26 parimaMDalANaMbhaMte! saM0 paesaTTayAe kiM kaDajummA? pucchA, goyamA! oghAdeseNaM siya kaDajummAjAva siya kaliyogA vihANAdeseNaM kaDajummAvi teogAvi dAvarajummAvi kaliyogAvi 4 evaM jAva AyatA // 27 parimaMDaleNaM bhaMte! saM0 kiM kaDajummapaesogADhe jAva kaliyogapaesogADhe?, goyamA! kaDajummapa0gADhe No teyogapa0gADhe nodAvarajummapa0gADhe no kaliyogapa0gADhe // 28 vaTTeNaM bhaMte! saM0 kiM kaDajumme? pucchA, goyamA! siya kaDajummapadesogADhe siya teyogapaesogADhe nodAvarajummapa0gADhesiya kliyogp0gaaddhe|| 29 taMseNaM bhaMte! saM0 pucchA, goyamA! siya kaDajummapa0gADhe siya teyogapa0gADhe siyadAvarajummapa0gADhe no kaliogapa0gADhe / 30 cauraMseNaMbhaMte! saM0 jahA vaThUtahA curNsevi|31 AyaeNaMbhaMte! pucchA, goyamA! siya kaDajummapa0gADhe jAva siya kliogp0gaaddhe| 32 parimaMDalANaM bhaMte! saM0 kiM kaDajummapa0gADhA teyogapa0gADhA? pucchA, goyamA! oghAdeseNavi vihANAdeseNavikaDajummapa0gADhA No teyogapagADhA no dAvarajummapagADhA no kaliyogapa0gADhA / 33 vaTTA NaM bhaMte! saM0 kiM kaDajummapa0gADhA pucchA, goyamA! oghAde0 kaDajummapa0gADhA no teyogapa0gADhA no dAvarajummapa0gADhA no kaliyogapa0gADhAvi, 34 taMsANaM bhaMte! saM0 kiM kaDajummA pucchA, goyamA! oghAde0 kaDajummapaesogADhA no teyogapagADhA no dAvarajumma0 no kaliyogapaesogADhAvi vihANAde0 kaDajummapa0gADhA teyogapa0 no dAvarajummapaesogA0 no kliyogp0gaaddhaa| cauraMsA jahA vaTTA / 35 AyayA NaM bhaMte! saM0 pucchA, goyamA! oghAde0 kaDajummapa0gADhA no teyogapagADhA nodAvarajummapa0gADhA nokaliogapagADhA vihANAde0 kaDajummapa0gADhAvi // 1435 // Page #358 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1436 // 25zatake uddezakaH3 sUtram 727 saMsthAnapradezAdikRtayugmAdi jAva kaliogapagADhAvi // 36 parimaMDaleNaMbhaMte! saM0 kiM kaDajummasamayaThitIe teyogasa dAvarajummasa0 kaliogasa0?, goyamA! siya kaDajummasamayaThitIe jAva siya kaliogasa0 evaM jAva Ayate / 37 parimaMDalA NaM bhaMte! saM0 kiM kaDajummasamayaThitIyA pucchA, goyamA! oghAde0 siya kaDajummasa0 jAva siya kaliyogasa0, vihANAde0 kaDajummasa0vi jAva kaliyogasa.vi, evaM jAva AyatA // 38 parimaMDale NaM bhaMte! saM0 kAlavannapajjavehiM kiM kaDajumme jAva siya kaliyoge?, goyamA! siya kaDajumme evaM eeNaM abhilAveNaM jaheva ThitIe evaM nIlavannapajjavehiM evaM paMcahiM vannehiM dohiM gaMdhehiM paMcahiM rasehiM aTThahiM phAsehiM jAva lukkhaphAsapajjavehiM ||suutrm 727 // parimaMDale tyAdi, parimaNDalaM dravyArthatayaikameva dravyam, na hi parimaNDalasyaikasya catuSkApahAro'stItyekatvacintAyAM na kRtayugmAdivyapadezaH kintu kalyojavyapadeza eva, yadA tu pRthaktvacintA tadA kadAcidetAvanti tAni parimaNDalAni bhavanti yAvatAM catuSkApahAreNa nicchedatA bhavati kadAcitpunastrINyadhikAni bhavanti kadAciva kadAcidekamadhikamityata evAha parimaMDalA NaM bhaMte ityAdi, oghAdeseNaM ti sAmAnyataH vihANAdeseNaM ti vidhAnAdezo yatsamuditAnAmapyekaikasyAdezanaM tena ca kalyojataiveti / / 23-24 / / atha pradezArthacintAM kurvannAha parimaMDale Na mityAdi, tatra parimaNDalaM saMsthAnaM pradezArthatayA viMzatyAdiSu kSetrapradezeSu ye pradezAH parimaNDalasaMsthAnaniSpAdakA vyavasthitAstadapekSayetyarthaH, siya kaDajumme tti tatpradezAnAM catuSkApahAreNApahriyamANAnAM catuSparyavasitatve kRtayugmaM tatsyAt, yadA triparyavasAnaMtattadA tryojaH, evaM dvAparaM kalyojazceti, yasmAdekatrApi pradeze bahavo'Navo'vagAhanta iti // 25-26 // athAvagAhapradezanirUpaNAyAha parimaMDale tyAdi, kaDajummapaesogADhe tti yasmAtparimaNDalaM jaghanyato viMzatipradezAvagADhamuktaM viMzatezca catuSkApahAre catuSparyavasitatvaM bhavatyevaM parimaNDalAntare Page #359 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1437 // 25 zatake uddezakaH3 sUtram 727 saMsthAnapradezAdikRtayugmAdi spIti // 27 // vaTTe Na mityAdi, siya kaDajummapaesogADhe tti yatprataravRttaM dvAdazapradezikaM yacca ghanavRttaM dvAtriMzatpradezikamuktaM taccatuSkApahAre caturagratvAtkRtayugmapradezAvagADhaM siyateoyapaesogADhe tti yacca ghanavRttaM saptapradezikamuktaM tattryagratvAttryojaH pradezAvagADhaM siya kalioyapaesogADhe tti yatprataravRttaM paJcapradezikamuktaM tadekAgratvAtkalyojapradezAvagADhamiti // 28 // taMse BNa mityAdi, siya kaDajummapaesogADhe tti yad ghanatryanaM catuSpradezikaM tatkRtayugmapradezAvagADhaM siya teogapaesogADhe tti yat prataratryasaM tripradezAvagADhaM ghanatryasraM ca paJcatriMzatpradezAvagADhaM tatvyagratvAtvyojaH pradezAvagADham, siya dAvarajummapaesogADhe tti yatprataratryasaMSaTpradezikamuktaM tadvyagratvAddvAparapradezAvagADhamiti ||29||curNse Na mityAdi, jahA vaTTe tti siya kaDajummapaesogADhe siya teoyapaesogADhe siya kalioyapaesogADhe ityarthaH tatra yat prataracaturasraM catuSpradezikaM ghanacaturasraM cASTapradezikamuktaM taccaturagratvAtkRtayugmapradezAvagADham, tathA yad ghanacaturasraM saptaviMzatipradezikamuktaM tattryagratvAttryojaH pradezAvagADham, tathA yatprataracaturanaM navapradezikamuktaM tadekAgratvAt kalyojaH pradezAvagADhamiti ||30||aaye Na mityAdi siya kaDajummapaesogADhe tti yadghanAyataMdvAdazapradezikamuktaM tatkRtayugmapradezAvagADhaMyAvatkaraNAt 'siya teoyapaesogADhesiyadAvarajummapaesogADhe'tti dRzyam, tatra ca yacchreNyAyataMtripradezAvagADhaM yacca pratarAyataM paJcadazapradezikamuktaMtavyagratvAtyojaHpradezAvagADham, yatpuna:zreNyAyataM dvipradezikaM yacca pratarAyataM SaTpradezikaM tad vyaMgratvAdvAparayugmapradezAvagADham, siya kalioyapaesogADhe tti yad ghanAyataM paJcacatvAriMzatpradezikaM tadekAgratvAtkalyojaHpradezAvagADhamiti ||31||evmektven pradezAvagADhamAzritya saMsthAnAni cintitAni, atha pRthaktvena tAni tathaiva cintayannAha parimaMDalA Na mityAdi, oghAdeseNavi tti sAmAnyataH samastAnyapi parimaNDalAnItyarthaH vihANAdeseNavi tti bhedata ekaikaM parimaNDalamityarthaH kRtayugmapradezAvagADhAnyeva viMzaticatvAriMza // 1437 // Page #360 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1438 // yugmAdi tprabhRtipradezAvagAhitvenoktatvAtteSAmiti // 32 // vaTTA Na mityAdi, oghAdeseNaM kaDajummapaesogADhe tti vRttasaMsthAnAH skandhAH 25 zatake sAmAnyena cintyamAnAH kRtayugmapradezAvAgADhAH sarveSAMtatpradezAnAM mIlane catuSkApahAre tatsvabhAvatvena catuSparyavasitatvAt, uddezaka:3 sUtram 727 vidhAnAdezena punaparapradezAvagADhavarjAH zeSAvagADhA bhavanti, yathA pUrvokteSu paJcasaptAdiSu jaghanyavRttabhedeSu catuSkApahAre saMsthAnapradedvayAvaziSTatAnAstyevaM sarveSvapiteSuvastusvabhAvatvAd, ata evAha vihANAdeseNa mityaadi||33|| evaM tryamrAdisaMsthAnasUtrANyapi zAdikRtabhAvanIyAni // 34-35 / / evaM tAvatkSetrata ekatvapRthaktvAbhyAM saMsthAnAni cintitAni, atha tAbhyAmeva kAlato bhAvatazca tAni cintayannAha parimaMDale Na mityAdi, ayamarthaH- parimaNDalena saMsthAnena pariNatAH skandhAH kiyantaM kAlaM tiSThanti? kiM catuSkApahAreNa tatkAlasya samayAzcaturagrA bhavanti trivyekAgrA vA?, ucyate, sarve saMbhavantIti, iha caitA vRddhoktAH saGgrahagAthAH parimaMDale ya 1 vaTTe 2 taMse 3 cauraMsa 4 Ayae 5 ceva / ghaNapayarapaDhamavajjaM oyapaese ya jumme y||1|| paMca ya bArasayaM khalu satta ya battIsayaM ca vaTuMmi // tiyachakkayapaNatIsA cauro ya havaMti tNsNmi||2|| nava ceva tahA cauro sattAvIsA ya aTTha curNse| tigadgapannarase ceva chacceva ya Ayae hoMti // 3 // paNayAlIsA bArasa chanbheyA Ayayammi sNtthaanne| parimaMDalammi vIsA cattA ya bhave pesgN||4|| svevi Ayayammi geNhasu parimaMDalaMmi kaDajummaM / vajjejja kaliM tase dAvarajummaMca sasesu // 5 // iti / / 36-38 // // 0 parimaNDalaM ca vRttaM tryanaM caturasramAyataM caiva prathamavAni ghanapratarabhedAni ojaHpradezAni yugmAni ca // 1 // paJca ca dvAdaza khalu sapta ca dvAtriMzacca vRtte trayaH SaT / paJcatriMzacatvArazca bhavanti tryo / 2 // nava caiva tathA catvAraH saptaviMzatizcASTau caturasre trayo dvau paJcadaza caiva SaT caiva cAyate bhavanti / / 3 / / paJcacatvAriMzadvAdazaSaTpradezA // 1438 // Ayate bhavanti saMsthAne parimaNDale viMzatizcatvArazca bhavet pradezaparimANam / / 4 // Ayate sarve rAzaya iti gRhANa parimaNDale kRtayugmaM tryo kaliM varjayet zeSeSu dvAparayugmaM ca // 5 // Page #361 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1439 // yugmAdi 727 // dravyAdyapekSayA saMsthAnaparimANasyAdhikRtatvAtsaMsthAnavizeSitasya lokasya tathaiva parimANanirUpaNAyAha 25 zatake 39 seDhIoNaM bhaMte! davvaTThayAe kiM saMkhejAo asaMkhejAo aNaMtAo?, goyamA! no saMkhejjAo no asaMkhe0 aNaMtAo, 40 uddezakaH3 sUtram 728 pAINapaDINAyatAoNaM bhaMte! seDhIo davva0 kiM saMkhejAo evaM ceva 3, evaM dAhiNuttarAyatAovi evaM uddddmhaaytaaovi| 41 saMsthAnaprade zAdikRtalogAgAsaseDhIoNaM bhaMte! davva0 kiMsaMkhejjAo asaMkhejjAo aNaMtAo?,goyamA! no saMkhejAo asaMkhenAono aNaMtAo, 42 pAINapaDINA0 NaMbhaMte! logAgAsase0 davva0 kiM saMkhejAo evaM ceva, evaMdAhiNuttarAyayAo vi, evaM uDvamahAyatAo vi / 43 aloyAgAsaseDhIoNaMbhaMte! davva0 kiMsaMkhejAo asaMkhejjAo aNaMtAo?, goyamA! no saMkheljAo no asaMkhejAo aNaMtAo, evaM pAINapa0vi evaM dAhiNuttarAyayAovi evaM uddddmhaaytaaovi| 44 seDhIo NaM bhaMte! paesaTThayAe kiM saMkhejAo jahA davva0 tahA paesaTTha0vijAva uDvamahAya0visavvAo annNt0|45 loyAgAsaseDhIoNaMbhaMte! paesa0 kiM saMkhenAopucchA,goyamA! siya saMkhe0 siya asaM0 no aNaMtAo evaM pAINapanyatAo dAhiNuttarAyatAovievaM ceva uDDamahAyatAovinosaMkhejAo asaMkhe0 no annNtaao||46 alogAgAsaseDhIoNaMbhaMte! paesa0 pucchA, goyamA! siyasaMkhe0siya asaM0 siya aNaMtAo 47 pAINapavyayAo NaM bhaMte! aloyA0 pucchA, goyamA! no saMkhejAo no asaMkhejjAo aNaMtAo, evaM dAhiNuttarAyatAovi, 48 uDDamahAyatAo pucchA, goyamA! siyasaMkhejAo siya asaM0 siya annNtaao||suutrm 728 // seDhI tyAdi, zreNIzabdena ca yadyapi paGktimAtramucyate tathA'pIhAkAzapradezapaGktayaH zreNayo grAhyAH, tatra shrennyo-||1439|| vivakSitalokAlokabhedatvena sAmAnyAH 1 tathA tA eva pUrvAparAyatAH 2 dakSiNottarAyatA: 3 UddhAdhaAyatAH 4, evaM Page #362 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1440 // 00000 0000000 00000000000 25 zatake uddezakaH3 sUtram 728 saMsthAnapradezAdikRta 00000000000 100000000000 0000000 00000 yugmAdi lokasambandhinyo'lokasambandhinyazceti, tatra sAmAnya zreNIprazne aNaMtAo ti sAmAnyAkAzAstikAyasya zreNInAM vivakSitatvAdanantAstAH, lokAkAzazreNIprazne tvasaGkhyAtA eva tAH, asaGkhyAtapradezAtmakatvAllokAkAzasya, alokAkAzazreNIprazne punaranantAstAH, anantapradezAtmakatvAdalokAkAzasya / / 39-44 // tathA logAgAsaseDhIo NaM bhaMte! paesaTTayAe ityAdau siya saMkhenjAo siya asaMkhejjAo tti asyeyaM cUrNikAravyAkhyA-lokavRttAnniSkrAntasyAloke praviSTasya dantakasya yAH zreNayastA dvitrAdipradezA api saMbhavanti tena tAH saGkhyAtapradezA labhyante zeSA asaGkhyAtapradezA labhyanta iti, TIkAkArastu sAkSepaparihAraMceha prAha parimaMDalaM jahannaM bhaNiyaMkaDajummavaTTiyaM loe| tiriyAyayaseDhINaM / saMkhejapaesiyA kiha nnu?||1|| dodo disAsu ekkekao ya vidisAsu esa kddjumme| paDhamaparimaMDalAovuDDI kira jAva logNto||2|| ityAkSepaH, parihArastu aTThasayA pasajjai evaM logassa na primNddlyaa| vaTTAleheNa tao vuDDI kaDajummiyA juttaa||3|| evaM ca lokavRttaparyantazreNayaH saGkhyAtapradezikA bhavantIti no aNaMtAo tti lokapradezAnAmanantatvAbhAvAt, uDDamahAyayAo no saMkhejjAo asaMkhejjAo tti yatastAsAmucchritAnAmUrdhvalokAntA dadholokAnte'dholokAntAdU lokAnte pratighAto'tastA asaGkhayAtapradezA eveti, yA apyadholokakoNato brahmalokatiryagmadhyaprAntAdvottiSThante tA apinasaGkhyAtapradezAlabhyante, ata eva sUtravacanAditi // 45 // alogAgAsaseDhIo NaM bhaMte! paesaTTayAe ityAdi, siya saMkhejjAo siya asaMkhejjAo tti yaduktaM | loke kRtayugmavartitaM jaghanyaM parimaNDalaM bhaNitaM tiryagAyatazreNInAM saGkhyeyapradezatA kathaM nu? ||1|| dvau dvau dikSvekaikazva vidikSu, eSa kRtayugmaH prathamaparimaNDalAdRddhistasya yAvallokAntaH // 2 // evaM lokasyASTAMzatA prasajyate na parimaNDalatA tato vRttAlekhena kRtayugmikA vRddhiryuktA // 3 // Page #363 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1441 // 25 zatake uddezakaH3 sUtram 729 AkAzazreNigatizreNigaNipiTakAlpabahutvAni tatsarvaM kSullakapratarapratyAsannA UdhiAyatA adholokazreNIrAzrityetyavaseyam,tA hi AdimAH saGkhyAtapradezAstato'saGkhyAtapradezAstataH paraM tvanantapradezAH, tiryagAyatAstvalokazreNayaH pradezato'nantA eveti // 46 // // 728 // 49 seDhIoNaM bhaMte! kiMsAiyAosapajjavasiyAo 1sAIyAo apajjavasi02 aNAdIyAosapajjavasiyAo3 aNAdIyAo apa0 4?, goyamA! no sAdIyAo sapa0 no sAdIyAo apa0 No aNAdIyAo sapa0, aNAdIyAo apa0 evaM jAva uddamahAyatAo, 50 loyAgAsaseDhIo NaM bhaMte! kiM sAdIyAo sapa0 pucchA, go0! sAdIyAo sapanjAo, no sAdIyAo apajja0o, no aNAdIyAo sapajjava0 no aNAdIyAo apajja0 evaM jAva uddddmhaaytaao| 51 aloyAgAsaseDhIoNaM bhaMte! kiM sAdIyAo sapa0 pucchA, goyamA! siya sAiyAo sapajjavasiyAo 1 siya sAIyAo apajao 2 siya aNAdIyAo sapajja0o 3 siya aNAiyAo apajja0o4, pAINapaDINAyayAodAhiNuttarAyatAoya evaM ceva, navaraM no sAdIyAo sapana0o siya sAIyAo apajao sesaMtaM ceva, uddamahAyatAo jAva ohiyAo taheva cubhNgo| 52 seDhIoNaM bhaMte! davvaTThayAe kiM kaDajummao teoyAo? pucchA, goyamA! kaDajummAo, no teoyAo, no dAvarajummAo, no kaliyogAo, evaM jAva uDamahAyatAo, logAgAsaseDhIo evaM ceva, evaM alogAgAsaseDhIovi / 53 seDhIo NaM bhaMte! paesaTThayAe kiM kaDajummAo pucchA, evaM ceva jAva uddddmhaaytaao| 54 loyAgAsase0 NaM bhaMte! paesa0 pucchA, goyamA! siya kaDajummAo, no teoyAo, siya dAvarajummAo, no kaliogAo, evaM pAINapaDINAyatAovi dAhiNuttarAyatAovi, 55 uDDamahAyayAo NaM pucchA, goyamA! kaDao no teogAo no dAvara0o no klio| 56 aloseDhIo NaM bhaMte! paesa0 pucchA, goyamA! siya kaDa0o jAva siya kalio, evaM pAINapa0vi evaM dAhiNu-vi, uddamahA0vi evaM ceva, navaraM no kali0 sesaMtaM ceva // sUtram 729 // // 1441 // Page #364 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1442 // 25 zatake uddezakaH3 sUtram 730-733 AkAzazreNigatizreNigaNipiTakAlpa bahutvAni 57 katiNaM bhaMte! seDhIopa0?, goyamA! satta seDhIopannattAo, taM0 ujuAyatA egaovaMkA duhaovaMkA egaokhahA duhaokhahA cakkavAlA addhckkvaalaa||58 paramANupoggalANaM bhaMte! kiM aNuseDhI gatI pavattati viseTiMgatI pa0?, goyamA! aNu0 gati pa0 no vi0 gatI p0|59 dupaesiyANaM bhaMte! khaMdhANaM aNu0 gatI pa0 vi0 gatI pa0 evaM ceva, evaM jAva aNaMtapaesiyANaM khN0|60 neraiyANaM bhaMte! kiM aNu0 gatI pa0 vi0 gatI pa0 evaM ceva, evaM jAva vemA0 ||suutrm 730 // 61 imIse NaM bhaMte! rayaNappabhAe puDhavi0 kevatiyA nirayAvAsasayasahassA pannattA?, goyamA! tIsaM nirayAvAsasayasahassA pa0, evaM jahA paDhamasate paMcamuddesage jAva aNuttaravimANatti ||suutrm 731 // 62 kaiviheNaM bhaMte! gaNipiDaepa0?,goyamA! duvAlasaMge gaNipiDaepaM0 taM0 AyArojAva diTThivAo, 63se kiMtaM AyAro?, AyAreNaMsamaNANaM nigaMthANaM AyArago0 evaM aMgaparUvaNAbhANiyavvA jahA naMdIe, jAva suttatthokhalu paDhamobIo nijuttimIsio bhnnio| taioya niravaseso esa vihI hoi annuoge||1||suutrm 732 // 64 eesiNaM bhaMte! neratiyANaMjAva devANaM siddhANa yapaMcagatisamAseNaM kayare 2? pucchA, goyamA! appAbahuyaM jahA bahuvattavvayAe aTThagaisamAsaappAbahugaMca / 65 eesiNaMbhaMte! saiMdiyANaM egidiyANaM jAva aNiMdiyANa ya kayare 2?, eyaMpijahA bahuvattavvayAe taheva ohiyaM payaMbhANiyavvaM, sakAiyaappAbahugaMtaheva ohiyaM bhaa0||66 eesiNaM bhaMte! jIvANaM poggalANaMjAva savvapajjavANa yakayare 2 jAva bahuvattavvayAe, 67 eesiNaM bhaMte! jIvANaM Auyassa kammassa baMdhagANaM abaMdhagANaMjahA bahuvatta0 jAva Auyassa kammassa abaMdhagA visesaahiyaa| sevaM bhaMte! ratti ||suutrm 733 // 25-3 // seDhIo NaM bhaMte! kiM sAIyAo ityAdipraznaH, iha ca zreNyo'vizeSitatvAdyA loke cAloke ca tAsAM sarvAsAM grahaNam, // 1442 // Page #365 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1443 // AkAza sarvagrahaNAccatA anAdikA aparyavasitAzcetyeka eva bhaGgako'numanyate zeSabhaGgakatrayasya tu prtissedhH||49|| logAgAsaseDhIo 25 zatake Na mityAdau tu 'sAiyAo sapajjavasiyAo'ityeko bhaGgakaH sarvazreNIbhedeSvanumanyate, zeSANAM tu niSedhaH, lokAkAzasya uddezakaH3 sUtram parimitatvAditi // 50 / / alogAgAsaseDhI tyAdau siya sAIyAo sapajjavasiyAo tti prathamo bhaGgakaH kSullakapratarapratyAsattau 729-733 UrdhvAyatazreNIrAzrityAvaseyaH, siya sAiyAo apajjavasiyAo tti dvitIyaH, sa ca lokAntAdavadherArabhya sarvato'vaseyaH, siya zreNigatiaNAIyAosapajjavasiyAo tti tRtIyaH,saca lokAntasannidhau zreNInAmantasya vivakSaNAt, siya aNAIyAoapajjavasiyAo zreNigaNitti caturthaH, sa ca lokaM parihatya yAH zreNayastadapekSayeti / pAINapaDINAyayAo ityAdau no sAIyAo sapajjavasiyAo tila piTakAlpa bahutvAni aloke tiryakzreNInAMsAditve'pi saparyavasitatvasyAbhAvAnna prathamo bhaGgaH,zeSAstu trayaH sambhavantyata evAha siya sAiyAo ityaadi||51|| seDhIoNaM bhaMte! davvaTThayAe kiM kaDajummAo? ityAdi praznaH, uttaraMtu kaDajummAo tti, kathaM?, vastusvabhAvAt, evaM sarvA api||52|| yaH punarlokAlokazreNISu pradezArthatayA vizeSo'sAvucyate- tatra logAgAsaseDhIo NaM bhaMte! paesaTThayAe ityAdau syAt kRtayugmA api syAdvAparayugmA ityetadevaM bhAvanIyaM-rucakArDAdArabhya yatpUrvaM dakSiNaM vA lokArddha taditareNa tulyamataH pUrvAparazreNayo dakSiNottarazreNayazca samasaGkhyapradezAH, tAzca kAzcit kRtayugmAH kAzcivAparayugmAzca bhavanti na punastryojapradezAH kalyojapradezAvA, tathAhi-asadbhAvasthApanayA dakSiNapUrvAdrucakapradezAtpUrvatoyallokazreNyarddha tatpradezazatamAna bhavati, yaccAparadakSiNAdrucakapradezAdaparato lokazreNyarddha tadapi pradezazatamAnam, tatazca zatadvayasya catuSkApahAre pUrvAparAyatalokazreNyAH kRtayugmatA bhavati,tathA dakSiNapUrvAdrucakapradezAddakSiNo yo'ntyaH pradezastata Arabhya pUrvato yallokazreNyarddha tannavanavatipradezamAnam, yaccAparadakSiNAyatAdrucakapradezAddakSiNo yo'ntyaH pradezastata ArabhyAparato lokazreNyarddhaM tadapi ca // 1443 // Page #366 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1444 // sUtram navanavatipradezamAnam, tatazcadvayornavanavatyormIlane catuSkApahAreca pUrvAparAyatalokazreNyA dvAparayugmatA bhavati, evamanyAsvapi 25 zatake lokazreNISu bhAvanA kAryA, iha ceyaM saGgrahagAthA tiriyAyayAu kaDabAyarAo logassa saMkhasaMkhA vaa| seDhIo kaDajummA uddezakaH3 uddddmheaayymsNkhaa||1|| iti / tathA alogAgAsaseDhIo NaM bhaMte! paese tyAdau siya kaDajummAo tti yAH kSullakaprataradvaya 729-733 sAmIpyAttirazcInatayotthitA yAzca lokamaspRzantyaH sthitAstA vastusvabhAvAtkRtayugmAH, yAvatkaraNAt siya teoyAo AkAza zreNigatisiya dAvarajummAo tti dRzyam, tatra ca yAH kSullakaprataradvayasyAdhastanAduparitanAdvA pratarAdutthitAstAstryojAH, yataH kSullaka- zreNigaNiprataradvayasyAdha uparica pradezatolokasya vRddhibhAvenAlokasya pradezata eva hAnibhAvAdekaikasya pradezasyAlokazreNIbhyo'pagamoDa piTakAlpa bahutvAni bhavatIti, evaM tadanantarAbhyAmutthitA dvAparayugmAH, siya kaliogAo tti tadanantarAbhyAmevotthitAH kalyojAH, evaM punaH punastA eva yathAsambhavaM vAcyA iti // 54 / / uDvAyayANa mityAdi, iha kSullakaprataradvayamAnena yA utthitA UyitAstA dvAparayugmAstata UrddhamadhazcaikaikapradezavRddhyA kRtayugmAH kvaciccaikapradezavRddhyA'nyatra vRddhyabhAvena tryojAH, kalyojAstviha na sambhavanti vastusvabhAvAt, etacca bhUmau lokamAlikhya kedArAkArapradezavRddhimantaM tataH sarvaM bhAvanIyamiti // 55-56 // / / 729 // atha prakArAntareNa zreNIprarUpaNAyAha kai Na mityAdi, zreNayaH pradezapaGktayo jIvapudgalasaJcaraNavizeSitAstatra ujuyAyata tti RjuzcAsAvAyatA ceti RjvAyatA yayA jIvAdaya UrddhalokAderadholokAdAvRjutayA yAntIti, egao vaMka tti ekata ekasyAM dizi vaGkA vakrA yayA jIvapudgalA Rju gatvA vakraM kurvanti zreNyantareNa yAntIti, sthApanA cevaM-- duhaovaMka 0 tiryagAyatAH kRtayugmAH lokasya saMkhyAtA asaMkhyAtA vaa| zreNayaH kRtayugmA UrdhvArdhaAyatA asNkhyaataaH||1|| 1444 // Page #367 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1445 // tti yasyAM vAradvayaM vakraM kurvanti sA dvidhAvakrA, iyaM cordhvakSetrAdAgneyadizo'dha:kSetre vAyavyadizi gatvA ya utpadyate tasya 25 zatake bhavati, tathAhi- prathamasamaye AgneyyAstiryag nairRtyAM yAti tatastiryageva vAyavyAM tato'dho vAyavyAmeveti, trisamayeyaM uddezaka:3 sUtram sanADyA madhye bahirvA bhavatIti, egaokhaha tti yayA jIvaH pudgalovA nADyA vAmapArthAdestAMpraviSTastayaiva gatvA punastadvAma-8 729-733 pArvAdAvutpadyate saikataHkhA, ekasyAM dizi vAmAdipArzvalakSaNAyAM khasya- AkAzasya lokanADIvyatiriktalakSaNasya / AkAza zreNigatibhAvAditi, iyaM ca dvitricaturvakropetA'pi kSetravizeSAzriteti bhedenoktA, sthApanA ceyaM C] duhaokhaha tti nADyAta zreNigaNivAmapAdernADIM pravizya tayaiva gatvA'syA eva dakSiNapAdiau yayotpadyate sA dvidhAkhA, nADIbahirbhUtayorvAmadakSiNapArzva piTakAlpa bahutvAni lakSaNayordvayorAkAzayostayA spRSTatvAditi, sthApanA ceyaM cakkavAla tti cakravAlaM maNDalam, tatazca yayA maNDalena / paribhramya paramANvAdirutpadyate sA cakravAlA, sA caivaM- addhacakkavAla tti cakravAlArddharUpA, sA caivaM // 57 // anantaraM zreNaya uktAH, atha tA evAdhikRtya paramANvAdigatiprajJApanAyAha paramANupoggalANaM bhaMte! ityAdi, aNuseDhi nti anukUlA pUrvAdidigabhimukhA zreNiyaMtra tadanuzreNi, tadyathA bhavatyevaM gatiH pravartate, visedi ti viruddhA vidigAzritA zreNI yatra tadvizreNi, idamapi kriyAvizeSaNam // 58||||730||anushrennivishrennigmnN nArakAdijIvAnAM prAguktam, tacca narakAvAsAdiSu sthAneSu bhavatItisambandhAtpUrvoktamapi narakAvAsAdikaM prarUpayannAha imIse Na mityaadi|| 61 // // 731 // idaM ca narakAvAsAdikaM chadmasthairapi dvAdazAGgaprabhAvAdavasIyata iti tatprarUpaNAyAha kaivihe Na mityAdi // 62 // se kiM taM AyAro tti prAkRtatvAt, atha ko'sAvAcAraH?, athavA kiMtadvastuyadAcAra ityevaM vyAkhyeyam, AyAreNaM ti AcAreNa zAstreNa karaNabhUtena'thavA''cAre, adhikaraNabhUte, NamityalaGkAre AyArago ityanenedaM sUcitaM AyAragoyaraviNayaveNaiyasikkhAbhAsAabhAsAcaraNakaraNajAyAmAyA // 144 Page #368 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1446 // vittIo AghavejaMti tti, tatrAcArojJAnAdyanekabhedabhinnaH, gocaro bhikSAgrahaNavidhilakSaNaH, vinayo jJAnAdivinayaH, vainayika 25 zatake vinayaphalaM karmakSayAdi, zikSA grahaNAsevanAbhedabhinnA'thavA veNaiya tti vainayiko vinayo vA ziSyaH, tasya zikSA uddezaka:3 vainayikazikSA vineyazikSA vA, bhASA satyA'satyAmRSA ca, abhASA mRSA satyAmRSA ca, caraNaM vratAdi, karaNaM piNDa sUtram 729-733 vizuddhyAdi, yAtrA saMyamayAtrA, mAtrA tadarthamAhAramAtrA, vRttirvividhairabhigrahavizeSairvarttanam, AcArazcagocarazcetyAdindvastatazca AkAzatAAkhyAyante'bhidhIyante, iha ca yatra kvcidnytropaadaane'nytrgtaarthaabhidhaanNttsrvNttpraadhaanykhyaapnaarthmevaavseymiti| zreNigati zreNigaNievaM aMgaparUvaNA bhANiyavvA jahA naMdIe tti evamiti pUrvapradarzitaprakAravatA sUtreNAcArAdyaGgaprarUpaNA bhaNitavyA yathA nandyAM piTakAlpasA ca tata evAvadhAryA,atha kiyaGkaramiyamaGgaprarUpaNA nandhuktA vaktavyetyAha jAva suttattho gAhA, sUtrArthamAtrapratipAdanaparaH bahutvAni sUtrArthaH, anuyoga iti gamyate, khaluzabdastvevakArArthaH sacAvadhAraNa iti, etaduktaM bhavati-guruNA sUtrArthamAtrAbhidhAnalakSaNa eva prathamo'nuyogaH kAryo, mA bhUt prAthamikavineyAnAMmatimoha iti, dvitIyo'nuyogaH sUtrasparzakaniyuktimizraH kArya ityevaMbhUto bhaNito jinAdibhiH, tRtIyazca tRtIyaH punaranuyogo niravezeSo niravazeSasya prasaktAnuprasaktasyArthasya kathanAt, eSaH anantaroktaH prakAratrayalakSaNo bhavati syAt vidhiH vidhAnaM anuyoge sUtrasyArthenAnurUpatayA yojanalakSaNe viSayabhUta iti gAthArthaH // 1 // // 63 // // 732 // anantaramaGgaprarUpaNoktA, aGgeSu ca nArakAdayaH prarUpyanta iti teSAmevAlpabahutvapratipAdanAyAha eesi Na mityAdi, paMcagaisamAseNaM tti paJcagatyanta vena, eSAM cAlpabahutvaM tathA vAcyaM yathA bahuvaktavyatAyAM prajJApanAyAstRtIyapada ityarthaH, / / 1446 / / taccaivamarthataH naraneraiyA devA siddhA tiriyA kameNa iha hoMti / thovamasaMkhaasaMkhA aNaMtaguNiyA annNtgunnaa||1|| aTThagaisamAsappAbahuyaM 0 narA nairayikA devAH siddhAstiryazcaH krameNeha bhvnti| stokA asaGkhyA asaGkhyA : anantaguNitA anntgunnaaH||1|| Page #369 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1447 // 25 zatake uddezakaH3 sUtram 729-733 AkAzazreNigatizreNigaNipiTakAlpa | bahutvAni catti aSTagatisamAsena yadalpabahutvaM tadapi yathA bahuvaktavyatAyAM tathA vAcyam, aSTagatayazcaivaM-narakagatistathA tiryagnarAmaragatayaH strIpuruSabhedAr3hedhA siddhigatizcetyaSTau, alpabahutvaM caivamarthataH nArI 1 nara 2 neraiyA 3 tiritthi 4 sura 5 devi 6 siddha 7 tiriyA ya8Athova asaMkhaguNA cau saMkhaguNA NaMtaguNa donni||1||||64||siNdiyaannN egeMdiyANa mityAdau yAvatkaraNAdvIndriyAdIni catvAri padAni vAcyAni eyaMpi jahA bahuvattavvayAe taheva tti etadapyalpabahutvaM yathA bahuvaktavyatAyAmuktaM tathA vAcyam, tacca paryAptakAparyAptakabhedenApi tatroktamiha tuyatsAmAnyatastadeva vAcyamiti darzayitumAha ohiyaM padaM bhANiyavvaM ti taccaivamarthataH paNa 1 cau 2 ti 3 duya 4 apriMdiya 5 egidi 6 saiMdiyA 7 kamA huti| thovA 1 tinni ya ahiyA 4 doNaMtaguNA 6 visesahiyA 7 // sakAiyaappAbahugaM taheva ohiyaM bhANiyavvaM ti sakAyikapRthivyaptejovAyuvanaspatitrasakAyikAkAyikAnAM yathA'lpabahutvaM sAmAnyatastatroktaM tathaivehApi bhaNitavyam, taccaivamarthataH tasa 1 teu 2 puDhavi 3 jala 4 vAukAya 5 akAya 6 vaNassai7 sakAyA 8 / thova 1 asaMkhaguNA 2 hiya tinni u 5 doNaMtaguNa 7 ahiyA 8 // // 65 // alpabahutvAdhikArAdevedamAha eesi Na mityAdi, jIvANaM poggalANa miha yAvatkaraNAdidaM dRzyaM 'samayANaM davvANaM paesANaM ti 'jahA bahuvattavvayAe'tti, tadevamarthataH jIvA 1 poggala 2 samayA 3 davva 4 paesA ya 5 pajjavA 6 cev| thovA 1 NatA 2 NatA 3 visesaahiyA 4 duve'NatA 6 // 1 // iha bhAvanAyato jIvAH pratyekamanantAnantaiH pudgalairbaddhAH prAyo bhavanti, pudgalAstu jIvaiH saMbaddhA asabaMddhAzca bhavantItyataH stokAH 0 nAryo narA nairayikAstiryastriyaH surA devyaH siddhAstiryaJcazca stokA asaGkhyaguNAzcatvAraH saGkhyaguNA anantaguNau dvau| 0 paJcacatustridvIndriyA anindriyAH ekendriyAH sendriyA kramAdbhavanti stokAstrayo'dhikA dvau anantaguNau vizeSAdhikAzca 10 sAstaijasAH pRthvI jalaM vAyukAyA akAyA vanaspatayaH sakAyAH stokA 8 asaGkhyAtaguNAstrayo'dhikA dvAvanantaguNAvadhikAzca / 0 jIvAH pudgalAH samayA dravyANi pradezAH paryavAzcaiva stokA anantA anantA vizeSAdhikA dvAvanantau // 1 // // 1447 // Page #370 -------------------------------------------------------------------------- ________________ 10808088 zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1448 // 25 zatake uddezaka:3 sUtram 729-733 AkAzazreNigatizreNigaNipiTakAlpabahutvAni pudgalebhyo jIvAH, yadAha ja poggalAvabaddhA jIvA pAeNa hoMti to thovA / jIvehiM virahiyA avirahiyA va puNa poggalA saMti // 2 // jIvebhyo'nantaguNAH pudgalAH, kathaM?, yattaijasAdizarIraM yena jIvena parigRhItaM tattato jIvAtpudgalaparimANa-mAzrityAnantaguNaM bhavati,tathA taijasazarIrAtpradezato'nantaguNaM kArmaNam, evaM caite jIvapratibaddhe anantaguNe, jIvavimukteca te tAbhyAmanantaguNe bhavataH,zeSazarIracintA tviha na kRtA, yasmAttAni muktAnyapisvasvasthAne tayoranantabhAge vartante, tadeva-miha taijasazarIrapudgalA apijIvebhyo'nantaguNAH kiM punaH kArmaNAdipudgalarAzisahitAH, tathA paJcadazavidhaprayogapariNatAH pudgalAH stokAstebhyo mizrapariNatAH anantaguNAstebhyo'pi visrasApariNatA anantaguNAstrividhA eva ca pudgalAH sarva eva bhavanti, jIvAzca sarve'pi prayogapariNatapudgalAnAM pratanuke'nantabhAge vartante, yasmAdevaMtasmAjIvebhyaH sakAzAtpudgalA bahubhiranantAnantakairguNitAH siddhA iti, Ahaca jajeNa pariggahiyaM teyAdi jieNa dehamekkekkaM / tatto tamaNaMtaguNaM poggalapariNAmao hoi||1|| teyAo puNa kammagamaNaMtaguNiyaM jao vinniddiddh'| evaM tA avabaddhAiM teyagakammAiM jiivhiN||2|| itto'naMtaguNAI tesiM ciya jANi hoti mukkaaii| iha puNa thovattAo aggahaNaM sesdehaannN|| 3 // jaMtesiM mukkAipi hoMti stttthaann'nnNtbhaagNmi| teNaM tadaggahaNamihaM baddhAbaddhANa donnhpi|| 4 // iha puNa teyasarIragabaddhacciya poggalA annNtgunnaa| jIvehito kiM puNa sahitA avsesraasiihiN?||5|| thovA bhaNiyA sutte pnnrsvihppogpaaoggaa| O yatpudgalAvabaddhAH prAyeNa jIvAstataH stokA bhavanti jIvairvirahitA avirahitAzca punaH pudgalAH snti||2|| jIvena yena yattaijasAdizarIramekaikaM parigRhIta tadanantaguNaM tato bhavati pudglprinnaamaat||1|| taijasAtpunaH kArmaNamanantaguNitaM yato vinirdiSTam / evaM tAvajjIvairbaddhAni taijasakArmaNAni / / 2 / / ito'nantaguNAni / tebhyazcaiva yAni muktAni bhvnti| zeSadehAnAM punarihAgrahaNaM stokatvAt // 3 // yattAni muktAnyapi svasthAnAnantabhAge bhvnti| tena tadagrahaNamiha dvayorapi bddhaabddhyoH|| 4 // iha punastaijasazarIrabaddhA eva pudgalA anantaguNAH / jIvebhyo'vazeSarAzibhiH sahitAH kiM punaH? // 5 // 0 sUtre paJcadazavidhaprayogaprAyogyAH stokA bhnnitaaH| // 1448 // Page #371 -------------------------------------------------------------------------- ________________ aMzaka zrIbhagavatyaha zrIabhaya. vRttiyutam bhAga-3 // 1449 // satam 721-733 giti- . maNigaNi viTakAlpa-/bahatvAni tatto mIsapariNayA NataguNA poggalA bhnniyaa||6|| to vIsasApariNayA tatto bhaNiyA annNtsNgunniyaa| evaM tivihapariNayA savvevi ya poggalA loe|| 7 // jaM jIvA savvevi ya ekkami pogprinnyaannNpi| vaDhUti poggalANaM aNaMtabhAgaMmi tnnuymmi|| 8 // bahuehi aNantANataehiM teNa guNiyA jiehito| siddhA havaMti savvevi poggalA svvlogNmi||9||nnu pudgalebhyo'nantaguNAH samayA iti yaduktaM tanna saMgatam, tebhyasteSAM stokatvAt, stokatvaM ca manuSyakSetramAtravartitvAt samayAnAM pudgalAnAM ca sakalalokavarttitvAditi, atrocyate, samayakSetre ye kecana dravyaparyAyAH santi teSAmekaikasmin sAmpratasamayo varttate, evaM ca sAmprataH samayo yasmAtsamayakSetradravyaparyavaguNo bhavati tasmAdanantAH samayA ekaikasmin samaye bhavantIti, Aha ca hoMti ya aNaMtaguNiyA addhAsamayA upogglehito| naNu thovA te narakhettamettatavvattaNAotti ||1||bhnni samayakkhettaMmi santi je kei dvvpjjaayaa| vaTTai saMpayasamao tesiM patteyamekkeke // 2 // evaM saMpayasamao jaM samayakkhettapajjavabbhattho / teNANatA samayA bhavaMti ekkekksmymi||3 BI evaM ca vartamAno'pi samayaH pudgalebhyo'nantaguNo bhavati,ekadravyasyApi paryavANAmanantAnantatvAt, kiJca-na kevalamitthaM pudgalebhyo'nantaguNAH samayAH sarvalokadravyapradezaparyAyebhyo'pyanantaguNAste saMbhavanti,tathAhi- yat samastalokadravyapradezaparyavarAzeH samayakSetradravyapradezaparyavarAzinA bhaktAllabhyate tAvatsusamayeSu tAttvikeSu gateSu lokadravyapradezaparyavasaGkhyA tato mizrapariNatAH pudgalA anantaguNA bhnnitaaH|| 6 // tato vizrasApariNatAstato'nantaguNitA bhnnitaaH| evaM trividhapariNatAH sarve'pi ca loke pudgalAH // 7 // sarve'pi na jIvAH prayogapariNatAnAM pudgalAnAmekasmin yat tanuke'nantabhAge vartante // 8 // tataH tena jIvabhyo bahubhiryadanantAnantairguNitAH pudgalAH sarvaloke siddhA bhavanti sarve'pi // 9 // 0 pudgalebhyo'nantaguNA addhAsamayA bhvnti| nanu te stokAH syurnarakSetramAtre vartamAnatvAt // 1 // bhaNyate samayakSetre ye kecidravyaparyAyAH santi teSAM 8 pratyekamekaikasmin sAmpratasamayo varttate // 2 // evaM sAmpratasamayo yatsamayakSetraparyavAbhyastastenAnantAH samayA ekaikasmin samaye bhavanti // 3 // Page #372 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1450 // 25 zatake uddezaka:3 sUtram 729-733 AkAzazreNigatizreNigaNipiTakAlpabahutvAni samAnA aupacArikasamayasaGkhyA labhyate, etadbhAvanA caivaM-kilAsadbhAvakalpanayA lakSaM lokadravyapradezaparyavANAM tasya samayakSetradravyapradezaparyavarAzinA kalpanayA sahasramAnena bhAge hRte zataM labdham, tatazca kila tAttvikasamayazate gate lokadravyapradezaparyavasaGkhyAtulyA samayakSetradravyapradezaparyavarUpasamayasaGkhyA labhyate, samayakSetrApekSayA'saGkhyAtaguNalokasya kalpanayA zataguNatvAt, tathA'nyeSvapi tAvatsutAttvikasamayeSu gateSu tAvanta evaupacArikasamayA bhavantIti, evamasaGkhyAteSu kalpanayA zatamAneSutAttvikasamayeSupaunaH punyena gateSvanantatamAyAMkalpanayAsahasratamAyAM velAyAMgatA bhavanti tAttvikasamayA lokadravyapradezaparyavamAtrAH kalpanayA lakSapramANAH, evaM caikai kasmiMstAttvikasamaye'nantAnAmaupacArikasamayAnAM bhAvAtsarvalokadravyapradezaparyavarAzerapi samayA anantaguNAH prApnuvanti kiM punaH pugalebhya iti, yadAha jasavvalogadavvappaesapajjavagaNassa bhiyss| labbhai samayakkhettappaesapajjAyapiMDeNa ||1||evismehiN gaehiM logapajjavasamA smysNkhaa| labbhai annehiMpi ya tattiyamettehiM taaviyaa||2|| evamasaMkhejehiM samaehiM gaehiM to gayA hoNti| samayAo logdvvppespjjaaymettaao|| 3 // iya savvalogapajjavarAsIovi samayA annNtgunnaa| pAvaMti gaNehaMtA kiM puNa tA pogglehiNto?|| 4 // anyastu prerayati- utkRSTato'pi SaNmAsamAtrameva siddhigaterantaraM bhavati tena ca setsyadbhayaH siddhebhyo'pi ca jIvebhyo'saGkhyAtaguNA eva samayA bhavanti kathaM punaH sarvajIvebhyo'nantaguNA bhaviSyantIti, ihApyaupacArikasamayApekSayA samayAnAmanantaguNatvaM vAcyamiti, atha samayebhyo / yatsamayakSetrapradezaparyAyapiNDena bhaktasya sarvalokadravyapradezaparyavagaNasya labhyate // 1 // etAvatsu samayeSu gateSu lokaparyAyasamA samayasaGkhyA labhyate anyairapi tAvanmAtraistAvatI / / 2 / / evamasaGkhyeyeSu samayeSu gateSu te lokadravyapradezaparyAyapramANAH samayA gatA bhavanti // 3 // evaM sarvalokaparyavarAzerapi samayA anantaguNA gaNyamAnA bhavanti kiM punaste pudgalebhyaH? // 4 // // 1450 // Page #373 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 | // 1451 // 25 zatake uddezakaH 3 sUtram 729-733 AkAzazreNigatizreNigaNipiTakAlpa bahutvAni dravyANi vizeSAdhikAnIti, kathaM?, atrocyate, yasmAtsarve samayAH pratyekaM dravyANi zeSANi cajIvapudgaladharmAstikAyAdIni teSveva kSiptAnItyataH kevalebhyaH samayebhyaH sakAzAt samastadravyANi vizeSAdhikAni bhavanti na saGkhyAtaguNAdIni, samayadravyApekSayA jIvAdidravyANAmalpataratvAditi, uktazca etto samaehiMto hoMti visesAhiyAI dvvaaiN| jaM bheyA savvecciya samayA davvAiM patteyaM ||1||sesaaiNjiivpoggldhmmaadhmmNbraaiN chuuddaaiN| davvaTThAe samaesu teNa davvA viseshiyaa||2|| nanvaddhAsamayAnAM kasmAdravyatvameveSyate? samayaskandhApekSayA pradezArthatvasyApi teSAM yujyamAnatvAt, tathAhi- yathA skandho dravyaM siddhaM skandhAvayavA api yathA pradezAH siddhA evaM samayaskandhavartinaH samayA bhavanti pradezAzca dravyaM ceti, atrocyate, paramANUnAmanyo'nyasavyapekSatvena skandhatvaM yuktam, addhAsamayAnAM punaranyo'nyApekSitA nAsti, yataH kAlasamayAH pratyekatve ca kAlpanikaskandhAbhAve ca vartamAnAH pratyekavRttaya eva tatsvabhAvatvAt tasmAtte'nyo'nyanirapekSA anyo'nyanirapekSatvAcana te vAstavaskandhaniSpAdakAstatazca naiSAM pradezArthateti, uktaM cAtra Aha'ddhAsamayANaM kiM puNa davvaTThae va niyameNaM / tesi paesaTThAviha jujjai khaMdhaM smaasjj||1|| (granthAgraM 17000) siddhaM khaMdho davvaM tadavayavAviya jahA paesatti / iya tavvattI samayA hoMti paesA ya davvaM c||2|| bhannai paramANUNaM annonnamavekkha khaMdhayA siddhaa| addhAsamayANaM puNa annonnAvekkhayA ntthi||3|| addhAsamayA jamhA patteyatte yA bhedA yatsarve'pi samayAH pratyekaM dravyANItaH samayebhyo dravyANi vizeSAdhikAni bhavanti // 1 // zeSANi jIvapudgaladharmAdharmAkAzAni prakSiptAni dravyArthatayA 8 samayeSu tena dravyANi vizeSAdhikAni // 2 / / 0 AhAddhAsamayAnAM kiM punarniyamena dravyArthataiva teSAM skandhaM samAzritya pradezArthatA'pi yujyte||1|| skandho dravyaM siddha tadavayavA api ca yathA pradezA iti / evaM tadvartinaH samayAH pradezA bhavanti dravyaM ca ||2||bhnnyte paramANUnAmanyo'nyApekSayA skandhatA siddhaa| addhAsamayAnAM punaranyo'nyApekSatA nAsti // 3 // addhAsamayA yasmAtpratyekatve. // 1451 // Page #374 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1452 // khaMdhabhAve y| patteyavattiNo cciya te teNa'nnonnaniravekkhA // 4 // atha dravyebhyaH pradezA anantaguNA ityetatkathaM?, ucyate, addhAsamayadravyebhya AkAzapradezAnAmanantaguNatvAt, nanu kSetrapradezAnAM kAlasamayAnAM ca samAne'pyanantatve kiM kAraNamAzrityAkAzapradezA anantaguNAH kAlasamayAzca tadanantabhAgavartinaH? iti, ucyate, ekasyAmanAdyaparyavasitAyAmAkAzapradezazreNyAmekaikapradezAnusAratastiryagAyatazreNInAM kalpanena tAbhyo'pi caikaikapradezAnusAreNaivodhiAyatazreNIviracanenAkAzapradezaghano niSpAdyate, kAlasamayazreNyAM tu saiva zreNI bhavati na punarghanastataH kAlasamayAH stokA bhavantIti, iha gAthAH etto savvapaesANaMtaguNA khappaesaNaMtattA / savvAgAsamaNaMtaM jeNa jiNiMdehiM pannattaM // 1 // Aha same'NaMtattaMmi khettakAlANa kiM puNa nimittaM / bhaNiyaM khamaNaMtaguNaM kAlo ya simaNaMtabhAgaMmi? // 2 // bhannai nabhaseDhIe aNAiyAe apjjvsiyaae| nipphajjai khaMmi ghaNo na u kAlo teNa so thovo||3|| pradezebhyo'nantaguNAH paryAyA iti, etadbhAvanArthaM gAthA- etto ya aNaMtaguNA pajjAyA jeNa nhpesmmi| ekkekkami aNaMtA agurulahU pajjavA bhnniyaa||1||||66||||723|| iti paJcaviMzatitamazate tRtiiyH||25-3|| 25 zatake uddezaka:3 sUtram 729-733 AkAzazreNigatizreNigaNi viTana uddezaka:4 ||pnycviNshshtke cturthoddeshkH|| tRtIyoddezake saMsthAnAdInAM parimANamuktam, caturthe tu parimANasyaiva bhedA ucyante, ityevaMsambandhasyAsyedamAdisUtraMB skandhabhAve c| pratyekavartinazcaiva te tenaanyo'nynirpekssaaH||4|| O itaH sarvapradezAH khapradezAnantatvAdanantaguNAH sarvAkAzamanantaM yena jinendraiH prajJaptam // 1 // AhAnantatve same kSetrakAlayoH kiM punaH kAraNaM khamanantaguNaM bhaNitaM kAlazcAnantabhAge tasya // 2 // bhaNyate nabhaHzreNau anAdyaparyavasitAyAM niSpadyate khe ghano na tu kAle tena 8sa stokH||3|| 0 itazcAnantaguNAH paryAyA yena nabhaHpradeza ekaikasminnanantA agurulaghuparyavA bhnnitaaH||1|| 2 // Page #375 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1453 // 25zatake uddezakaH 4 sUtram 734 kRtayugmAdi 1katiNaM bhaMte! jummA pannattA?, goyamA! cattAri jummApaM0, taM0 kaDajumme jAva kalioge, sekeNa evaM vu0 cattAri jummA paM0 kaDajumme jahA aTThArasamasate cautthe uddesae taheva jAva se teNa0 goyamA! evaM vu0|2 neraiyANaM bhaMte! kati jummA pa0?, goyamA! cattAri jummA paM0, taMjahA- kaDajumme jAva kaliyoe, se keNa evaM vu0 ne0 cattAri jummA paM0, taM0 kaDajumme aTTho taheva evaM jAva vAukAiyANaM, 3 vaNassaikAiyANaM bhaMte ! pucchA, goyamA! vaNakAiyA siya kaDajummA siya teyoyA siya dAvarajummA siya kaliyogA, sekeNaDhe0 evaM vuccai vaNakAiyA jAva kaliyogA?, goyamA! uvavAyaM paDucca, se teNaTeNaM taM ceva, beMdiyANaMjahA ne0 evaM jAva vemANi0, siddhANaM jahA vnnkaaiyaannN||4ktivihaannN bhaMte! savvadavvA pa0?, goyamA! chabvihA savvadavvA pa0 taM0 dhammatthikAe adhammatthikAe jAva addhAsamae / 5 dhammatthi0 NaM bhaMte! davvaTThayAe kiM kaDajumme jAva kalioge?, goyamA! no kaDajumme no teyoe nodAvarajumme kalioe, evaM ahamma0vi, evaM AgAsa0vi, 6jIvatthikAeNaMbhaMte! pucchA, goyamA! kaDajumme no teyoye nodAvarajumme no kaliyoge,7 poggalatthikAraNaMbhaMte! pucchA, goyamA! siya kaDajumme jAva siya kaliyoge, addhAsamaye jahA jiivtthikaae|| 8 dhammatthikAe NaM bhaMte! paesaTThayAe kiM kaDajumme? pucchA, goyamA! kaDajumme no teyoe no dAvarajumme no kaliyoge evaM jAva addhaasme||9 eesi NaM bhaMte! dhammatthikAya adhammatthikAya jAva addhAsamayANaM davvaTThayAe0 eesiNaM appAbahugaMjahA bahuvattavvayAe taheva niravasesaM // 10 dhammatthikAeNaMbhaMte! kiM ogADhe aNogADhe?, goyamA! ogADhe no aNogADhe, 11 jai ogADhe kiM saMkhejapaesogADhe asaMkhejapa0 aNaMtapa0, goyamA! no saMkhejapa0 asaMkhejapa0 no aNaMtapa0, 12 jai asaMkhejapaesogADhe kiM kaDajummapa0? pucchA, goyamA! kaDajummapa0 no teoge no dAvarajumme no kaliyogapa0, evaM adhammatthikAyevi, evaM AgAsavi, jIvatthikAye puggalatthikAye addhAsamae evaM ceva // 13 imANaM bhaMte! rayaNappabhA puDhavI kiM ogADhA // 1453 // Page #376 -------------------------------------------------------------------------- ________________ shriibhgvtyngg| zrIabhaya vRttiyutam bhAga-3 // 1454 // 25 zatake uddezaka:4 sUtram 734 kRtayugmAdi aNogADhA jaheva dhammatthikAe evaM jAva ahesattamA, sohamme evaM ceva, evaM jAvaIsipabbhArA puddhvii||suutrm 734 // kati Na mityAdi, jumma tti sjnyaashbdtvaadraashivishessaaH||1|| neraiyANaM bhaMte! kai jummA? ityAdau aTTho taheva ttisa cArthaH 'jeNaM neraiyA caukkaeNaM avahAreNaM 2 avahIramANA 2 caupajjavasiyA te NaM neraiyA kaDajumme'tyAdi iti // 2 // vanaspatikAyikasUtre uvavAyaM paDuccatti, yadyapi vanaspatikAyikA anantatvena svabhAvAt kRtayugmA eva prApnuvanti tathA'pigatyantarebhya ekAdijIvAnAM tatrotpAdamaGgIkRtya teSAM catUrUpatvamayogapadyena bhavatItyucyate, udvarttanAmapyaGgIkRtya syAdetat kevalaM seha na vivakSiteti // 3 // atha kRtayugmAdibhireva rAzibhirdravyANAM prarUpaNAyedamAha kativihA NaM bhaMte! savvadavve tyAdi, tatra katividhAni' katisvabhAvAni ktiityrthH|| 4||dhmmtthikaae Na mityAdi kaliyoge tti ekatvAddharmAstikAyasya catuSkApahArAbhAvenaikasyaivAvasthAnAtkalyoja evAsAviti, jIvatthI tyAdi, jIvadravyANAmavasthitAnantatvAtkRtayugmataiva, poggalatthikAe ityAdi, pudgalAstikAyasyAnantabhedatve'pi saGghAtabhedabhAjanatvAccAturvidhyamadhyeyam, addhAsamayAnAM tvatItAnAgatAnAmavasthitAnantatvAtkRtayugmatvamata evAha addhAsamae jahA jIvatthikAe tti|| 5-7 // uktA dravyArthatA, atha pradezArthatA teSAmevocyate dhammatthI tyAdi, sarvANyapi dravyANi kRtayugmAni prdeshaarthtyaa| avasthitAsaGkhyAtapradezatvAdavasthitAnantapradezatvAcceti // 8 // athaiteSAmevAlpabahutvamucyate eesi Na mityAdi, jahA bahuvattavvayAe tti yathA prajJApanAyAstRtIyapade, taccaivamarthataH- dharmAstikAyAdayastrayo dravyArthatayA tulyAekaikadravyarUpatvAt, tadanyApekSayA cAlpe, jIvAstikAyastato'nantaguNo jIvadravyANAmanantatvAt, evaM pudgalAstikAyAddhAsamayAH, pradezArthacintAyAM tvAdhau pratyekamasaGkhayeyapradezatvena tulyau tadanyebhyaH stokau ca, jIvapudgalAddhAsamayAkAzAstikAyAstukrameNAnantaguNA ityaadi||9||ath dravyANyeva kSetrApekSayA 1454 // Page #377 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1455 // kRtayugmAdibhiH prarUpayannAha dhammatthikAe ityAdi, asaMkhejjapaesogADhe tti asaGkhyAteSu lokAkAzapradezeSvavagADho'sau / 25 zatake lokAkAzapramANatvAttasyeti, kaDajummapaesogADhe tilokasyAvasthitAsaGkhayeyapradezatvena kRtayugmapradezatA, lokapramANatvena uddezaka:4 sUtram 735 ca dharmAstikAyasyApi kRtayugmataiva, evaM sarvAstikAyAnAM lokAvagAhitvAtteSAM navaramAkAzAstikAyasyAvasthitAnanta- dravyapradezArtha pradezatvAdAtmAvagAhitvAcca kRtayugmapradezAvagADhatA'ddhAsamayasya cAvasthitAsaGgayeyapradezAtmakamanuSyakSetrAvagAhitvAditi tayA kRtayugmAdi // 11 - 12 / / athAvagAhaprastAvAdidamAha imANa mityaadi||13||||734|| atha kRtayugmAdibhireva jIvAdIni SaDviMzatipadAnyekatvapRthaktvAbhyAM nirUpayannAha 14 jIveNaM bhaMte! davvaTThayAe kiM kaDajumme pucchA, goyamA! no kaDajumme no teyoge no dAvarajumme kalioe, evaM neraievi evaM jAva siddhe / 15 jIvANaM bhaMte! davvaTThayAe kiM kaDajummA? pucchA, goyamA! oghAdeseNaM kaDajummA noteyogA no dAvara, no kaliogA, vihANAdeseNaM no kaDajummA no teyogA no dAvarajummA kaliyogA, 16 neraiyA NaM bhaMte! davvaTThayAe pucchA, goyamA! oghA0 siya kaDajummA jAva siya kaliyogA, vihANAdeseNaMNo kaDajummANo teyogANo dAvarajummA kaliogA evaM jAva siddhA // 17 jIve NaM bhaMte! paesaTThayAe kiM kaDa0 pucchA, goyamA! jIvapaese paDucca kaDajumme no teyoge no dAvara0 no kaliyoge, sarIrapaese paDucca0 siya kaDajumme jAva siya kaliyoge, evaM jAva vemaannie|18 siddheNaM bhaMte! paesa0 kiM kaDajumme? pucchA,goyamA! kaDajumme no teyoge no dAvarajumme no klioe| 19 jIvANaM bhaMte! paesaTThayAe kiM kaDajumme? pucchA, goyamA! jIvapaese paDucca oghA0vi 3 // 1455 // vihANA0vi kaDajummA no teyogA no dAvara0 no kaliogA, sarIrapaese paDucca oghA0 siya kaDajummA jAva siya kaliyogA, vihANA kaDajummAvi jAva kaliyogAvi, evaM ne vi, evaMjAva vemaa0| siddhANaMbhaMte! pucchA, goyamA! oghA0vi vihANA0vi Page #378 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 // 1456 // kaDajummA no teyogA no dAvarajummA no kliogaa|suutrm 735 // 25 zatake jIveNa mityAdi, dravyArthatayaiko jIva ekameva dravyaM tasmAtkalyojonazeSAH ||14||jiivaann mityAdi, jIvA avasthitA uddezaka:4 nantatvAdoghAdezena- sAmAnyataH kRtayugmAH, vihANAdeseNaM ti bhedaprakAreNaikaikaza ityarthaH, kalyojA ekatvAttatsvarUpasya | sUtram 735 dravyapradezArtha 15 // neraiyA Na mityAdau oghAdeseNaM ti sarva eva parigaNyamAnAH siya kaDajumma tti kadAciccatuSkApahAreNa caturagrA bhavanti, tayA evaM siya teoyAo ityAdyapyavagantavyamiti // 16 // uktA dravyArthatayA jIvAdayaH, atha tathaiva pradezArthatayocyante jIve Na kRtayugmAdi sUtram 736 mityAdi, jIvapaese paDucca kaDajumma tti asaGkhyAtatvAdavasthitvAcca jIvapradezAnAM caturagra eva jIvaH pradezataH, sarIrapaese. avagAhapaDucce tyAdi audArikAdizarIrapradezAnAmanantatve'pi saMyogaviyogadharmatvAdayugapaJcaturvidhatA syAt / / 17 // jIvANa mityAdi, sthitikRta oghAdeseNavi vihANAseNavi kaDajumma tti samastajIvAnAMpradezA anantatvAdavasthitatvAccaikaikasya jIvasya pradezA asalayAtatvAdavasthitatvAcca caturagrA eva, zarIrapradezApekSayA tvoghAdezena sarvajIvazarIrapradezAnAmayugapaJcAturvighyamanantatve'pi teSAMka saGghAtabhedabhAvenAnavasthitatvAt, vihANAdeseNaM kaDajummAvI tyAdi, vidhAnAdezenaikaikajIvazarIrasya pradezagaNanAyAM yuga-8 paJcAturvighyaM bhavati, yataH kasyApi jIvazarIrasya kRtayugmapradezatA kasyApi tryojapradezatetyevamAdIti // 19 // // 735 // atha kSetrato jIvAdi tathaivAha20 jIveNaM bhaMte! kiM kaDajummapaesogADhe pucchA, goyamA! siya kaDajummapa0 jAva siya kaliogapa0, evaM jAva siddhe| 21 // 1456 // jIvANaM bhaMte! kiM kaDajummapaesogADhA pucchA, goyamA! oghAdeseNaM kaDajummapa0 no teyoga0 nodAvara0 no kaliyoga0, vihANA0 kaDajummapaesogADhAvi jAva kaliyogapa0vi, 22 neraiyANaM pucchA, goyamA! oghA0 siya kaDajummapaesogADhA jAva siya Page #379 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1457 // 25 zatake uddezakaH 4 sUtram 736 avagAha sthitikRta kaliyogapa0, vihANAdeseNaM kaDajummapa0vi jAva kaliyogapa0vi, evaM egidiyasiddhavajA savvevvi, siddhA egidiyA ya jahA jIvA / 23 jIveNaMbhaMte! kiM kaDajummasamayaTTitIejAva siya ka0 pucchA, goyamA! kaDajummasamayaTTitIe no teyoga0 no dAvara0 no kliyogsmyttttitiie| 24 ne0 NaMbhaMte! pucchA, goyamA! siya kaDajummasamayahitIe jAva siya kaliyogasamaya0, evaMjAva vemANie, siddhe jahA jIve / 25 jIvA NaM bhaMte! pucchA, goyamA! oghA0vi vihANA0vi kaDajummasamayaTTitIyA no teoga0 no dAvara0 no kliog0|26 ne0 NaM0 pucchA, goyamA! oghA0 siya kaDajummasa0 jAva siya kaliyogasa.vi, vihANAdeseNaM kaDajummasa0vi, jAva kaliyogasa vi evaM jAva vemANiyA, siddhA jahA jiivaa|suutrm 736 // jIveNa mityAdi, audArikAdizarIrANAM vicitrAvagAhanatvAccaturagrAditvamastItyata evAha siya kaDajumme tyAdi // 20 // jIvANaMbhaMte! ityAdi,samastajIvairavagADhAnAMpradezAnAmasaGkhyAtatvAdavasthitatvAccaturagratA evetyoghAdezena kRtayugmapradezAva-8 gADhAH, vidhAnAdezatastu vicitratvAdavagAhanAyA yugapaccaturvidhAste nArakAH punaroghato vicitrapariNAmatvena vicitrazarIrapramANatvena vicitrAvagAhapradezapramANatvAdayogapadyena caturvidhA api, vidhAnatastu vicitrAvagAhanatvAdekadA'picaturvidhAste bhavanti, evaM egidiyasiddhavajjA savvevitti asurAdayonArakavadvaktavyA ityarthaH, tatraughataste kRtayugmAdayo'yogapadyena vidhAnatastu yugapadeveti, siddhA egiMdiyA ya jahA jIva tti siddhA ekendriyAzca yathA jIvAstathA vAcyA ityarthaH, te caughataH kRtayugmA eva vidhAnatastu yugapaccaturvidhA api, yuktistUbhayatrApi prAgvat // 21-22 / / atha sthitimAzritya jIvAdi tathaiva prarUpyate jIve Na mityAdi, tatrAtItAnAgatavartamAnakAleSujIvo'stIti sarvAddhAyA anantasamayAtmakatvAdavasthitatvAccAsau kRtayugmasamayasthitika eva, nArakAdistu vicitrasamayasthitikatvAtkadAciccaturagraH kadAcidanyatritayavartIti / / 23 // jIvANa mityAdi, // 1457 // Page #380 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1458 // 25 zatake uddezakaH 4 sUtram 737 paryAyakRtayugmAdi bahutve jIvA oghato vidhAnatazca caturagrasamayasthitikA eva, anAdyanantatvenAnantasamayasthitikatvAtteSAm, nArakAdayaH punarvicitrasamayasthitikAH,teSAMcasarveSAM sthitisamayamIlane catuSkApahAre caughAdezenasyAt kRtayugmasamayasthitikA ityAdi, vidhAnatastu yugapaJcaturvidhA api // 25 // atha bhAvato jIvAdi tathaiva prarUpyate 27 jIveNaM bhaMte! kAlavannapajjavehiM kiM kaDajumme? pucchA, goyamA! jIvapaese paDuccaNo kaDajumme jAvaNokaliyogesarIrapaese paDucca siya kaDajumme jAva siya kaliyoge, evaM jAva vemANie, siddhoNa ceva pucchinnati / 28 jIvANaM bhaMte! kAlavannapajjavehiM pucchA, goyamA! jIvapaese paDucca oghAdeseNavi vihANA0viNokaDajummA jAvaNo kaliogA, sarIrapaese paDucca oghA0 siya kaDajummA jAva siya kaliyogA, vihANA0 kaDajummAvi jAva kali0, evaM jAva vemA0, evaM nIlavannapajjavehiM daMDao bhA0 egattapuhatteNaM evaM jAva lukkhphaaspjjvehiN||29 jIveNaMbhaMte! AbhiNibohiyaNANapajjavehiM kiM kaDajumme pucchA, goyamA! siya kaDajumme jAva siya kaliyoge, evaM egidiyavajjaM jAva vemaannie| 30 jIvA NaM bhaMte! AbhiNibohiyaNANapa0 pucchA, goyamA! oghA0 siya kaDajummA jAva siya kaliyogA, vihANA0 kaDajummAvi jAva kaliyogAvi, evaM egidiyavajjaM jAva vemA0, evaM suyaNANapajjavehivi, ohiNANapajjavehivi evaM ceva, navaraM vikaliMdiyANaM natthi ohinANaM, maNapajjavanANaMpi evaM ceva, navaraM jIvANaM maNussANa ya, sesANaM natthi, 31 jIve NaM bhaMte! kevalanANapa0 kiM kaDajummA pucchA, goyamA! kaDajumme No teyogeNo dAvarajumme No kaliyoge, evaM maNussevi, evaM siddhevi, 32 jIvA NaM bhaMte! kevalanANapucchA, goyamA! oghA0vi vihANAde0 kaDajummA noteo0 nodAvara0 No kaliyo0, evaM maNussAvi, evaM siddhaavi|33jiivennN bhaMte! maiannANapajjavehiM kiMkaDajumme0?, jahA AbhiNibohiyaNANapa0 taheva do daMDagA, evaM suyannANapa0vi, evaM vibhaMganANapa0vi / cakkhudaMsaNaacakhudaMsaNa // 1458 // Page #381 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1459 // 25 zatake uddezakaH4 sUtram 737 paryAyakRtayugmAdi sUtram 738-739 zarIrANi saijanirejatvAdiH ohidasaNapa0vi evaM ceva, navaraM jassa jaM atthitaMbhA0, kevaladasaNapajjavehiM jahA kevalanANapajjavehiM / / sUtram 737 // jIveNa mityAdi, jIvapaese paDucca No kaDajumma tti amUrtatvAjIvapradezAnAMna kAlAdivarNaparyavAnAzritya kRtayugmAdivyapadezo'sti, zarIravarNApekSayA tu krameNa caturvidho'pi syAdata evAha sarIre tyAdi, siddho na ceva pucchijjai tti amUrttatvena tasya varNAdyabhAvAt // 27 // AbhiNibohiyanANapajjavehiM ti AbhinibodhikajJAnasyAvaraNakSayopazamabhedena ye vizeSAstasyaiva ca ye nirvibhAgapalicchedAsta AbhinibodhikajJAnaparyavAstaiH, teSAM cAnantatve'pi kSayopazamasya vicitratvenAnavasthipariNAmatvAdayogapona jIvazcaturagrAdiH syAt, evaM egidiyavajjaM ti ekendriyANAMsamyaktvAbhAvAnnAstyAbhinibodhikamiti na tadapekSayA teSAM kRtayugmAdivyapadeza iti ||29||jiivaa Na mityAdi, bahutve samastAnAmAbhinibodhikajJAnaparyavANAMmIlane catuSkApahAre cAyugapaJcaturagrAditvamoghataH syAdvicitratvenakSayopazamasya tatparyAyANAmanavasthitatvAt, vidhAnatastvekadaiva catvAro'pila tadbhedAH syuriti, kevalajJAnaparyavapakSe ca sarvatra caturagratvameva vAcyam, tasyAnantaparyAyatvAdavasthitatvAcca, etasya ca pryaayaa| avibhAgapalicchedarUpA evAvaseyAna tutadvizeSAekavidhatvAttasyeti ||30||do daMDaga tti ekatvabahutvakRtau dvaudaNDakAviti // 33 / / 737 // pUrva sarIrapaese paDucce'tyuktamiti zarIraprastAvAccharIrANi prarUpayannAha 34 katiNaMbhaMte! sarIragA pannattA?, goyamA! paMca sarIragA pa0, taM0 orAlie jAva kammae, ettha sarIragapadaM niravasesaMbhANiyavvaM jahA pnnvnnaae| sUtram 738 // ___35 jIvA NaM bhaMte! kiM seyA NireyA?, goyamA! jIvA seyAvi nireyAvi,se keNa?NaM bhaMte! evaM vucati jIvA seyAvi nireyAvi?,goyamA! jIvA duvihA pa0, taMjahA-saMsArasamAvanagA ya asaMsArasa0 ya, tatthaNaMje te asaMsArasa0 teNaM siddhA, siddhANaM // 1459 // Page #382 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1460 // duvihA pa0, taM0 aNaMtarasiddhAya paraMparasiddhA ya, tattha NaMje te paraMparasiddhA teNaM nireyA, tattha NaMje te aNaMtarasiddhA te NaM seyA, 36 25 zatake teNaM bhaMte! kiM deseyA savveyA?,goyamA! No deseyA savveyA, tatthaNaMje te saMsArasamAvannagA te duvihA paM0, taM0selesipaDivannagAya uddezakaH4 sUtram aselesipa0 ya, tattha NaM je te selesIpa0 te NaM nireyA, tattha NaM je te aselesIpa0 te NaM seyA, te NaM bhaMte ! kiM deseyA savveyA?, 738-739 goyamA! deseyAvi savveyAvi, se teNaTeNaMjAva nireyaavi| 37 neNaMbhaMte! kiM deseyA savveyA?, goyamA! deseyAvi savveyAvi, se zarIrANi saijanirekeNa jAvasavveyAvi?, goyamA! neraiyA duvihA paM0, taM0 viggahagatisamAvannagA ya avimgahagaisa0 ya, tatthaNaMje te viggahagatisa0 jatvAdiH teNaM savveyA, tatthaNaje te aviggahagatisa0 teNaMdeseyA, se teNa0 jAvasavvayAvi, evaM jAva vemaa0||suutrm 739 // kai Na mityAdi, ettha sarIragapaya mityAdi, zarIrapadaM ca prajJApanAyAM dvAdazaM padam, taccaivaM 'neraiyANaM bhaMte! kati sarIrAja pannattA?, go! tao sarIrA pannattA, taM0 veuvvie teyae kammae ye tyAdi // 34 / / / / 738 // zarIravantazca jIvAzcalasvabhAvA bhavantIti sAmAnyena jIvAnAM calatvAdi pRcchannAha jIvA Na mityAdi, seya tti sahejena calanena saijA: 'nireya'tti nizcalanAH aNaMtarasiddhA yatti na vidyate antaraM vyavadhAnaM siddhatvasya yeSAM te'nantarAH, te ca te siddhAzcetyanantarasiddhAH, ye siddhatvasya prathamasamaye varttante, te ca saijAH, siddhigamanasamayasya siddhatvaprAptisamayasya caikatvAditi, paramparasiddhAstu siddhatvasya vyAdisamayavRttayaH, deseya tti dezaijA dezatazcalAH savveya tti sarvaijAH sarvatazcalAH no deseyA savveya tti siddhAnAM sarvAtmanA siddhau gamanAtsarvaijatvameva, tattha NaM je te selesIpaDivannagA te NaM nireya tti niruddhayogatvena svabhAvato'calatvAtteSAM deseyAvi savveyAvi tti ilikAgatyotpattisthAnaM gacchanto dezaijAH prAktanazarIrasthasya dezasya vivakSayA nizcalatvAt, gendukagatyA tula gacchantaH sarvaijAH, sarvAtmanA teSAM gamanapravRttatvAditi // 36 // viggahagaisamAvannaga tti vigrahagatisamApannakA ye mRtvA // 1460 // Page #383 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1461 // 25 zatake uddezakaH4 sUtram 740 paramANvAdInAmalpabahutA vigrahagatyopattisthAnaM gacchanti aviggahagaisamAvannaga tti avigrahagatisamApannakA vigrahagatiniSedhAjugatikA avasthitAca, tatra vigrahagatisamApannA gendukagatyA gacchantItikRtvA sarvaijAH, avigrahagatisamApannakAstvavasthitA eveha vivakSitA iti saMbhAvyate, te ca dehasthA eva mAraNAntikasamuddhAtAddezenelikAgatyotpattikSetraM spRzantIti dezaijAH svakSetrAvasthitA vA hastAdidezAnAmejanAditi // 37 // // 739 // uktA jIvavaktavyatA athAjIvavaktavyatAmAha___38 paramANupoggalANaM bhaMte! kiMsaMkhenjA asaMkhejjA aNaMtA?, goyamA! nosaMkhejA no asaMkhejA aNaMtA, evaMjAva aNaMtapaesiyA khaMdhA / 39 egapaesogADhA NaM bhaMte! poggalA kiM saMkhejjA asaMkhejjA aNaMtA?, evaM ceva, evaM jAva asNkhejpesogaaddhaa| 40 egasamayaThitIyA NaM bhaMte! po0 kiM saMkhejA0?,evaM ceva, evaM jAva asNkhejsmytttthitiiyaa| 41 egaguNakAlagANaM bhaMte! po0 kiM saMkhejA0?, evaM ceva, evaM jAva aNaMtaguNakAlagA, evaM avasesAvi vaNNagaMdharasaphAsA NeyavvA jAva aNaMtaguNalukkhatti / 42 eesi NaM bhaMte! paramANupo0 dupaesiyANa ya khaMdhANaM davvaTThayAe kayare 2 hiMto appA vA bahuyA vA tullA vA vi0?, goyamA! dupaesiehiMto khaMdhehiMto paramANupo0 davva0 bahugA, 43 eesiNaM bhaMte! dupaesiyANaM tippaesANa ya khaMdhANaM davva0 kayare 2 hito bahuyA0?, goyamA! tipaesiyakhaMdhehito dupaesiyAkhaMdhA davva0 bahuyA, evaM eeNaMgamaeNaMjAva dasapa0hiMto khaMdhehito navapaesiyA khaMdhA davva0 bhuyaa| 44 eesiNaM bhaMte! dasapaesie pucchA goyamA! dasapa0hiMto khaMdhehito saMkhejapaesiyA khaMdhA davva0 bahuyA, 45 eesi NaM bhaMte! saMkheja0 pucchA, goyamA! saMkhejapa0hiMto khaMdhehito asaMkhejjapaesiyA khaMdhA davya0 bahuyA, 46 eesi NaM bhaMte! asaMkheja0 pucchA, go0! aNaMtapa0hiMto khaMdhehito asaMkhejapaesiyA khaMdhA davva0 bahuyA, 47 eesiNaM bhaMte! paramANupoggalANaM dupaesiyANa ya khaMdhANaM paesaTThayAe kayare 2 hito bahuyA?, goyamA! paramANupo hiMto dupaesiyA khaMdhA paesa0 bahuyA, evaM eeNaM // 1461 // Page #384 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1462 // 25 zatake uddezaka:4 sUtram 740 paramANvAdInAmalpabahutA gamaeNaM jAvanavapa0hiMtokhaMdhehitodasapaesiyAkhaMdhA paesa0 bahuyA, evaM savvattha pucchiyavvaM, dasapa0hiMtokhaMdhehito saMkhejapaesiyA khaMdhA paesa0 bahuyA, saMkhejapa0hito asaMkhejjapaesiyA khaMdhA paesaTThayAe bahuyA, 48 eesiNaM bhaMte! asaMkhejapaesiyANaM pucchA, goyamA! aNaMtapanto khaMdhehito asaMkhejjapaesiyA khaMdhA paesa. bhuyaa|| 49 eesiNaM bhaMte! egapaesogADhANaM dupaesogADhANa ya poggalANaMdavva0 kayare 2 hiMtojAva visesAhiyA vA?, goyamA! dupaesogADhehitopoggalehiMto egapaesogADhA po0 davva. vise0, evaM eeNaM gamaeNaM tipa0hiMto po hiMto dupaesogADhA po0 davva0 visesA0 jAva dasapaesogADhehiMto poggalehiMto navapaesogADhA po0 davva0 vise0, dasapaesogADhehiMto poggalehito saMkhijjapaesogADhA po0 davva0 bahuyA, saMkhejapaesogADhehiMto poggalehito asaMkhejapaesogADhA po0 davva0 bahuyA, pucchA savvattha bhANi / 50 eesiNaMbhaMte! egapaesogADhANaM dupaesogADhANa yapoggalANaM paesaTThayAe kayare 2 hito. visesA0?, goyamA! egapaesogADhehiMto poggalehito dupaesogADhA po0 paesa0 visesA0, evaM jAva navapa0hiMto po0hiMto dasapaesogADhA po0 paesa0 vise0, dasapa0hiMto po hito saMkhejapaesogADhA po0 paesa0 bahuyA, saMkhenjapa0hito po hito asaMkhejapaesogADhA po0 paesaTTayAe bhuyaa| 51 eesiNaMbhaMte! egasamayadvitIyANaM dusamayadvitIyANa ya poggalANaMdavvaTThayAe jahA ogAhaNAe vattavvayA evaM tthitiievi| 52 eesiNaMbhaMte! egaguNakAlayANaMduguNakAlayANa yapoggalANaM davvaTThayAe eesi NaM jahA paramANupoggalAdINaM taheva vattavvayA niravasesA, evaM savvesiM vannagaMdharasANaM, 53 eesi NaM bhaMte! egaguNakakkhaDANaMduguNakakkhaDANa yapoggalANaMdavvaTThayAe kayare 2 hito. visesAhiyA?, goyamA! egaguNakakkhaDehitopo hito duguNakakkhaDA po0 davva0 vise0, evaMjAva navaguNaka0hiMto po hito dasaguNakakkhaDA po0 davva0 vise0, dasaguNakakkhaDehiMto po hito saMkhijaguNakakkhaDA po0 davva0 bahuyA, saMkhejaguNakakkhaDehiMto po hito asaMkhejaguNakakkhaDA po0 davva0 bahuyA, Page #385 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1463 // asaMkhejaguNakakkhaDehiMto po hito aNaMtaguNakakkhaDA po0 davva0 bahuyA, evaM paesaTThayAe savvattha pucchA bhA0, jahA kakkhaDA 25 zatake evaM mauyagaruyalahuyAvi, sIyausiNaniddhalukkhA jahA vannA // sUtram 740 // uddezakaH 4 sUtram 740 paramANupoggalANa mityAdi, tatra bahuvaktavyatAyAM vyaNukebhyaH paramANavo bahavaH sUkSmatvAdekatvAcca, dvipradezakAstvaNubhyaH paramANvAdIstokAH sthUlatvAditi vRddhAH, vastusvabhAvAditi cAnye, evamuttaratrApi pUrve 2 bahavastaduttare tu stokAH, dazapradezikebhyaH / nAmalpabahutA sUtram 741 punaH saGkhyAtapradezikA bahavaH, saGkhyAtasthAnAnAM bahutvAt, sthAnabahutvAdeva ca saGgayAtapradezikebhyo'saGgayAtapradezikA dravyAdharthatayAbahavaH, anantapradezikebhyastu, asaGkhyAtapradezikA eva bahavastathAvidhasUkSmapariNAmAt / pradezArthacintAyAM paramANubhyo 'lpabahutvaM dvipradezikA bahavaH, yathA kila dravyatvena parimANataH zataM paramANavo dvipradezAstu SaSTiH, pradezArthatAyAM paramANavaH zatamAtrA eva vyaNukAstu viMzatyuttaraM zatamityevaM te bahava iti, evaM bhAvanottaratrApi kAryA / / 38 // atha kSetrApekSayA pudgalAlpatvAdi cintyate eesi Na mityAdi, egapaesogADhANaM dupaesogADhANaM ti tatraikapradezAvagADhAH paramANvAdayo'nantapradezikaskandhAntA bhavanti, dvipradezAvagADhAstu vyaguNakAdayo'nantANukAntAH, visesAhiya tti samadhikA na tu dviguNAdaya iti / / 49 // varNAdibhAvavizeSitapudgalacintAyAM tu karkazAdisparzacatuSTayavizeSitapudgaleSu pUrvebhyaH 2 uttarottarAstathAvidhasvabhAvatvAdravyArthatayA bahavovAcyAH, zItoSNasnigdharUkSalakSaNasparzavizeSiteSu punaH kAlAdivarNavizeSitA ivottarebhyaH pUrve dazaguNAn yAvadbahavo vAcyAH, tato dazaguNebhyaH saGkAyeyaguNAstebhyo'nantaguNA anantaguNebhyazcAsaGkhayeyaguNA bahava iti, etdevaah| egaguNakakkhaDehiMto ityaadi||53 / / 740 // atha prakArAntareNa pudgalAMzcintayannAha 54 eesi NaM bhaMte! paramANupoggalANaM saMkhejjapaesiyANaM asaMkhejja0 aNaMtapaesiyANa ya khaMdhANaM davvaTThayAe paesa0 Page #386 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1464 // 25 zatake uddezaka:4 sUtram 741 dravyAdyartha tayA'lpa bahatva davvaTThapaesaTThayAe kayare2 jAva visesAhiyA vA?, goyamA! savvatthovA aNaMtapaesiyA khaMdhA davvaTThayAe paramANupoggalA davva0 aNaMtaguNA saMkhejapaesiyA khaMdhA davva0 saMkhenaguNA asaMkhenapa0 khaMdhA davva0 asaMkhe0, paesaTTayAe savvatthovA aNaMtapaesiyA khaMdhA paesaTThayAe paramANupo0 apaesaTThayAe aNaMtaguNA saMkhejapaesiyA khaMdhA paesaTThayAe saMkhejaguNA asaMkhejapa0 khaMdhA davva0 paesa0 asaMkhe0, davvaTThapaesaTTayAe savvatthovA aNaMtapaesiyA khaMdhA davvaTThayAe te ceva paesaTTayAe aNaMtaguNA paramANupo0 davvaTThapaesaTTayAe aNaMtaguNA saMkhejjapaesiyA khaMdhA davva0 saMkhejjaguNA te ceva paesaTTayAe saMkhenaguNA asaMkhejapa0 khaMdhA davva0 asaMkhe0 te ceva paesa0 asNkhe0| 55 esiNaM bhaMte! egapaesogADhANaM saMkhejjapaesogADhANaM asaMkhejapaesogADhANa ya poggalANaM davva0 paesa0 davvaTThapaesaTThayAe kayare 2 jAva visesAhiyA vA?, goyamA! savvatthovA egapasogADhA po0 davva0 saMkhejapaesogADhA po0 davvaTThayAe saMkhenaguNA asaMkhejapaesogADhA po0 davva0 asaMkhejaguNA, paesaTThayAe savvatthovA egapaesogADhA po0 apaesa0 saMkhejapaesogADhA po0 paesa0 saMkhenaguNA asaMkhejapaesogADhA po0 paesa0 asaMkhenaguNA davvaTThapaesaTThayAe savvatthovA egapaesogADhA po0 davvaTThaapadesaTThayAe asaMkhejapaesogADhA po0 davva0 saMkhejaguNA te ceva paesa0 saMkhenaguNA asaMkhejapaesogADhA po0 davva0 asaMkhejjaguNA te ceva paesaTThayAe asaMkhejjaguNA / 56 eesi NaM bhaMte! egasamayaTThitIyANaM saMkhijjasamayaTThitIyANaM asaMkhejasamayaTThitIyANa yapoggAlANaMjahAogAhaNAe tahA ThitIevibhANiyavvaM appaabhugN| 57 eesiNaM bhaMte! egaguNakAlagANaM saMkhejaguNakA0 asaMkhejjaguNakAaNaMtaguNakAlagANa ya poggalANaM davva0 paesa0 davvaTThapaesaTTayAe eesi NaM jahA paramANupoggalANaM appAbahugaMtahA eesipiappAbahugaM, evaM sesaannvivnngNdhrsaannN| 58 eesiNaMbhaMte! egaguNakakkhaDANaMsaMkhejaguNaka0 asaMkheja0 aNaMtaguNakakkhaDANa yapo0 davva0 paesa0 davvaTThapaesaTThayAe kayare 2 jAva vi0?, goyamA! savvatthovA egaguNakakkhaDA // 1464 // Page #387 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1465 // 25 zatake uddezaka:4 sUtram 741 dravyAdyarthatayA'lpabahatva poggalA davva0 saMkhejaguNaka0 po0 davva0 saMkhejaguNA asaMkhejaguNaka0 po0 davva0 asaMkhejaguNA aNaMtaguNaka0 davvaTThayADae aNaMtaguNA, paesa0 evaM ceva navaraM saMkhejaguNaka0 po0 paesaTTayAe asaM0 sesaM taM ceva, davvaTThapaesaTTayAe savvatthovA egaguNaka0 po0 davvaTThapaesaTThayAe saMkhejaguNakakkhaDA po0 davva0 saMkhejagu0 te ceva paesa0 saMkhejaguNA asaMkhejaguNaka0 davva0 asaMkhejaguNA te ceva paesa0 asaMkhe0 aNaMtaguNaka0 davva0 aNaMtaguNA te ceva paesa0 aNaMtaguNA evaM mauyagaruyalahuyANavi appAbahuyaM, sIyausiNaniddhalukkhANaM jahA vannANaM taheva // sUtram 741 // eesi Na mityAdi, paramANupoggalA apaesaThThayAe tti iha pradezArthatA'dhikAre'pi yadapradezArthatayetyuktaM tatparamANUnAmapradezatvAt, paramANupoggalA davaTThaapaesaThThayAe tti paramANavo dravyavivakSAyAM dravyarUpAH arthAH pradezavivakSAyAM cAvidyamAna-2 pradezArthA itikRtvA dravyArthApradezArthAsta ucyante tadbhAvastattA tayA // 54 // savvatthovA egapaesogADhA poggalA davvaTThayAe tti iha kSetrAdhikArAtkSetrasyaiva prAdhAnyAtparamANuvyaNukAdyanantANuskandhA api viziSTaikakSetrapradezAvagADhA AdhArAdheyayorabhedopacArAdekatvena vyapadizyante tatazca savvatthovA egapaesogADhA poggalA davvaTThayAe tti, lokAkAzapradezaparimANA evetyarthaH, tathAhi-nasa kazcidevaMbhUta AkAzapradezo'sti ya ekapradezAvagAhapariNAmapariNatAnAM paramANvAdInAmavakAzadAnapariNAmena na pariNata iti, tathA saMkhejjapaesogADhA poggalA davvaTThayAe saMkhejjaguNa tti atrApi kSetrasyaiva prAdhAnyAttathAvidhaskandhAdhArakSetrapradezApekSayaiva bhAvanA kAryA, navaramasaMmohena sukhapratipattyarthamudAharaNaM darzyate-'jahA kila paMca te savvalogapaesA, ete ya patteyaciMtAe paMceva, saMjogao puNa etesu ceva aNege saMjogA labbhaMti' imA eesiM ThavaNA- eteSAM ca 000 sampUrNAsampUrNAnyagrahaNAnyamokSaNadvAreNA''dheyavazAdaneke saMyogabhedA bhAvanIyAH, tathA asaMkhejjapaesogADhA poggalA / Page #388 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1466 // kRtayugmatvAdi sArdhAdi davvaThyAe asaMkhejjaguNa tti bhAvanaivameva, asaGkhayeyapradezAtmakatvAdavagAhakSetrasyAsaGghayeyaguNA ityayamasya bhAvArtha iti|| 25 zatake 55 // // 741 // pudgalAneva kRtayugmAdibhirnirUpayannAha uddezaka:4 sUtram 59 paramANupoggale NaM bhaMte! davvaTThayAe kiM kaDajumme teyoe dAvara0 kaliyoge?, goyamA! no kaDajumme no teyoe no dAvara0 742-743 kaliyoge evaM jAva aNaMtapaesie khNdhe| 60 paramANupoggalA NaM bhaMte! davva0 kiM kaDajummA pucchA, goyamA! oghAdeseNaM siya paramANvAdiH kaDajummA jAva siya kaliyogA, vihANAdeseNaM no kaDajummA no teyogA no dAvara0 kaliyogA evaM jAva aNaMtapaesiyA khNdhaa| 61 paramANupoggaleNaM bhaMte! paesaTTayAe kiM kaDajumme pucchA, goyamA! no kaDajummA no teyogA no dAvara0 kaliyoge 62 dupaesie pucchA goyamA! no kaDa0 no teyoya. dAvara0 no kaliyoge, 63 tipae. pucchA goyamA! no kaDajumme teyoe no dAvara0 no kaliyoe 64 cauppaesie pucchA goyamA! kaDajumme no teoenodAvara0 nokaliyogepaMcapaesiejahA paramANupo0 chappaesiejahA duppaesie sattapa0 jahA tipa0 aTThapa0 jahA cauppa0 navapa0 jahA paramANupo0 dasapa0 jahA duppaesie, 65 saMkhejapa0 NaM bhaMte! po0 pucchA, goyamA! siya kaDajumme jAva siya kaliyoe evaM asaMkhejapa0vi aNaMtapa0vi / 66 paramANupo0 NaMbhaMte! paesa0 kiM kaDa0 pucchA, goyamA! oghA0 siya kaDajummA jAva siya kaliyogA, vihANA0 no kaDa0 no teyoyA nodAvara0 kaliyogA, 67 duppaesiyANaM pucchA, goyamA! oghA0 siya kaDajummA no teyoyA siya dAvarajummA no kaliyogA, vihANA0 no kaDajummA no teyoyA dAvarajummA no kaliyogA, 68 tipaesiyANaM pucchA, goyamA! oghA0 siya kaDajummA jAva siya kaliyogA vihANA0 no kaDajummA teyogA 8 // 1466 // nodAvara0 nokaliyogA, 69cauppaesiyANaMpucchA, goyamA! oghA0vi vihANA0vi kaDajummA no teyogAnodAvara0 nokaliyogA, paMcapaesiyA jahA paramANupoggalA, chappa0 jahA duppa0, sattapa0 jahA tipa0, aTThapa0 jahA caupa0, navapa0 jahA paramANupo0, Page #389 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1467 // 25 zatake uddezaka:4 sUtram 742-743 paramANvAdiH kRtayugmatvAdi sArdhAdi dasapa0 jahA dupa0, 70 saMkhejjapaesiyA NaMpucchA, goyamA! oghA0 siya kaDajummA jAva siya kaliyogA vihANA0 kaDajummAvi jAva kaliyogAvi evaM asaMkhenjapaesiyAvi annNtp0vi||71 paramANupo0 NaM bhaMte! kiM kaDajummapaesogADhe? pucchA, goyamA! kaDajummapaesogADhe no teyoga0 no dAvarajumma0 kliyogpesogaaddhe|72 dupaesieNaM pucchA, goyamA! no kaDajummapaesogADhe No teyoga0 siya dAvarajummapaesogADhe siya kaliyogapaesogADhe / 73 tipaesie NaM pucchA, goyamA! No kaDajummapaesogADhe siya teyogapaesogADhe siyadAvarajummapaesogADhesiya kaliyogapaesogADhe 3 / 74 cauppaesieNaMpucchA goyamA! siya kaDajummapaesogADhe jAva siya kaliyogapa0 4, evaMjAva annNtpesie||75 paramANupo0 NaMbhaMte! kiMkaDa0 pucchA, goyamA! oghA0 kaDajummapaesogADhA No teyoga0 nodAvara0 no kaliyoga0, vihANA0 no kaDajummapaesogADhANo teyoga0 no dAvara0 kliogp0|76 duppaesiyANaM pucchA, goyamA! oghA0 kaDajummapaesogADhA no teyoga0 nodAvara0 no kalioga, vihANA0 no kaDajummapaesogADhA no teyogapa0 dAvarajummapa0vi kliyogp0vi| 77 tippaesiyANaM pucchA, goyamA! oghA0 kaDajummapaesogADhA no teyoga0 no dAvara0 no kali vihA0 no kaDajummapaesogADhA teogapa0vi dAvarajummapa0vi kaliogapa0vi 3 / 78 cauppaesiyANaM pucchA, goyamA! oghA0 kaDajummapaesogADhA no teyoga0 no dAvara0 no kalioga0 vihANA0 kaDajummapa0vi jAva kaliogapa0vi 4 evaM jAva aNaMtapaesiyA // 79 paramANupo0 NaM bhaMte! kiM kaDajummasamayaTTitIe? pucchA, goyamA! siya kaDajummasamayadvitIe jAva siya kaliogasa0, evaM jAva annNtpesie| 80 paramANupo0 NaMbhaMte! kiM kaDajumma0?, pucchA, goyamA! oghA0 siya kaDajummasamayaThitIyA jAva siya kaliyogasa04, vihANA0 kaDajummasa vijAva kaliyogasa vi4, evaM jAva annNtpesiyaa| 81 paramANupo0 NaM bhaMte! kAlavannapajjavehiM kiM kaDajumme teoge jahA ThitIe vattavvayA evaM vannesuvi savvesugaMdhesuvi evaM ceva rasesuvi jAva mahuro // 1 Page #390 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1468 // sArdhAdi rasotti, 82 aNaMtapaesieNaMbhaMte! khaMdhe kakkhaDaphAsapajjavehiM kiMkaDajumme pucchA, goyamA! siya kaDajumme jAva siya klioge| 25 zatake 83 aNaMtapaesiyA NaM bhaMte! khaMdhA kakkhaDaphAsapajjavehiM kiM kaDajummA pucchA, goyamA! oghAdeseNaM siya kaDajummA jAva siya uddezakaH 4 sUtram kaliyogA 4,vihANAdeseNaM kaDajummAvi jAva kaliyogAvi 4, evaM mauyagaruyalahuyAvi bhANiyavvA, sIyausiNaniddhalukkhA 742-743 jahA vannA // sUtram 742 // paramANvAdiH kRtayugmatvAdi 84 paramANupoggaleNaM bhaMte! kiM saDDhe aNaDDe?, goyamA! nosaDDhe aNaDDe / 85 dupaesieNaM pucchA go0! saTTeno aNaDDe, tipaesie jahA paramANupo0, caupaesie jahA dupa0, paMcapa0 jahA tipa0, chappa0 jahA dupa0 sattapa0 jahA tipa0, aTThapa0 jahA dupa0, navapa0 jahA tipa0, dasapa0 jahA dupa0, saMkhejapaesieNaM bhaMte! khaMdhe pucchA, goyamA! siya saDDhe siya aNadde, evaM asaMkhejapaesievi, evaM annNtp0vi| paramANupoggalANaM bhaMte! kiM saDDA aNaDDA?, goyamA! saTTA vA aNaDDA vA evaM jAva annNtpesiyaa||suutrm 743 // paramANvi tyAdi, paramANupudgalA oghAdezataH kRtayugmAdayo bhajanayA bhavanti, anantatve'piteSAM saGghAtabhedato'navasthitasvarUpatvAt, vidhAnatastvekaikazaH kalyojA eveti // 60 // paMcapaesie jahA paramANupoggala tti ekAgratvAtkalyoja ityarthaH chappaesie jahA duppaesie tti vyagratvAdvAparayugma ityarthaH, evmnydpi||64|| saMkhejjapaesie Na mityAdi, saGkhyAtapradezikasya vicitrasaGghayatvAdbhajanayA cAturvighyamiti / / 65 // duppaesiyA Na mityAdi, dvipradezikA yadA samasaGkhyA bhavanti tadA pradezataH kRtayugmAH, yadA tu viSamasaGkhyAstadA dvAparayugmAH, vihANAdeseNa mityAdi, ye dvipradezikAste prdeshaarthtyaikaiksh-||1468 // zcintyamAnA dvipradezatvAdeva dvAparayugmA bhavanti // 67 / tippaesiyA Na mityAdi, samastatripradezikamIlane tatpradezAnAM ca catuSkApahAre caturagrAditvaM bhajanayA syAdanavasthitasaGkhyatvAtteSAm, yathA caturNAM teSAM mIlane dvAdaza pradezAste ca caturagrAH Page #391 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1469 // | paJcAnAMtryojAH, SaNNAMdvAparayugmAH,saptAnAM kalyojA iti, vidhAnAdezena ca tryojA eva trynnuktvaatskndhaanaamiti||68 25 zatake / cauppaesiyA Na mityAdi, catuSpradezikAnAmoghato vidhAnatazca pradezAzcaturagrA eva / paMcapaesiyA jahA paramANupoggala tti uddezaka:4 sAmAnyataH syAtkRtayugmAdayaH pratyekaM caikAgrA evetyarthaH / chappaesiyA jahA duppaesiya tti oghataH syAtkRtayugmadvAparayugmAH, sUtram 742-743 vidhAnatastu dvAparayugmA ityarthaH, evmuttrtraapi||69|| atha kSetrataH pudgalAMzcintayannAha paramANvi tyAdi, paramANuH kalyoja: paramANvAdiH kRtayugmatvAdi pradezAvagADha eva ekatvAt, dvipradezikastu dvAparayugmapradezAvagADho vA kalyojaHpradezAvagADho vA syAt pariNAmavizeSAt, sArdhAdi evamanyadapi sUtraM neyam ||prmaannupogglaa Na mityAdi, tatraughataH paramANavaH kRtayugmapradezAvagADhA eva bhavanti sakalaloka sUtram 744 paramANvAdInAM vyApakatvAtteSAm, sakalalokapradezAnAM cAsaGkhyAtatvAdavasthitvAcca caturagrateti, vidhAnatastu kalyojaH pradezAvagADhAH saijatvAdi sarveSAmekaikapradezAvagADhatvAditi, dvipradezAvagADhAstusAmAnyatazcaturagrA evoktayuktitaH,vidhAnatastu dvipradezikAH,ye dvipradezA dharmAdimadhya pradezAH vagADhAste dvAparayugmAH, ye tvekapradezAvagADhAste kalyojAH, evmnydpyuuhym|| 71 // aNaMtapaesie NaM bhaMte! khaMdhe tti, iha karkazAdisparzAdhikAre yadanantarapradezikasyaiva skandhasya grahaNaM tattasyaiva bAdarasya karkazAdisparzacatuSTayaM bhavati na tula paramANvAderityabhiprAyeNeti, ata evAha-sIosiNaniddhalukkhA jahA vanna tti etatparyavAdhikAre paramANvAdayo'pi vAcyA iti bhaavH|| 742 // pudgalAdhikArAdidamAha paramANvi tyAdi, siya saDhe siya aNaDDhe tti yaH samasaGkhayapradezAtmakaH skandhaH sa sArddhaH itarastvanarddha iti / paramANupoggale tyAdi, yadA bahavo'NavaH samasaGkhyA bhavanti tadA sArddhAH yadA tu viSamasaGkhyAstadA'nardhAH, saGghAtabhedAbhyAmanavasthitarUpatvAtteSAmiti / / 82-83 / / ||743||pudglaadhikaaraadevedmucyte 88 paramANupoggale NaM bhaMte! kiM see niree?, goyamA! siya see siya niree, evaM jAva annNtpesie| 89 paramANupoggalANaM Page #392 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1470 // 25 zatake uddezaka:4 sUtram 744-745 paramANvAdInAM saijatvAdi dharmAdimadhyapradezAH bhaMte! kiM seyA nireyA?, goyamA! seyAvi nireyAvi, evaM jAva annNtpesiyaa||90 paramANupuggaleNaMbhaMte! see kAlao kevaciraM hoi?, goyamA! ja0 evaM samayaM, u0 AvaliyAe asaMkhejaibhAgaM, 91 paramANupo0 NaM bhaMte! niree kA0 ke0 hoi?,goyamA! ja0 ekvaM samayaM, u0 asaMkhenaM kAlaM, evaM jAva aNaMtapaesie, 92 paramANupo0 NaM bhaMte! seyA kAlao kevacciraM honti?, goyamA! savvaddhaM, 93 paramANupo0 NaM bhaMte! nireyA kA0 ke0 hoi?, goyamA! savvaddhaM, evaM jAva annNtpesiyaa|| 94 paramANupoggalassa NaM bhaMte! seyassa kevatiyaM kAlaM aMtara hoi?, goyamA! saTThANaMtaraM paDucca ja0 ekkaM samayaM, u0 asaMkhenaM kAlaM paraTThANaMtaraM paDucca ja0 ekkaM samayaM, u0 asaMkhenaM kAlaM / 95 nireyassa kevatiyaM kAlaM aMtara hoi?, goyamA! saTTANaMtaraM paDucca ja0 ekvaM samayaM, u0 AvaliyAe asaMkhejjaibhAgaM, paraTThANaMtaraM paDuccaja0 ekkaM samayaM, u0 asaMkhecaM kAlaM / 96 dupaesiyassaNaM bhaMte! khaMdhassa seyassa pucchA, goyamA! saTThANaMtaraM paDuccaja0 ekvaM samayaM, u0 asaMkhenaM kAlaM, paraTThANaMtaraM paDuccaja0 ekkaM samayaM, u0 aNaMtaM kAlaM / nireyassa ke0 kAlaM aMtaraM hoi?, goyamA! saTThANaMtaraM paDucca ja0 evaM samayaM, u0 AvaliyAe asaMkhejjaibhAgaM, paraTThANaMtaraM paDucca ja0 evaM samayaM, u0 aNaMtaM kAlaM, evaM jAva aNaMtapaesiyassa / 97 paramANupoggalA NaM bhaMte! seyANaM ke0 kAlaM aMtaraM hoi?, goyamA! natthi aMtaraM, evaM jAva aNaMtapaesiyANaM khaMdhANaM // 98 eesi NaM bhaMte! paramANupoggalANaM seyANaM nireyANa ya kayare 2 hiMto jAva visesAhiyA vA?, goyamA! savvatthovA paramANupoggalA seyA nireyA asaMkhejaguNA evaM jAva asaMkhijapaesiyANaM khaMdhANaM / 99 eesi NaM bhaMte! aNaMtapaesiyANaM khaMdhANaM seyANaM nireyANa ya kayare 2 jAva visesAhiyA vA?,goyamA! savvatthovA aNaMtapaesiyA khaMdhA nireyA seyA aNaMtaguNA // 100 eesiNaM bhaMte! paramANupoggalANaM saMkhejapaesiyANaM asaMkhejapa0 aNaMtapa0 ya khaMdhANaMseyANaM nireyANa ya davvaTThayAe paesaTThayAe davvaTThapaesaTThayAe kayare 2 jAva vise0vA?,goyamA! savvatthovA aNaMtapa0 khaMdhA nireyA davva01 aNaMtapa0 // 1470 // Page #393 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1471 // khaMdhA seyA davva0 aNaMtaguNA 2 paramANu0 seyA davvaTThayAe aNaMtaguNA 3 saMkhejapaesiyA khaMdhA seyA davva0 asaMkhejaguNA 4 25 zatake asaMkhejapaesiyA khaMdhA seyA davva0 asaMkhejaguNA 5 paramANupo0 nireyA davva0 asaMkhe06 saMkhejapaesiyA khaMdhA nireyA davva0 uddezaka:4 sUtram saMkhe07 asaMkhejapaesiyA khaMdhA nireyA davva0 asaMkhe0 8 paesaTTayAe evaM ceva navaraM paramANupo0 apaesaTThayAe bhANiyavvA, cha |744-745 saMkhejapaesiyA khaMdhA nireyA paesaTThayAe asaMkhe0 sesaMtaMceva, davvaTThapaesaTThayAe savvatthovA aNaMtapaesiyA khaMdhA nireyA davva01 paramANvAdInAM saijatvAdi te ceva paesa0 aNaMtaguNA 2 aNaMtapaesiyA khaMdhA seyA davva0 aNaMtaguNA 3 te ceva paesa0 aNaMtaguNA 4 paramANupo0 seyA davva0 dharmAdimadhyaapaesa0 aNaMtaguNA 5 saMkhejapaesiyA khaMdhA seyA davva0 asaMkhe06 te ceva paesa0 asaMkhe07 asaMkhejapaesiyA khaMdhA seyA pradezAH davva0 asaMkhe08 te ceva paesa0 asaMkhe09 paramANupo nireyA davvaTThaapaesa0 asaMkhi010 saMkhijjapaesiyA khaMdhA nireyA davva0 asaMkhe011 te ceva paesa0 saMkhi012 asaMkhijjapaesiyA khaMdhA nireyA davva0 asaMkhe013 te ceva paesa0 asaMkhi014 / 101 paramANupo0 NaM bhaMte! kiM desee savvee niree?, goyamA! no desee siya savvee siya niree, 102 dupaesie NaM bhaMte! khaMdhe pucchA, goyamA! siya desee siya niree evaM jAva annNtpesie| 103 paramANupo0 NaM bhaMte! kiM deseyA savveyA nireyA?, goyamA! no deseyA savveyAvi nireyAvi, 104 dupaesiyANaM bhaMte! khaMdhApucchA, goyamA! deseyAvisavveyAvi nireyAvi, evaM jAva annNtpesiyaa|105 paramANupo0 NaM bhaMte! savvee kAlao kevaciraM hoi?, goyamA! ja0 evaM samayaM, u0 AvaliyAe asaMkhejjaibhAgaM, 106 nireye kA0 ke0 hoi?, goyamA! ja0 evaM samayaM, u0 asaMkhijjaM kAlaM / 107 dupaesieNaM bhaMte! khaMdhe desee kA0 ke0 hoi?, goyamA! ja0 ekvaM samayaM, u0 AvaliyAe asaMkhejjaibhAgaM, 108 savvee kA0 ke0 hoi?,goyamA! ja0 ekvaM samayaM, u0 AvaliyAe asaMkhenjaibhArga, 109 savvee kA0 ke0 hoi?, goyamA! ja0 ekkaM samaya, u0 asaMkhijaMkAlaM, evaM jAva annNtpesie| 110 paramANupo0 NaM bhaMte! // 1471 // Page #394 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1472 // 25 zatake uddezakaH 4 sUtram 744-745 paramANvAdInAM saijatvAdi dharmAdimadhyapradezAH savveyA kA0 ke0 hoMti?, goyamA! savvaddhaM, 111 nireyA kA0ke0 hoi?, savvaddhaM / 112 duppaesiyA NaM bhaMte! khaMdhA deseyA kA0 ke0?, savvaddhaM, 113 savveyA kA0 ke0?, savvaddhaM, 114 nireyA kA0 ke0?, savvaddhaM, evaM jAva annNtpesiyaa| 115 paramANupoggalassa NaM bhaMte! savveyassa kevatiyaM kAlaM aMtara hoi?,goyamA! saTThANataraM paDuccaja0 evaM samayaM, u0 asaMkhijaM kAlaM, paraTThANaMtaraM paDuccaja0 ekkaM samaya, u0 asaMkhinaM kAlaM / 116 nireyassa kevatiyaM aMtara hoi?, saTThANaMtaraM paDucca ja0 ekkaM samaya, u0 AvaliyAe asaMkhejjaibhAgaM, paraTThANaMtaraM paDuccaja0 evaM samaya, u0 asaMkhijaMkAlaM / 117 dupaesiyassaNaM bhaMte! khaMdhassa deseyassa kevatiyaM kAlaM aMtara hoi?, saTThANaMtaraM paDucca ja0 evaM samayaM, u0 asaMkhijaM kAlaM, paraTThANaMtaraM paDucca ja0 evaM samayaM, u0 aNaMtaM kAlaM, 118 savveyassa kevatiyaM kAlaM? evaM ceva jahA deseyassa, 119 nireyassa kevatiyaM?, saTThANaMtaraM paDucca ja0 evaM samayaM, u0 AvaliyAe asaMkhejaibhAgaM, paraTThANaMtaraM paDuccaja. ekaMsamayaM, u0 aNaMtaM kAlaM, evaMjAva aNaMtapaesiyassa // 120 paramANupoggalANaM bhaMte! savveyANaM ke0 kAlaM aMtara hoi?, natthi aMtaraM, 121 nireyANaM kevatiyaM?, natthi aMtaraM, 122 dupaesiyANaM bhaMte! khaMdhANaM deseyANaM ke0 kAlaM?, natthi aMtaraM, 123 savveyANaM ke0 kAlaM?, natthi aMtaraM, 124 nireyANaM ke0 kAlaM?, natthi aMtaraM, evaM jAva aNaMtapaesiyANaM / 125 eesiNaMbhaMte! paramANupoggalANaMsavveyANaM nireyANa yakayare 2 jAva visesAhiyA vA?, goyamA! savvatthovA paramANupo0 savveyA nireyA asaMkhejaguNA / 126 eesiNaM bhaMte! dupaesiyANaM khaMdhANaM deseyANaM savveyANaM nireyANa ya kayare 2 jAva visevA?,goyamA! savvatthovA dupaesiyAkhaMdhA savveyA deseyA asaMkhenaguNA nireyA asaMkhijaguNA, evaM jAva asaMkhejapaesiyANaM khaMdhANaM / 127 eesiNaMbhaMte! aNaMtapaesiyANaMkhaMdhANaMdeseyANaMsavveyANaM nireyANa ya kayare 2jAva vise0vA?, goyamA! savvatthovA aNaMtapaesiyA khaMdhA savveyA nireyA aNaMtaguNA deseyA aNaMtaguNA / 128 eesiNaM bhaMte! paramANupoggalANaM saMkhejjapaesiyANaM // 1472 / / Page #395 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya. vRttiyutam bhAga-3 // 1473 // 25 zatake uddezaka:4 sUtram 744-745 paramANvAdInAM saijatvAdi |dhrmaadimdhy| pradezA: asaMkhejapa0 aNaMtapa0 yakhaMdhANaM deseyANaMsavveyANaM nireyANaM davva0 paesa0 davvaTThapaesaTThayAe kayare 2 jAva vise0 vA?, goyamA! savvatthovA aNaMtapaesiyA khaMdhA savveyA davva0 1 aNaMtapa0 khaMdhA nireyA davva0 aNaMtaguNA 2 aNaMtapa0 khaMdhA deseyA davva0 aNaMtaguNA 3 asaMkhejapa0 khaMdhA savveyA davva0 asaMkhenaguNA 4 saMkhejapa0 khaMdhA savveyA davva0 asaMkhe05 paramANupo0 savveyA davva0 asaMkhe06 saMkhejapaesiyA khaMdhA deseyA davva0 asaMkhe07 asaMkhejapa0 khaMdhA deseyA davva0 asaMkhe08 paramANupo0 nireyA davva0 asaMkhe09saMkhejapa0 khaMdhA nireyA davva0 saMkhe010 asaMkhejapaesiyA khaMdhA nireyA davva0 asaMkhijjaguNA 11, evaM paesa0vi navaraM paramANupo0 apaesa0 bhANiyavvA saMkhijapa0 khaMdhA nireyA paesa0 asaMkhi0 sesaMtaMceva, davvaTThapaesaTThayAe savvatthovA aNaMtapa0 khaMdhA savveyA davva01 te ceva paesa0 aNaMtaguNA 2 aNaMtapaesiyA khaMdhA nireyA davva0 aNaMtaguNA 3 te ceva paesa0 anaMtaguNA 4 aNaMtapa0 khaMdhA deseyA davva0 aNaMtaguNA 5 te ceva paesa0 aNaMtaguNA 6 asaMkhijjapa0 khaMdhA savveyA davva0 aNaMtaguNA 7 te ceva paesa0 asaMkhe08 saMkhijapa0 khaMdhA savveyA davva0 asaMkhe09 te ceva paesa0 asaMkhe010 paramANupo0 savveyA davvaTThaapaesaTThayAe asaMkhe011 saMkhejapa0 khaMdhA deseyA davva0 asaMkhe012 te ceva paesaTThayAe asaMkhe013 asaMkhejjapaesiyA khaMdhA deseyA davva0 asaMkhe014 te ceva paesa0 asaMkhe015 paramANupo0 nireyA davvaTThaapadesaTThayAe asaMkhe016 saMkhejapaesiyA khaMdhA nireyA davva0 saMkhejaguNA 17 te ceva paesa. saMkhe018 asaMkhejjapaesiyA nireyA davva0 asaMkhe019 te ceva paesa0 asNkhe020|| sUtram 744 // 129 kati NaM bhaMte! dhammatthikAyassa majjhapaesA pannattA?, goyamA! aTTha dhammatthikAyassa majjhapaesA pannattA / 130 kati NaM bhaMte! adhammatthikAyassa majjhapaesA pa0, evaM ceva, 131 katiNaM bhaMte! AgAsatthikAyassa majjhapaesA pa0, evaM ceva / 132 kati NaM bhaMte! jIvatthikAyassa majjhapaesA pa0, goyamA! aTThajIvatthikAyassa majjhapaesA pa0,133 eeNaMbhaMte! aTTha jIvasthikAyassa // 1473 // Page #396 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1474 // 25 zatake uddezakaH 4 sUtram 744-745 paramANvAdInAM saijatvAdi dharmAdimadhyapradezA: majjhapaesA katisu AgAsapaesesu ogAhaMti?, goyamA! jahanneNaM ekvaMsi vA dohiM vA tIhiM vA cauhi vA paMcahiM vA chahiM vA ukoseNaM aTThasuno cevaNaM sattasu / sevaM bhaMte ratti // sUtram 745||25shte 4 uddeshkH|| paramANvi tyAdi, see tti calaH, saijatvaM cotkarSato'pyAvalikAasaGkhayeyabhAgamAtrameva, nirejatAyA autsargikatvAt, ata eva nirejatvamutkarSato'saGghayeyaM kAlamuktamiti, niree tti nishclH|| 88 // bahutvasUtre savvaddhaM tti sahyaddhAM sarvakAlaM paramANavaH saijAH santi, nahi kazcitsa samayo'sti kAlatraye'pi yatra paramANava: sarva eva na calantItyarthaH, evaM nirejA api sarvAddhAmiti // 92 // atha paramANvAdInAM saijatvAdyantaramAha paramANvi tyAdi, saTThANaMtaraM paDucca tti svasthAnaM paramANoH paramANubhAva eva tatra varttamAnasya yadantaraM calanasya vyavadhAnaM nizcalatvabhavanalakSaNaM tatsvasthAnAntaraM tatpratItya jahanneNaM eka samayaM ti nizcalatAjaghanyakAlalakSaNaM ukkoseNaM asaMkhenaM kAlaM ti nizcalatAyA evotkRSTakAlalakSaNam, tatra jaghanyato'ntaraM paramANurekaM samayaM calanAduparamya punazcalatItyevam, utkarSatazca sa evAsaGkhayeyaM kAlaM kvacitsthiro bhUtvA punazcalatItyevaM. dRzyamiti, paraTThANaMtaraM paDuccatti paramANoryatparasthAne vyaNukAdAvantarbhUtasyAntaram, calanavyavadhAnaM tatparasthAnAntaraMtatpratItyeti jahanneNaM evaM samayaM ukkoseNaM asaMkhejjaM kAlaM ti, paramANupudgalo hi bhraman dvipradezAdikaM skandhamanupravizya jaghanyatastena sahaikaM ! samayaM sthitvA punarbhrAmyati, utkarSatastvasaGkhayeyaM kAlaM dvipradezAditayA sthitvA punarekatayA bhrAmyatIti // 94 // nireyasse tyAdi, nizcala: san jaghanyataH samayamekaM paribhramya punarnizcalastiSThati, utkarSatastu nizcalaH sannAvalikAyA asaGkhayeyaM bhAga calanotkRSTakAlarUpaM paribhramya punarnizcala eva bhavatIti svasthAnAntaramuktam, parasthAnAntaraM tu nizcalaH santataH svasthAnAccalito jaghanyato dvipradezAdau skandha ekaM samayaM sthitvA punarnizcala eva tiSThati, utkarSatastvasaGkhayeyaM kAlaM tena saha sthitvA pRthag // 1474 // Page #397 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1475 // 25 zatake uddezaka:4 sUtram 744-745 paramANvAdInAM saijatvAdi dharmAdimadhyapradezAH bhUtvA punastiSThati // 95 / / dupaesiyasse tyAdi, ukkoseNaM aNaMtaM kAlaM tti, kathaM?, dvipradezikaH saMzcalitastato'nantaiH pudgalaiH saha kAlabhedena sambandhaM kurvannanantena kAlena punastenaiva paramANunA saha sambandha pratipadya punazcalatItyevamiti // 96 // saijAdInAmevAlpabahutvamAha eesi Na mityAdi, nireyA asaMkhejaguNa tti sthitikriyAyA autsargikatvAdbahutvamiti, anantapradezikeSu saijA anantaguNA vastusvabhAvAt / / 98 / / etadeva dravyArthapradezArthobhayArnirUpayannAha eesi Na mityAdi, tatra dravyArthatAyAM saijatvanirejatvAbhyAmaSTau padAni, evaM pradezArthatAyAmapi, ubhayArthatAyAM tu caturdaza saijapakSe nirejapakSeca paramANuSu dravyArthapradezArthapadayordravyArthApradezArthatetyevamekIkaraNenAbhilApAt, atha paesaTThayAe evaM ceva ityatrAtideze yo vizeSo'sAvucyate navaraM paramANvi tyAdi, paramANupade pradezArthatAyAH sthAne'pradezArthatayeti vAcyam, apradezArthatvAtparamANUnAm, tathA dravyArthatAsUtre saGkhyAtapradezikA nirejA nirejaparamANubhyaH saGkhyAtaguNA uktAH pradezArthatAsUtretu te tebhyo'saGkhayeyaguNA vAcyAH, yato nirejaparamANubhyo dravyArthatayA nirejasaGkhyAtapradezikAH saGkhyAtaguNA bhavanti, teSu ca madhye bahUnAmutkRSTasaGghayAtakapramANapradezatvAnnirajaparamANubhyaste pradezato'saGkhayeyaguNA bhavanti utkRSTasaGkhyAtakasyoparyekapradezaprakSepe'pyasaGkhyAtakasya bhAvAditi ||100||ath paramANvAdIneva saijatvAdinA nirUpayannAha paramANvi tyAdi, iha sarveSAmalpabahutvAdhikAre dravyArthacintAyAM paramANupadasya sarvaijatvanirejatvavizeSaNAt saGkhayeyAdInAMtu trayANAM pratyekaM dezaijasarvaijanirejatvaivizeSaNAdekAdaza padAni bhavanti, evaM pradezArthatAyAmapi, ubhayArthatAyAM caitAnyeva viMzatiH, sarvaijapakSe nirejapakSe ca paramANuSu dravyArthapradezArthapadayordravyArthApradezArthatetyevamekIkaraNenAbhilApAditi / / 101 // // 744 // anantaraM pudgalAstikAyaH pradezatazcintitaH, athAnyAnapyastikAyAn pradezata eva cintayannAha kaiNaM bhaMte! ityAdi, aTTha dhammatthikAyassa majjhapaesa tti, 38 // 1475 // Page #398 -------------------------------------------------------------------------- ________________ 25zatake | uddezaka: 5 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1476 // sUtram ete ca rucakapradezASTakAvagAhino'vaseyA iti cUrNikAraH, iha ca yadyapi lokapramANatvena dharmAstikAyAdemadhyaM ratnaprabhAvakAzAntarameva bhavati na rucake tathA'pi dizAmanudizAMca tatprabhavatvAddharmAstikAyAdi madhyaM tatra vivakSitamiti sambhAvyate, jIvatthikAyassa tti pratyekaM jIvAnAmityarthaH, te ca sarvasyAmavagAhanAyAM madhyabhAga eva bhavantIti madhyapradezA ucyante, jahanneNaM ekkasi ve tyAdi saGkocavikAzadharmatvAtteSAm, ukkoseNaM aTThasutti ekaikasmiMsteSAmavagAhanAt, no cevaNaM sattasuvi tti vastusvabhAvAditi / / 129-133 // // 745 // paJcaviMzatitamazate caturthaH // 25 - 4 // |746-747 paryavAH AvalikAdInAMsamayAdi ||pnycviNshshtkepnycmoddeshkH|| caturthoddezake pudgalAstikAyAdayo nirUpitAste ca pratyekamanantaparyavA iti paJcame paryavA:prarUpyanta ityevaMsambaddhasyAsyedamAdisUtraM 1kativihA NaM bhaMte! pajjavA pannattA?, goyamA! duvihA paJjavA paM0, ta0 jIvapajavA ya ajIvapajavA ya, paJjavapadaM niravasesaM bhANiyavvaM jahA pnnvnnaae|suutrm 746 / / 2 AvaliyANaM bhaMte! kiM saMkhejA samayA asaMkhejA samayA aNaMtA samayA?, goyamA! no saMkhejjA samayA asaMkhejA samayA no aNaMtA samayA, 3 ANApANUNaM bhaMte! kiM saMkhejjA evaM ceva, 4 thove NaM bhaMte! kiM saMkhejjA?, evaM ceva, evaM lavevi muhuttevi eva ahorattevi, evaM pakkhe mAse uDU ayaNe saMvacchare jugevAsasaye vAsasahasse vAsasayasahasse puvvaMgepuvve tuDiyaMge tuDie aDaDaMge aDaDe avavaMge avave hUhuyaMge huhue uppalaMge uppale paumaMge paume naliNaMge naliNe acchiNiupUraMge acchaNiupUre auyaMge auye nauyaMge 8 // 1476 // Page #399 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1477 // 25 zatake uddezaka:5 sUtram 746-747 paryavAH AvalikAdInAMsamayA naue pauyaMge paue cUliyaMge cUlie sIsapaheliyaMge sIsapaheliyA paliovame sAgarovame osappiNI evaM ussappiNIvi, 5 poggalapariyaTTe NaM bhaMte! kiM saMkhejjA samayA asaMkhejjA samayA aNaMtA samayA? pucchA, goyamA! no saMkhejjA samayA no asaMkhejjA samayA aNaMtA samayA, evaM tIyaddhAaNAgayaddhasavvaddhA ||6aavliyaaonnN bhaMte! kiM saMkhejA samayA? pucchA, goyamA! no saMkhenjA samayA siya asaMkhijjA samayA siya aNaMtA samayA, 7 ANApANUNaM bhaMte! kiM saMkhejjA samayA 3?, evaM ceva, 8 thovANaM bhaMte! kiM saMkhejA samayA 3, evaM jAva osappiNIotti, 9 poggalapariyaTTANaMbhaMte! kiM saMkhejjA samayA? pucchA, goyamA! No saMkhejA samayA No asaMkhejA samayA aNaMtA samayA, 10 ANApANUNaMbhaMte! kiMsaMkhejAo AvaliyAopucchA, goyamA! saMkhejAo AvaliyAo No asaMkhijjAo AvaliyAo no aNaMtAo Ava0, evaM thovevi evaM jAva sIsapaheliyatti / 11 paliovame NaM bhaMte! kiM saMkhejjA 3? pucchA, goyamA! No saMkhejAo AvaliyAo asaMkhijjAo Ava0 no aNaMtAo Ava0, evaM sAgarovamevi evaM osappiNIvi ussappiNIvi, 12 poggalapariyaTTe pucchA, goyamA! no saMkhenAo Ava0 No asaMkhejAo Ava0 aNaMtAo Ava0, evaM jAva savvaddhA / 13 ANApANUNaM bhaMte! kiM saMkhejAo Ava0? pucchA, goyamA! siya saMkhejjAo Ava0 siya asaMkheljAo siya aNaMtAo, evaM jAva sIsapaheliyAo, 14 paliovamANaM pucchA, goyamA! No saMkhejAo Ava0 siya asaMkhejAo Ava0 siya aNaMtAo Ava0 evaM jAva ussappiNIo, 15 poggalapariyaTTANaM pucchA, goyamA! No saMkhejAo Ava0 No asaMkhejAo Ava0 aNaMtAo aav0|16thovennNbhNte! kiM saMkhejAo ANApANUo asaMkhejAo jahA AvaliyAe vattavvayA evaM ANApANUvi niravasesA, evaM eteNaM gamaeNaM jAva sIsapaheliyA bhANiyavvA / 17 sAgarovame NaM bhaMte! kiM saMkhejA paliovamA? pucchA, goyamA! saMkhejjA paliovamA No asaMkhejA pali0No aNaMtA pali0, evaM osappiNIevi ussappiNIevi, 2 // 1477 // Page #400 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1478 // 25 zatake uddezaka:5 sUtram |746-747 paryavAH AvalikAdInAMsamayAdi sUtram 748 atItAnAgatAddhe 888888888888888888888888 18 poggalapariyaTTeNaM pucchA, goyamA! No saMkhejjA pali0 No asaMkhejjA pali0 aNaMtA pali. evaM jAva savvaddhA |19saagrovmaannN bhaMte! kiMsaMkhejjA pali0? pucchA, goyamA! siya saMkhejjA palisiya asaMkhijjA pali0 siya aNaMtA palika, evaM jAva osappiNIvi ussappiNIvi / 20 poggalapariyaTTANaM pucchA, goyamA! No saMkhejjA pali0 No asaMkhejjA pali0 aNaMtA pali0 / 21 osappiNI NaM bhaMte! kiM saMkhejA sAgarovamA jahA paliovamassa vattavvayA tahA sAgarovamassavi, 22 poggalapariyaTTeNaM bhaMte! kiM saMkhejAo osappiNIo pucchA, goyamA! No saMkhejjAo osappiNIo No asaMkhijjA aNaMtAo o030o evaM jAva savvaddhA, 23 poggalapariyaTTANaMbhaMte! kiM saMkhejAo o00o pucchA, goyamA! No saMkhenAoo00oNo asaMkhe0 aNaMtAo o0u0o| 24 tItaddhA NaM bhaMte! kiM saMkhejjA poggalapariyaTTA? pucchA, goyamA! no saMkhejA poggalapariyaTTA no asaMkhejjA aNaMtA poggalapa0, evaM aNAgayaddhAvi, evaM svvddhaavi|suutrm 747 / / 25 aNAgayaddhANaM bhaMte! kiM saMkhejAo tItaddhAo asaMkhe0 aNaMtAo?, goyamA! No saMkhejAo tItaddhAoNo asaMkhejAo tItaddhAoNo aNaMtAotItaddhAo, aNAgayaddhANaMtItaddhAo samayAhiyA, tItaddhANaM aNAgayaddhAosamayUNA / 26 savvaddhANaM bhaMte! kiM saMkhejAo tItaddhAo? pucchA, goyamA! No saMkhejjAotItaddhAoNo asaMkhe0 No aNaMtAo tIyaddhAo, savvaddhANaM tIyaddhAo sAtiregaduguNA tItaddhANaM savvaddhAo thovUNae addhe, 27 savvaddhA NaM bhante! kiM saMkheljAo aNAgayaddhAo pucchA, goyamA! No saMkhejAo aNAgayaddhAoNo asaMkhejAo aNAgayaddhAoNo aNaMtAoaNAgayaddhAosavvaddhANaM aNAgayaddhAo thovUNagaduguNA aNAgayaddhA NaM savvaddhAo sAtirege addhe / / sUtram 748 // kaivihe tyAdi, pajjava tti paryavA guNA dharmA vizeSA iti payAryAH, jIvapajjavA ya tti jIvadharmA evamajIvaparyavA api, // 1478 // Page #401 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1479 // pajjavapayaM niravasesaM bhANiyavvaM ti jahA pannavaNAe tti paryavapadaMca-vizeSapadaM prajJApanAyAM paJcamam, taccaivaM 'jIvapajjavA NaM bhaMte! kiMsaMkhejjA asaMkhejjA aNaMtA?, goyamA! no saMkhejjA No asaMkhejjA aNaMte tyaadiiti||1||||746 // vizeSAdhikArAtkAlavizeSasUtraM AvaliyA Na mityAdi, bahutvAdhikAre // 2 // AvaliyAo Na mityAdau no saMkhejjA samaya tti ekasyAmapi tasyAmasaGkhyAtAH samayA bahuSu punarasaGkhyAtA anantA vA syurna tu saGkhayeyA iti // 6 // // 747 ||annaagyddhaa NaM tItaddhAo samayAhiya tti anAgatakAlo'tItakAlAtsamayAdhikaH, kathaM?, yato'tItAnAgatau kAlAvanAditvAnantatvAbhyAM samAnau, tayozca madhye bhagavataH praznasamayo varttate, sa cAvinaSTatve- nAtIte na pravizati avinaSTatvasAdhAdanAgate kSiptastataH samayAtiriktA anAgatAddhA bhavati, ata evAha- anAgatakAlAdatItaH kAlaH samayono bhavatIti, etadevAha tItaddhA Na mityAdi, savvaddhANaM tItaddhAo sAtiregadguNa tti sarvAddhA- atItAnAgatAddhAdvayam, sAcAtItAddhAtaH sakAzAt sAtirekadviguNA bhavati, sAtirekatvaM ca vartamAnasamayenAta evAtItAddhA sarvAddhAyAH stokonamarddham, UnatvaM ca vartamAnasamayenaiva, etadevAha tItaddhA NaM savvaddhAe thovUNae addhe tti, iha kazcidAha- atItAddhAto'nAgatAddhA'nantaguNA, yato yadi te vartamAnasamaye same syAtAM tatastadatikrame anAgatAddhA samayenonA syAttato vyAdibhiH, evaM casamatvaM nAsti tato'nantaguNA, sA cAtItAddhAyAH sakAzAd, ata evAnantenApi kAlena gatena nAsau kSIyata iti, atrocyate, iha samatvamubhayorapyAdyantAbhAvamAtreNa vivakSitamiti cAdAveva niveditamiti // 25-26-27 // // 748 // paryavA uddezakAdAvuktAste ca bhedA api bhavantIti nigodabhedAn darzayannAha 28 kativihANaM bhaMte! NiodA pannattA?, goyamA! duvihA NiodA pa0, taM0 NiogA yaNioyajIvA ya' 29 NiodANaM 25 zatake uddezaka:5 sUtram 746-747 paryavAH AvalikAdInAM samayAdi | sUtram 748 atItAnAgatAddhe sUtram 749 nigodAnAmca // 1479 28188888888 Page #402 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1480 // 25 zatake uddezaka:5 sUtram 749-750 nigodAnAm bhaMte! kativihA pannattA?, goyamA! duvihA pannattA, taMjahA- suhumanigodA ya bAyaraniogA ya, evaM niogA bhANiyavvA jahA jIvAbhigame taheva nirvsesN||suutrm 749 // 30 kativiheNaM bhaMte! NAme pannatte?, goyamA! chavvihe NAme pannatte, taMjahA-odaie jAva snnivaaie| se kiM taM udaie NAme?, udaie NAme duvihe pa0, taM0 udae ya udayaniSphanne ya, evaM jahA sattarasamasae paDhame uddesae bhAvo taheva ihavi, navaraM imaM nAmaNANattaM, sesaM taheva jAva snnivaaie| sevaM bhaMte! 2 // sUtram 750 // 25-5 // uddezaka:6 sUtram 751 kativihe tyAdi, nigodA ya tti anantakAyikajIvazarIrANi nigoyajIvA ya tti sAdhAraNanAmakarmodayavarttino jIvAH, | nimrantheSa jahA jIvAbhigame tti, anenedaM sUcitaM 'suhumanigodA NaM bhaMte! kativihA pannattA?, goyamA! duvihA pannattA, taMjahA pajjattagA yA bhedavedau apajjattagA ye tyAdi // 28 - 29 ||||749||anntrN nigodA uktAsteca jIvapudgalAnAM pariNAmabhedAdbhavantIti pariNAmabhedAn darzayannAha kativihe NaM bhaMte! nAme ityAdi, namanaM nAmaH pariNAmo bhAva ityanarthAntaram, navaraM imaM nANattaM ti saptadazazate bhAvamAzrityedaM sUtramadhItamiha tu nAmazabdamAzrityatyetAvAn vizeSa ityarthaH ||30||||750||pnycviNshtitmshte pnycmH|| 25-5 // ||pnycviNshshtke sssstthoddeshkH|| paJcamoddezakAntenAmabheda ukto nAmabhedAcca nirgranthabhedAbhavantItyataste SaSThe'bhidhIyanta ityanena sambandhenAyAtasyAsyaitAstisro dvAragAthA: pannavaNa 1 veda 2 rAge 3 kappa 4 caritta 5 paDisevaNA 6 NANe 7|titthe 8 liMga 9sarIre 10 khette 11 kAla 12 gai 13 saMjama 14 // 1480 // Page #403 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1481 // 25 zatake uddezaka:6 sUtram 751 nirgrantheSu bhedave nigAse 15||1||jogu16 vaoga 17 kasAe 18 lesA 19pariNAma 20 baMdha 21 vedeya 22 / kammodIraNa 23 uvasaMpajahanna 24sannA ya 25 AhAre 26 ||2||bhv 27 AgArise 28 kAlaM 29 tare ya 30 samugghAya 31khetta 32 phusaNA ya 33 / bhAve 34 pariNAme 35 viya appAbahuyaM 36 niyaMThANaM 37 // 3 // 1 rAyagihe jAva evaM vayAsI- kati NaM bhaMte! NiyaMThA pannattA?, goyamA! paMca NiyaMThA pannattA, taMjahA-pulAe bause kusIle NiyaMThe sinnaae||2 pulAe NaM bhaMte! kativihe pannatte?, goyamA! paMcavihe pa, taM0- nANapulAe daMsaNapulAe carittapulAe liMgapulAe ahAsuhamapulAe NAmaM paMcame / 3 bause NaM bhaMte! kativihe pa0?, goyamA! paMcavihe pa0, taM0Abhogabause aNAbhogabause saMvuDabause asaMvuDabause ahAsuhumabause NAmaM pNcme| 4 kusIle NaM bhaMte! ka0pa0?, goyamA! duvihe pa0 ta0 paDisevaNAkusIle ya kasAyakusIle ya, 5paDisevaNAkusIleNaMbhaMte! ka0pa0?, goyamA! paMcavihe pa0, taM0 nANapaDisevaNAkusIle daMsaNapaDiku0 carittapaDi ku0 liMgapaDi ku0 ahAsuhumapaDi ku0 NAmaM paMcame, 6 kasAyakusIle NaM bhaMte! ka0 pa0?, goyamA! paMcavihe paM0 20 nANakasAyaku0 daMsaNaka ku0 carittaka0ku. liMgaka0ku0 ahAsuhumaka0ku. NAmaM pNcme| 7 niyaMThe NaM bhaMte! ka0 pa0?, goyamA! paMcavihe paM0, taM0 paDhamasamayaniyaMThe apaDhamasamayaniyaMThe caramasamayaniyaMThe acaramasamayaniyaMThe ahAsuhumaniyaMThe NAma pNcme| 8 siNAe NaM bhaMte! ka0pa0?, go0! paMcavihe pa0 taM0 acchavI 1 asabala 2 akammaMse 3 saMsuddhanANadaMsaNadhare arahA jiNe kevalI 4 aparissAvI 5 // 1 // 9 pulAe NaM bhaMte! kiM saveyae hojjA avedae hojA?, goyamA! saveyae hojA No aveyae hojA, 10 jai saveyae hojA kiM itthivedae hojA purisaveyae purisanapuMsagavedae hojA?, goyamA! no itthivedae hojA purisaveyae hojjA purisanapuMsagaveyae vA hojjA |11buse gaMbhaMte! kiM savedae hojjA avedae hojA?, goyamA! savedae hojANo avedae hojjA, 12 jai savedae hojjA kiM itthiveyae hojjA purisaveyae hojA purisanapuMsagavedae hojA?, goyamA! itthiveyae vA hojA purisaveyae // 1481 // Page #404 -------------------------------------------------------------------------- ________________ 25 zatake zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1482 // uddezaka: 6 sUtram 751 nirgrantheSu bhedaveta vA hojjA purisanapuMsagaveyae vA hojA, evaM paDisevaNAkusIlevi, 13 kasAyakusIle NaM bhaMte! kiM savedae? pucchA, goyamA! savedae vA ho0 avedae vA ho0, 14 jai avedae kiM uvasaMtavedae khINavedae ho?, goyamA! uvasaMtavedae vA khINavedae vA ho0, 15 jai saveyae hojA kiM itthivedae pucchA, goyamA! tisuvi jahA buso|16 NiyaMTheNaM bhaMte! kiM savedae pucchA, goyamANosaveyae hojjA aveyae ho0, 17 jai aveyae ho0 kiM uvasaMta pucchA, goyamA! uvasaMtaveyae vA hoi khINaveyae vA hojjA / 18 siNAe NaM bhaMte! kiM saveyae hojA?, jahA niyaMThe tahA siNAevi, navaraMNo uvasaMtaveyae hojA khINaveyae hojjA 2 // sUtram 751 // paNNavaNe tyAdi, etAH punaruddezakArthAvagamagamyA iti, tatra pannavaNa tti dvArabhidhAnAyAha rAyagihe tyAdi, kati Na mityAdi niyaMTha tti nirgatAH sabAhyAbhyantarAdanthAditi nirgranthAH sAdhavaH, eteSAMca pratipannasarvaviratInAmapi vicitracAritramohanIyakarmakSayozamAdikRto bhedo'vaseyaH, tatra pulAya tti pulAko nissAro dhAnyakaNaH, pulAkavatpulAka: saMyamasArApekSayA, sa. &ca saMyamavAnapi manAk tamasAraM kurvan pulAka ityucyate, bause tti bakuzaMzabalaM karburamityanarthAntaram, tatazca bakuzasaMyama yogAdvakuzaH kusIle tti kutsitaM zIlaM caraNamasyeti kuzIlaH niyaMThe tti nirgato granthAt, mohanIyakarmAkhyAditi nirgranthaH / siNAe tti snAta iva snAto ghAtikarmalakSaNamalapaTalakSAlanAditi / tatra pulAko dvividho labdhipratisevAbhedAt, tatra labdhipulAko labdhivizeSavAn, yadAha saMghAiyANa kajje cunnijjA cakkavaTTimavi jiie| tIe laddhIeN juoladdhipulAo munneyvvo||1|| anye tvAH- Asevanato yo jJAnapulAkastasyeyamIdRzI labdhiH sa eva labdhipulAko na tadvyatiriktaH kazcidapara iti // 1 | AsevanApulAkaM punarAzrityAha pulAe NaM bhaMte! ityAdi, nANapulAe tti jJAnamAzritya pulAkastasyAsAratAkArIvirAdhako saGghAdikAnAM kArye yayA cakravartinamapi cUrayettayA labdhyA yuto labdhipulAko jnyaatvyH||1|| // 1482 // Page #405 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1483 // jJAnapulAkaH,evaM darzanAdipulAko'pi, Aha ca khaliyAidUsaNehiM nANaM saMkAiehiM sammattaM / mUluttaraguNapaDisevaNAi caraNaM viraahei|| 25zatake 1||liNgpulaao annaM nikkAraNao karei jo liNg| maNasA akappiyANaM nisevao hoi ahsuhmo||2||||2|| bakuzo dvividho / uddezakaH6 bhavatyupakaraNazarIrabhedAt, tatra vastrapAtrAdyupakaraNavibhUSAnuvartanazIla upakaraNabakuzaH karacaraNanakhamukhAdidehA sUtram 751 nirgrantheSu vayavavibhUSA'nuvartI zarIrabakuzaH, sa cAyaM dvividho'pi paJcavidhaH, tathA cAha bause Na mityAdi, Abhogabause tti AbhogaH bhedavedI sAdhUnAmakRtyametaccharIropakaraNavibhUSaNamityevaM jJAnaM tatpradhAno bakuza AbhogabakuzaH, evamanye 'pi , ihApyuktaM Abhoge jANaMto karei dosaM ajaannmnnbhoge| muluttarehiM saMvuDa vivarIa asaMvuDo hoi||1|| acchimuha majjamANo hoi ahAsuhumao tahA buso| ahavA jANijjato asaMvuDo saMvuDo iyro||2||||3||pddisevnnaakusiile yatti tatra sevanA- samyagArAdhanA tatpratipakSastu / pratiSevaNA tayA kuzIlaH pratisevanAkuzIlaH kasAyakusIle tti kaSAyaiH kuzIlaH kssaaykushiilH||4|| nANapaDisevaNAkusIle tti jJAnasya pratiSevaNayA kuzIlo jJAnapratiSevaNAkuzIlaH evamanye'pi, uktaM ca iha nANAikusIlo uvajIvaM hoi naannpbhiiie| ahasuhumo puNa tusse esa tavassitti sNsaae||1||5|| nANakasAyakusIle tti jJAnamAzritya kaSAyakuzIlo jJAnakaSAyakuzIlaH, evamanye'pi, iha gAthAH NANaMdasaNaliMge jo juMjai kohmaannmaaiihiN| so nANAikusIlo kasAyao hoi vinneo||1|| cArittami (r) skhalitAdidUSaNairjJAnaM zaGkAdibhiH samyaktvaM mUlottaraguNapratisevanayA cAritraM virAdhayati // 1 / / liGgapulAko'nyat niSkAraNataH karoti yo linggm| manasA'kalpitAnAM niSevako bhavati yathAsUkSmaH / / 2 / / 6 jAnAno doSaM karotyAbhoga ajAnAno'nAbhogo mUlottarayoH saMvRto'saMvRto bhvtiitrH||1|| akSimukhaM mArjayan bhavati yathAsUkSmastathA bkushH| athavA jJAyamAno'saMvRta itaraH saMvRtaH / / 2 / / 0 jJAnaprabhRtikAnupajIvanniha jJAnAdikuzIlo bhavati yathAsUkSmaH punareSa tapasvIti prazaMsayA 8 3 tuSyati // 1 // 0 jJAnadarzanaliGgAni yaH krodhamAnAdibhiryunakti sa jJAnAdikuzIlaH kaSAyato bhavati vijJeyaH // 1 // Page #406 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 25 zatake uddezakaH 6 nirgantheSu sUtram 751 // 1484 // bhedavedI kusIlo kasAyao jo payacchaI saavN| maNasA kohAIe nisevayaM hoi ahsuhmo||2|| ahavAvi kasAehiM nANAINaM virAhao jou| so nANaikusIloNeo vakkhANabheeNaM // 3 // // 6 // paDhamasamayaniyaMThe ityAdi,upazAntamohAddhAyAH kSINamohacchadmasthAddhAyA-8 zcAntarmuhUrtapramANAyAH prathamasamaye vartamAnaH prathamasamayanirgranthaH zeSeSvaprathamasamayanirgranthaH, evaM nirgranthAddhAyAzcaramasamaye caramasamayanirgranthaH zeSeSvitaraH, sAmAnyena tu yathAsUkSmeti pAribhASikI sajJA, uktaM ceha aMtamuhuttapamANayaniggaMthaddhAi pddhmsmymi| paDhamasamayaMniyaMTho annesu apaDhamasamao so||1|| emeva tayaddhAe carime samayaMmi caramasamao so| sesesu puNa acaramo sAmaneNaM tu ahsuhumo||2||||7|| acchavI tyAdi, acchavI tti avyathaka ityeke, chaviyogAcchavi: zarIram, tadyoganirodhena yasya nAstyasAvacchavika ityanye, kSapAsakhedo vyApAraH, tasyA astitvAtkSapI tanniSedhAdakSapItyanye, ghAticatuSTayakSapaNAnantaraM vA tatkSapaNAbhAvAdakSapItyucyate 1 azabalaH ekAntavizuddhacaraNo'ticArapaGkAbhAvAt 2 akarmAMzaH vigataghAtikA saMzuddhajJAnadarzanadharaH kevalajJAnadarzanadhArIti caturtha arhan jinaH kevalItyekArthaM zabdatrayaM caturthasnAtakabhedArthAbhidhAyakaM 4 aparizrAvI parizravati-Azravati, karmavaghnAtItyevaMzIlaH parizrAvI taniSedhAdaparizrAvI-abandhakaH, niruddhayoga ityarthaH, ayaM ca paJcamaH snAtakabhedaH, uttarAdhyayaneSu tvarhan jinaH kevalItyayaM paJcamo bheda uktaH, aparizrAvIti tu nAdhItameva, iha cAvasthAbhedena bhedona kenacidvRttikRtehAnyatra ca granthe vyAkhyAtastatra caivaMsambhAvayAmaH- zabdanayApekSayaiteSAM bhedobhAvanIyaH - yaH kaSAyAcchApaM prayacchati sa cAritre kuzIlo manasA krodhAdIniSevamANo bhavati ythaasuukssmH||2|| athavA'pi yastu kaSAyairjJAnAdInAM virAdhakaH sa jJAnAdikuzIlo jJeyo vyAkhyAnabhedena // 3 / / 0 antarmuhUrtapramANanirgranthAddhAyAH prathamasamaye prathamasamayanirgranthonyeSvaprathamasamayaH sH||1|| evameva tadaddhAyAzcaramasamaye caramasamayo yaH zeSeSu sa punaracaramaH sAmAnyena tu yathAsUkSmaH // 2 // // 148 Page #407 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 sUtram // 1485 // pratisevA zakrapurandarAdivaditi, prajJApaneti gatam // 8 // atha vedadvAre no aveyae hojjatti pulAkabakuzapratisevAkuzIlAnAmupazamakSapaka- 25 zatake zreNyorabhAvAt // 9 // no itthiveyae tti striyAH pulAkalabdherabhAvAt purisanapuMsagaveyae tti puruSaH san yo napuMsakavedako uddezakaH6 varddhitakatvAdibhAvena bhavatyasau puruSanapuMsakavedakaH na svarUpeNa napuMsakavedaka itiyAvat // 10||ksaaykusiile Na mityAdi, | 752-755 uvasaMtavedae vA hojjA khINaveyae vA hojjatti sUkSmasamparAyaguNasthAnakaMyAvat kaSAyakuzIlobhavati,sa ca pramattApramattApUrvakaraNeSu / rAgAdikalpA: sayaMmA: savedo'nivRttibAdare tUpazAnteSu kSINeSu vA vedeSvavedaH syAt sUkSmasamparAye ceti // 13 // niyaMThe Na mityAdau uvasaMtaveyae vA hojjA khINaveyae vA hoja tti zreNidvaye nirgnthtvbhaavaaditi| siNAe Na mityAdau no uvasaMtaveyae hojjA khINaveyae hoja tti kSapakazreNyAmeva snAtakatvabhAvAditi // 16 // // 751 // rAgadvAre 19pulAe NaM bhaMte! kiMsarAge hojjA vIyarAge hojA?, goyamA! sarAge hojjA No vIyarAge hojjA, evaM jAva ksaaykusiile| 20 NiyaMTheNaMbhaMte! kiMsarAge hojA? pucchA, goyamA! NosarAge hojjA vIyarAge hojA, 21 jai vIyarAge hojjA kiM uvasaMtakasAyavIyarAge hojAkhINakasAyavIyarAge vA hojjA?, goyamA! uvasaMtakasAyavI0 vA hojjAkhINakasAyavI0 vA hojjA, siNAe evaM ceva, navaraM No uvasaMtakasAyavI0 hojA khINakasAyavI0 hojA 3||suutrm 752 // 22 pulAe NaM bhaMte! kiM Thiyakappe hojA?, aTThiyakappe hojA? goyamA! Thiyakappe vA hojjA aTThiyakappe vA hojjA, evaM jAva sinnaae| 23 pulAeNaM bhaMte! kiM jiNakappe hojA therakappe hojjA kappAtIte hojA?,goyamA! no jiNakappe hojA therakappe hojA 3 // 1485 // No kappAtIte hojjA / 24 bause NaM pucchA, goyamA! jiNakappe vA hojA therakappe vA hojjA no kappAtIte hojA, evaM pddisevnnaakusiilevi| 25 kasAyaku0 NaM pucchA, goyamA! jiNakappe vA hojA therakappe hojA kappAtIte vA hojaa| 26 niyaMTheNaM Page #408 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1486 // 25 zatake uddezaka:6 sUtram 752-755 rAgAdikalpAH sayaMmAH pratisevA 25346063036038530300355020335 pucchA, goyamA! no jiNakappe hojjA no therakappe hojjA kappAtIte hojA, evaM sinnaaevi4||suutrm 753 // 27 pulAe NaM bhaMte! kiM sAmAiyasaMjame hojA cheovaTThAvaNiyasaMjame hojA parihAravisuddhiyasaMjame hojA suhamasaMparAgasaMjame hojA ahahakkhAyasaMjame hojA?, goyamA! sAmA0saMjame vA hojjA cheova0saMjame vA hojA No parihAravi0saMjame hojjA No suhumasaMparAge hojANo ahasaMjame hojA, evaM bausevi, evaM paDisevaNAkusIlevi, 28 kasAyakusIleNaMpucchA, goyamA! sA saMjame vA hojjA jAva suhumasaM0saMjame vA hojjA No ahasaMjame hojA / 29 niyaMThe NaM pucchA, goyamA! No sA.saMjame hojjA jAva No sahumasaMparAgasaMjame ho0 ahakkhAyasaM0 hojjA, evaM sinnaaevi5||suutrm 754 // 30 pulAeNaM bhaMte! kiM paDisevae hojA apaDisevae hojA?, goyamA! paDisevae hojANo apaDisevae hojA, 31 jai paDisevae hojjA kiMmUlaguNapaDisevae hojjA uttaraguNapaDisevae hojA?, goyamA! mUlaguNapaDisevae vA hojjA uttaraguNapaDisevae vA hojA, mUlaguNa paDisevamANe paMcaNhaM AsavANaM annayaraMpaDisevejA, uttaraguNa paDisevamANe dasavihassa paccakkhANassa annyrNpddisevejaa| 32 bauseNaM pucchA, goyamA! paDisevae hojjA No apaDisevae hojjA, 33 jai paDi0 hojA kiMmUlaguNapaDi0 hojA uttaraguNapaDi. vA hojjA?, goyamA! No mUlaguNapaDi0 hojjA uttaraguNapaDi0 hojjA, uttaraguNapaDisevamANe dasavihassa paccakkhANassa annayaraM paDisevejA, paDisevaNAkusIle jahA pulaae| 34 kasAyakusIle NaM pucchA, goyamA! No paDisevae hojjA apaDi0 hojjA, evaM niggaMthevi, evaM sinnaaevi6||suutrm 755 // pulAe NaM bhaMte! kiM sarAge tti sarAgaH sakaSAyaH // 19 // // 752 // kalpadvAre pulAe Na mityAdi pulAe NaM bhaMte! kiM Thiyakappe tyAdi, AcelakyAdiSu dazasu padeSu prathamapazcimatIrthaGkarasAdhavaH // 1486 // 38888888888 Page #409 -------------------------------------------------------------------------- ________________ 25 zatake zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1487 // sUtram 752-755 rAgAdikalpAH sayaMmAH pratisevA sUtram 756 jJAnazrute sthitA evAvazyaM tatpAlanAditi teSAM sthitikalpastatra vA pulAko bhavet, madhyamatIrthaGkarasAdhavastu teSu sthitAzcAsthitAzcetyasthitakalpasteSAM tatra vA pulAko bhavet, evaM sarve'pi, athavA kalpo jinakalpaH sthavirakalpazceti dvidheti tamAzrityAha pulAe NaM bhaMte! kiM jiNakappe ityAdi, kappAtIte tti jinakalpasthavirakalpAbhyAmanyatra / / 22-24 // kasAyakusIle Na mityAdau kappAtIte vA hoja tti kalpAtIte vA kaSAyakuzIlo bhavet, kalpAtItasya chadmasthasya tIrthakarasya sakaSAyitvAditi // 25 // niyaMThe Na mityAdau kappAtIte hojjatti nirgranthaH kalpAtIta eva bhaved, yatastasya jinakalpasthavirakalpadhA na santIti / / 26 / // 753 // cAritradvAraM vyaktameva // 754 // pratisevanAdvAre ca pulAe Na mityAdi, paDisevae tti saMyamapratikUlArthasya sajvalanakaSAyodayAtsevakaH pratisevakaH saMyamavirAdhaka ityarthaH mUlaguNapaDisevae tti mUlaguNAH prANAtipAtaviramaNAdayasteSAM prAtikUlyena sevako mUlaguNapratisevakaH, evamuttaraguNapratisevako'pi navaramuttaraguNA dazavidhapratyAkhyAnarUpAH, dasavihassa paccakkhANassa tti tatra dazavidhaM pratyAkhyAnaM anAgatamaikvaMtaM koDIsahiya mityAdi prAgvyAkhyAtasvarUpam, athavA 'navakAraporisIe' ityAdyAvazyakaprasiddham, annayaraM paDisevejja tti ekataraM pratyAkhyAnaM virAdhayet, upalakSaNatvAccAsya piNDavizuddhyAdivirAdhakatvamapi sambhAvyata iti 6 // 30-31 // // 755 // jJAnadvAre 35 pulAeNaMbhaMte! katisunANesu hojA?, goyamA! dosuvA tisuvA hojA, dosu hojamANedosu AbhiNibohiyanANe suanANe hojA tisu homANe tisu AbhinANe suyanANe ohinANe hojjA, evaM bausevi, evaM paDisevaNAkusIlevi, 36 kasAyakusIle NaM // 1487 // Page #410 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1488 // 25 zatake uddezakaH 6 sUtram 756-757 jJAnazrute sUtram 758 pulAkAdestIrthaliGgazarIrabhUmaya: pucchA, goyamA! dosu vA tisu vA causu vA hojjA, dosu homANe dosu AbhinANe suyanANe hojjA, tisu homANe tisu AbhinnANasuyanANaohinANesu hojjA ahavA tisu homANe AbhinnANasuyanANamaNapajjavanANesu hojjA, causu hojjamANe causu AbhivyanANasuyanANaohinANamaNapajjavanANesu hojjA, evaM niyaMThevi / 37 siNAeNaM pucchA, goyamA! egaMmi kevalanANe hojA ||suutrm 756 // 38 pulAe NaM bhaMte! kevatiyaM suyaM ahijjejA?, goyamA! jahanneNaM navamassa puvvassa tatiyaM AyAravatthu, ukkoseNaM nava puvvAI ahijejaa| 39 bause pucchA, goyamA! ja0 aTTha pavayaNamAyAo u0 dasa puvvAI ahijjejaa| evaM pddisevnnaakusiilevi| 40 kasAyakusIle pucchA, goyamA! ja0 aTThapavayaNamAyAo ukkoseNaM coisa puvvAiM ahijjejjA , evaM niyNtthevi| 41 siNAe pucchA, goyamA! suyavatiritte hojjA 7||suutrm 757 // AbhinibodhikAdijJAnaprastAvAjjJAnavizeSabhUtaM zrutaM vizeSeNa cintayannAha pulAe NaM bhaMte! kevaiyaM suya mityAdi, jahanneNaM aTThapavayaNamAyAotti aSTapravacanamAtRpAlanarUpatvAccAritrasya tadvato'STapravacanamAtRparijJAnenAvazyaMbhAvyam, jJAnapUrvakatvA-8 cAritrasya, tatparijJAnaMca zrutAdato'STapravacanamAtRpratipAdanaparaM zrutaMbakuzasya jaghanyato'pi bhavatIti, tacca aTThaNhaM pavayaNamAINa mityasya yadvivaraNasUtraM tatsambhAvyate, yatpunaruttarAdhyayaneSu pravacanamAtRnAmakamadhyayanaM tadgurutvAdviziSTatarazrutatvAccana jaghanyataH sambhavatIti, bAhulyAzrayaM cedaM zrutapramANaM tena na mASatuSAdinA vyabhicAra iti // 29 // // 757 // tIrthadvAre 42 pulAe NaM bhaMte! kiM titthe hojjA atitthe hojA?, goyamA! titthe hojjA No atitthe hojjA, evaM bausevi, evaM pddisevnnaakusiilevi|43 kasAyakusIle pucchA, goyamA! titthe vA hojjA atitthe vA hojA, 44 jai atitthe hojjA kiM titthayare // 148 Page #411 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1489 // hojjA patteyabuddhe hojA?, goyamA! titthagare vA hojjA patteyabuddhe vA hojjA, evaM niyaMThevi, evaM sinnaaevi8||suutrm 758 // 25 zatake 45 pulAeNaMbhaMte! kiMsaliMge hojA annaliMge hojA gihiliMge hojA?, goyamA! davvaliMgaM paDuccasaliMge vA hojjA annaliMge vA uddezaka:6 sUtram hojjA gihiliMge vA hojjA, bhAvaliMgaM paDucca niyamA saliMge hojA evaM jAva siNAe 9||suutrm 759 // 758-761 46 pulAeNaM bhaMte! kaisusarIresu hojA?, goyamA! tisu orAliyateyAkammaesu hojjA, 47 bause NaM bhaMte! pucchA, goyamA! tisu pulAkAde stIrthaliGgavA causu vA hojjA, tisuhomANe tisuorAliyateyAkammaesuhojA, causu homANe causuorAliyaveuvviyateyA kammaesu hojjA, zarIrabhUmayaH evaM pddisevnnaakusiilevi| 48 kasAyakusIle pucchA, goyamA! tisuvA causuvA paMcasuvA hojA, tisu hojamANe tisu orAliyateyAkammaesu hojA, causu homANe causu orAliyaveuvviyateyAkammaesu hojA paMcasu homANe paMcasu orAliyaveuvviyaAhAragateyAkammaesu hojA, NiyaMThe siNAo ya jahA pulAo 10||suutrm 760 // 49 pulAe NaM bhaMte! kiM kammabhUmIe hojjA akammabhUmIe hojjA?, goyamA! jammaNasaMtibhAvaM paDucca kammabhUmIe hojA No akammabhUmIe hojjA, 50 bause NaM pucchA, goyamA! jammaNasaMtibhAvaM paDucca kammabhUmIe hojjA No akammabhUmIe hojjA, sAharaNaM paDucca kammabhUmIe vA hojjA akammabhUmIe vA hojjA, evaM jAva siNAe 11||suutrm 761 // titthe tti saGgre sati // 42 / / kasAyakusIle tyAdi kaSAyakuzIlazchadmasthAvasthAyAM tIrthaGkaro'pi syAdatastadapekSayA tIrthavyavacchede ca tadanyo'pyasau syAditi tadanyApekSayA ca atitthe vA hojje tyucyate // 43 / / ata evAha jai atitthe hojjA kiM titthayare hojjetyAdi // 44 // // 758 // liGgadvAre liGgaM dvidhA- dravyabhAvabhedAt, tatra ca bhAvaliGgaM jJAnAdi, etaccasvaliGgameva, jJAnAdibhAvasyArhatAnAmeva bhAvAt, dravyaliGgaMtu dvedhA-svaliGgaparaliGgabhedAt, tatra svaliGga- rajoharaNAdi, paraliGgaM cala // 14 // Page #412 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhayavRttiyutam bhAga-3 // 1490 // 25 zatake uddezaka:6 sUtram 762 | pulAkAdeH kAla: dvidhA-kutIrthikaliGgaMgRhasthaliGgaMcetyata Aha pulAe NaM bhaMte! kiM saliMge tyaadi| trividhaliGge'pi bhaved, dravyaliGgAnapekSatvAcaraNapariNAmasyeti // 45 ||759||shriirdvaarN vyaktam // 46 - 48||||760||kssetrdvaare pulAe NaM bhaMte! kiM kammabhUmIe ityAdi, jammaNasaMtibhAvaM paDucca tti janma- utpAdaH, sadbhAvazca vivakSitakSetrAdanyatra tatra vA jAtasya tatra caraNabhAvenAstitvameva tayozca samAhAradvandvo'tastatpratItya pulAkaH karmabhUmau bhavet, tatra jAyate viharati ca tatraivetyarthaH, akarmabhUmau punarasau na jAyate tajjAtasya cAritrAbhAvAt, naca tatra varttate, pulAkalabdhauvartamAnasya devAdibhiHsaMha mazakyatvAt // 49 // bakuzasUtre no akammabhUmIe hojjatti akarmabhUmau bakuzono janmato bhavati svakRtavihAratazca, parakRtavihAratastukarmabhUmyAmakarmabhUmyAM casaMbhavatItyetadevAha sAharaNaM paDucce tyAdi, iha ca saMharaNaM kSetrAntarAt kSetrAntare devAdibhirnayanam ||50||||761||kaaldvaare 51 pulAeNaMbhaMte ! kiM osappiNikAle hojjA ussappiNikAle ho0 NoosappiNiNoussappiNikAlevA hojA?, goyamA! osa0kAle vA hojjA ussa0kAle vA hojjA noussa noosa0kAlevA hojA, 52 jaiosappiNikAle hojjA kiMsusamasusamAkAle hojjA 1 susamAkAle hojjA 2 susamadUsamAkAle hojjA3 dUsamasusamAkAle hojjA 4 dUsamAkAle hojjA 5 dUsamadUsamAkAle hojjA 6?, go0! jamaNaM paDuccaNo susamasusamAkAle hojjA 1No susamAkAle hojjA 2 susamadUsamAkAle hojjA 3 dUsamasusamAkAle vA hojjA 4No dUsamAkAle hojjA 5No dUsamadUsamAkAle hojjA 6,saMtibhAvaM paDucca No susamasusamAkAle hojjA No susamAkAle hojA sundUsamakAle vA hojjAdU0susamAkAle vA hojjA dUsamAkAle vA hojANo dU0dUsamAkAle hojA, 53 jai ussa0kAle hojjA kiM dU-dUsamAkAle hojA dUsamAkAle hojA dU0susamAkAle hojA sundUsamAkAle hojA susamAkAle hojjA su0susamAkAle hojA?, go0! jamaNaM paDuccaNo dUdUsamAkAle hojjA 1 dUsamAkAle vA hojjA 2 dUdUsamAkAlevA hojjA 3 sundUsamAkAle vA hojjA 4No // 1490 // Page #413 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1491 // 25 zatake uddezaka:6 sUtram 762 pulAkAdeH kAla: susamAkAle hojjA 5No su0susamAkAle hojjA 6, saMtibhAvaM paDuccaNodUndUsamAkAle hojA 1 dUsamAkAle hojjA 2dU susamAkAle vA hojjA 3 sundUsamakAle vA hojjA 4 No susamAkAle hojjA 5 No su0susamAkAle hojjA 6 / 54 jar3a Noussa noavasa0kAle hojjA kiM su0susamApalibhAge ho0 su0palibhAge0 sundUsamApalibhAge ho0 dU.susamApalibhAge?, goyamA! jamaNaM saMtibhAvaM ca paDucca No su0susamApalibhAge hojjA No su0palibhAge0 No dUndUsamApalibhAge hojjA dU0susamApalibhAge ho0| 55 bause NaM pucchA, goyamA! osa0kAle vA hojjA ussa0kAle vA ho0 noosa noussa0kAle vA hojjA, 56 jai osa0kAle ho. kiM su0susamAkAle pucchA, goyamA! jamaNaM saMtibhAvaM ca paDucca No su0susamAkAle hojjA No susamAkAle hojjA sundUsamAkAle vA hojjA dU0susamAkAle vA hojA dUsamAkAle vA ho0 No dUdUsamAkAle ho0, sAharaNaM paDucca annayare samAkAle hojjA / 57 jar3a ussa0kAle hojjA kiM dUdUsamAkAle ho06? pucchA goyamA! jammaNaM paDucca No dU0dUsamAkAle hojA jaheva pulAe, saMtibhAvaM paDucca No dUdUsamAkAle hojANo dUsamAkAle hojjA evaM saMtibhAveNavijahA pulAe jAvaNo su0susamAkAle ho0, sAharaNaM paDucca annayare samAkAle ho0| 58 jainoosanoussa kAle ho0? pucchA, goyamA! jammaNasaMtibhAvaM paDucca No su0susamApalibhAge hojA jaheva pulAe jAva dUdUsamApalibhAge ho0, sAharaNaM paDucca annayare palibhAge hojjA, jahA bause evaM paDisevaNAkusIlevi, evaM kasAyakusIlevi, niyaMTho siNAo ya jahA pulAo, navaraM etesiM abbhahiyaM sAharaNaM bhANiyavvaM, sesaM taM ceva 12 / / sUtram 762 // // 1491 // trividhaH kAlo'vasarpiNyAdiH, tatrAdyadvayaM bharatairAvatayostRtIyastu mahAvidehahemavatAdiSu // 51 // susamadUsamAkAle vA hoja tti AdidevakAle ityarthaH, dussamasusamakAle va tti caturthe'raka ityarthaH, uktAtsamAdyAnnAnyatrAsau jAyate, saMtibhAvaMDa Page #414 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhayavRttiyutam bhAga-3 // 1492 // kAla: gatiH paDucce tyAdi, avasarpiNyAM sadbhAvaM pratItya tRtIyacaturthapaJcamArakeSu bhavet, tatra caturthArake jAta : san paJcamame'pi varttate, 25 zatake tRtIyacaturthArake sadbhAvastu tajjanmapUrvaka iti // 52 // jai ussappiNI tyAdi, utsarpiNyAM dvitIyatRtIyacaturtheSvarakeSu janmato uddezaka:6 sUtram 762 bhavati, tatra dvitIyasyAnte jAyate tRtIye tu caraNaM pratipadyate, tRtIyacaturthayostu jAyeta caraNaMca pratipadyata iti, sadbhAvaM punaH pulAkAdeH pratItya tRtIyacaturthayoreva tasya sattA, tayoreva caraNapratipatteriti / / 53 // jai NoosappiNI tyAdi, susamapalibhAge tti sUtram 763 suSamasuSamAyAH pratibhAgaH sAdRzyam, yatra kAle sa tathA, sa ca devakurUttarakuruSu, evaM suSamApratibhAgo harivarSaramyakavarSeSu, pulAkAdesuSamaduSSamApratibhAgo haimavatairaNyavateSu, duSSamasuSamApratibhAgo mahAvideheSu // 54 // niyaMTho siNAo ya jahA pulAo tti etau / pulAkavadvaktavyau, vizeSaM punarAha navaraM eesiM abbhahiyaM sAharaNaM bhANiyavvaM tti pulAkasya hi pUrvoktayuktyA saMharaNaM naasti| etayozca tatsambhavatIti kRtvA tadvAcyam, saMharaNadvAreNa ca yastayoH sarvakAleSu sambhavo'sau pUrvasaMhRtayornirgranthasnAtakatvaprAptau draSTavyo yato nApagatavedanAM saMharaNamastIti, yadAha samaNImavagayaveyaM parihArapulAyamappamattaM ca / coddasapuTviM AhArayaM ca Na ya koi / saMharai // 1 // iti // 58 // // 762 // gatidvAre saudharmAdikA devagatirindrAdayastadbhedAstadAyuzca pulAkAdInAM nirUpyate 59pulAeNaM bhaMte! kAlagae samANe kiMgatiM gacchati?, goyamA! devagatiM gacchati, devagatiM gacchamANe kiMbhavaNavAsIsu uvavajejjA vANamaMtaresu uva0 joisavemANiesu uva0?, goyamA! No bhavaNavAsIsuNo vANa No joisa vemANiesu uvava0, vemANiesu uvavajamANe ja0 sohamme kappe u0 sahassAre kappe uva0, bause NaM evaM ceva navaraM u0 accue kappe, paDisevaNAkusIle jahA bause, // 1492 // kasAyakusIle jahA pulAe, navaraM u0 aNuttaravimANesu uva0, 60 NiyaMThe NaM bhaMte! evaM ceva, evaM jAva vemANiesu uvavajamANe 0 zramaNImapagatavedaM parihAraM pulAkamapramattaM ca / caturdazapUrviNamAhArakaM ca na ko'pi sNhrti||1|| Page #415 -------------------------------------------------------------------------- ________________ 8888 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1493 // 25 zatake uddezaka:6 sUtram 763 pulAkAdegatiH ajahannamaNukkoseNaM aNuttaravimANesu uva0, 61 siNAe NaM bhaMte! kAlagae samANe kiM gatiM gacchai?, goyamA! siddhagatiM g0|62 pulAe NaM bhaMte! devesu uvavajjamANe kiM iMdattAe uva0 sAmANiyattAe uva0 tAyattIsAe vA uva0 logapAlattAe vA uva0 ahamiMdattAe vA uva0?, goyamA! avirAhaNaM paDucca iMdattAe uvava0 sAmANittAe uva0 logapAlattAe vA uvava0 tAyattIsAe vA uva0 no ahamiMdattAe uva0, virAhaNaM paDucca annayaresu uva0, evaM bausevi, evaM paDisevaNAkusIlevi, 63 kasAyakusIle pucchA, goyamA! avirAhaNaM paDucca iMdattAe vA uva0 jAva ahamiMdattAe uvava0 virAhaNaM paDucca annayaresu uvava0,64 niyaMThe pucchA, goyamA avirAhaNaM paDuccaNo iMdattAe uvava0 jAvaNo logapAlattAe uvava0 ahamiMdattAe uvava0, virAhaNaM paDucca annayaresu uvv0||65 pulAyassaNaM bhaMte! devalogesu uvavajamANassa kevatiyaMkAlaM ThitI pa0?, goyamA! ja0 paliovamapuhattaM u0 aTThArasa sAgarovamAI, 66 bausassa pucchA, goyamA! jahanneNaM paliovamapuhuttaM u0 bAvIsaM sAgarovamAiM, evaM paDisevaNAkusIlevi, 67 kasAyakusIlassa pucchA, goyamA! ja. paliovamapuhuttaM u0 tettIsaM sAgarovamAI, 68 NiyaMThassa pucchA, goyamA! ajahannamaNukkoseNaM tettIsaM saag013|| sUtram 763 // tatra ca avirAhaNaM paDuccatti avirAdhanA jJAnAdInAmathavA labdheranupajIvanA'tastAMpratItyAvirAdhakAH santa ityarthaH, annayaresu uvavajjejjatti bhavanapatyAdInAmanyatareSu deveSUtpadyante, virAdhitasaMyamAnAM bhavanapatyAdhutpAdasyoktatvAt, yacca prAguktaM vemANiesu uvavajjeja tti tatsaMyamAvirAdhakatvamAzrityAvaseyam / / 62-64 // // 763 / / saMyamadvAre saMyamasthAnAni teSAM cAlpatvAdi cintyate, tatra 69pulAgassaNaM bhaMte! kevatiyA saMyamaTThANA pa0?, go! asaMkhejjA saMyamaTThANA pa0, evaM jAva ksaaykusiilss|70 niyaMThassa 1493 // Page #416 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1494 // kaSAyAH NaMbhaMte! ke0 saMjamaTThANA pa0?, goyamA! ege ajahannamaNukkosae saMjamaTThANe, evaM siNAyassavi,71 etesiNaM bhaMte! pulAgabausa |25 zatake paDisevaNAkasAyakusIlaniyaMThasiNAyANaM saMjamaTThANANaM kayare 2jAva visesAhiyAvA?, goyamA! savvatthove niyaMThassa siNAyassa uddezakaH6 sUtram 764 (granthAgraM 14000) ya ege ajahannamaNukkosae saMjamaTThANe pulAgassaNaM saMjamaTThANA asaMkhejaguNA bausassa saMjamaTThANA asaMkhe0 pulAkAdeH paDi kusIlassa saMDhANA asaMkhe0ka0kusIlassa saMDhANA asNkhe014||suutrm 764 // saMyamasthAnAni sUtram 765 pulAgasse tyAdi, saMyamazcAritraM tasya sthAnAni zuddhiprakarSAprakarSakRtA bhedAH, saMyamasthAnAni, tAni ca pratyekaM sarvAkAza pulAkAdeH pradezAgraguNitasarvAkAzapradezaparimANaparyavopetAni bhavanti, tAni ca pulAkasyAsaGkhayeyAni bhavanti, vicitratvAccAritra paryavayogamohanIyakSayopazamasya, evaM yAvatkaSAyakuzIlasya // 69 // ege ajahannamaNukkosae saMjamaThANe tti nirgranthasyaikaM saMyamasthAnaM |bhavati, kaSAyANAmupazamasya kSayasya cAvicitratvena zuddherekavidhatvAt,ekatvAdeva tadajaghanyotkRSTam, bahuSveva jaghanyotkRSTabhAvasadbhAvAditi // 70 // atha pulAkAdInAMparasparataH saMyamasthAnAlpabahutvamAha eesiNa mityAdi, sarvebhyaH stokaMsarvastokaM nirgranthasya snAtakasya ca saMyamasthAnam, kutaH?, yasmAdekam, kiMbhUtaM tat? ityAha ajahanne tyAdi, ettaccaivaMzuddherekavidhatvAt, pulAkAdInAM tUktakrameNAsaGkhayeyaguNAni tAni kssyopshmvaicitryaaditi||71||||764|| atha nikarSadvAraM- tatra nikarSaH / saMnikarSaH, pulAkAdInAM paraspareNa saMyojanam, tasya ca prastAvanArthamAha72 pulAgassaNaMbhaMte! kevatiyA carittapajjavA pa0?,go0! aNaMtA carittapajjavA pa0, evaM jAva siNAyassa / 73 pulAeNaM bhaMte! 8 // 1494 // pulAgassa saTThANasannigAseNaM carittapajjavehiM kiM hINe tulle abbhahie?, goyamA! siya hINe 1siya tulle 2 siya anbhahie 3, jai hINe aNaMtabhAgahINe vA asaMkhejabhAgahINe vA saMkhejabhAgahINe vA saMkhejaguNahINe vA asaMkhejaguNahINe vA anaMtaguNahINe vA, Page #417 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1495 // 25 zatake uddezakaH6 sUtram 765-768 pulAkAdeH paryavayogakaSAyAH aha abbhahie aNaMtabhAgamabbhahie vA asaMkhejaibhAgamabbhahie vA saMkhejabhAgamabhahie vA saMkhejaguNamanbhahie vA asaMkhejaguNamanbhahie vA aNaMtaguNamanbhahie vA // 74 pulAe NaM bhaMte! bausassa paraTThANasannigAseNaM carittapaJjavehiM kiM hINe tulle abbhahie?, goyamA! hINe no tulle no abbhahie, aNaMtaguNahINe, evaM paDisevaNAkusIlassavi, kasAyakusIleNaM samaM chaTThANavaDie jaheva saTThANe, niyaMThassa jahA bausassa, evaM sinnaayssvi||75 bause NaM bhaMte ! pulAgassa paraTThANasannigAseNaM carittapajjavehiM kiM hINe tulle abbhahie?, goyamA! No hINe No tulle abbhahie annNtgunnmbbhhie| 76 bause NaM bhaMte! bausassa sa0sanni0 ca0pajjavehiM pucchA, goyamA! siya hINe siya tulle siya abbhahie, jar3a hINe chaTThANavaDie / 77 bause NaM bhaMte! paDi kusIlassa para0sanni0 ca0pajjavehiM kiM hINe.?, chaTThANavaDie, evaM ka0kusIlassavi // 78 bause NaM bhaMte! niyaMThassa para0sanni0 ca0pajevahiM pucchA, goyamA! hINe No tulle No anbhahie aNaMtaguNahINaM, evaM siNAyassavi, paDi kusIlassa evaM ceva bausavattavvayA bhANiyavvA, ka0kusIlassa esa ceva bausavattavvayA navaraM pulAeNavi smNchtttthaannvddie|79nniyNtthennN bhaMte! pulAgassa paraTThANasanni0 capanavehiM pucchA, goyamA! No hINe Notulle anbhahie aNaMtaguNamanbhahie, evaM jAvaka kusiilss| 80 NiyaMTheNaMbhaMte! NiyaMThassa saTThANasanni0 pucchA, goyamA! no hINe tulle No abbhahie, evaM sinnaayssvi| 81 siNAeNaM bhaMte! pulAgassa paraTThANasanni evaM jahA niyaMThassa vattavvayA tahA siNAyassavibhA0 jAva siNAeNaMbhaMte! siNAyassa saTThANasannigAseNaMpucchA, goyamA! No hINe tulleNo anbhhie| 82 eesiNaMbhaMte! pulAgabakusapaDi kusIlaka0kusIlaniyaMThasiNAyANaM jahannukkosagANaMcarittapajjavANaM kayare 2 jAva visesAhiyA vA?, goyamA ! pulAgassa ka0kusIlassa ya eesi NaM jahannagA carittapaJjavA doNhavi tullA savvatthovA, pulAgassa ukkosagA carittapajjavA anaMtaguNA, bausassa paDi kusIlassa ya eesiNaM jahannagA ca0pajjavA doNhavi tullA aNaMtaguNA, bausassa ukkosagA // 1495 // Page #418 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1496 // 25 zatake uddezaka: 6 sUtram 765-768 pulAkAdeH paryavayogakaSAyAH ca0pajjavA aNaMtaguNA, paDi kusIlassa ukkosagA ca0pajjavA aNaMtaguNA, ka0kusIlassa ukkosagA ca0pajavA aNaMtaguNA, NiyaMThassa siNAyassa ya etesiNaM ajahannamaNukkosagAca0pajjavA doNhavi tullA aNaMtaguNA 15 ||suutrm 765 // 83 pulAe NaM bhaMte! kiM sayogI hojjA ajogI vA hojA?, goyamA! sayogI hojjA no ayogI hojjA, jai sayogI hojA kiM maNajogI hojA vaijogI hojA kAyayogI hojA?, goyamA! maNajogI vA hojjA vayajogI vA hojjA kAyajogI vA hojjA, evaM jAva niyNtthe| 84 siNAeNaMpucchA, goyamA! sayogI vA hojjA ayogI vA hojA, jai sayogI hojjA kiMmaNajogI hojjA sesaM jahA pulAgassa 16 ||suutrm 766 // 85 pulAeNaM bhaMte! kiM sAgArovautte hojA aNAgArovautte hojA?, goyamA! sAgArovautte vA hojjA aNAgArovautte vA hojjA evaM jAva siNAe 17 // sUtram 767 // 86 pulAeNaM bhaMte! sakasAyI hojjA akasAyI hojA?, goyamA! saka0 hojANo aka0 hojjA, jai sakasAI seNaM bhaMte! katisu kasAesu hojA?, goyamA! causu kohamANamAyAlobhesu hojjA evaM bausevi, evaM paDisevaNAkusIlevi, 87 kasAyakusIle NaM pucchA, goyamA! saka0 hojANo aka hojA, jai saka0 hojjA se NaM bhaMte! katisu kasAesu hojA?, goyamA! causu vA tisuvA dosuvA egamivA hojjA, causu homANe caususaMjalaNakohamANamAyAlobhesuhojA tisuhomANe tisusaM0mANamAyAlobhesu hojjA dosu homANe saMmAyAlobhesuhojjA egaMmi homANe saM0lobhe hojjA, 88 niyaMTheNaM pucchA, goyamA! No saka0 hojjA aka0 hojjA, jar3a aka0 hojjA kiM uvasaMtaka hojA khINaka0 hojA?, goyamA! uvasaMtaka0 vA hojA khINaka0 vA hojjA, siNAe evaM ceva, navaraMNo uvasaMtaka hojA, khINaka hojjA 18||suutrm 768 // // 1496 // Page #419 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhayaH vRttiyutam bhAga-3 // 1497 // kaSAyAH P pulAgasse tyAdi, carittapajjava tti cAritrasya sarvaviratirUpapariNAmasya, paryavA bhedAzcAritraparyavAste ca buddhikRtA 25 zatake avibhAgapalicchedA viSayakRtA vA // 72 / / saTThANasannigAseNaM ti svamAtmIyaM sajAtIyaM sthAnaM paryavANAmAzrayaH, svasthAna uddezakaH6 sUtram pulAkAdeH pulAkAdireva tasya saMnikarSaH saMyojanaM svasthAnasaMnikarSastena, kiM? hINe tti vizuddhasaMyamasthAnasambandhitvena 765-768 vizuddhataraparyavApekSayA'vizuddhatarasaMyamasthAnasambandhitvenAvizuddhatarAH paryavA hInAstadyogAtsAdhurapi hInaH tulle tti na pulAkAdeH paryavayogatulyazuddhikaparyavayogAttulyaH abbhahiya tti vizuddhataraparyavayogAdabhyadhikaH, siya hINe tti azuddhasaMyamasthAnavarttitvAt siyala tulle tti ekasaMyamasthAnavarttitvAt siya abbhahie tti vizuddhatarasaMyamasthAnavarttitvAt, aNaMtabhAgahINe tti kilAsadbhAvasthApanayA pulAkasyotkRSTasaMyamasthAnaparyavAgraM daza sahasrANi 10000, tasya sarvajIvAnantakena zataparimANatayA kalpitena bhAge hRte zataM labdhaM 100, dvitIyapratiyogipulAkacaraNaparyavAgraM nava sahasrANi navazatAdhikAni 9900, pUrvabhAgalabdhaM zataM tatra prakSipta jAtAni daza sahasrANi, tato'sau sarvajIvAnantakabhAgahAralabdhena zatena hInamityanantabhAgahInaH, asaMkhejjabhAgahINe va tti pUrvoktakalpitaparyAyarAzerdazasahasrasya 10000 lokAkAzapradezaparimANenAsaGkhayeyakena kalpanayA paJcAzatpramANena bhAge hRte labdhaM dvizatI, dvitIyapratiyogipulAkacaraNaparyavAgraM nava sahasrANyaSTau ca zatAni 9800, pUrvabhAgalabdhA ca dvizatI tatra prakSiptA, jAtAni dazasahasrANi, tato'sau lokAkazapradezaparimANAsaGkhayeyakabhAgahAralabdhena zatadvayena hIna ityasaGkhayeyabhAgahInaH, saMkhejjabhAgahINevatti pUrvoktakalpitaparyAyarAzerdazasahasrasya 10000 utkRSTasaGkhayeyakena kalpanayA dazakaparimANena bhAge hRte labdhaM sahasram, dvitIyapratiyogipulAkacaraNaparyavAgraM nava sahasrANi 9000 pUrvabhAgalabdhaM ca sahasraM tatra prakSiptaM jAtAni dazasahasrANi, tato'sAvutkRSTasaGkhayeyakabhAgahAralabdhena sahasreNa hInaH, saMkhejjaguNahINe vatti kilaikasya pulAkasya // 1497 // Page #420 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1498 // sUtram 765-768 kaSAyAH caraNaparyavAgraM kalpanayA sahasradazakaM dvitIyapratiyogipulAkacaraNaparyavAgraM ca sahasram, tatazcotkRSTasaGghayeyakena kalpanayA - 25zatake dazakaparimANena guNakAreNa guNitaHsAhasrorAzirjAyate daza sahasrANi, saca tenotkRSTasaGkhayeyakena kalpanayA dazakaparimANena uddezakaH6 guNakAreNa hIna:- anabhyasta iti saGkhayeyaguNahInaH, asaMkhejjaguNahINe va tti kilaikasya pulAkasya caraNaparyavAgraM kalpanayA sahasradazakaM dvitIyapratiyogipulAkacaraNaparyavAgraM ca dvizatI, tatazca lokAkAzapradezaparimANenAsaGkhayeyakena kalpanayA / pulAkAdeH paryavayogapaJcAzatparimANena guNakAreNa guNito dvizatiko rAzirjAyate daza sahasrANi, saca tena lokAkAzapradezaparimANAsaGkhayeyakena kalpanayA paJcAzatparimANena guNakAreNa hIna ityasaGkhayeyaguNahIna iti, anaMtaguNahINevatti kilaikasya pulAkasya caraNaparyavAgraM kalpanayA sahasradazakaM dvitIyapratiyogipulAkacaraNaparyavAgraM ca zatam, tatazca sarvajIvAnantakena kalpanayA zataparimANena guNakAreNa guNitaH zatiko rAzirjAyate daza sahasrANi,sa ca tena sarvajIvAnantakena kalpanayA zataparimANena guNakAreNa hIna ityanantaguNahInaH, evamabhyadhikaSaTsthAnakazabdArthopyebhireva bhAgApahAraguNakArairvyAkhyeyaH, tathAhi- ekasya pulAkasya kalpanayA daza sahasrANi caraNaparyavamAnaM tadanyasya navazatAdhikAni nava sahasrANi, tato dvitIyApekSayA prathamo'nantabhAgAbhyadhikaH, tathA yasya nava sahasrANyaSTau ca zatAni paryavAgraM tasmAtprathamo'saGkhayeyabhAgAdhikaH, tathA tasya nava sahasrANi caraNaparyavAgraM tasmAtprathamaH saGkhyeyabhAgAdhikaH, tathA yasya caraNaparyavAgraM sahasramAnaMtadapekSayA prathamaH saGkhayeyaguNAdhikaH, tathA yasya caraNaparyavAgraM dvizatI tadapekSayA''dyo'saGkhayeyaguNAdhikaH, tathA yasya caraNaparyavAgraMzatamAnaMtadapekSayA''dyo'nanta // 1498 // guNAdhika iti / / 73 // pulAe NaM bhaMte! bausasse tyAdi, paraTThANasannigAseNaM ti vijAtIyayogamAzrityetyarthaH, vijAtIyazca pulAkasya bakuzAdiH, tatra pulAko bakuzAddhInastathAvidhavizuddhyabhAvAt, kasAyakusIleNaM samaM chaTThANavaDie jaheva saTThANe Page #421 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1499 // 25 zatake uddezaka: 6 sUtram 765-768 pulAkAdeH paryavayogakaSAyAH tti pulAkaH pulAkApekSayA yathA'bhihitastathA kaSAyakuzIlApekSayA'pi vAcya ityarthaH, tatra pulAkaH kaSAyakuzIlAddhIno vAsyAdavizuddhasaMyamasthAnavRttitvAttulyo vA syAt samAnasaMyamasthAnavRttitvAd, adhiko vAsyAcchuddhatarasaMyamasthAnavRttitvAt, yataH pulAkasya kaSAyakuzIlasya ca sarvajaghanyAni saMyamasthAnAnyadhaH, tatastau yugapadasaGkhayeyAni gacchatastulyAdhyavasAnatvAt, tataH pulAko vyavacchidyate hInapariNAmatvAt, vyavacchinne ca pulAke kaSAyakuzIla ekaka evAsanAyeyAni saMyamasthAnAni gacchati zubhatarapariNAmatvAt, tataH kaSAyakuzIlapratisevanAkuzIlabakuzA yugapadasaGkhyeyAni saMyamasthAnAni gacchanti, tatazca bakuzo vyavacchidyate, pratisevanAkuzIlakaSAyakuzIlAvasaGkhayeyAni saMyamasthAnAni gacchatastatazca pratisevanAkuzIlo vyavacchidyate, kaSAyakuzIlastvasaGkhayeyAni saMyamasthAnAni gacchati, tataH so'pi vyavacchidyate, tato nirgranthasnAtakAvekaM saMyamasthAnaM prApnuta iti / niyaMThassa jahA bausassa tti pulAko nirgranthAdanantaguNahIna ityarthaH / 74 // cintitaH pulAko'vazeSaiH saha, atha bakuzazcintyate bause Na mityAdi, bakuzaH pulAkAdanantaguNAbhyadhika eva vizuddhatarapariNAmatvAt, bakuzAttu hInAdirvicitrapariNAmatvAt, pratisevAkaSAyakuzIlAbhyAmapi hInAdireva, nirgranthasnAtakAbhyAM tu hIna eveti, bausavattavvayA bhANiyavva tti pratisevAkuzIlastathA vAcyo yathA bakuza ityarthaH / / 78 / / kaSAyakuzIlo'pi bakuzavadvAcyaH, kevalaM pulAkAkuzo'bhyadhika evoktaH sakaSAyastu SaTsthAnapatitovAcyo hInAdirityarthaH, tatpariNAmasya pulAkApekSayA hInasamAdhikasvabhAvatvAditi // 79 // atha paryavAdhikArAtteSAmeva jaghanyAdibhedAnAMpulAkAdisambandhinAmalpatvAdi prarUpayannAha eesi Na mityaadi|| 82 // // 765 // yogadvAre ayogI vA hojja tti ihAyogI zailezIkaraNe // 83 / / upayogadvAraM tu sugamatvAnna likhitam / / 766-767 // // 1499 // Page #422 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1500 // 25 zatake uddezaka:6 sUtram 769 pulAkAdelezyApari NAmA: kaSAyadvAre sakasAI honjatti pulAkasya kaSAyANAM kSayasyopazamasya cAbhAvAt / / 86 // 'tisu homANe ityAdi, upazamazreNyAM kSapakazreNyAMvA sajvalanakrodha upazAnte kSINe vAzeSeSu triSu, evaM mAne vigate dvayormAyAyAMtu vigatAyAM sUkSmasamparAyaguNasthAnaka ekatra lobhe bhavediti // 87 // // 768 // lezyAdvAre 89pulAeNaM bhaMte! kiMsalesse alesse hojA?, goyamA! salesse hojANo alesse hojA, jaisalesse hojA seNaM bhaMte! katisu lessAsuhojA?, goyamA! tisuvisuddhalessAsuhojA, taM0 teulessAe pamhale0 sukkale0, evaM bausassavi, evaMpaDisevaNA kusIlevi, 90 kasAyakusIle pucchA, goyamA! salesse hojjA No alesse hojjA, jar3a salesse hojA se NaM bhaMte! katisu lesAsu holA?, goyamA! chasulesAsu hojA, taM0 kaNhalessAe jAva sukkale0,91 niyaMTheNaMbhaMte! pucchA, goyamA! salesse hojANo alesse hojA, jaisalese ho0 seNaM bhaMte! katisulessAsu hojA?, goyamA! ekkAe sukkalessAe hojjA, 92 siNAe pucchA, goyamA! salesse vA alesse vA hojA, jaisalesse ho0 seNaMbhaMte! katisulessAsu hojjA ? goyamA! egAe paramasukkalessAe hojjA 19 // sUtram 769 // 93 pulAeNaM bhaMte! kiMvaDDamANapariNAme hojjA hIyamANapariNAme honA avaTThiyapa0?, goyamA! vaDamANapa0 vA hojjA hIyamANapa0 vA hojjA avaTThiyapa0 vA hojA, evaM jAva kasAyakusIle / 94 NiyaMThe NaM pucchA, goyamA! vaDDamANapa0 ho0 No hIyamANapa0 ho0, avaTThiyapariNAmevA hojjA, evaM sinnaaevi||95 pulAeNaM bhaMte! kevaiyaM kAlaM vaDDamANapa0 hojA?, goyamA! ja0 ekkaM samayaM, u0 aM0, 96 kevatiyaM kAlaM hIyamANapariNAme hojA?, goyamA! ja0 evaM samayaM, ukko0 aMtomu0, 97 kevaiyaM kAlaM avaTThiyapa0 hojA?, goyamA! jahanne0 ekaM samayaM ukkoseNaM satta samayA, evaM jAva ksaaykusiile| 98 niyaMThe NaM bhaMte! ke0 kAlaM vaDamANapa0 hojA?, goyamA! ja0 aMto0 u0vi aMto0, 99 ke0 kAlaM avaTThiyapa0 hojA?,goyamA! ja0 evaM samayaM, u0 aNto0|100 siNAe // 1500 // Page #423 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1501 // 25 zatake uddezakaH6 sUtram 769-770 palAkAdetezyApariNAmAH NaM bhaMte! kevaiyaMkAlaM vaDDamANapa0 hojA?,goyamA! ja0 aMto0, u0vi aMto0, 101 kevaiyaM kAlaM avaTThiyapa0 hojA?, goyamA! ja0 aM0 u0 desUNA puvvakoDI 20||suutrm 770 // tisu visuddhalesAsu tti bhAvalezyApekSayA prazastAsu tisRSu pulAkAdayastrayo bhavanti // 89 // kaSAyakuzIlastu ssttsvpi|| 90 // sakaSAyameva Azritya puvvapaDivannao puNa annayarIe u lesAe ityetaduktamiti saMbhAvyate, ekkAe paramasukkAe tti zukladhyAnatRtIyabhedAvasare yA lezyA sA paramazuklA'nyadA tu zuklaiva, sA'pItarajIvazuklalezyApekSayA snAtakasya paramazukleti // 91-92 // // 769 // pariNAmadvAre vaDDamANapariNAme ityAdi, tatra ca varddhamAnaH zuddharutkarSa gacchan hIyamAnastvapakarSa gacchannavasthitastu sthira iti, tatra nirgrantho hIyamAnapariNAmo na bhavati, tasya pariNAmahAnau kaSAyakuzIlavyapadezAt, snAtakastu hAnikAraNAbhAvAnna hIyamAnapariNAmaH syAditi // 93 // pariNAmAdhikArAdevedamAha pulAe Na mityAdi, tatra pulAko varddhamAnapariNAmakAle kaSAyavizeSeNa bAdhite tasmiMstasyaikAdikaM samayamanubhavatItyata ucyate jaghanyenaikaM samayamiti ukkoseNaM aMtomuhuttaM tila etatsvabhAvatvAdvarddhamAnapariNAmasyeti // 94 // evaM bakuzapratisevAkuzIlakaSAyakuzIleSvapi, navaraM bukazAdInAM jaghanyata OekasamayatA maraNAdapISTA, na punaH pulAkasya, pulAkatve maraNAbhAvAt, sa hi maraNakAle kaSAyakuzIlatvAdinA pariNamati, yacca prAk pulAkasya kAlagamanaM tadbhutabhAvApekSayeti, nirgrantho jaghanyenotkarSeNa cAntarmuharta varddhamAnapariNAmaH syAt, kevala 0 pUrvapratipannaH punaranyatarasyAM lezyAyAM // 1501 // Page #424 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 | // 1502 // jJAnotpattau pariNAmAntarabhAvAt, avasthitapariNAmaH punarnirgranthasya jaghanyata ekaM samayaM maraNAtsyAditi // 97 / / siNAe NaM 25 zatake bhaMte! ityAdi, snAtako jaghanyetarAbhyAmantarmuhUrtaM varddhamAnapariNAmaH, zailezyAM tasyAstatpramANatvAt, avasthita uddezaka:6 sUtram pariNAmakAlo'pi jaghanyatastasyAntarmuharttam, kathaM?, ucyate, yaH sa kevalajJAnotpAdAnantaramantarmuhUrttamavasthitapariNAmo 771-773 bhUtvA zailezI pratipadyate tadapekSayeti, ukkoseNaM desUNA puvvakoDI tti pUrvakoTyAyuSaH puruSasya janmato jaghanyena navasu pulAkAde bandhavedovarSeSvatigateSu kevalajJAnamutpadyate tato'sau tadUnAM pUrvakoTImavasthitapariNAmaH zailezI yAvadviharati, zailezyAM cala dIraNAH varddhamAnapariNAmaH syAdityevaM dezonAmiti // 100-101 // // 770 // bandhadvAre 102 pulAe NaM bhaMte! kati kammapagaDIo baMdhati?, goyamA! AuyavajAo satta kammappagaDIo bNdhti|103 bause pucchA, goyamA! sattavihabaMdhae vA aTThavihabaMdhae vA, satta baMdhamANe AuyavajjAo satta kammappagaDIo baMdhati, aTTha baMdhamANe paDipunnAo aTTha kammappagaDIo baMdhai, evaM paDisevaNAkusIlevi, 104 kasAyakusIle pucchA, goyamA! sattavihabaMdhae vA aTThavihabaMdhae vA chavvihabaMdhae vA, satta baMdhamANe AuyavajjAo satta kammappagaDIo baM0, aTTha baMdhamANe paDipunnAo aTTha kammappagaDIo baM0, cha baMdhamANe AuyamohaNijjavanAo chakkammappagaDIo bN0|105 niyaMThe NaM pucchA, goyamA! egaM veyaNijnaM kammaM bN0|106 siNAe pucchA, goyamA! egavihabaMdhae vA abaMdhae vA, egaMbaMdhamANe egaM veyaNijnaM kammaMbaMdhai 21||suutrm 771 // 107 pulAe NaM bhaMte! kati kammappagaDIo vedei?, goyamA! niyamaM aTTha kammappagaDIo vedei, evaM jAva kasAyakusIle, 108 niyaMTheNaMpucchA, goyamA! mohaNijjavajAosatta kammappagaDIo vedei / 109 siNAeNaMpucchA, goyamA! veyaNijjaAuyanAmagoyAo cattAri kammappagaDIo vedei 22 ||suutrm 772 // // 1502 // Page #425 -------------------------------------------------------------------------- ________________ 25zatake zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1503 // uddezakaH 6 sUtram 771-773 pulAkAdebandhavedodIraNA: 110 pulAeNaM bhaMte! kati kammappagaDIo udIreti?, goyamA! AuyaveyaNijjavajAocha kammappagaDIo udiirei|111 bause pucchA, goyamA! sattavihaudIrae vA aTThavihau0 vA chavvihau0 vA, satta udIremANe AuyavajAo satta kammappagaDIo u0, aTTha udIremANe paDipunnAo aTTha kammappagaDIo u, cha udIremANe A0ve0vajjAo cha kammappagaDIo u0, paDisevaNAkusIle evaM ceva, 112 kasAyakusIle NaM pucchA, go0! sattavihaudIrae vA aTThavihau0 vA chavvihau0 vA paMcavihau0 vA, satta udIremANe AuyavajAo satta kammappagaDIo u0, aTTha udIremANe paDipunnAo aTTha kammappagaDIo u0, cha udIremANe A0ve0vajAo cha kammappagaDIo u0, paMca udIremANe Ave0mohaNijjavajAo paMca kammappagaDIo udIreti / 113 niyaMThe NaM pucchA, goyamA! paMcavihaudIrae vA duvihau0 vA, paMca udIremANe AvenmohaNijjavajAo paMca kammappagaDIo udIreti, do udIremANe NAmaMca goyaM ca u0|114 siNAe pucchA, goyamA! duvihaudIrae vA aNudIrae vA, do udIremANe NAmaM ca goyaM ca udIreti 23 // sUtram 773 // AuyavajjAo tti pulAkasyAyurbandho nAsti, tadvandhAdhyavasAyasthAnAnAM tasyAbhAvAditi // 102 // bause ityAdi, tribhAgAdyavazeSAyuSo hi jIvA AyurbadhnantIti tribhAgadvayAdau tanna badhnantItikRtvA bakuzAdayaH saptAnAmaSTAnAM vA karmaNAM bandhakA bhavantIti // 103 / / chavvihaM baMdhemANA ityAdi, kaSAyakuzIlo hi sUkSmasamparAyatva Ayurna badhnAti, apramattAntatvAttadvandhasya, mohanIyaMca bAdarakaSAyodayAbhAvAnna badhnAtIti zeSAH SaDeveti // 104 / / egaveyaNijjaM ti nirgrantho vedanIyameva badhnAti, bandhahetuSu yogAnAmeva sadbhAvAt // 105 / / abaMdhae vatti ayogI bandhahetUnAM sarveSAmabhAvAdabandhaka eveti // 106 // 771 // // 1503 // Page #426 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1504 // 25 zatake uddezaka:6 sUtram vedanadvAre mohaNijjavajjAo tti nirgrantho hi mohanIyaMna vedayati, tasyopazAntatvAt kSINatvAdvA, snAtakasya tu ghAtikarmaNAM kSINatvAvadanIyAdInAmeva vedanamata ucyate veyaNijje tyAdi // 108 // // 772 // udIraNAdvAre AuyaveyaNijjavajjAotti, ayamarthaH- pulAka AyurvedanIyaprakRtIrnodIrayati tathAvidhAdhyavasAyasthAnAbhAvAt, kintu pUrvaM ta udIrya pulAkatAM gacchati, evamuttaratrApi yo yAH prakRtI!dIrayati sa tAH pUrvamudIrya bakuzAditAM prApnoti, snAtakaH sayogyavasthAyAM tu nAmagotrayorevodIrakaH,AyurvedanIye tu pUrvodIrNe eva, ayogyavasthAyAM tvanudIraka eveti // 110 // // 773 / / upasaMpajahanna ttidvAram,tatropasampadupasampattiHprApti: jahanna tti hAnaM tyAgaH, upasampacca hAnaM copasampaddhAnam, kiM pulAkatvAdi tyaktvA kiM sakaSAyatvAdikamupasampadyata ityarthaH, tatra 115 pulAe NaM bhaMte! pulAyattaM jahamANe kiM jahati kiM uvasaMpajjati?, goyamA! pulAyattaM jahati kasAyakusIlaMvA assaMjamaMvA uvasaMpajati, 116 bause NaM bhaMte! bausattaM jahamANe kiM jahati kiM uvasaM0?, goyamA! bausattaM jahati paDisevaNAkusIlaM vA kasAyakusIlaM vA asaMjamaM vA saMjamAsaMjamaMvA uvasaM0, 117 paDi kusIleNaM bhaMte! paDi0 pucchA, goyamA! paDi kusIlattaM jahati bausaMvA kasAyakusI vA assaMjamaMvA saMyamAsaMyama vA uvasaM0, 118 kasAyakusIle pucchA, goyamA! kasAyakusIlattaM jahati pulAyaMvA bausaMvA paDilkusIlaM vANiyaMThaMvA assaMjamaMvA saMyamAsaMyamaMvA uvasaM0, 119 NiyaMThe pucchA, goyamA! niyaMThattaM jahati kasAyakusIlaM vA siNAyaM vA assaMjamaMvA uvsN0|120 siNAe pucchA, goyamA! siNAyattaM jahati siddhigati uvasaMpajjati 24 // sUtram 774 // 121 pulAe NaM bhaMte! kiM sannovautte hojjA nosannovautte hojA?, goyamA ! Nosannovautte vA hojA sannovautte vA hojjA / 122 771-773 pulAkAdebandhavedodIraNAH sUtram 774-776 pulAkAdegrahasaMjJAhAretarAH // 150 // Page #427 -------------------------------------------------------------------------- ________________ 25zatake uddezakaH 6 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1505 // sUtram 774-776 pulAkAdegrahasaMjJAhAretarA: bause NaM bhaMte! pucchA, goyamA! sannovautte vA hojjA nosannovautte vA hojjA, evaM paDisevaNAkusIlevi, evaM kasAyakusIlevi, niyaMThe siNAe ya jahA pulAe 25 // sUtram 775 // 123 pulAe NaM bhaMte! kiM AhArae hojjA aNAhArae hojA?, goyamA! AhArae hojANo aNAhArae hojA, evaM jAva niyNtthe| 124 siNAe pucchA, goyamA! AhArae vA hojjA aNAhArae vA hojjA 26 // sUtram 776 // pulAe Na mityAdi, pulAkaH pulAkatvaM tyaktvA saMyataH kaSAyakuzIla eva bhavati, tatsadRzasaMyamasthAnasadbhAvAt, evaM yasya yatsadRzAni saMyamasthAnAni santi sa tadbhAvamupasampadyate muktvA kaSAyakuzIlAdIn, kaSAyakuzIlo hi vidyamAnasvasazasaMyamasthAnakAn pulAkAdibhAvAnupasampadyate, avidyamAnasamAnasaMyamasthAnakaMca nirgranthabhAvam, nirgranthastu kaSAyitvaM vA snAtakatvaM vA yAti, snAtakastu siddhyatyeveti // 115 / / nirgranthasUtre kasAyakusIlaM vA siNAyaM vA iha bhAvapratyayalopAt kaSAyakuzIlatvamityAdidRzyam, evaM pUrvasUtreSvapi, tatropazamanirgranthaH zreNItaH pracyavamAnaH sakaSAyo bhavati, zreNImastake tu mRto'sau devatvenotpanno'saMyato, bhavati no saMyatAsaMyato devatve tadabhAvAt, yadyapi ca zreNIpatito'sau saMyatAsaMyato'pi bhavati tathA'pi nAsAvihoktaH, anantaraM tadabhAvAditi // 119 // // 774 // | sajJAdvAre sannovauttetti, iha sajJA''hArAdisajJA tatropayuktaH kathaJcidAhArAdyabhiSvaGgavAn sajJopayuktaH, nosajJopayuktastvAhArAdyupabhoge'pi tatrAnabhiSvaktaH, tatra pulAkanirgranthasnAtakA nosajJopayuktA bhavanti, AhArAdiSvanabhiSvaGgAt, nanu nirgranthasnAtakAvevaM yuktau vItarAgatvAt, na tu pulAkaH sarAgatvAt, naivam, na hi sarAgatve nirabhiSvaGgatA sarvathA nAstIti vaktuM zakyate, bakuzAdInAM sarAgatve'pi niHsaGgatAyA api pratipAditatvAt, cUrNikArastvAha nosannA nANasanna tti, tatra ca // 1505 // Page #428 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1506 // 25 zatake uddezaka: 6 sUtram 777-778 pulAkAderbhavAkarSoM pulAkanirgranthasnAtakAH nosajJopayuktAH, jJAnapradhAnopayogavanto na punarAhArAdisajJopayuktAH, bakuzAdayastUbhayathA'pi, tathAvidhasaMyamasthAnasadbhAvAditi // 121 // // 775 // AhArakadvAre AhArae hojja tti pulAkAdernirgranthAntasya vigrahagatyAdInAmanAhArakatvakAraNAnAmabhAvAdAhArakatvameva / / 123 / / siNAe ityAdi, snAtakaH kevalisamuddhAte tRtIyacaturthapaJcamasamayeSu ayogyavasthAyAMcAnAhArakaH syAt, tato'nyatra punahAraka iti // 124 // // 776 // bhavadvAre 125 pulAe NaM bhaMte! kati bhavagahaNAI hojA?, goyamA! jahanneNaM evaM ukkoseNaM tinni / 126 bause pucchA, goyamA! jaha0 evaM ukkoseNaM aTTha, evaM paDisevaNAkusIlevi, evaM kasAyakusIlevi, niyaMThe jahA pulaae| 127 siNAe pucchA, goyamA! evaM 27 // sUtram 777 // 128 pulAgassaNaM bhaMte! egabhavaggahaNIyA kevatiyA AgarisA pa0?, goyamA! ja0 ekko, u0 tinni / 129 bausassaNaM pucchA, goyamA! ja0 ekko, u0 sataggaso, evaM paDi kusIlevi, klkusiilevi|130 NiyaMThassa NaM pucchA, goyamA! ja0 ekko, u0 donni / 131 siNAyassaNaM pucchA, goyamA! ekko // 132 pulAgassaNaM bhaMte! nANAbhavaggahaNiyA ke0 AgarisA pa0?, goyamA! ja0 donni, u0 satta / 133 bausassa pucchA, goyamA! ja0 donni, u0 sahassaggaso, evaM jAva ksaaykusiilss| 134 niyaMThassa NaM pucchA, goyamA! ja0 donni, u0 paMca / 135 siNAyassa pucchA, goyamA! natthi ekkovi 28||suutrm 778 // / pulAe Na mityAdi, pulAko jaghanyata ekasmin bhavagrahaNe bhUtvA kaSAyakuzIlatvAdikaM saMyatatvAntaramekazo'nekazo vA tatraiva bhave bhavAntare vA'vApya siddhyati, utkRSTatastu devAdibhavAntaritAn trIn bhavAn pulAkatvamavApnoti // 125 // 'bause' // 1506 // Page #429 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1507 // 777-778 pulAkAderbhavAkarSoM tyAdi, iha kazcidekatra bhave bakuzatvamavApya kaSAyakuzIlatvAdi ca siddhyati, kazcittvekatraiva bakuzatvamavApya bhavAntare / 25 zatake tadanavApyaiva siddhyatItyata ucyate jahanneNaM ekkaM bhavaggahaNaM ti, ukkoseNaM aTThati kilASTau bhavagrahaNAnyutkRSTatayA caraNamAtra uddezakaH6 sUtram mavApyate, tatra kazcittAnyaSTau bakuzatayA paryantimabhave sakaSAyatvAdiyuktayA, kazcittu pratibhavaM pratisevAkuzIlatvAdiyuktayA pUrayatItyata ucyate ukkoseNaM aTThatti // 126 / / / / 777 // athAkarSadvAram, tatrAkarSaNamAkarSazcAritrasya prAptiriti / egabhavaggahaNiya tti ekabhavagrahaNe ye bhavanti sayaggaso tti zataparimANenetyarthaH, zatapRthaktvamiti bhAvanA, uktaJca tiNha sahassapuhattaM sayapuhuttaM ca hoti viriie|tti / ukkoseNaM donni tti ekatra bhave vAradvayamupazreNikaraNAdupazamanirgranthatvasya dvAvAkarSAviti // 128-130 // pulAgasse tyAdau nANAbhavaggahaNiya tti nAnAprakAreSu bhavagrahaNeSu ye bhavantItyarthaH, jahanneNaM donni tti eka AkarSa ekatra bhave dvitIyo'nyatretyevamanekatra bhava AkarSoM syAtAm, ukkoseNaM satta tti pulAkatvamutkarSatastriSu bhaveSu syAdekatra ca tadutkarSato vAratrayaM bhavati tatazca prathamabhava eka AkarSo'nyatra ca bhavadvaye trayastraya ityAdibhirvikalpaiH sapta te bhavantIti // 132 / / bause tyAdi, ukkoseNaM sahassaggaso tti bakuzasyASTau bhavagrahaNAnyutkarSata uktAni, ekatra ca bhavagrahaNe utkarSata AkarSANAMzatapRthaktvamuktam, tatra ca yadA'STAsvapina bhavagrahaNeSUtkarSato nava pratyekamAkarSazatAni tadA navAnAMzatAnAmaSTAbhirguNanAtsapta sahasrANi zatadvayAdhikAni bhavantIti / 133 // niyaMThasse tyAdau ukkoseNaM paMcatti nirgranthasyotkarSatastrINi bhavagrahaNAnyuktAni, ekatra ca bhave dvAvAkarSAvityevamekatra // 1507 // dvAvanyatra ca dvAvaparatra caikaM kSapakanirgranthatvAkarSa kRtvA siddhyatIti kRtvocyate paJceti // 134 // / // 778 // kAladvAre OM trayANAM sahasrapRthaktvaM virateH punaH zatapRthaktvaM bhavati / Page #430 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1508 // 136 pulAe NaM bhaMte! kAlao kevaciraM hoi?, goyamA! ja0 aMto0 u0vi aNto0|137 bause pucchA, goyamA! ja0 evaM samayaM, 25 zatake u0 desUNA puvvakoDI, evaM paDisevaNAkusIlevi ksaaykusiilevi| 138 niyaMThe pucchA, goyamA! ja0 ekkaM samayaM, u0 aNto0| uddezakaH6 sUtram 139 siNAe pucchA, goyamA! ja0 aMto0, u0 desUNA puvvkoddii||140 pulAyANaM bhaMte! kAlao ke hoi?, goyamA! ja0 ekvaM 779-780 samayaM, u0 aNto0|141 bause NaM pucchA, goyamA! savvaddhaM, evaM jAva kasAyakusIlA, niyaMThA jahA pulAgA, siNAyA jahA bausA pulAkAdi kAlAntare 29 // sUtram 779 // 142 pulAgassa NaM bhaMte! ke0 kAlaM aMtara hoi?, goyamA! ja0 aMto0 u0 aNaMtaM kAlaM aNaMtAo osappiNiussappiNIo kAlao khettao avaDapoggalapariyaTuMdesUNaM, evaM jAva niyNtthss| 143 siNAyassa pucchA, goyamA! natthi aMtaraM / / 144 pulAyANaM bhaMte! ke0 kAlaM aMtaraM hoi?, goyamA! ja0 evaM samayaM, u0 sNkhejjaaiivaasaaii|145 bausANaM bhaMte! pucchA, goyamA! natthi aMtaraM, evaM jAva ksaaykusiilaannN| 146 niyaMThANaM pucchA, goyamA! ja0 evaM sa0, u0 chammAsA, siNAyANaMjahA bausANaM 30||suutrm 780 // pulAe Na mityAdau, jahanneNaM aMtomuhuttaM ti pulAkatvaM pratipanno'ntarmuhUrtAparipUrtI pulAko na mriyate nApi pratipatatItikRtvA jaghanyato'ntarmuhUrttamityucyate,utkarSato'pyantarmuhUrtametatpramANatvAdetatsvabhAvasyeti // 136 / / bause ityAdi, jahanneNamekkaM samayaM / ti bakuzasya caraNapratipattyanantaramaya eva maraNasambhavAditi, ukkoseNaM desUNA puvvakoDi tti pUrvakoTyAyuSo'STavarSAnte caraNapratipattAviti // 137 // niyaMTheNa mityAdau jahanneNaM ekkaM samayaM ti upazAntamohasya prathamasamayasamanantarameva maraNasambhavAt, ukkoseNaM aMtomuhattaM tti nirgranthAddhAyA etatpramANatvAditi // 138 // siNAye tyAdau jahanneNaM aMtomuhattaM ti AyuSkAntime'ntarmuhUrtela kevalotpattAvantarmuhUrta jaghanyataH snAtakakAlaH syAditi // 139 // pulAkAdInAmekatvena kAlamAnamuktamatha pRthaktvenAha Page #431 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1509 // 25 zatake uddezakaH 6 sUtram 779-780 pulAkAdi kAlAntare sUtram 781 pulAkAde:samuddhAtakSetrAvagAhabhAvA: pulAyA Na mityAdi, jahanneNaM ekkaM samayaM ti, kathaM?, ekasya pulAkasya yo'ntarmuhUrttakAlastasyAntyasamaye'nyaH pulAkatvaM pratipanna ityevaMjaghanyatvavivakSAyAMdvayoH pulAkayorekatra samaye sadbhAvo dvitve ca jaghanyaM pRthaktvaM bhavatIti / ukkoseNaM aMtomuhattaM ti yadyapi pulAkA utkarSata ekadA sahasrapRthaktvaparimANAH prApyante tathA'pyantarmuhUrttatvAttadaddhAyA bahutve'pi teSAmantarmuhUrtameva tatkAlaH, kevalaMbahUnAM sthitau yadantarmuhUrta tadekapulAkasthityantarmuhUrtAnmahattaramityavaseyam, bakuzAdInAM tu sthitikAlaH sarvAddhA, pratyekaM teSAM bahusthitikatvAditi // 140 // niyaMThA jahA pulAyatti te caivaM-jaghanyata ekNsmymutkrssto'ntrmuhuurttmiti|| 141 // // 779 // __ antaradvAre pulAgassaNa mityAdi, tatra pulAkaH pulAko bhUtvA kiyatA kAlena pulAkatvamApadyate?,ucyate, jaghanyato'ntamuhUrta sthitvA punaH pulAka eva bhavati, utkarSataH punaranantena kAlena pulAkatvamApnoti, kAlAnantyameva kAlato niyamayannAha aNaMtAo ityAdi, idameva kSetrato'pi niyamannAha khettao iti, sacAnantaH kAlaH kSetrato mIyamAnaH kiMmAnaH? ityAha avaDDa mityAdi tatra pudgalaparAvarta evaM zrUyate-kila kenApi prANinA pratipradezaM mriyamANena maraNairyAvatA kAlena lokaH samasto'pi vyApyate tAvatA kSetrataH pudgalaparAvarto bhavati, sa ca paripUrNo'pi syAdata Aha apArddhaM apagatArddhama mAtramityarthaH, apArTo'pyarddhataH pUrNaH syAdata Aha desUNaM ti dezena- bhAgena nyUnamiti // 142 / / siNAyassa natthi aMtaraM ti pratipAtAbhAvAt / / 143 / / ekatvApekSayA pulAkatvAdInAmantaramuktamatha pRthaktvApekSayA tadevAha pulAyANa mityAdi, vyaktam // 144 / / / 780 // samuddhAtadvAre 147 pulAgassaNaM bhaMte! kati samugghAyA pannattA?, goyamA! tinni samugghAyA pa0, taM0 veyaNAsamugghAe kasAyasa0 mAraNaMtiyasa0, // 1509 // so . Page #432 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1510 // 25 zatake uddezakaH 6 sUtram 781-784 pulAkAdeHsamuddhAtakSetrAvagAhabhAvAH 148 bausassaNaM bhaMte! pucchA, goyamA! paMca samugghAyA pa0, taM0 veyaNAsamugghAe jAva teyAsa0, evaM paDisevaNAkusIlevi, 149 kasAyakusIlassa pucchA, goyamA! cha samugghAyA pa0, taM0 veyaNAsa0 jAva AhArasa0, 150 niyaMThassa NaM pucchA, goyamA! natthi ekovi, 151 siNAyassa pucchA, goyamA! ege kevalisamugghAe p031|| sUtram 781 // 152 pulAe NaM bhaMte! logassa kiM saMkhejaibhAge hojjA 1 asaMkhejjaibhAge hojjA 2 saMkhejesu bhAgesu hojjA 3 asaMkhejesu bhAgesu hojjA 4 savvaloe hojjA 5?, goyamA! No saMkhejaibhAge hojjA asaMkhejjaibhAge hojA No saMkhejesu bhAgesu hojjA No asaMkhenjesu bhAgesu hojANosavvaloe hojA, evaMjAva niyNtthe| 153 siNAeNaMpucchA, goyamA! No saMkhejjaibhAge hojjA asaMkhejaibhAge hojjA No saMkhejesu bhAgesu hojjA asaMkhejesubhAgesu hojA savvaloe vA hojjA 32 // sUtram 782 // 154 pulAe NaM bhaMte! logassa kiM saMkhejaibhAgaM phusai asaMkhejjaibhAgaM phusai?, evaM jahA ogAhaNA bhaNiyA tahA phusaNAvi bhANiyavvA jAva siNAe 33 // sUtram 783 // 155 pulAe NaM bhaMte! kataraMmi bhAve hojA?, go0! khaovasamie bhAve hojjA, evaM jAva ksaaykusiile| 156 niyaMThe pucchA, goyamA! uvasamie vA bhAve hojjA khaie vA bhAve hojaa| 157 siNAe pucchA, go0! khAie bhAve hojjA 34 // sUtram 784 // kasAyasamugghAe tti cAritravatAM saMjvalanakaSAyodayasambhavena kaSAyasamuddhAto bhavatIti, mAraNaMtiyasamugghAe tti, iha pulAkasya maraNAbhAve'pi mAraNAntikasamuddhAto na viruddhaH samuddhAtAnnivRttasya kaSAyakuzIlatvAdipariNAme sati maraNabhAvAt // 147 // niyaMThassa natthi ekkovi tti tathAsvabhAvatvAditi / / 150 // // 781 // 0 pulAkatvAdinibandhanAnAM cAritramohakSayopazamAdInAmeva vivakSaNAt nAtraudayikapAriNAmikAdyanuktau ksstiH| // 1510 // Page #433 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1511 // 25 zatake uddezakaH6 sUtram 781-784 pulAkAdeHsamuddhAtakSetrAvagAhabhAvAH sUtram 785 pulAkAdeH saMkhyA atha kSetradvAram, tatra kSetraM- avagAhanAkSetram, tatra asaMkhejjaibhAge hojjatti pulAkazarIrasya lokAsaGkhayeyabhAgamAtrAvagAhitvAt // 152 // siNAe Na mityAdi, asaMkhejjaibhAge hojja tti zarIrastho daNDakapATakaraNakAle ca lokAsaGkhayeyabhAgavRttiH kevalizarIrAdInAM tAvanmAtratvAt, asaMkhejesu bhAgesu hojja tti mathikaraNakAle bahorlokasya vyAptatvena stokasya cAvyAptatayoktatvAllokasyAsaGkhayeyeSu bhAgeSu snAtako varttate, lokApUraNe ca sarvaloke varttate iti // 153 / / / / 782 // sparzanAdvAre-sparzanA kSetravannavaraM kSetraM avagADhamAtraM sparzanA tvavagADhasya tatpArzvavartinazceti vizeSaH // 154 / / / / 783 / / bhAvadvAraM ca vyaktameva / / 155 - 157 / / 784 // parimANadvAre ca 158 pulAyANaM bhaMte! egasamaeNaM kevatiyA hojA? goyamA! paDivajamANae paDucca siya atthi siya natthi, jai atthi jahanneNaM ekkovA do vA tinni vA ukkoseNaM sayapuhattaM, puvvapaDivannae paDucca siya asthi siya natthi, jai atthi ja0 ekkovAdovA tinnivA, u0 sahassapuhattaM / 159 bausA NaM bhaMte! egasamaeNaM pucchA, goyamA! paDivajamANae paDucca siya atthi siya natthi, jai asthi ja0 ekko vA do vA tinnivA, u0 sayapuhattaM, puvvapaDivannae paDucca ja0 koDisayapuhuttaM, u0vi koDi0, evaM paDisevaNAkusIlevi / 160 kasAyakusIlANaM pucchA, goyamA! paDivajamANae paDucca siya asthi siya natthi, jai atthi ja0 ekko vA do vA tinni vA, u0 sahassapuhuttaM, puvvapaDivannae paDucca ja0 koDisahassapuhuttaM, u0vi koddi0|161 niyaMThANaM pucchA, goyamA! paDivajjamANae paDucca 0 yadyapi bhASApudgalairlokavyAptirbhASAbhAgaiH saMkhyeyaiH saMkhyeyeSu lokabhAgeSu asti tataH atrApi samuddhAte snAtakasya saMkhyeyAnAM bhAgAnAM pUraNaM syAt paraM tatra vAsakatvAt pUrNatvAcca vAsyadravyairlokasya yuktaM lokapUraNAdarvAg lokasaMkhyeyabhAgAnAM pUraNaM na caivamatra vAsakatvaM vAsyadravyapUrNatvaM vA tenAsaMkhyeyeSu sarvaloke ceti bhaGgadvayameva, na cAtra mathiSaTkam, mathikAle cAsaMkhyeyA eva bhAgA vyApyante tataH, ata eva jainasamuddhAtavat bhASAdravyeNa lokApUrttirneSTA / // 1511 // Page #434 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1512 // saMkhyA siya asthi siya natthi, jai atthi ja0 ekko vA do vA tinni vA, u0 bAvaTuM sataM, aTThasayaM khavagANaM cauppannaM uvasAmagANaM, 25 zatake puvvapaDivannae paDucca siya atthi siya natthi, jai asthi ja0 ekko vA do vA tinni vA, u0 sayapuhuttaM / 162 siNAyANaM pucchA, uddezaka:6 sUtram 785 goyamA! paDivajamANae paDucca siya asthi siya natthi, jai atthi ja0 ekkovA do vA tinnivA, u0 aTThasataM, puvvapaDivannae paDucca pulAkAdeH ja0 koDipuhuttaM u0vi koDipuhuttaM // 163 eesiNaM bhaMte! pulAgabakusapaDisevaNAkusIlakasAyakusIlaniyaMThasiNAyANaM kayare 2 jAva visesAhiyA vA?, goyamA! savvatthovA niyaMThA pulAgA saMkhejjaguNA siNAyA saMkhe0 bausA saMkhejaguNA paDisevaNAkusIlA saMkhe0 kasAyakusIlA sNkhe0| sevaM bhaMte! rati jAva viharati ||suutrm 785||pNcviismsyss chaTTho uddesao sammatto // 25-6 // pulAyA Na mityAdi, nanu sarvasaMyatAnAM koTIsahasrapRthaktvaM zrUyate, iha tu kevalAnAmeva kaSAyakuzIlAnAM taduktaM tataH pulAkAdimAnAni tato'tiricyanta iti kathaM na virodhaH?, ucyate, kaSAyakuzIlAnAM yat koTIsahasrapRthaktvaM tadvivAdi koTIsahasrarUpaMkalpayitvA pulAkabakuzAdisaGkhyA tatra pravezyate tataH samastasaMyatamAnaM yaduktaM tannAtiricyata iti // 158 // alpabahutvadvAre savvatthovA niyaMThatti teSAmutkarSato'pi zatapRthaktvasaGkhyatvAt, pulAgA saMkhejjaguNatti teSAmutkarSataH sahasrapRthaktvasaGkhyatvAt, siNAyA saMkhejjaguNa tti teSAmutkarSataH koTIpRthaktvamAnatvAt, bausA saMkhejjaguNa tti teSAmutkarSataH koTIzatapRthaktvamAnatvAt, paDisevaNAkusIlA saMkhejjaguNa tti, kathametat teSAmapyutkarSataH koTIzatapRthaktvamAnatayoktvAt?, satyam, kintu bakuzAnAM yatkoTIzatapRthaktvaM tahitrAdikoTIzatamAnaM pratisevinAM tu koTIzatapRthaktvaM catuHSaTkoTIzatamAnamiti // 1512 // na virodhaH, kaSAyiNAM tu saGgayAtaguNatvaM vyaktamevotkarSataH koTIsahasrapRthaktvamAnatayA teSAmuktatvAditi // 163 / / / / 785||pnycviNshtitmshte SaSThaH // 25-6 // Page #435 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1513 // 25 zatake uddezakaH 7 sUtram 786 sAmAyikAdisvarUpaM ||pnycviNshshtke sptmoddeshkH|| SaSThoddezake saMyatAnAM svarUpamuktam, saptame'pi tadevocyata ityevaMsambandhasyAsyedamAdisUtraM kai NaM bhaMte! ityAdi, ihApi prajJApanAdIni dvArANi vAcyAni, tatra prajJApanAdvAramadhikRtyoktaM - 1kati NaM bhaMte! saMjayA pannattA?, goyamA! paMca saMjayA paM0, taM0 sAmAiyasaMjae chedovaTThAvaNiyasaMjae parihAravisuddhiyasaMjae suhamasaMparAyasaMjae ahakkhAyasaMjae, 2sAmAiyasaMjaeNaMbhaMte! kativihe pannatte?, goyamA! duvihe pannatte, taMjahA-ittarie ya Avakahie ya, 3 cheovaTThAvaNiyasaMjaeNaMpucchA, goyamA! duvihe pa0, taM0 sAtiyAre ya niratiyAre ya, 4 parihAravisuddhiyasaMjae pucchA, goyamA! duvihe paM0, taM05 NivvisamANae ya niviTThakAie ya, suhumasaMparAgapucchA, goyamA! duvihe paM0, taM0 saMkilissamANaeya visuddhamANae ya, 6 ahakkhAyasaMjae pucchA, goyamA! duvihe paM0, taM0 chaumatthe ya kevalI ya / sAmAiyaMmi u kae cAujjAmaM aNuttaraM dhammaM / tiviheNaM phAsayaMtosAmAiyasaMjaosa khlu||1||chettuunn u pariyAgaM porANaMjo Thavei appaannN| dhammaMmipaMcajAme chedovaTThAvaNosa khalu ||2||prihri jo visuddhaM tupaMcayAmaM aNuttaraM dhammaM / tiviheNaM phAsayaMto parihAriyasaMjaosakhalu ||3||lobhaannu veyayaMto jo khalu uvasAmao va khavao vA / so suhumasaMparAo ahakhAyA UNao kiMci // 4 // uvasaMte khINami va jaro khalu kammaMmi mohnnijjNmi| chaumattho va jiNo vA ahakhAo saMjaosa khalu // 5 // sUtram 786 // katiNaMbhaMte! ityAdi, sAmAiyasaMjae tti sAmAyikaM nAma cAritravizeSastatpradhAnastena vAsaMyataHsAmAyikasaMyataH, evamanye'pi // 1 // ittarie yatti itvarasya bhAvivyapadezAntaratvenAlpakAlikasya sAmAyikasyAstitvAditvarikaH,sacAropayiSyamANamahAvrataHprathamapazcimatIrthakarasAdhuH, Avakahie yattiyAvatkathikasya-bhAvivyapadezAntarAbhAvAdyAvajIvikasyasAmAyika // 1513 // Page #436 -------------------------------------------------------------------------- ________________ 25 zatake uddezaka:7 sUtram 786 sAmAyikAdisvarUpaM sUtram 787 sAmAyikAdeHvedAdi pulAkAdi zrIbhagavatyaGgasyAstitvAdhAvatkathikaH, sa ca madhyamajinamahAvidehajinasambandhI sAdhuH // 2 // sAiyAre ya tti sAticArasya yadAropyate zrIabhaya tatsAticArameva chedopasthApanIyam, tadyogAtsAdhurapisAticAra eva, evaM niraticAracchedopasthApanIyayogAniraticAraHsaca vRttiyutam bhAga-3 zaikSakasya pArzvanAthatIrthAnmahAvIratIrthasaGkAntau vA, chedopasthApanIyasAdhuzca prathamapazcimatIrthayoreva bhavatIti // 3 // // 1514 // NivvisamANae yatti parihArikatapastapasyan niviTThakAie ya tti nirvizamAnakAnucaraka ityarthaH // 4 // saMkilissamANae tti upazamazreNItaH pracyavamAna: visuddhamANae ya tti upazamazreNI kSapaka zreNI vA samArohan // 5 // chaumatthe ya kevalI ya tti vyaktam ||ath sAmAyikasaMyatAdInAM svarUpaMgAthAbhirAha sAmAiyaMmi ugAhA, sAmAyika eva pratipanne na tu chedopasthApanIyAdau caturyAmaM caturmahAvrataM anuttaraM dharmaM zramaNadharmamityarthaH trividhena manaHprabhRtinA phAsayaMto tti spRzan pAlayan yo vartata iti zeSaH sAmAyikasaMyataH saH khalu nizcitamityarthaH,anayA ca gAthayA yAvatkathikasAmAyikasaMyata uktaH, itvarasAmAyikasaMyatastu svayaM vaacyH||1||chettuunn gAhA, kaNThyA , navaraM chedovaTThAvaNe tti chedena pUrvaparyAyacchedenopasthAnaM vrateSu yatra tacchedopasthAnaM tadyogAcchedopasthApanaH, anayA ca gAthayA sAticAra itarazca dvitIyasaMyata uktH||2|| pariharai gAhA, pariharati nirvizamAnakAdibhedaMtapa Asevate yaHsAdhuH, kiM kurvan? ityAha vizuddhameva paJcayAma manuttaraM dharmaM trividhena spRzan, parihArikasaMyataH sakhalviti, paJcayAmamityanena ca prathamacaramatIrthayoreva tatsattAmAha ||3||lobhaannu gAhA, 'lobhANUn' lobhalakSaNakaSAyasUkSmakiTTikA vedayan yo varttata iti, zeSaM knntthym||4|| uvasaMte gAhA, ayamarthaH- upazAnte mohanIye karmaNi kSINe vA yazchadmastho jino vA varttate sa yathAkhyAtasaMyataH khalviti // 5 // // 6 // // 786 // vedadvAre 7 sAmAiyasaMjaeNaM bhaMte! kiM savedae hojA avedae hojA?, goyamA! savedae vA hojjA avedae vA hojjA, jai savedae evaM jahA // 1514 // Page #437 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1515 // 25 zatake uddezaka:7 sUtram 787-788 sAmAyikAdevedAdi pulAkAdi kasAyakusIle taheva niravasesaM, evaM chedovaTThAvaNiyasaMjaevi, parihAravisuddhiyasaMjao jahA pulAo, suhamasaMparAyasaMjao ahakkhAyasaMjao yajahA niyaMTho 218 sAmAiyasaMjaeNaM bhaMte! kiM sarAge hojjA vIyarAge hojA?, goyamA! sarAge hojjA no vIyarAge hojA, evaM suhamasaMparAyasaMjae, ahakkhAyasaMjae jahA niyaMThe 3||9saamaaiysNjmennN bhaMte! kiM Thiyakappe hojjA aTThiyakappe hojA?, goyamA! Thiyakappe vA hojjA aTThiyakappe vA hojjA, 10 chedovaTThAvaNiyasaMjae pucchA, goyamA! Thiyakappe hojA no aTThiyakappe hojjA, evaM parihAravisuddhiyasaMjaevi, sesA jahA saamaaiysNje| 11 sAmAiyasaMjae NaM bhaMte! kiM jiNakappe hojjA therakappe vA hojjA kappAtIte vA hojA?, goyamA! jiNakappevA ho0 jahA kasAyakusIle taheva niravasesaM, chedovaTThAvaNio parihAravisuddhio yajahA bauso, sesA jahA niyaMThe 4 // sUtram 787 // 12 sAmAiyasaMjaeNaM bhaMte! kiM pulAe hojjA bause jAva siNAe hojA?, goyamA! pulAe vA hojjA bause jAva kasAyakusIle vA hojA no niyaMThe hojA no siNAe hojA, evaM chedovaTThAvaNievi, 13 parihAravisuddhiyasaMjaeNaM bhaMte! pucchA, goyamA! nopulAe no bause no paDisevaNAkusIle hojAka kusIle hojA no niyaMThe hojjA no siNAe hojA, evaM suhumasaMparAevi, 14 ahakkhAyasaMjae pucchA, goyamA! no pulAe hojA jAva no ka0kusIle hojjA niyaMThe vA hojA siNAe vA ho05||15 sAmAiyasaMjaeNaM bhaMte! kiM paDisevae ho0 apaDisevae hojA?, goyamA! paDi0 vA hojjA apaDi0 vA hojA, jai paDi0 hojA kiM mUlaguNapaDi0 hojA sesaM jahA pulAgassa, jahA sAmAiyasaMjae evaM chedovaTThAvaNievi, 16 parihAravisuddhiyasaMjae pucchA, goyamA! nopaDisevae hojA apaDi0 hojjA evaM jAva ahkkhaaysNje6||17 sAmAiyasaMjaeNaM bhaMte! katisunANesuhojA?, goyamA! dosuvA tisuvA causuvA nANesu hojA, evaM jahA kasAyakusIlassataheva cattAri nANAI bhayaNAe, evaMjAva suhamasaMparAe, ahakkhAyasaMjayassa paMca nANAI bhayaNAe // 1515 // Page #438 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1516 // 25 zatake uddezakaH 7 sUtram 787-788 sAmAyikAdevedAdi pulAkAdi jahA naannuddese| 18 sA0saMjae NaM bhaMte! kevatiyaM suyaM ahijjejjA?, goyamA! ja0 aTTha pavayaNamAyAo jahA ka0kusIle, evaM chedovaTThAvaNievi, 19 parihAravisuddhiyasaMjae pucchA, goyamA! ja0 navamassa puvvassa tatiyaM AyAravatthuu0 asaMpunnAiMdasa puvvAI ahijjejA, suhumasaMparAyasaMjae jahA sA0saMjae, 20 ahakkhAyasaMjae pucchA, goyamA! ja0 aTThapavayaNamAyAo u0 coddasa puvvAI ahijjejjA suyavatiritte vA hojjA 7 / 21 sAsaMjaeNaM bhaMte! kiM titthe ho0 atitthe hojA?, goyamA! titthe vA hojjA atitthe vA hojjA jahA ka kusIle, chedovaTThAvaNie parihAravisuddhie ya jahA pulAe, sesA jahA sAsaMjae 8 / 22 sAmAiyasaMjae NaM bhaMte kiM saliMge hojjA annaliMge hojA gihiliMge hojA jahA pulAe, evaM chedovaTThAvaNievi, 23 parihAravisuddhiyasaMjaeNaMbhaMte! kiM pucchA, goyamA! davvaliMgapi bhAvaliMgapi paDucca saliMge hojjA no annaliMge hojjA no gihiliMge hojjA, sesA jahA sAmAiyasaMjae 9 / 24 sA0saMjaeNaMbhaMte! katisu sarIresu hojA?, goyamA! tisuvA causuvA paMcasuvA jahA kasAyakusIle, evaM chedovaTThAvaNievi, sesA jahA pulAe 10 / 25 sAmAiyasaMjae NaM bhaMte! kiM kammabhUmIe hojjA akammabhUmIe hojjA?, goyamA! jammaNaM saMtibhAvaM ca paDucca kammabhUmIe no aka0 jahA bause, evaM chedovaTThAvaNievi, parihAravisuddhie ya jahA pulAe, sesA jahA sAmAiyasaMjae 11 // sUtram 788 // - sAmAyikasaMyato'vedako'pi bhavet, navamaguNasthAnakehi vedasyopazamaH kSayovA bhavati,navamaguNasthAnakaMcayAvatsAmAyikasaMyato'pivyapadizyate, jahA kasAyakusIle ttisAmAyikasaMyataHsavedastrivedo'pisyAt, avedastu kSINopazAntaveda ityrthH| parihAravisuddhiyasaMjae jahA pulAgo tti puruSavedo vA puruSanapuMsakavedo vA syAdityarthaH, suhumasaMparAye tyAdau jahA niyaMTho tti kSINopazAntavedatvenAvedaka ityarthaH // 7 // evamanyAnyapyatidezasUtrANyanantaroddezakAnusAreNa svayamavagantavyAnIti // 8-9 Page #439 -------------------------------------------------------------------------- ________________ zrIbhagavatyakSa zrIabhaya vRttiyutam bhAga-3 // 1517 // 25 zatake uddezakaH7 sUtram 789-792 kAlagatisaMyamasthAnacaritraparyavAH kalpadvAre No aTThiyakappe tti asthitakalpo hi madhyamajinamahAvidehajinatIrtheSu bhavati, tatra ca chedopasthApanIyaM nAstIti // 10 // // 787 // cAritradvAramAzrityedamuktaM sAmAiyasaMjae NaM bhaMte! kiM pulAe ityAdi, pulAkAdipariNAmasya cAritratvAt / / 12 / / jJAnadvAre ahakkhAyasaMjayassa paMcanANAI bhayaNAe jahANANuddesae tti, iha ca jJAnoddezakaH- aSTamazatadvitIyoddezakasya jJAnavaktavyatArthamavAntaraprakaraNam, bhajanA punaH kevaliyathAkhyAtacAritriNaH kevalajJAnaM chadmasthavItarAgayathAkhyAtacAritriNo dve vA trINi vA catvAri vA jJAnAni bhavantItyevaMrUpA, zrutAdhikAre yathAkhyAtasaMyato yadi nirgranthastadA'STapravacanamAtrAdicaturdazapUrvAntaM zrutaM yadi tu snAtakastadA zrutAtIto'ta evAha- jahanneNaM aTTha pavayaNamAyAo ityaadi|| kAladvAre 26 sAmAiyasaMjae NaM bhaMte! kiM osappiNIkAle hojjA ussappiNikAle hojjA noosappiNinoussappiNikAle hojA?, goyamA! osappiNikAle jahA bause, evaM chedovaTThAvaNievi, navaraMjammaNaM saMtibhAvaM (ca) paDucca causuvipalibhAgesunatthi sAharaNaM paDucca annayare paDibhAge hojA, sesaM taM ceva, 27 parihAravisuddhie pucchA, goyamA! osa0kAle vA hojjA ussa0kAle vA hojjA noosa noussa0kAle no hojA, jai osappiNikAle hojA jahA pulAo, ussappiNikAlevi jahA pulAo, suhumasaMparAio jahA niyaMTho, evaM ahakkhAovi 12 // sUtram 789 // 28 sAmAiyasaMjaeNaM bhaMte! kAlagae samANe kiMgatiM gacchati?, goyamA! devagatigacchati, devagatiM gacchamANe kiM bhavaNavAsIsu uvava0 vANamaMtara0 uvavajjejjA joisiesu uvavajejA vemANiesu uva0?, go0! No bhavaNavAsIsu uva0 jahA kasAyakusIle, evaM chedovaTThAvaNievi, parihAravisuddhie jahA pulAe, suhumasaMparAe jahA niyaMThe, 29 ahakkhAe pucchA, goyamA! evaM ahakkhAyasaMjaevi // 1517 // Page #440 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1518 // 25 zatake uddezaka: sUtram 789-792 kAlagatisaMyamasthAnacaritraparyavAH jAva ajahannamaNukkoseNaM aNuttaravimANesu uva0, atthegatie sijhaMti jAva aMtaM kareMti // 30 sAmAiyasaMjaeNaM bhaMte! devalogesu uvavajamANe kiM iMdattAe uvavajjati pucchA, goyamA! avirAhaNaM paDucca evaM jahA ka0kusIle, evaM chedovaTThAvaNievi, parihAravisuddhie jahA pulAe, sesA jahA niyNtthe|31 sA0saMjayassaNaM bhaMte! devalogesu uvavajamANassa kevatiyaM kAlaM ThitI pa0?, goyamA! ja0 do paliovamAI, u0 tettIsaMsAgarovamAiM, evaM chedovaTThAvaNievi, 32 parihAravisuddhiyassa pucchA, goyamA! ja0 do paliovamAI u0 aTThArasa sAgarovamAiM, sesANaMjahA niyaMThassa 13 // sUtram 790 // 33 sAmAiyasaMjayassaNaMbhaMte! kevaiyA saMjamaTThANA pannattA?, goyamA! asaMkhejjA saMjamaTThANA pa0, evaM jAvaparihAravisuddhiyassa, 34 suhamasaMparAyasaMjayassa pucchA, goyamA! asaMkhejA aMtomuhuttiyA saMjamaTThANA pa0, 35 ahasaMjayassa pucchA, goyamA! ege ajahannamaNukkosae saMjamaTThANe / 36 eesi NaM bhaMte! sAmAiyachedovaTThAvaNiyaparihAravisuddhiyasuhumasaMparAgaahakkhAyasaMjayANaM saMjamaTThANANaM kayare 2 jAva visesAhiyA vA?, goyamA! savvatthove ahasaMjamassa ege ajahannamaNukkosae saMjamaTThANe suhumasaM0saMjayassa aMtomuhuttiyA saMjamaTThANA asaMkhenaguNA parihAravisaddhiyasaMjayassa saMjamaTThANA asaMkhejjaguNA sA0saMjayassa chedovaTThA0saMjayassaya eesiNaM saMjamaTThANA doNhavi tullA asaMkhejjaguNA 14 // sUtram 791 // 37 sAmAiyasaMjayassaNaM bhaMte! kevaiyA carittapajjavA pa0?, goyamA! aNaMtA carittapajjavA pa0 evaM jAva ahakkhAyasaMjayassa // 38 sA0saMjaeNaM bhaMte! sA0saMjayassa saTThANasannigAseNaM carittapajjavehiM kiM hINe tulle abbhahie?, goyamA! siya hINe chaTThANavaDie, 39 sA0saMjaeNaM bhaMte! chedovaTThAvaNiyasaMjayassa paraTThANasannigAseNaM carittapajjavehiM pucchA, goyamA! siya hINe chaTThANavaDie, evaM parihAravisuddhiyassavi, 40 sA0saMjae NaM bhaMte! suhumasaM0saMjayassa paraTThANasanni0 carittapajjave pucchA, goyamA! hINe no tulle no // 1518 // Page #441 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 / / 1519 // 25zatake uddezaka: 7 sUtram 789-792 kAlagatisaMyamasthAnacaritraparyavAH occccccc abbhahie aNaMtaguNahINe, evaM ahakkhAyasaMjayassavi, evaM chedovaTThAvaNievi, heTThillesutisuvi samaM chaTThANavaDie uvarillesu dosu taheva hINe, jahA chedovaTThAvaNie tahA parihAravisuddhievi, 41 suhumasaMparAgasaMjaeNaMbhaMte! sAsaMjayassa paraTThANa pucchA, goyamA! no hINe no tulle abbhahie aNaMtaguNamanbhahie, evaM cheovaTThAvaNiyaparihAravisuddhiesuvi samaM saTThANe siya hINe no tulle siya abbhahie, jar3a hINe aNaMtaguNahINe aha abbhahie aNaMtaguNamabbhahie, 42 suhamasaMparAyasaMjayassa ahasaMjayassa paraTThANe pucchA, goyamA! hINe no tulle no abbhahie aNaMtaguNahINe, ahakkhAe heTThillANaM cauNhavi no hINe no tulle abbhahie aNaMtaguNamabbhahie, saTThANe no hINe tulle no abbhhie| 43 eesi NaM bhaMte! sA0chedovaTThA0parihAravi0suhumasaM0 ahasaMjayANaM jahannukkosagANaM carittapajjavANaM kayare 2 jAva visesAhiyA vA?, goyamA! sA0saMjayassa cheovaTThAvaNiyasaMjayassa ya eesiNaM jahannagA carittapajjavA doNhavi tullA savvatthovA parihAravisuddhiyasaMjayassa jahannagA carittapa0 aNaMtaguNA tassa ceva ukkosagA carittapajjavA aNaMtaguNA sA0saMjayassa cheovaTThAvaNiya saMjayassa ya eesiNaM ukkosagA carittapa0 doNhavi tullA anaMtaguNA suhumasaMparAyasaMjayassa jahannagA carittapa0 aNaMtaguNA tassa ceva ukkosagA carittapa0 aNaMtaguNA ahasaMjayassa ajahannamaNukkosagA carittapa0 aNaMtaguNA 15 // 44 sA0saMjae NaM bhaMte! kiM sajogI hojA ajogI hojA?, goyamA! sajogI jahA pulAe evaM jAva suhamasaMparAyasaMjae ahakkhAe jahA siNAe 16 // 45 sA0saMjaeNaM bhaMte! kiM sAgArovautte hojA aNAgArovau0?, goyamA! sAgArovautte jahA pulAe evaM jAva ahakkhAe, navaraM suhumasaMparAe sAgArovautte hojjA no aNAgArovautte hojjA 17 // 46 sA0saMjae NaM bhaMte! kiM sakasAyI hojjA aka0 hojA?, goyamA! saka0 hojAno aka0 hojjA, jahA kasAyakusIle, evaM chedovaTThAvaNievi, parihAravisuddhie jahA pulAe, 47 suhamasaM0saMjae pucchA, goyamA! sakasAyI hojjA no aka0 hojA?, 48 jai sakasAyI hojA se NaM bhaMte! katisu kasAyesu 8 // 1519 // Page #442 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1520 // 25 zatake uddezaka: 7 sUtram 789-792 kAlagatisaMyamasthAnacaritraparyavAH hojA?, goyamA! egaMmi saMjalaNalobhe hojjA, ahasaMjae jahA niyaMThe 18 // 49 sAsaMjae NaM bhaMte! kiM salesse hojjA alesse hojA?, goyamA! salesse hojjA jahA kasAyakusIle, evaM chedovaTThAvaNievi, parihAravisuddhie jahA pulAe, suhumasaMparAe jahA niyaMThe, ahakkhAe jahA siNAe, navaraMjaisalesse hojA egAe sukkalessAe hojjA 19||suutrm 792 // evaM cheovaTThAvaNievitti, anena bakuzasamAnaH kAlatazchedopasthApanIyasaMyata uktaH, tatraca bakuzasyotsarpiNyavasarpiNI-8 vyatiriktakAle janmataH sadbhAvatazca suSamasuSamAdipratibhAgatraye niSedho'bhihito duSSamasuSamApratibhAgeca vidhiH chedopasthApanIyasaMyatasya tu tatrApi niSedhArthamAha navara mityAdi // 26 / / / / 789-790 / / saMyamasthAnadvAre suhumasaMparAyetyAdau asaMkhejjA aMtomuhuttiyA saMjamaTThANa tti antarmuhUrte bhavAnyAntarmuhUrtikAni, antarmuhUrttapramANA hi tadaddhA, tasyAzca pratisamayaM caraNavizuddhivizeSabhAvAdasaGkhayeyAni tAni bhavanti, yathAkhyAte tvekameva, tadaddhAyAzcaraNavizuddhernirvizeSatvAditi ||34||sNymsthaanaalpbhutvcintaayaaNtu kilAsadbhAvasthApanayA samastAni saMyamasthAnAnyekaviMzatiH, tatraikamuparitanaM yathAkhyAtasya, tato'dhastanAni catvAri sUkSmasamparAyasya, tAni ca tasmAdasaGkhayeyaguNAni dRzyAni, tebhyo'dhazcatvAri parihRtyAnyAnyaSTau parihArikasya, tAni ca pUrvebhyo'saGkhayeyaguNAni dRzyAni, tataH parihRtAni, yAni catvAryaSTau ca pUrvoktAni tebhyo'nyAni ca catvArItyevaM tAni SoDaza sAmAyikacchedopasthApanIyasaMyatayoH, pUrvebhyazcaitAnyasaGkhyAtaguNAnIti // 36 / / // 791 // sannikarSadvAre sAmAiyasaMjame NaM bhaMte! sAmAiyasaMjayasse tyAdau siya hINe tti asaGkhyAtAni tasya saMyamasthAnAni, tatra ca yadaiko hInazuddhike'nyastvitaratra varttate tadaiko hIno'nyastvabhyadhikaH, yadAtusamAne saMyamasthAne vartete tadA tulye, hInAdhikatve // 1520 // Page #443 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1521 // 25 zatake uddezaka:7 sUtram 793 sAmAyikAdInAM pariNAmaH bandhAdiH ca SaTsthAnapatitatvaM syAdata evAha chaTThANavaDie tti // 38 // upayogadvAre sAmAyikasaMyatAdInAM pulAkavadupayogadvayaM bhavati, sUkSmasamparAyasaMyatasya tu vizeSopadarzanArthamAha navaraM suhumasaMparAie ityAdi, sUkSmasamparAyaHsAkAropayuktastathAsvabhAvatvAditi // 45 // lezyAdvAre yathAkhyAtasaMyataH snAtakasamAna uktaH, snAtakazca salezyo vA syAdalezyo vA, yadi salezyastadA / paramazuklalezyaH syAdityevamuktaH, yathAkhyAtasaMyatasya tu nirgranthatvApekSayA nirvizeSeNApi zuklalezyA syAdato'sya vizeSasyAbhidhAnArthamAha navaraM jaI tyaadi|| 49 // // 792 // pariNAmadvAre 50 sAmAiyasaMjae NaM bhaMte! kiM vaTTamANapariNAme hojjA hIyaparimANapariNAme avaTThiyapariNAme?, goyamA! vaDDamANapariNAme jahA pulAe, evaM jAva parihAravisuddhie, 51 suhumasaMparAya pucchA, goyamA! vaDamANapariNAme vA hojjA hIyamANapariNAme vA hojA no avaTThiyapariNAma hojjA, ahakkhAe jahA niyNtthe|52 sA0saMjae NaM bhaMte! kevatiyaM kAlaM vaDmANapa0 hojA?, goyamA! ja0 ekkaM samayaM jahA pulAe, evaM jAva parihAravisuddhievi, 53 suhumasaMparAgasaMjaeNaM bhaMte! kevatiyaM kAlaM vaDDamANapa0 hojA?, goyamA!ja0 ekkaM samayaM, u0 aMto0, kevatiyaM kAlaM hIyamANapa0 evaM ceva, 54 ahasaMjaeNaM bhaMte! ke0 kAlaM vaDDamANapa0 hojA?,goyamA! ja0 aMto0 u0vi aMto0, ke0 kAlaM avaTThiyapa0hojA?, goyamA! ja0 ekkaM samayaM, u0 desUNA puvvakoDI 20 // sUtram 793 // suhamasaMparAye ityAdau, vaDDamANapariNAme vA hojjA hIyamANapariNAme vA hojjA no avaTThiyapariNAme hoja tti sUkSmasamparAyasaMyataH zreNiM samArohana varddhamAnapariNAmastato bhrasyan hIyamAnapariNAmaH, avasthitapariNAmastvasauna bhavati, guNasthAnakasvabhAvAditi // 50 // tathA suhumasamparAyasaMjae NaM bhaMte! kevaiyaM kAla mityAdau jahanneNaM evaM samayaM ti sUkSmasamparAyasya jaghanyato varddhamAnapariNAma ekaM samayaM pratipattisamayAnantarameva maraNAt, ukkoseNaM aMtomuhuttaM ti tadguNasthAnakasyaitAvatpramANatvAt, evaM // 1521 // Page #444 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. uddezakaH7 vRttiyutam bhAga-3 / / 1522 // 794-796 sAmAyi tasya hIyamAnapariNAmo'pi bhAvanIya iti // 53 // tathA ahakkhAyasaMjae NaM bhaMte! ityAdau jahanneNaM aMtomuhattaM ukkoseNaMpika 25 zatake aMtomuhuttaM tti yo yathAkhyAtasaMyataH kevalajJAnamutpAdayiSyati yazca zailezIpratipannastasya varddhamAnapariNAmo jaghanyata sUtram utkarSatazcAntarmuhUrta taduttarakAlaMtavyavacchedAt, avasthitapariNAmastujaghanyenaikasamayam, upazamAddhAyAH prathamasamayAnantarameva / maraNAt, ukkoseNaM desUNA puvvakoDi tti etacca prAgvadbhAvanIyamiti // 54 // // 793 // bandhadvAre kAdInAM 55 sAmAiyasaMjaeNaM bhaMte! kai kammappagaDIo baMdhai?, goyamA! sattavihabaMdhae vA aTThavihabaMdhae vA evaM jahA bause, evaM jAva pariNAmaH parihAravisuddhie, 56 suhumasaMparAgasaMjae pucchA,goyamA! AuyamohaNijjavajAo cha kammappagaDIo baMdhati, ahakkhAesaMjae jahA bandhAdiH siNAe 21 // 57 sAmAiyasaMjae NaM bhaMte! kati kammappagaDIo vedeti?, goyamA! niyamaM aTTha kammappagaDIo vedeti, evaM jAva suhumasaMparAe, 58 ahakkhAe pucchA, goyamA! sattavihaveyae vA cauvvihaveyae vA, sattaviha vedemANe mohaNijjavajAo satta kammappagaDIo vedeti, cattAri vedemANe veyaNijjAuyanAmagoyAo cattAri kammappagaDIo vedeti 22 / / 59 sA0saMjae NaM bhaMte! kati kammappaga0 u0?, goyamA! sattaviha jahA bauso, evaM jAva parihAravisuddhIe, 60 suhumasaMparAe pucchA, goyamA? chavviha u0 vA paMcaviha u0 vA, cha udIremANe AuyaveyaNijjavajAo cha kammappaga0 udIrei paMca udIremANe AuyaveyaNijjamohaNijjavajAo paMca kammappaga0 udIrei, 61 ahasaMjae pucchA, goyamA! paMcaviha udIrae vA duviha udIrae vA aNudIrae vA, paMca udIremANe Auya0 sesaMjahA niyaMThassa 23 / / sUtram 794 / / 62 sAmAiyasaMjaeNaM bhaMte! sA0saMjayattaMjahamANe kiMjahati kiM uvasaMpajjati?, goyamA! sAsaMjayattaMjahati chedovaTThAvaNiyasaMjayaM vA suhumasaMparAgasaMjaya vA asaMjamaM vA saMjamAsaMjamaM vA uvasaM0, 63 cheovaTThAvaNie pucchA, goyamA! cheovaTThA0saMjayattaM jahati // 1522 // Page #445 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1523 // 25 zatake uddezakaH7 sUtram | 794-796 sAmAyikAdInAM pariNAmaH bandhAdiH sAsaMja0 parihAravi0 suhamasaM asaMja0 saMjamAsaMjamaM vA uva0, 64 parihAravisuddhie pucchA, goyamA! parihAravisuddhiyasaMjayattaM jahati chedovaTThA saMjayaM vA asaMjamaMvA upasaMpajjati, 65 suhumasaMparAe pucchA, goyamA! suhumasaMparAyasaMjayattaM jahati sA0saMjayaMvA cheovaTThA saMjayaM vA ahasaMjayaMvA asaMjamaMvA uvasaM0, 66 ahasaMjaeNaM pucchA, goyamA! ahasaMjayattaM jahati suhumasaMparAgasaMjayaM vA asaMjamaMvA siddhigatiM vA uvasaMpajjati 24||suutrm 795 // 67 sAmAiyasaMjaeNaMbhaMte! kiMsannovautte ho0 nosannovautte hojA?,goyamA! sannovauttejahA bauso, evaM jAva parihAravisuddhie, suhumasaMparAe ahakkhAe ya jahA pulAe 25 // 68 sAmAiyasaMjae NaM bhaMte! kiM AhArae hojjA aNAhArae hojjA jahA pulAe, evaM jAva suhumasaMparAe, ahakkhAyasaMjae jahA siNAe 26 // 69 sAmAiyasaMjae NaM bhaMte! kati bhavaggahaNAiM hojjA?, goyamA! jaha0 ekkaM samayaM ukkoseNaM aTTha, evaM chedovaTThAvaNievi, 70 parihAravisuddhie pucchA, goyamA! jaha0 ekkaM samayaM ukkoseNaM tinni, evaM jAva ahakkhAe 27||suutrm 796 // suhumasaMparAe ityAdau AuyamohaNijjavajAo cha kammapagaDIo baMdhaitti sUkSmasamparAyasaMyato hyAyurna badhnAti apramattAntatvAttadvandhasya, mohanIyaM ca bAdarakaSAyodayAbhAvAnna badhnAtiti tadvarjAH SaT karmaprakRtIrbadhnAtIti // 56 // vedadvAre ahakkhAye tyAdau sattavihaveyae vA cauvvihaveyae vatti yathAkhyAtasaMyato nirgranthAvasthAyAM mohavajja tti mohavarjAnAM saptAnAM karmaprakRtInAM vedako mohanIyasyopazAntatvAt kSINatvAdvA, snAtakAvasthAyAM tu catasRNAmeva, ghAtikarmaprakRtInAM tasya kSINatvAt / / 57 / / // 794 // upasampaddhAnadvAre sAmAiyasaMjae Na mityAdi,sAmAyikasaMyataHsAmAyikasaMyatatvaM tyajati chedopasthApanIyasaMyatatvaM pratipadyate, // 1523 // Page #446 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1524 // | 25 zatake uddezakaH7 sUtram 794-796 sAmAyikAdInAM pariNAmaH ||bandhAdiH sUtram 797 | AkarSAH caturyAmadharmAtpaJcayAmadharmasaGkame pArzvanAthaziSyavat, ziSyako vA mahAvratAropaNe, sUkSmasamparAyasaMyatatvaM vA pratipadyate zreNipratipattito'saMyamAdirvA bhavedbhAvapratipAtAditi // 62 // tathA chedopasthApanIyasaMyatazchedopasthApanIyasaMyatatvaM tyajan sAmAyikasaMyatatvaM pratipadyate, yathA''didevatIrthasAdhurajitasvAmitIrthaM pratipadyamAnaH, parihAravizuddhikasaMyatatvaMvA pratipadyate, chedopasthApanIyavata eva parihAravizuddhisaMyamasya yogyatvAditi ||63||tthaa parihAravizuddhikasaMyataH parihAravizuddhikasaMyatatvaM tyajan chedopasthApanIyasaMyatatvaM pratipadyate punargacchAdyAzrayaNAdasaMyama vA pratipadyate devatvotpattAviti // 64 // tathA sUkSmasamparAyasaMyataH sUkSmasamparAyasaMyatatvaM zreNIpratipAtena tyajan sAmAyikasaMyatatvaM pratipadyate yadi pUrvaM sAmAyikasaMyato bhavecchedopasthApanIyasaMyatatvaMvA pratipadyate yadi pUrvaM chedopasthApanIyasaMyato bhvet||65|| yathAkhyAtasaMyatatvaM vA pratipadyate zreNIsamArohaNata iti, tathA yathAkhyAtasaMyato yathAkhyAtasaMyatatvaMtyajan zreNipratipatanAt sUkSmasamparAyasaMyatatvaM pratipadyate'saMyamaMvA pratipadyate, upazAntamohatve maraNAddevotpattI, siddhigatiM vopasampadyate snAtakatve satIti // 66 // // 795-796 // AkarSadvAre 71 sAmAiyasaMjayassaNaMbhaMte! egabhavaggahaNiyA kevatiyA AgarisA pa0, goyamA! jahanneNaMjahA bausassa, 72 chedovaTThAvaNiyassa pucchA, goyamA! ja0 ekvaM, u0 vIsapuhuttaM, 73 parihAravisuddhiyassa pucchA, goyamA! ja0 ekvaM, u0 tinni, 74 suhumasaMparAyassa pucchA, goyamA! ja0 ekkaM , u0 cattAri, 75 ahakkhAyassa pucchA, goyamA! ja0 ekvaM, u0 donni / 76 sA saMjayassa NaM bhaMte! nANAbhavaggahaNiyA ke AgarisA pa0?, goyamA! jahA bause, 77 chedovaTThAvaNiyassa pucchA, goyamA! ja0 donni, u0 uvarinavaNhaM sayANaM aMto sahassassa, parihAravisuddhiyassa ja0 donni, u0 satta, suhamasaMparAgassa ja0 donni, u0 nava, ahakkhAyassa ja0 donni, // 1524 // Page #447 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1525 // 25 zatake uddezaka:7 sUtram 797 AkarSAH sUtram 798 sAmAyikAdInAM kAlAntarAdi u0 paMca / / sUtram 797 // chedovaTThAvaNIyasse tyAdau vIsapuhattaM ti chedopasthApanIyasyotkarSato viMzatipRthaktvaM paJcaSAdiviMzataya AkarSANAM bhavanti // 72 // parihAravisuddhiyassa tyAdau ukkoseNaM tinni tti parihAravisuddhikasaMyatatvaM trIn vArAnekatra bhava utkarSataH pratipadyate / / 173 // suhamasaMparAyasse tyAdau ukkoseNaM cattAri tti ekatra bhava upazamazreNIdvayasambhavena pratyekaM saGklizyamAnavizuddhyamAnalakSaNasUkSmasamparAyadvayabhAvAccatamraH pratipattayaH sUkSmasamparAyasaMyatatve bhavanti / / 74 // ahakkhAe ityAdau ukkoseNaM donni tti upazamazreNIdvayasambhavAditi / / 75 // nAnAbhavagrahaNAkarSAdhikAre cheovaTThAvaNIyasse tyAdau ukkoseNaM uvariM navaNhaM sayANaM aMtosahassatti, kathaM?, kilaikatra bhavagrahaNe SaDviMzataya AkarSANAM bhavanti, tAzcASTAbhirbhavairguNitA nava zatAni SaSTyadhikAni bhavanti, idaM ca sambhavamAtramAzritya saGkhyAvizeSapradarzanamato'nyathA'pi yathA nava zatAnyadhikAni bhavanti tathA kAryam, parihAravisuddhiyasse tyAdau ukkoseNaM satta tti, kathaM?, ekatra bhave teSAM trayANAmuktatvAdbhavatrayasya ca tasyAbhidhAnAdekatra bhave trayaM dvitIye dvayaM tRtIye dvayamityAdivikalpataH saptAkarSAH parihAravizuddhikasyeti, suhumasaMparAyasse tyAdau ukkoseNaM nava tti, kathaM?,sUkSmasamparAyasyaikatra bhava AkarSacatuSkasyoktatvAdbhavatrayasya ca tasyAbhidhAnAdekatra catvAro dvitIye'pi catvArastRtIye caika ityevaM naveti / ahakkhAe ityAdau ukkoseNaM paMca tti, kathaM?, yathAkhyAtasaMyatasyaikatra bhave dvAvAkarSoM dvitIye ca dvAvekatra caika ityevaM paJceti // 77 // // 797 // kAladvAre 78 sAmAiyasaMjaeNaM bhaMte! kAlao kevaccira hoi?, goyamA! ja0 evaM samayaM, u0 desUNaehiM navahiM vAsehiM UNiyA puvvakoDI, evaM chedovaTThAvaNievi, parihAravisuddhie ja0 evaM samayaM, u0 desUNaehi ekUNatIsAe vAsehiM UNiyA puvvakoDI, suhumasaMparAe // 152 Page #448 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1526 // 25 zatake uddezaka: sUtram 798 sAmAyikAdInAM kAlAntarAdi jahA niyaMThe, ahakkhAe jahA saa0sNje|79saasNjyaa NaM bhaMte! kAlao kevaccira hoi?, goyamA! savvaddhA, 80 chedovaTThAvaNiesu pucchA, goyamA! ja0 aDDAijAI vAsasayAI, u0 pannAsaM sAgarovamakoDisayasahassAI,81 parihAravisuddhie pucchA, goyamA! ja0 desUNAI do vAsasayAI, u0 desUNAo do puvvakoDIo, 82 suhumasaMparAgasaMjayA NaM bhaMte! pucchA, goyamA! ja0 evaM samayaM, u0 aMto0, ahakkhAyasaMjayA jahA sAmAiyasaMjayA 29 / / 83 sA0saMjayassa 2NaM bhaMte! kevatiyaM kAlaM aMtara hoi?, goyamA! ja0 jahA pulAgassa evaM jAva ahasaMjayassa, 84 sAmAiyasaM0 bhaMte! pucchA, goyamA! natthi aMtaraM, 85 chedovaTThAvaNiya pucchA, goyamA! ja0 tevar3hivAsasahassAI, u0 aTThArasa sAgarovamakoDAkADIo, 86parihAravisuddhiyassa pucchA, goyamA! ja0 caurAsIIvAsasahassAI, u0 aTThArasa sAgarovamakoDAkoDIo, suhumasaMparAyANaM jahA niyaMThANaM, ahakkhAyANaM jahA sA0saMjayANaM 30 // 87 sAsaMjayassa NaM bhaMte! kati samugghAyA pannattA?, goyamA! cha samugghAyA pa0, taM jahA kasAyakusIlassa, evaM chedovaTThAvaNiyassavi, parihAravisuddhiyassa jahA pulAgassa, suhumasaMparAgassa jahA niyaMThassa, ahakkhAyassa jahA siNAyassa 31 // 88 sA saMjaeNaM bhaMte! logassa kiM saMkhejaibhAge hojA asaMkhejar3abhAge pucchA, goyamA! no saMkhejai jahA pulAe, evaM jAva suhumsNpraae| a0saMjae jahA siNAe 32 // 89 sA0saMjaeNaM bhaMte! logassa kiM saMkhejaibhAgaMphusai jaheva hojA taheva phusai 33 // 90 sA0saMjaeNaM bhaMte! kayaraMmi bhAve hojA?, goyamA! uvasamie bhAve hojA, evaM jAva suhamasaMparAe, 91 ahakkhAyasaMparAe pucchA, goyamA! uvasamie vA khaie vA bhAve hojA 34 // 92 sA.saMjayANaM bhaMte! egasamaeNaM kevatiyA hojA?, goyamA! paDivajamANae ya paDuca jahA kasAyakusIlA taheva niravasesaM, 93 chedovaTThAvaNiyA pucchA, goyamA! paDivajamANae paDucca siya atthi siya natthi, jai atthi ja0 ekko vA dovA tinni vA, u0 sayapuhuttaM, puvvapaDivannae paDucca siya asthi siya natthi, jai atthi ja0 koDisayapuhattaM, u0vi koDisayapuhuttaM, // 1526 // Page #449 -------------------------------------------------------------------------- ________________ 25 zatake zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1527 // parihAravisuddhiyA jahA pulAgA, suhumasaMparAyA jahA niyaMThA, 94 ahasaMjayANaM pucchA, goyamA! paDivajjamANae paDucca siya asthi siya natthi, jai asthi ja0 ekko vA do vA tinni vA, u0 bAvaTThasayaM aTThattarasayaM khavagANaM cauppannaM uvasAmagANaM, puvvapaDivannae uddezaka: sUtram 798 paDuccaja0 koDipuhuttaM, u0vi koDipuhuttaM // 95 eesiNaMbhaMte! sAmAiyacheovaTThAvaNiyaparihAravisuddhiyasuhamasaMparAya ahasaMjayANaM sAmAyikayare 2 jAva visesAhiyA?, goyamA! savvatthovA suhumasaM0saMjayA parihAravi0saMjayA saMkhejjaguNA ahasaMjayA saMkhe0 kAdInAM kAlAntarAdi cheovaTThA saMjayA saMkhe0 sAmAiyasaMjayA saMkhenaguNA 36 // sUtram 798 // sAmAiya ityAdau sAmAyikapratipattisamayasamanantarameva maraNAdekaHsamayaH, ukkoseNaM desUNaehiM navahivAsehiMUNiyA puvvakoDI tti yaduktaM tadgarbhasamayAdArabhyAvaseyam, anyathA janmadinApekSayA'STavarSonikaiva sA bhavatIti, parihAravisuddhie jahanneNaM eka samayaM ti maraNApekSametat, ukkoseNaM desUNaehiM ti,asyAyamarthaH- dezonanavavarSajanmaparyAyeNa kenApi pUrvakoTyAyuSA pravrajyA pratipannA, tasya caviMzativarSapravrajyAparyAyasya dRSTivAdo'nujJAtastatazcAsau parihAravizuddhikaMpratipannaH, taccASTAdazamAsamAnamapyavicchinnatatpariNAmena tenAjanma pAlitamityevamekonatriMzadvarSonAMpUrvakoTiMyAvattatsyAditi, ahakkhAe jahA saamaaiysNje| tti tatra jaghanyata ekaM samayam, upazamAvasthAyAM maraNAt, utkarSato dezonA pUrvakoTI, snAtakayathAkhyAtApekSayeti // 78 // pRthaktvena kAlacintAyAM cheovaTThAvaNie ityAdi, tatrotsarpiNyAmAditIrthakarasya tIrtha yAvacchedopasthApanIyaM bhavatIti, tIrthaM ca tasya sArddha dvevarSazate bhavatItyata uktaM aDDAijAi mityAdi, tathA'vasarpiNyAmAditIrthakarasya tIrthayAvacchedopasthApanIyaM 8 // 1527 // pravarttate tacca paJcAzatsAgaropamakoTIlakSA ityataH ukkoseNaM pannAsa mityAdhuktamiti / parihAravizuddhikakAlojaghanyena desUNAI do vAsasayAI ti, kathaM?,utsarpiNyAmAdyasya jinasya samIpe kazcidvarSazatAyuH parihAravizuddhikaM pratipannastasyAntike Page #450 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1528 // sAmAyi tajjIvitAnte'nyo varSazatAyureva tataH parato na tasya pratipattirastItyevaM dve varSazate,tayozca pratyekamekonatriMzati varSeSu gateSu 25 zatake tatpratipattirityevamaSTapaJcAzatA varSenyUne te iti dezone ityuktam, etacca TIkAkAravyAkhyAnam, cUrNikAravyAkhyAnamapyevameva, uddezakaH 7 sUtram 798 kintvavasarpiNyantimajinApekSamiti vizeSaH, ukkoseNaM desUNAo do puvvakoDIotti, kathaM?, avasarpiNyAmAditIrthakara-8 syAntike pUrvakoTyAyuH kazcitparihAravizuddhikaM pratipannastasyAntike tajjIvitAnte'nyastAdRza eva tatpratipanna ityevaM kAdisaMyatAH pUrvakoTIdvayaM tathaiva dezonaMparihAravizuddhikasaMyatatvaMsyAditi // 79 // antaradvAre cheovaTThAvaNie tyAdau jahanneNaM tevaDhiM vAsasahassAI ti, kathaM?,avasarpiNyAMduSSamAyAvacchedopasthApanIyaM pravartate tatastasyA evaikaviMzativarSasahasramAnAyAmekAntaduSSamAyAmutsarpiNyAzcaikAntaduSSamAyAMca tatpramANAyAmeva tadabhAvaH syAdevaM caikaviMzativarSasahasramAnatrayeNa triSaSTivarSasahasrANAmantaramiti, ukkoseNaM aTThArasa sAgarovamakoDAkoDIo ti kilotsarpiNyAM caturviMzatitamajinatIrthe chedopasthApanIyaM pravartate tatazca suSamaduSSamAdisamAtraye krameNa dvitricatuHsAgaropamakoTIkoTIpramANe'tIte avasarpiNyAzcaikAntasuSamAditraye krameNa catustridvisAgaropamakoTI 2 pramANe'tItaprAye, prathamajinatIrthe chedopasthApanIyaM pravarttata ityevaM yathoktaM chedopasthApanIyasyAntaraM bhavati, yacceha kiJcinna pUryate yacca pUrvasUtre'tiricyate tadalpatvAnna vivakSitamiti, parihAravisuddhiyasse tyAdi, parihAravizuddhikasaMyatasyAntaraMjaghanyaM caturazItivarSasahasrANi, kathaM?, avasarpiNyA duSSamaikAntaduSSamayorutsarpiNyAzcaikAntaduSSamAduSSamayoH pratyekamekaviMzativarSasahasrapramANatvena caturazItivarSasahasrANAMbhavati tatra ca parihAravizuddhikaM na bhavatItikRtvA jaghanyamantaraM 8 // 1528 // tasya yathoktaM syAt, yazcehAntimajinAnantaro duSSamAyAM parihAravizuddhikakAlo yazcotsarpiNyAstRtIyasamAyAM parihAravizuddhikapratipattikAlAtpUrvaH kAlo nAsau vivakSito'lpatvAditi, ukkoseNaM aTThArasa sAgarovamakoDAkoDIo tti Page #451 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1529 // 25 zatake uddezakaH 7 sUtram 798 sAmAyikAdisaMtayAH sUtram 799 pratisevAdi chedopasthAnIyotkRSTAntaravadasya bhAvanA kAryeti // 84-85 // pariNAmadvAre chedovaThThAvaNiye ityAdau jahanneNaM koDisayapuhuttaM ukkoseNavikoDisayapuhattaM tti, ihotkRSTaM chedopasthApanIyasaMyataparimANamAditIrthakaratIrthAnyAzritya saMbhavati, jaghanyaM tu tatsamyag nAvagamyate, yato duSSamAnte bharatAdiSu dazasu kSetreSu pratyekaM taddyasya bhAvAviMzatireva teSAM zrUyate, kecitpunarAhuH- idamapyAditIrthakarANAM yastIrthakAlastadapekSayaiva samavaseyam, koTIzatapRthaktvaM ca jaghanyamalpataramutkRSTaM ca bhutrmiti|| 93 // alpabahutvadvAre savvatthovA suhumasaMparAyasaMjaya tti stokatvAttatkAlasya nirgranthatulyatvena ca zatapRthaktvapramANatvAtteSAm, parihAravisuddhiyasaMjayA saMkhejjaguNa tti tatkAlasya bahutvAt pulAkatulyatvena ca sahasrapRthaktvamAnatvAtteSAm, ahakkhAyasaMjayA saMkhejjaguNa / tti koTIpRthaktvamAnatvAtteSAm, chedovaThThAvaNiyasaMjayA saMkhejjaguNa ttikoTIzatapRthaktvamAnatayA teSAmuktatvAt, sAmAiyasaMjayA saMkhejjaguNa tti kaSAyakuzIlatulyatayA kottiishsrpRthktvmaantvenoktvaattessaamiti||95|||798 ||anntrN saMyatA uktAsteSAM ca kecitpratisevAvanto bhavantIti pratisevAbhedAn pratisevA ca nirdoSamAlocayitavyeti, AlocanAdoSAnAlocanAsambandhAdAlocakaguNAn guruguNAMzca darzayannAha 96 paDisevaNa dosAloyaNA ya AloyaNArihe ceva / tattosAmAyArI pAyacchitte tave ceva // 1 // 97 kaivihANaM bhaMte! paDisevaNA pannattA?, goyamA! dasavihA paDisevaNA paM0, taM0 dappa 1ppamAda 2 'NAbhoge 3, Aure 4 AvatI 5 ti ya / saMkinne 6 sahasakkAre, 7 bhaya 8ppaosA9ya vImaMsA 10 // 1 // 98 dasa AloyaNAdosA pannattA, taMjahA- AkaMpaittA, aNumANaittA 2 jaM diTuM 3bAyaraM ca 4suhamaMvA 5 / channaM 6 saddAulayaM 7 bahujaNa 8 avvatta 9 tassevI 10||2||99dshi ThANehiM saMpanne aNagAre arihati attadosaM Aloittae, taMjahA- jAtisaMpanne 1 kulasaMpanne ra viNayasaMpanne 3NANasaMpanne 4dasaNasaMpanne 5 carittasaMpanne 6khaMte 7 daMte 8 amAyI 9 // 1529 / / Page #452 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1530 // 25 zatake uddezaka:7 sUtram 799 pratisevAdi apacchANutAvI 10 / 100 aTThahiM ThANehiM saMpanne aNagAre arihati AloyaNaM paDicchittae, taMjahA-AyAravaM1 AhAravaM zvavahAravaM 3 uvvIlae 4 pakuvvae5 aparissAvI 6 nijavae 7 avAyadaMsI 8||suutrm 799 // dasavihe tyAdi, dappappamAya'NAbhoge tti, iha saptamI pratyekaM dRzyA, tena da sati pratisevA bhavati, darpazca valganAdiH, tathA pramAde sati, pramAdazca madyavikathAdiH, tathA'nAbhoge sati, anAbhogazcAjJAnam, Ature tti Aturatve sati, Aturazca bubhukSApipAsAdibAdhitaH, AvaIya tti ApadisatyAm,Apacca dravyAdibhedena caturvidhA, tatra dravyApat prAsukAdidravyAlAbhaH, kSetrApat kAntArakSetrapatitatvam, kAlApat durbhikSakAlaprAptiH, bhAvApadglAnatvamiti, saMkiNNe tti saGkIrNe svapakSaparapakSavyAkule kSetre sati, saMkiyaM tti kvacitpAThastatra ca zaGkite- AdhAkarmAditvena zaGkitabhaktAdiviSaye, nizIthapAThe tu tiMtiNe tyabhidhIyate, tatra ca tintiNatvesati, taccAhArAdyalAbhesakhedaM vacanam, sahasakkAre tti sahasAkAre sati-AkasmikakriyAyAma, yathA ca pubbiM apAsiUNaM pAe chUDhami jaM puNo paase| na tarai niyatteuM pAyaM sahasAkaraNameyaM // 1 // iti, bhayappaosA yatti bhayAtsiMhAdibhayena pratisevAbhavati, tathA pradveSAcca, pradveSazca krodhAdiH,vImaMsa tti vimarzAt zikSakAdiparIkSaNAditi, evaM kAraNabhedena daza pratisevAbhedA bhavanti // 97 // AkaMpaittA gAhA, Akampya, AvarjitaHsannAcAryaH stokaM prAyazcittaM me dAsyatItibuddhyA''locanA''cAryaM vaiyAvRttyakaraNAdinA''vayaM yadAlocanamasAvAlocanAdoSaH aNumANaitta tti anumAnya, anumAnaM kRtvA laghutarAparAdhanivedanena mRdudaNDAditvamAcAryasyAkAlayya yadAlocanamasau taddoSaH, evaM jaM diLaM tti yadAcAryAdinA dRSTamaparAdhajAtaM tadevAlocayati bAyaraM vatti bAdaramevAticArajAtamAlocayati na sUkSmaMtatrAvajJAparatvAt, suhumaM vatti sUkSmamevAti 0 pUrvamadRSTvA pAde tyakte (prasArite) yatpunaH pazyati na ca pAdaM nivartayituM zaknoti etatsahasAkaraNam // 1 // // 1530 // Page #453 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam 25 zatake uddezaka:7 sUtram 799 pratisevAdi bhAga-3 // 1531 // cArajAtamAlocayati,yaH kila sUkSmaM tadAlocayati sa kathaM bAdaraM tannAlocayatItyevaMrUpabhAvasampAdanAyA''cAryasyeti, channaM tti channaM praticchannaM pracchannam, atilajjAlutayA'vyaktavacanaM yathA bhavati, evamAlocayati yathA''tmanaiva zRNoti, saddAulayaM ti zabdAkulam, bRhacchabdaM yathA bhavatyevamAlocayati, agItArthAn zrAvayannityarthaH, bahujaNa tti bahavojanA AlocanAguravo yatrAlocane tadbahujanaM yathA bhavatyevamAlocayati, ekasyApyaparAdhasya bahubhyo nivedanamityarthaH, avvatta tti avyakto'gItArthaH, tasmA AcAryAya yadAlocanaM tadapyavyaktamityucyate, tassevi tti yamaparAdhamAlocayiSyati tamevAsevate yo guruH sa tatsevI tasmai yadAlocanaM tadapi tatsevati, yataH samAnazIlAya garuve sukhenaiva vivakSitAparAdho nivedayituM zakyata iti tatsevine nivedayatIti / / 98 / / jAisaMpanne ityAdi, nanvetAvAn guNasamudAya Alocakasya kasmAdanviSyate? iti, ucyate,jAtisampanna prAyo'kRtyaM na karotyeva kRtaMca samyagAlocayatIti, kulasampanno'GgIkRtaprAyazcittasya voDhA bhavati, vinayasampanno vandanAdikAyA 2 AlocanAsAmAcAryAH prayoktA bhavatIti, jJAnasampannaH kRtyAkRtyavibhAgaM jAnAti, darzanasampannaH prAyazcittAcchuddhiM zraddhatte, cAritrasampannaH prAyazcittamaGgIkaroti, kSAnto- gurubhirupAlambhito na kupyati, dAnto- dAntendriyatayA zuddhiM samyag vahati, amAyI- agopayannaparAdhamAlocayati, apazcAttApI Alocite'parAdhe pazcAttApamakurvanirjarAbhAgIbhavatIti // 99 // AyArava mityAdi, tatra 'AcAravAn' jJAnAdipaJcaprakArAcArayuktaH AhAravaM ti AlocitAparAdhAnAmavadhAraNAvAn vavahAravaM ti AgamazrutAdipaJcaprakAravyavahArANAmanyatamayuktaH uvvIlae tti apavrIDakaH- lajjayA'tIcArAn gopAyantaM vicitravacanaivilajIkRtya samyagAlocanAM kArayatItyarthaH pakuvvae tti AlociteSvaparAdheSu prAyazcittadAnato vizuddhiM kArayituM samarthaH aparissAvi tti AlocakenAlocitAn doSAn yo'nyasmai na kathayatyasAvaparizrAvI nijjavae tti niryApakaH asamarthasya Page #454 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1532 // 25 zatake uddezakaH 7 sUtram 800-801 sAmAcArya: prAyazcittAni sUtram 802 tapobhedA: prAyazcittinaH prAyazcittasya khaNDazaH karaNena nirvAhakaH avAyadaMsi tti AlocanAyA adAne pAralaukikApAya-darzanazIla iti // 10 // // 799 // anantaramAlocanAcArya uktaH, saca sAmAcAryAH pravartako bhavatIti tAMpradarzayannAha 101 dasavihA sAmAyArI paM0 0 icchA 1 micchA 2 tahakkAre 3, AvassiyA ya4 nisIhiyA 5 / ApucchaNA ya 6paDipucchA 7, chaMdaNA ya 8 nimaMtaNA 9||1||uvsNpyaa 10 ya kAle sAmAyArI bhave dasahA / / sUtram 800 // 102 dasavihe pAyacchitte paM0 taM0 AloyaNArihe paDikkamaNArihe tadubhayArihe vivegArihe viusaggArihe tavArihe chedArihe mUlArihe aNavaTThappArihe paarNciyaarihe| sUtram 801 // dasavihA sAmAyArI tyAdi, pratItA ceyam, navaramApRcchA-kArye prazna iti, pratipRcchA tu pUrvaniSiddhe kArya eva, tathA chandanApUrvagRhItena bhaktAdinA nimantraNA tvagRhItena, upasampacca- jJAnAdinimittamAcAryAntarAzrayaNamiti // 800 / atha sAmAcArIvizeSatvAtprAyazcittasya tadabhidhAtumAha dasavihe tyAdi, iha prAyazcittazabdo'parAdhe tacchuddhau ca dRzyate tadihAparAdhe dRzyaH, tatra AloyaNArihe tti AlocanA- nivedanA tallakSaNAM zuddhiM yadarhatyaticArajAtaM tadAlocanAm, evamanyAnyapi, kevalaM pratikramaNaM-mithyAduSkRtaM tadubhayaM AlocanAmithyAduSkRte, viveko'zuddhabhaktAdityAgaH, vyutsargaHkAyotsarga: tapo-nirvikRtikAdi, chedaH-pravrajyAparyAyahrasvIkaraNaMmUlaM-mahAvratAropaNaM anavasthApyaM-kRtatapasovratAropaNaM pArAJcikaM- liGgAdibhedamiti // 801 // prAyazcittaM ca tapa uktam, atha tapa eva bhedata Aha 103 duvihe tave pannatte, taMjahA- bAhirieya anbhiMtarae ya, 104 se kiMtaMbAhirae tave?, bAhirae tave chavvihe pa0, taM0 aNasaNa UNoyariyA bhikkhAyariyA ya rspriccaao| kAyakilesopaDisaMlINayA bajjho (tavo hoi)||1||105 se kiM taM aNasaNe?, a0 // 1532 // Page #455 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1533 // 25zatake uddezaka: sUtram 802 tapobhedAH 2 duvihe paM0, taM0 ittari eya Avakahie ya, 106 se kiMtaM ittarie?, 2 aNegavihe pannatte, taMjahA- cautthe bhatte chaThe bhatte aTThame bhatte dasame bhatte duvAlasame bhatte codasame bhatte addhamAsie bhatte mAsie bhatte domAsie bhatte temAsie bhatte jAva chammAsie bhatte, settaM ittrie|107 se kiMtaM Avakahie?, Avaka02 duvihe paM0, taM0 pAovagamaNeya bhattapaccakkhANe ya, 108 se kiMtaM pAovagamaNe?, pA02 duvihe. paM0, taM0 nIhArime ya anIhArime ya niyamaM apaDikkamme, setaM pAovagamaNe, 109 se kiM taM bhattapaccakkhANe? bhatta0 2 duvihe paM0, taM0 nIhArime ya anIhArime ya niyamaM sapaDikkame, settaM bhattapaccakkhANe, settaM Avakahie, settaM aNasaNe / 110 se kiM taM omoyariyA?, omoyariyA duvihA paM0, taM0 davvomoyariyA ya bhAvomoyariyA ya, 111 se kiM taMdavvomoyariyA?, 2 duvihA pa0, taM. uvagaraNadavvomoyariyA ya bhattapANadavvomoyariyA ya, 112 se kiM taM uvagaraNadavvomoyariyA?, 2 ege vatthe ege pAde ciyattovagaraNasAtijaNayA, settaM uvakaraNadavvomoya-, 113se kiMtaM bhattapANadavvomoyariyA?, aTThakukkuDiaMDagappamANamette kavale AhAra AhAremANassa appAhAre duvAlasa jahA sattamasae paDhamoddesaejAva no pakAmarasabhotIti vattavvaM siyA, settaM bhattapANadavvomoyariyA, settaM davvomoyariyA, 114se kiMtaMbhAvomoyariyA?, bhAvo02 aNegavihApaM0, taM0 appakohe jAva appalobhe appasadde appajhaJjhe appatumaMtume, settaM bhAvomodariyA, settaM omoyriyaa| 115 se kiM taM bhikkhA0?, bhi0 2 aNegavihA pa0, taM0 davvAbhiggahacarae jahA uvavAie jAvasuddhesaNie saMkhAdattie, settaM bhikkhaayriyaa|116 se kiMtaMrasapariccAe?, 202 aNegavihe paM0, taM0 nivigitie paNIyarasavivajae jahA uvavAiejAva lUhAhAre, settaM rspriccaae| 117 se kiMtaM kAyakilese?, kAya0 aNegavihe paM0 ta0 ThANAdIe ukkuDuyAsaNie jahA uvavAie jAva savvagAyapaDikammavippamukke, settaM kAyakilese / 118 se kiM taM paDisaMlINayA?, paDisaM0 cauvvihA paM0, taM0 iMdiyapaDisaMlINayA kasAyapaDisaM0 jogapaDisaM0 vivittasayaNAsaNasevaNayA / 119 se kiM taM iMdiya // 1533 // Page #456 -------------------------------------------------------------------------- ________________ 25 zatake uddezaka: 7 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1534 // sUtram 802 tapobhedAH paDisalINayA?, 2 paMcavihA paM0, taM0 soiMdiyavisayappayAraNiroho vA soiMdiyavisayappattesu vA atthesu rAgadosa-viNiggaho cakhiMdiyavisaya evaM jAva phAsiMdiyavisayapayAraNiroho vA phAsiMdiyavisayappattesu vA atthesu rAgadosaviNiggaho, settaM iMdiyapaDisaM0, 120 se kiMtaM kasAyapaDisaM0?, kasAyapaDisaM0 cauvvihA paM0, taMjahA-kohodayaniroho vA udayappattassa vA kohassa viphalIkaraNaM evaM jAva lobhodayaniroho vA udayapattassa vA lobhassa viphalIkaraNaM, settaM kasAyapaDisaM0, 121 se kiM taM jogapaDisaM0?, jogapaDisaM0 tivihA pa0, taMjahA- akusalamaNaniroho vA kusalamaNaudIraNaM vA maNassa vA egattIbhAvakaraNaM akusalavainirohovA kusalavaiudIraNaMvA vaievA egattIbhAvakaraNaM, 122 se kiMtaMkAyapaDisaM0?,2jannaMsusamAhiyapasaMtasAhariyapANipAe kummo iva guttidie allINe pallINe ciTThati, settaM kAyapaDisalINayA, settaM jogapaDisaMlINayA, 123 se kiM taM vivittasayaNAsaNasevaNayA?, vivittasaya02 janaM ArAmesuvA ujANesuvA jahAsomiluddesae jAvasejjAsaMthAragaM uvasaMpajittANaM viharai, settaM vivittasayaNAsaNasevaNayA, settaM paDisaM0, settaM bAhirae tve1||124 se kiMtaM abhiMtarae tave?, 2 chavvihe paM0, taM0 pAyacchittaM viNaoveyAvaccaMtaheva sjjhaao|jhaannN viusggo| 125 se kiMtaM pAyacchitte?, pAya 2 dasavihe paM0, taM0 AloyaNArihe jAva pAraMciyArihe, settaM pAyacchitte / 126 se kiM taM viNae?, viNae sattavihe pannatte, taMjahA- nANavi0 daMsaNavi0 carittavi0 maNavi0 vayavi0 kAyavi0 logovayAravi0, 127 se kiMtaM nANaviNae?, nA02 paMcavihe pa0, taM0 AbhiNibohiyanANavi0 jAva kevalanANavi0, settaM nANaviNae, 128 se kiM taMdasaNaviNae?, daMsaNaviNae duvihe0 pa0, taM0 sussUsaNAvi0 ya aNaccAsAdaNAvi0 ya, 129 se kiM taM sussUsaNAviNae?,su02 aNegavihe paM0, taM0 sakkArei vA sammANei vA jahA coddasamasae tatie uddesae jAva paDisaMsAhaNayA, settaM sussUsaNAviNae, 130 se kiM taM aNaccAsAyaNAviNae?, a02 paNayAlIsaivihe paM0, taM0 arihaMtANaM // 25 // Page #457 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1535 // 25 zatake uddezaka: 7 sUtram 802 tapobhedAH aNaccAsAdaNayA arihaMtapannattassa dhammassa aNaccAsA0 AyariyANaM aNaccAsA0 uvajjhAyANaM aNaccAsA0 therANaM aNaccAsA0 kulassa aNaccAsA0 gaNassa aNaccAsA0 saMghassa aNaccAsA0 kiriyAe aNaccAsA0 saMbhogassa aNacAsA0 AbhiNibohiyanANassa aNaccAsA0 jAva kevalanANassa aNaccAsA015, eesiMceva bhattibahumANeNaM eesiMceva vannasaMjalaNayA, settaM aNaccAsAyaNayAviNae, settaM daMsaNaviNae, 131 se kiMtaM carittaviNae?, ca 2 paMcavihe paM0, taM0 sAmAiyacarittaviNae jAva ahakkhAyacarittaviNae, settaM carittaviNae, 132 se kiM taM maNaviNae?, ma02 duvihe paM0, taM0 pasatthamaNavi0 apasatthamaNavi0 ya, 133 se kiM taM pasatthamaNaviNae?, pasa02 sattavihe pa0, taMjahA- apAvae asAvaje akirie niruvakkese aNaNhavakare acchavikare abhUyAbhisaMkaNe, settaM pasatthamaNaviNae, 134se kiMtaM apasatthamaNaviNae?, appa02 sattavihe paM0, taM0 pAvae sAvajesakirie sauvakkese aNhavayakare chavikare bhUyAbhisaMkaNe, settaM appasatthamaNaviNae, settaM maNaviNae, 135 se kiMtaMvaiviNae?,va02 duvihe paM0 20 pasatthavaiviNae appasatthavaiviNae ya, 136 se kiM taM pasatthavaiviNae?, pa0 2 sattavihe paM0, taM0- apAvae jAva abhUyAbhisaMkaNe, settaM pasatthavaiviNae, 137 se kiM taM appasatthavaiviNae?, a0 2 sattavihe paM0, taM0- pAvae sAvajje jAva bhUyAbhisaMkaNe, settaM apasatthavayaviNae, setaM vayaviNae, 138 se kiMtaM kAyavi0?,2duvihe pa0, taM0 pasatthakAyaviNae ya appasatthakAyaviNae ya, 139 se kiM taM pasatthakAyavi0?, pasa02 sattavihe paM0 taMjahA- AuttaM gamaNaM, AuttaM ThANaM, AuttaM nisIyaNaM, AuttaM tuyaTTaNaM AuttaM ullaMghaNaM, AuttaM pallaMghaNaM, AuttaM savviMdiyajogajuMjaNayA, settaM pasatthakAyaviNae, 140 se kiMtaM appasatthakAyaviNae?, a02 sattavihe pannatte, taMjahA- aNAuttaMgamaNaMjAva aNAuttaM saviMdiyajogajuMjaNayA, settaM appasatthakAyaviNae, settaM kAyaviNae, 141 se kiM taM logovayAraviNae?, logo0 2 sattavihe paM0, taM0 abbhAsavattiyaM paracchaMdANuvattiyaM kajaheU kayapaDikatiyA // 1535 // Page #458 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1536 // 25 zatake uddezakaH7 sUtram 802 tapobhedAH sUtram 803 dhyAnAni vyutsargaH attagavesaNayA desakAlaNNayA savvatthesu appaDilomayA, settaM logovayAraviNae, settaM viNae / 142 se kiM taM veyAvacce?, ve02 dasavihe paM0taM. AyariyaveyAvacce uvajjhAyaveyA0 theraveyA0 tavassIveyA0 gilANaveyA0 sehaveyA0 kulaveyA0 gaNaveyA0saMghaveyA0 sAhammiyaveyA0 settaM veyaa0|143 se kiM taM sajjhAe?, sajjhAe paMcavihe pannatte, taM0 vAyaNA paDipucchaNA pariyaTTaNA aNuppehA dhammakahA, settaM sjjhaae|suutrm 802 // 144 se kiM taM jhANe?, jhANe cauvihe pannatte, taMjahA- aTTe jhANe rodde jhANe dhamme jhANe sukke jhANe, 145 aTTe jhANe cauvihe pa0, taMjahA-amaNunnasaMpayogasaMpautte tassa vippayogasatisamannAgae yAvibhavai 1maNunnasaMpaogasaMpautte tassa avippayogasatisama0 yAvibhavai 2 AyaMkasaMpayogasaM0 tassa vippayogasatisama yAvi bhavai 3 parijhusiyakAmabhogasaMpayogasaM0 tassa avippayogasatisama0 yAvi bhavai 4, aTTassa NaM jhANassa cattAri lakkhaNA paM0 taM0 kaMdaNayA soyaNayA tippaNayA paridevaNayA 1 / 146 roddajjhANe cauvvihe paM0, taM0 hiMsANubaMdhI mosANubaMdhI teyANubaMdhI sArakkhaNANubaMdhI, roddassa NaM jhANassa cattAri lakkhaNA paM0, taM0 ossannadose bahuladose aNNANadose AmaraNAMtadose 2 / 147 dhamme jhANe cauvvihe cauppaDoyAre paM0, taM0 ANAvijae avAyavijae vivAgavijae saMThANavijae, dhammassaNaM jhANassa cattAri lakkhaNA paM0, taM0 ANAruyI nisaggaruyI suttaruyI ogADharuyI, dhammassa NaM jhANassa cattAri AlaMbaNA pa0 taM vAyaNA paDipucchaNA pariyaTTaNA dhammakahA, dhammassa NaM jhANassa cattAri aNuppehAo paM0 taM0 egattANuppehA aNiccANuppehA asaraNANuppehA saMsArANuppehA 3 / 148 sukke jhANe cauvvihe cauppaDoyAre paM0 taM0 puhuttaviyakke saviyArI 1 egaMtaviyakke aviyArI 2 suhumakirie aniyaTTI 3 samocchinnakirie appaDivAyI 4, sukkassa NaM jhANassa cattAri lakkhaNA paM0, taM0 khaMtI muttI ajjave maddave, sukkassa NaM jhANassa cattAri AlaMbaNA paM0 20 avvahe asaMmohe vivege viusagge, // 1536 // Page #459 -------------------------------------------------------------------------- ________________ zrIbhagavatyA zrIabhaya vRttiyutam bhAga-3 // 1537 // 25 zatake uddezaka:7 sUtram 802 tapobhedAH sUtram 803-804 dhyAnAni vyutsarga: sukkassaNaM jhANassa cattAri aNuppehAo paM0 20 aNaMtavattiyANuppehA vippariNAmANu0 asubhANu0 avAyANuppehA 4, settaM jhaanne|| sUtram 803 // 149 se kiM taM viusagge?, viusagge duvihe paM0, taM0 davvaviusagge ya bhAvavi0 ya, 150 se kiM taM davvavi0?, davvaviusagge cauvvihe paM0, taM0 gaNaviusagge sarIravi0 uvahivi0 bhattapANavi0, settaM davvavi0, 151 se kiM taM bhAvaviusagge?, bhAvavi0 tivihe paM0, taM0 kasAyaviusaggo saMsAraviusaggo kammaviusaggo, 152 se kiM taM kasAyaviusagge?, kasAyavi0 cauvihe paM0, taMjahAkohaviusagge mANavi0 mAyAvi0 lobhavi0, settaM kasAyavi0, 153se kiMtaM saMsAraviusagge?, saMsAravi0 caubvihe pannatte, taMjahAneraiyasaMsAravi0 jAva devasaMsAravi0, settaM saMsAravi0, 154 se kiM taM kammaviusagge?, kammavi0 aTThavihe pa0, taMjahANANAvaraNijjakammavi0 jAva aMtarAiyakammavi0, settaM kammavi0, settaM bhAvavi0, settaM abhiMtarie tave / sevaM bhaMte ratti // sUtram 804 // paMcaviMsatitamasae sattamo uddesao smtto||25-7|| duvihe tyAdi, bAhirie ya'tti bAhyaM-bAhyasyApi zarIrasya tApanAt mithyAdRSTibhirapi tapastayA'bhyupagamAcca abhitarie / yatti Abhyantaram, abhyantarasyaiva kArmaNAbhidhAnazarIrasya prAyastApanAtsamyagdRSTibhireva prAyastapastayA'bhyupagamAJceti omoyarie tti avamasya-Unasyodarasya karaNamavamodarikA, vyutpattimAtrametaditikRtvopakaraNAderapinyUnatAkaraNaM socyate, ittarie yatti alpakAlInaM Avakahie yatti yAvatkathikaM yAvajjIvikam, pAovagamaNe tti pAdapavannispandatayA'vasthAnam, nIhArime tti yadAzrayasyaikadeze vidhIyate, tatra hi kaDevaramAzrayAnnirharaNIyaM syAditikRtvA nirhArimam, aNIhArime yatti anirhArimaM yad girikandarAdau pratipadyate, ciyattovagaraNasAijjaNaya tti ciyattassa tti lakSaNopetatayA saMyatasyaiva sAijaNaya tti // 1537 // Page #460 -------------------------------------------------------------------------- ________________ vRttiyutam 25 zatake uddezaka:7 sUtram 803-804 dhyAnAni vyutsargaH bhAga-3 // 1538 // zrIbhagavatyaGga svadanatA paribhojanamiti, cU| tUktaM 'jaM vatthAi dhArei taMmivi mamattaM natthi, jar3a koi maggai tassa deI'tti, appakohe tti zrIabhaya alpakrodhaH puruSo'vamodariko bhavatyabhedopacArAditi appasadde tti alpazabdo rAtryAdAvasaMyatajAgaraNabhayAt appajhaMjhe tti iha jhaJjhA-viprakIrNA kopavizeSAdUcanapaddhatiH, cUyA~ tUktaM 'jhaMjhA aNatthayabahuppalAvittaM' appatumaMtume tti tumantumohRdayasthaH kopavizeSa eva, davvAbhiggahacarae tti bhikSAcaryAyAstadvatazcAbhedavivakSaNAvyAbhigrahacarako bhikSAcaryetyucyate, dravyAbhigrahAzca lepakRtAdidravyaviSayAH jahA uvavAie tti, anenedaM sUcitaM khettAbhiggahacarae kAlAbhiggahacarae bhaavaabhigghcre| ityAdi, suddhesaNie tti zuddhaSaNA- zaGkitAdidoSaparihArataH piNDagrahastadvAMzca zuddhaSaNikaH saMkhAdattie tti saGkhyApradhAnAH paJcaSAdayo dattayo bhikSAvizeSA yasya sa tathA, jahA uvavAie tti anenedaM sUcitaM AyaMbilie AyAmasitthabhoI arasAhAre' ityAdi / 116 / / ThANAie tti sthAnaM kAyotsargadikamatizayena dadAti gacchatIti vA sthAnAtidaH sthAnAtigo vA, jahA uvavAie tti, anenedaM sUcitaM paDimaTThAI vIrAsaNie nesajjie' ityAdi, iha ca pratimAH mAsikyAdayaH, vIrAsanaMca-siMhAsananiviSTasya bhUnyastapAdasya siMhAsane'panIte yAdRzamavasthAnam, niSadyA ca-putAbhyAM bhUmAvupavezanam // 117 // soiMdiyavisayappayAraniroho vatti zrotrendriyasya yo viSayeSu- iSTAniSTazabdeSu pracAraH zravaNalakSaNA pravRttistasya yo nirodho niSedhaH sa tathA zabdAnAM zravaNavarjanamityarthaH soiMdiyavisae ityAdi zrotrendriyaviSayeSu prApteSu ca artheSu iSTAniSTazabdeSu rAgadveSavinigraho raagdvessnirodhH||119||mnnss vA egattIbhAvakaraNaMmanasovA 'egatta'tti viziSTaikAgratvenaikatA tadrUpasya bhAvasya karaNamekatAbhAvakaraNam, AtmanA vA saha yaikatA-nirAlambanatvaM tadrUpobhAvastasya karaNaM yattattathA vaIe vA egattIbhAvakaraNaM ti vAco vA viziSTaikAgrattvenaikatArUpabhAvakaraNamiti // 121 // susamAhiyapasaMtasAhariyapANipAe tti suSTusamAhitaH- samAdhiprApto bahirvRttyA / // 1538 // Page #461 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam 25 zatake uddezakaH7 sUtram 803-804 dhyAnAni vyutsargaH bhAga-3 // 1539 // sa cAsau prazAntazcAntarvRttyA yaH sa tathA saMhRtaM- avikSiptatayA dhRtaM pANipAdaM yena sa tathA tataH karmadhArayaH kummo iva guttidie tti guptendriyo gupta ityarthaH, ka iva?, kUrma iva, kasyAmavasthAyAmityata evAha allINe pallINe tti AlIna ISallInaH pUrva pralInaH pazcAt prakarSeNa lInastataH krmdhaaryH||122|| somiluddesae tti aSTAdazazatasya dazamoddezake, etena ca yatsUcitaM tattata evAvadhAryam / / 123 // pAyacchitte tti iha prAyazcittazabdenAparAdhazuddhirucyate, veyAvaccaM ti vaiyAvRttyaM- bhktpaanaadibhirupssttmbhH||124|| nANaviNae tti jJAnavinayo- matyAdijJAnAnAM zraddhAnabhaktibahumAnatadRSTArthabhAvanAvidhigrahaNAbhyAsarUpa: dasaNaviNae itti darzanavinayaH-samyagdarzanaguNAdhikeSu zuzrUSAdirUpaH carittaviNae ttisAmAyikAdicAritrANAM samyakzraddhAnakaraNaprarUpaNAni logovayAraviNae tti lokAnAmupacAro vyavahAraH pUjA vA tadrUpo yo vinayaH sH||125 // tathA sussUsaNAviNae tti zuzrUSaNA-sevA saiva vinayaH zuzrUSaNAvinayaH aNaccAsAyaNAviNae tti atyAzAtanA- AzAtanA tanniSedharUpo vinyontyaashaatnaavinyH|| 128 // kiriyAe aNaccAsAyaNAe tti iha kriyA- asti paraloko'styAtmA'sti ca sakalaklezAkalaGkitaM muktipadamityAdiprarUpaNAtmikA gRhyate saMbhogassa aNaccAsAyaNAe tti sambhogasya-samAnadhArmikANAM paraspareNa bhaktAdidAnagrahaNarUpasyAnatyAzAtanA-viparyAsavatkaraNaparivarjanaM bhattibahumANeNaM ti iha NaMkArovAkyAlaGkAre bhaktyA saha bahumAno bhaktibahumAnaH bhaktizceha bAhyA parijuSTirbahumAnazca-AntaraH prItiyogaH vannasaMjalaNaya tti sadbhUtaguNavarNanena yazodIpanaM. pasatthamaNaviNae tti prazastamana eva pravarttanadvAreNa vinayaH- karmApanayanopAyaH prazastamanovinayaH, aprazastamana eva nivarttanadvAreNa vinyo'prshstmnovinyH|| 130 / / apAvae ti sAmAnyena pApavarjitaM vizeSataH punarasAvadhaM-krodhAdyavadhavarjitaM akirie tti kAyikyAdikriyA'bhiSvaGgavarjitaM niruvakkesaM ti svagatazokAdhupaklezaviyuktaM aNaNhayakare tti anAzravakaraM prANAti // 1539 // Page #462 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1540 // 803-804 pAtAdyAzravakaraNarahitamityarthaH acchavikare tti kSapiH-svaparayorAyAso yattatkaraNazIlaMna bhavati tadakSapikaraM abhUyAbhisaMkaNe 25 zatake tti yato bhUtAnyabhizaGkante-bibhyati tasmAdyadanyattadabhUtAbhizaGkanam, prazastavAgvinayasUtre apAvae tti apApavAkpravarttanarUpola uddezaka: 7 sUtram vAgvinayo'pApaka iti, evamanye'pi // 133 // AuttaM tti Aguptasya- saMyatasya sambandhi yattadAguptameva ullaMghaNaM ti Urddha laGghanaM dvArArgalAvaraNDakAdeH pallaMghaNaM ti pralaGghanaM- prakRSTaM laGghanaM vistIrNabhUkhAtAdeH savveMdiyajogajuMjaNa tti sarveSAmindriya-2 dhyAnAni vyutsarga: vyApArANAM prayoga ityarthaH / / 139 // abbhAsavattiyaM ti abhyAso gauravyasya samIpaM tatra vartituM zIlamasyetyabhyAsavattI tadbhAvo'bhyAsavarttitvam, abhyAse vA prItikaM prema, parachaMdANuvattiyaM ti parasyArAdhyasya, chando'bhiprAyastamanuvartayatItyevaMzIlaH parachandAnuvartI tadbhAvaH paracchandAnuvarttitvaM kajjaheuMti kAryahetoH- jJAnAdinimittaM bhaktAdidAnamiti gamyaMkayapaDikaiya tti kRtapratikR(ti)tA nAma vinayAtprasAditA guravaH zrutaM dAsyantItyabhiprAyeNAzanAdidAnaprayatnaH attagavesaNaya tti ArttaglAnIbhUtaMgaveSayati bhaiSajyAdinA yo'sAvArtagaveSaNastadbhAva ArtagaveSaNatA desakAlaNNaya tti prastAvajJatA-avasarocitArthasampAdanamityarthaH savvatthesu apaDilomaya tti sarvaprayojaneSvArAdhyasambandhiSvAnukUlyamiti // 141 // vaiyAvRttyasvAdhyAyabhedAH pratItA eva, navaraM theraveyAvacce tti iha sthaviro janmAdibhiH tavassiveyAvacce tti tapasvI cASTamAdikSapakaH // 142 // dhyAnasUtre amaNunnasaMpaogasaMpautte tassa vippaogasaisamannAgae yAvi bhavai tti amanojJo'niSTo yaH zabdAdiH, tasya yaH samprayogo yogaH, tena samprayukto yaH sa tathA, sa ca tathAvidhaH san tasyAmanojJasya zabdAderviprayogasmRtisamanvAgatazcApi bhavati- viprayoga // 1540 // cintAnugataH syAt, cApItyuttaravAkyApekSayA samuccayArthaH, asAvArtadhyAnaM syAditi zeSaH, dharmadharmiNorabhedAditi 1 maNunnasaMpaogasaMpautte tassa avippaogasaisamannagae yAvi bhavai tti prAgvannavaraM manojJaM dhanAdi 'tassa'tti manojJasya dhanAdeH 2 Page #463 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1541 // 25 zatake uddezaka: 7 sUtram 803-804 dhyAnAni vyutsargaH AyaMkasaMpao ityAdi, ihAtako rogaH3parijhusiyakAmabhogasaMpaogasaMpautte tassa avippaogasaisamannAgae yAvibhavai tti vyaktam, navaraM parijhusiya tti juSI prItisevanayoH itivacanAt sevitaH prIto vA ya : kAmabhogaH- zabdAdibhogo madanasevA vA tassa tti tasya kAmabhogasyeti 4 / kaMdaNaya tti mahatA zabdena viravaNaM soyaNaya tti dInatA tippaNaya tti tepanatA tipaH kSaraNArthatvAdazruvimocanaM paridevaNaya tti paridevanatA- punaH punaH kliSTabhASaNateti // 145 // hiMsANubaMdhi tti hiMsA- sattvAnAM vadhabandhabandhanAdibhiH prakAraiH pIDAmanubadhnAti- satatapravRttAM karotItyevaMzIlaM yatpraNidhAnaM hiMsAnubandho vA yatrAsti taddhiMsAnubandhi mosANubaMdhi tti mRSA'satyam, tadanubadhnAti pizunAsatyAsadbhUtAdibhirvacanabhedaistanmRSAnubandhi teyANubaMdhi tti stenasya caurasya karma steyaM tIvrakrodhAdyAkulatayA tadanubandhavat steyAnubandhi sArakkhaNANubaMdhitti saMrakSaNe- sarvopAyaiH paritrANe viSayasAdhanasya dhanasyAnubandho yatra tatsaMrakSaNAnubandhi, ossannadose tti ossannaM ti bAhulyenAnuparatatvena doSaH, hiMsA'nRtAdattAdAnasaMrakSaNAnAmanyatama osannadoSa: bahudose tti bahuSvapi-sarveSvapi hiMsAdiSu 4 doSa:- pravRttilakSaNo bahudoSaH annANadose tti ajJAnAt- kuzAstrasaMskArAt hiMsAdiSvadharmasvarUpeSu dharmabuddhyA yA pravRttistallakSaNo doSo'jJAnadoSa: AmaraNaMtadose tti maraNamevAnto maraNAntaH, AmaraNAntAdAmaraNAntam, asaMjAtAnutApasya kAlakazaukarikAderiva yA hiMsAdipravRttiH saiva doSa AmaraNAntadoSaH / / 146 // cauppaDoyAre tti caturyu bhedalakSaNAlambanAnuprekSA 4 lakSaNeSu padArtheSu pratyavatAraH samavatAro vicAraNIyatvena yasya taccatuSpratyavatAram, caturvidhazabdasyaiva paryAyo vA'yam, ANAvijaye tti AjJA jinapravacanam, tasyA vicayo- nirNayo yatra tadAjJAvicayaM prAkRtatvAcca ANAvijae tti, evaM zeSapadAnyapi, navaramapAyA rAgadveSAdijanyA / anarthAH, vipAkaH karmaphalam, saMsthAnAni lokadvIpasamudrAdhAkRtayaH ANArui tti AjJA sUtrasya vyAkhyAnaM niryuktyAdi 1541 // Page #464 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam 25 zatake uddezaka:7 sUtram 803-804 dhyAnAni vyutsarga: bhAga-3 // 1542 // tatra tayA vA ruciH zraddhAnam, sA''jJAruciH nisaggarui tti svabhAvata eva tattvazraddhAnaM suttarui tti AgamAttattvazraddhAnaM ogADharui tti avagADhanamavagADham, dvAdazAGgAvagAho vistArAdhigamastena ruciH, athavA 'ogADha'tti sAdhupratyAsannIbhUtastasya sAdhUpadezAdruciravagADharuciH,AlaMbaNa tti dharmadhyAnasaudhazikharArohaNArthaM yAnyAlambyante tAnyAlambanAni vAcanAdIni, aNuppeha tti dharmadhyAnasya pshcaatprekssnnaani-pryaalocnaanynuprekssaaH||147|| puhuttaviyakke saviyAre tti pRthaktvena- ekadravyAzritAnAmutpAdAdiparyAyANAM bhedena vitarko vikalpaH, pUrvagatazrutAlambano nAnAnayAnusaraNalakSaNo yatra tatpRthaktvavitarkam, tathA vicAra:- arthAdvyaJjane vyaJjanAdarthe manaHprabhRtiyogAnAM cAnyasmAdanyasmin vicaraNam, saha vicAreNa yattatsavicAri, (r)sarvadhanAditvAdin sAmAsAntaH1 egattaviyakke aviyAra tti ekatvena- abhedenotpAdAdiparyAyANAmanyatamaikaparyAyAlambana-2 tayetyarthaH, vitarka:- pUrvagatazrutAzrayo vyaJjanarUpo'rtharUpovA yasya tadekatvavitarkam, tathA na vidyate vicAro'rthavyaJjanayoritarasmAditaratra tathA manaHprabhRtInAmanyasmAdanyatra yasya tadavicArIti 2 suhumakirie aNiyaTTi tti sUkSmA kriyA yatra niruddhavAgmanoyogatvesatyarddhaniruddhakAyayogatvAttatsUkSmakriyaM na nivarttata ityanivarttivarddhamAnapariNAmatvAt, etacca nirvANagamanakAle kevalina eva syAditi 3 samucchinnakirie appaDivAi tti samucchinnA kriyA-kAyikyAdikA zailezIkaraNaniruddhayogatvena yasmiMstattathA, apratipAti- anuparatasvabhAvam, avvahe tti devAdyupasargajanitaM bhayaM calanaM vA vyathA tadabhAvo'vyathaM asaMmohe , tti devAdikRtamAyAjanitasya sUkSmapadArthaviSayasya ca saMmohasya- mUDhatAyA niSedho'saMmohaH vivege tti dehAdAtmana Atmano vA sarvasaMyogAnAM vivecanaMbuddhayA pRthakkaraNaM vivekaH 4 viusagge'tti vyutsargo-nissaGgatayA dehopadhityAga: aNaMtavattiyANuppeha tti bhavasantAnasyAnantavRttitA'nucintanaM vippariNAmANuppeha tti vastUnAM pratikSaNaM vividhapariNAmagamanAnucintanaM asubhANuppeha // 154 Page #465 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1543 // tti saMsArAzubhatvAnucintanaM avAyANuppeha tti apAyAnAM-prANAtipAtAdyAzravadvArajanyAnarthAnAmanuprekSA-anucintanamapAyAnuprekSA, iha ca yattapo'dhikAre prazastAprazastadhyAnavarNanaM tadaprazastasya varjane prazastasya ca tasyAsevane tapo bhavatItikRtveti / / 148 / / / / 803 // vyutsargasUtre saMsAraviusaggo tti nArakAyuSkAdihetUnAM mithyAdRSTitvAdInAM tyAgaH kammaviusaggo tti jJAnAvaraNAdikarmabandhahetUnAM jJAnapratyanIkatvAdInAM tyAga iti ||151||||804||pnycviNshtitmshte saptamaH // 25-7 // 25 zatake uddezakaH 8-9-10 11-12 sUtram 805-809 nArakabhavyAdInAmutpattirItiH ||pnycviNshshtke aSTAdArabhyadvAdazAntA uddeshkaaH|| saptamoddezake saMyatA bhedata uktAstadvipakSabhUtAzcAsaMyatA bhavanti teca nArakAdayasteSAMca yathotpAdobhavati tathA'STame'bhidhIyata ityevaMsambandhasyAsyedamAdisUtraM 1rAyagihe jAva evaM vayAsI- neraiyA NaM bhaMte! kahaM uvavajaMti?, se jahAnAmae- pavae pavamANe ajjhavasANanivvattieNaM karaNovAeNaM seyakAle taM ThANaM vippajahittA purimaM ThANaM uvasaMpajittANaM viharai evAmeva eevi jIvA pavaoviva pavamANA ajjhavasANanivvattieNaM karaNovAeNaM seyakAle taMbhavaM vippajahittA purimaM bhavaM uvasaMpajittANaM viharanti / tesiNaMbhaMte! jIvANaM kahaMsIhA gatI kahaM sIhe gativisae pa0?, goyamA! se jahAnAmae- kei purise taruNe balavaM evaM jahA coddasamasae paDhamuddesae jAva tisamaeNa vA vigaheNaM uvavakhaMti, tesiNaMjIvANaMtahAsIhA gaI tahA sIhe gtivisep0|3 te NaM bhaMte! jIvA kahaM parabhaviyAuyaM pakareMti?, goyamA! ajjhavasANajoganivvattieNaM karaNovAeNaM evaM khalu tejIvA parabhaviyAuyaM pakarenti, 4 tesiNaM bhaMte! jIvANaM // 1543 // Page #466 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1544 // 25 zatake uddezaka: 8-9-10 11-12 sUtram 805-809 nArakabhavyAdInAmutpattirItiH kahaM gatI pavattai?, goyamA! AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM, evaM khalu tesiM jIvANaMgatI pavattati, 5 te NaM bhaMte! jIvA kiM AyaDIe uvavajaMti pariDDIe uva0?, goyamA! AiDIe uva0 no pariDIe uv0|6 teNaM bhaMte! jIvA kiM AyakammuNA uva0 parakammuNA uva0?, goyamA! AyakammuNA uva0 no parakammuNA uva0!, 7 te NaM bhaMte! jIvA kiM AyappayogeNaM uva0 parappayogeNaM uva0?, goyamA! AyappayogeNaM uva0 no parappayogeNaM uv0|8 asurakumArA NaM bhaMte! kahaM uva0?, jahA neratiyA taheva niravasesaM jAva no parappayogeNaM uva0 evaM egidiyavajA jAva vemANiyA, egidiyA taMceva navaraMcausamaio viggaho, sesaMtaMceva, sevaM bhaMte! ratti jAva viharai / / sUtram 805||pNcviisimss atttthmo||25-8|| 1bhavasiddhiyaneraiyA NaM bhaMte! kahaM uva0?, goyamA! se jahAnAmae pavae pavamANe avasesaMtaMceva evaM jAva vemANie, sevaM bhaMte! rati // sUtram 806 // 25-9 // 1abhavasiddhiyaneraiyA NaM bhaMte! kahaM uva0?, goyamA! se jahAnAmae pavae pavamANe avasesaMtaM ceva evaM jAva vemANie, sevaM bhaMte! ratti // sUtram 807 / / 25-10 // 1sammadivineraiyANaMbhaMte ! kahaM uva0?, goyamA! se jahAnAmae pavae pavamANe avasesaMtaM ceva evaM egidiyavajaMjAva vemANiyA, sevaM bhaMte! ratti ||suutrm 808 // 25 -11 // 1micchadiTThineraiyANaM bhaMte! kahaM uva0?, goyamA! se jahAnAmae- pavae pavamANe avasesaMtaMceva evaM jAva vemANie, sevaM bhaMte ratti ||suutrm 809 // 25 -12 // paMcavIsatimaMsayaMsammattaM // 25 // rAyagihe ityAdi pavae tti plavakaH- utplavanakArI pavamANe tti plavamAnaH- utplutiM kurvan ajjhavasANanivvattieNaM ti // 1544 // Page #467 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1545 // 25 zatake uddezaka: 8-9-10 11-12 sUtram utplotavyaM mayetyevaMrUpAdhyavasAyanirvartitena karaNopAyeNaM ti utplavanalakSaNaM yatkaraNaM kriyAvizeSaH, sa evopAyaH sthAnAntaraprAptau hetuH karaNopAyastena seyakAle tti eSyati kAle viharatIti yogaH, kiM kRtvA? ityAha taM ThANaM ti yatra sthAne sthitastatsthAnaM viprajahAya plavanatastyaktvA purimaM ti purovartisthAnaM upasampadya viharatIti yogaH evAmeva tejIva tti dArzantikayojanArthaH, kimuktaM bhavati?, ityAha pavaoviva pavamANa tti, ajjhavasANanivvattieNaM ti tathAvidhAdhyavasAyanirvartitena karaNovAeNaM ti kriyate vividhA'vasthA jIvasyAnena kriyate vA taditi karaNaM karma plavanakriyAvizeSo vA karaNam, karaNamiva karaNaM sthAnAntaraprAptihetutAsAdharmyAtkamaiva tadevopAyaH karaNopAyastena taM bhavaMti manuSyAdibhavaM purimaM bhavaMti prAptavyaM nArakabhavamityarthaH ajjhavasANajoganivvattieNaM ti adhyavasAnaM jIvapariNAmaH, yogazca manaHprabhRtivyApArastAbhyAM nirvartito yaH sa tathA tena karaNovAeNaM ti karaNopAyena mithyAtvAdinA karmabandhahetuneti ||1||||805||pnycviNshtitmshte'ssttmH // 25-8 // 806809 // evaM nvmdshmaikaadshdvaadshaaH||25-(9-12)||pnycviNshtitmN zataM vRttitaH parisamAptamiti // 25 // kvaciTTIkAvAkyaM kvacidapi vacazcaurNamanaghaM, kvacicchAbdI vRttiM kvacidapi gamavAcyaviSayam / kvacidvidvadvAcaM kvacidapi mahAzAstramaparaM, samAzritya vyAkhyA zata iha kRtA durgmgiraam||1|| 805-809 nArakabhavyAdInAmutpattirItiH ||iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau paJcaviMzaM zatakaM smaaptm|| // 1545 // Page #468 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1546 // 810-811 ||ath ssddviNshNshtkm|| 26 zatake uddezakaH1 ||ssddviNshshtke prthmoddeshkH|| sUtram vyAkhyAtaM paJcaviMzatitamaM zatam, atha SaDviMzatitamamArabhyate, asya cAyamabhisabandhaH- anantarazate nArakAdijIvA-3 jIvAdInAM nAmutpattirabhihitAsAca karmabandhapUrviketi SaDviMzatitamazate mohakarmabandho'pi vicAryata ityevaMsambandhasyAsyaikAdazoddezaka- pApabandhAdi pramANasya pratyuddezakaM dvAranirUpaNAya tAvadgAthAmAha namo suyadevayAe bhgviie| jIvA1ya lessa 2 pakkhiya 3 diTThI 4 annANa 5 nANa 6 snnaao7| veya 8 kasAe 9 uvaoga 10 joga 11 ekkAravi ThANA ||1||1tennN kAleNaM teNaM samaeNaM rAyagihe jAva evaM vayAsI-jIveNaM bhaMte! pAvaM kammaM kiM baMdhI baMdhai baMdhissai 1baMdhI baMdhaiNa baMdhissai 2baMdhI na baMdhai baMdhissai 3baMdhIna baMdhai na baMdhissai 4?, goyamA! atthegatie baMdhI baMdhai baMdhissai 1 atthegatie baMdhI baMdhaiNa baMdhissai 2 atthegatiebaMdhINa baMdhai baMdhissai 3 atthegatie baMdhINa baMdhaiNa baMdhissai 41||2slesse NaM bhaMte! jIve pAvaM kammaM kiMbaMdhI baMdhai baMdhissai 1baMdhI baMdhaiNa baMdhissai?,pucchA, goyamA! atthegatie baMdhI baMdhai baMdhissai 1 atthegatie evaM cubhNgo| 3 kaNhaleseNaMbhaMte! jIve pAvaM kammaM kiMbaMdhI pucchA, goyamA! atthegatie baMdhI baMdhai baMdhissai atthegatie baMdhI baMdhaina baMdhissai evaMjAva pamhalese savvattha paDhamabitiyabhaMgA, sukkalesse jAhasalesse taheva cubhNgo| 4 alesse NaM bhaMte! jIve pAvaM kammaM kiM baMdhI pucchA, goyamA! baMdhI na baMdhai na baMdhissai 2 // 5 kaNhapakkhie NaM bhaMte! jIve pAvaM 8 // 1546 // kammaM pucchA, goyamA! atthegatie baMdhI paDhamabitiyA bhNgaa|6 sukkapakkhieNaM bhaMte! jIve pucchA, goyamA! caubhaMgo bhaanniyvvo|| sUtram 810 // Page #469 -------------------------------------------------------------------------- ________________ 880888 zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1547 // 26 zatake uddezakaH1 sUtram 810-811 jIvAdInAM pApabandhAdi 7 sammaddiTThINaM cattAri bhaMgA, micchAdiTThINaM paDhamabitiyA bhaMgA, sammAmicchAdiTThINaM evaM cev| 8 nANINaM cattAri bhaMgA, AbhiNibohiyaNANINaM jAva maNapajjavaNANINaM cattAri bhaMgA, kevalanANINaM caramo bhaMgo jahA alessANaM 5, annANINaM paDhamabitiyA, evaMmaiannANINaMsuyaannANINaM vibhNgnnaanniinnvi6|9aahaarsnnovuttaannNjaav pariggahasannovauttANaM paDhamabitiyA nosannovauttANaM cattAri 7 / 10 savedagANaM paDhamabitiyA, evaM itthivedagA purisavedagA napuMsagavedagAvi, avedagANaM cttaari||11 sakasAINaM cattAri, kohakasAyINaM paDhamabitiyA bhaMgA, evaM mANakasAyissavi mAyAkasAyissavi lobhakasAyissavi cattAri bhaMgA, 11 akasAyINaMbhaMte! jIve pAvaM kammaM kiMbaMdhI? pucchA, goyamA! atthegatiebaMdhIna baMdhai baMdhissai 3 atthegatie baMdhINa baMdhaiNabaMdhissai 4 / 12 sajogissa caubhaMgo, evaM maNajogassavi vaijogassavi kAyajogassavi, ajogissa carimo, sAgArovautte cattAri, aNAgArovauttevi cattAri bhaMgA 11||suutrm 811 / / jIvA ye tyAdi, jIvA ya tti jIvAH pratyuddezakaM bandhavaktavyatAyAH sthAnam, tato lezyAH pAkSikA dRSTaya ajJAnaM jJAnaM saJjJA vedaH kaSAyA yoga upayogazca bandhavaktavyatAsthAnam, tadevametAnyekAdazApisthAnAnIti gaathaarthH| tatrAnantarotpannAdi-8 vizeSavirahitaM jIvamAzrityaikAdazabhiruktarUpairairbandhavaktavyatAMprathamoddezake'bhidhAtumAha teNa mityAdipAvaM kammaM ti azubhaM karma baMdhI ti baddhavAn baMdhai tti vartamAne baMdhissai tti anAgata ityevaM catvAro bhaGgA baddhavAnityetatpadalabdhAH, na baMdhI tyetatpadalabhyAstviha na bhavanti, atItakAle'bandhakasya jIvasyAsambhavAt, tatra ca baddhavAn badhnAti bhantsyati cetyeSa prathamo'bhavyamAzritya, baddhavAn badhnAti na bhantsyatIti dvitIyaH prAptavyakSapakatvaM bhavyavizeSamAzritya, baddhavAn na badhnAti bhansyatItyeSa tRtIyomohopazamevartamAnaM bhavyavizeSamAzritya, tataHpratipatitasya tasya pApakarmaNo'vazyaMbandhanAt, baddhavAn // 1547 // Page #470 -------------------------------------------------------------------------- ________________ zrIbhagavatyA zrIabhaya vRttiyutam bhAga-3 // 1548 // 26 zatake uddezakaH1 sUtram 810-811 jIvAdInAM pApabandhAdi nabadhnAtina bhantsyatIti caturthaH kSINamohamAzrityeti ||1||leshyaadvaare-sleshyjiivsy catvAro'pi syuryasmAcchuklalezyasya pApakarmaNo bandhakatvamapyastIti, kRSNalezyAdipaJcakayuktasya tvAdyameva bhaGgakadvayam, tasya hi vartamAnakAliko mohalakSaNapApakarmaNa upazamaH kSayo vA nAstItyevamantyadvayAbhAvaH, dvitIyastu tasya saMbhavati, kRSNAdilezyAvataH kAlAntare kSapakatvaprAptau na bhantsyatItyetasya sambhavAditi, alezyaH- ayogikevalI tasya ca caturtha eva, lezyAbhAve bandhakatvAbhAvAditi // 2-4 // pAkSikadvAre-kRSNapAkSikasyAdyameva bhaGgakadvayam, vartamAne bandhAbhAvasya tasyAbhAvAt, zuklapAkSikasya tu catvAro'pi, sa hi baddhavAn badhnAti bhantsyati ca praznasamayApekSayA'nantare bhaviSyati samaye 1 tathA baddhavAn badhnAti na bhantsyati kSapakatvaprAptau 2 tathA baddhavAn na badhnAti copazame bhantsyati ca tatpratipAte 3 tathA baddhavAnna badhnAti na ca bhansyati kSapakatva iti 4, ata eva Aha caubhaMgo bhANiyavvo tti, nanu yadi kRSNapAkSikasya na bhantsyatItyasyAsambhavAdvitIyo bhaGgaka iSTastadA zuklapAkSikasyAvazyaM sambhavAtkathaM tatprathamabhaGgakaH? iti, atrocyate, pRcchAnantare bhaviSyakAle'bandhakatvasyAbhAvAt, uktaM ca vRddhairiha sAkSepaparihAraM baMdhisayabIyabhaMgo jujjai jai kaNhapakkhiyAINaM / to sukkapakkhiyANaM paDhamo bhaMgo kaha gejjho?||1|| ucyate- pucchANaMtarakAlaM pai paDhamo sukkapakkhiyAINaM / iyaresiM avasi8 kAlaM pai bIyao bhNgo||2|| tti / P dRSTidvAre-samyagdRSTezcatvAro'pi bhaGgAH zuklapAkSikasyeva bhAvanIyAH, mithyAdRSTimizradRSTinAmAdyau dvAveva, vartamAnakAle / bandhizate yadi kRSNapAkSikANAM dvitIyo bhaGgo yujyate tadA zuklapAkSikANAM prathamo bhaGgaH kathaM grAhyaH? ||1|| pRcchAnantarakAlaM pratItya prathamaH zuklapAkSikAdInAm / itareSAmavaziSTaM kAlaM pratItya dvitIyo bhaGgaH / / 2 / / // 1548 // Page #471 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1549 // mohalakSaNa- pApakarmaNo bandhabhAvenAntyadvayAbhAvAt, ata evAha micche tyAdi / / 7 / / jJAnadvAre kevalanANINaM caramo bhaMgo tti 26 zatake vartamAna eSyatkAle ca bandhAbhAvAt annANINaM paDhamabIya tti, ajJAne mohalakSaNapApakarmaNaH kSapaNopazamanAbhAvAt / / 8 // uddezakaH1 saJjJAdvAre paDhamabIyatti AhArAdisajJopayogakAle kSapakatvopazamakatvAbhAvAt, nosannovauttANaM cattAri tti nosaJopayuktA sUtram 810-811 AhArAdiSu gRddhivarjitAsteSAM ca catvAro'pi kSapaNopazamasambhavAditi // 9 // vedadvAre saveyagANaM paDhamabIya tti vedodaye hi jIvAdInAM pApabandhAdi kSapaNopazamau na syAtAmityAdyadvayaM avedagANaM cattAri tti svakIye veda upazAnte badhnAti bhantsyati ca mohalakSaNaM pApaM karma sUtram 812 yAvatsUkSmasamparAyo na bhavati pratipatito vA bhantsyatItyevaM prathamaH, tathA vede kSINe badhnAti sUkSmasaMparAyAdyavasthAyAMca na nArakAdInAM pApajJAnAvabhantsyatItyevaM dvitIyaH, tathopazAntavedaH sUkSmasamparAyAdau na badhnAti pratipatitastu bhantsyatIti tRtIyaH, tathA kSINe vede bandhitvAdi sUkSmasamparAyAdiSuna badhnAti na cottarakAlaM bhantsyatItyevaM caturthaH, baddhavAniti ca sarvatra pratItameveti kRtvA na pradarzitamiti // 10 // kaSAyadvAre sakasAINaM cattAritti tatrAdyo'bhavyasya dvitIyo bhavyasya prAptavyamohakSayasya tRtIya upazamakasUkSmasamparAyasya caturthaH kSapakasUkSmasamparAyasya, evaM lobhakaSAyiNAmapi vAcyam, kohakasAINaM paDhamabIya tti ihAbhavyasya prathamo dvitIyo - bhavyavizeSasya tRtIyacaturthI tviha na sto vartamAne'bandhakatvasyAbhAvAt // 11 // akasAINa mityAdi, tatra baMdhI na baMdhaila baMdhissai tti upazamakamAzritya, baMdhI na baMdhai na baMdhissai tti kSapakamAzrityeti // 12 // yogadvAre sajogissa caubhaMgo tti abhavyabhavyavizeSopazamakakSapakANAM krameNa catvAro'pyavaseyAH, ajogissa caramo tti badhyamAnabhantsyamAnatvayostasyAbhAvAditi // 13 // // 811 // 14 neraieNaM bhaMte! pAvaM kammaM kiMbaMdhI baMdhai baMdhissai?,goyamA! atthegatie baMdhI paDhamabitiyA 1,15salesseNaM bhaMte! neratie // 1549 // Page #472 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1550 // 26 zatake uddezakaH 1 sUtram 812-813 nArakAdInAM pApajJAnAvabandhitvAdi pAvaM kammaMceva, evaM kaNhalessevi nIlalessevi kAulesevi, evaM kaNhapakkhie sukkapa0, sammadiTThI micchAdiTThI sammAmicchA0, NANI AbhiNibohiyanANI suyanANI ohi0 annANI maiannANI suyaannANI vibhaMganANI AhArasannovauttejAva pariggahasanno0, savedae napuMsakavedae, sakasAyI jAvalobhaka0, sajogImaNajogI vayajogI kAyajogI, sAgArovautte aNAgAro0, eesusavvesu padesu paDhamabitiyA bhaMgA bhANiyavvA, evaM asurakumArassavi vattavvayA bhA0 navaraM teulessA itthiveyagapurisaveyagAya abbhahiyA napuMsagave0 na bhannaMti sesaM taM ceva savvattha paDhamabi0 bhaMgA, evaM jAva thaNiyakumArassa, evaM puDhavikA0vi AukA0vi jAva paMciMti joNiyassavisavvatthavi paDhamabi0 bhaMgA navaraMjassa jAlessA, diTThINANaM annANaM vedo jogo yajaMjassataM tassa bhA0 sesaMtaheva, maNUsassa jacceva jIvapadevattavvayA sacceva niravasesA bhA0, vANamaMtarassa jahA asurakumArassa, joisiyassa vemANiyassa evaM ceva navaraM lessAo jANiyavvAo, sesaMtaheva bhANiyavvaM / / sUtram 812 // 16 jIveNaM bhaMte! nANA0 kammaM kiM baMdhI baMdhai baMdhissai evaM jaheva pAvakammassa vattavvayA taheva nANAvaraNijjassavibhA0 navaraM jIvapade maNussapade ya sakasAI jAva lobhakasAiMmi ya paDhamabitiyA bhaMgA avasesaM taM0 jAva vemA0, evaM darisaNAvaraNijeNavi daMDago bhANiyavvo nirvseso||17 jIve NaM bhaMte! veyaNijz2a kammaM kiM baMdhI pucchA, goyamA! atthegatie baMdhI baMdhai baMdhissai1 atthe0 baMdhI baMdhai na baMdhissai 2 atthe0 baMdhi na baMdhai na baMdhissai 4 salessevi evaM ceva tatiyavihUNA bhaMgA, kaNhalesse na jAva pamhalesse paDhamabitiyA bhaMgA, sukkalesse tatiyavihUNA bhaMgA, alesse carimo bhaMgo, kaNhapakkhie paDhamabi0 bhaMgA, sukkapakkhiyA tatiyavi0, evaM sammadihissavi, micchAdihissa sammAmicchAdiTThissa ya paDhamabi0, NANassa tatiyavihUNA AbhiNibohiyanANI jAva maNapajjavaNANI paDhamabi0 kevalanANI tatiyavi0, evaM nosannovautte avedae akasAyI sAgArovautte aNAgAro0 eesu // 1550 // Page #473 -------------------------------------------------------------------------- ________________ 26 zatake uddezakaH1 zrIbhagavatyaka zrIabhaya vRttiyutam bhAga-3 // 1551 // sUtram 812-813 nArakAdInAM pApajJAnAvabandhitvAdi tatiyavi0, ajogimmi ya carimo, sesesu pddhmbi0|18 neraieNaM bhaMte! veyaNijjaM kammaMbaMdhI baMdhai evaM neratiyA jAvavemANiyatti jassa jaM asthi savvatthavipaDhamabitiyA, navaraMmaNusse jahA jIvo, 19 jIveNaM bhaMte! mohaNijjaM kammaM kiMbaMdhai?,jaheva pAvaM kamma taheva mohaNijjaMpi niravasesaMjAva vemaannie|suutrm 813 // neraie Na mityAdi, paDhamabIya tti nArakatvAdau zreNIdvayAbhAvAt prathamadvitIyAveva, evaM salezyAdi (granthAgaM 18000) vizeSitaM nArakapadaMvAcyam, evmsurkumaaraadipdmpi|mnnuussse tyAdi, yA jIvasya nirvizeSaNasya salezyAdipadavizeSitasya ? ca caturbhaGgayAdivaktavyatoktA sA manuSyasya tathaiva niravazeSA vAcyA, jIvamanuSyayoH samAnadharmatvAditi // 14-15 // // 812 // * tadevaM sarve'pi paJcaviMzatirdaNDakAH pApakarmAzrityoktAH, evaM jJAnAvaraNIyamapyAzritya paJcaviMzatirdaNDakA vAcyAH, etadevAha jIveNaM bhaMte! ityAdi, etaccasamastamapi pUrvavadeva bhAvanIyam, ya punaratra vizeSastatpratipAdanArthamAha navara mityaadi| pApakarmadaNDake jIvapade manuSyapadeca yatsakaSAyipadaMlobhakaSAyipadaMcatatra sUkSmasamparAyasya mohalakSaNapApakarmAbandhakatvena catvAro bhaGgA uktA iha tvAdyAveva vAcyau, avItarAgasya jJAnAvaraNIyabandhakatvAditi, evaM drshnaavrnniiydnnddkaaH|| 16 // vedanIyadaNDake prathame bhaGge'bhavyo dvitIye bhavyo yo nirvAsyati tRtIyona saMbhavati vedanIyamabadhdhvA punastadvandhanasyAsambhavAt, caturthe tvayogI, salessevi evaM ceva taiyavihUNA bhaMga tti, iha tRtIyasyAbhAvaH pUrvoktayukteravaseyaH, caturthaH punarihAbhyupeto'pi samyagnAvagamyate, yataH baMdhI na baMdhaina baMdhissaI tyetadayogina eva saMbhavati, sa ca salezyo na bhavatIti, kecitpunarAhuH- ata eva vacanAdayogitAprathamasayame ghaNTAlAlAnyAyena paramazuklalezyA'stIti salezyasya caturbhaGgakaH // 1551 // Page #474 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1552 // 812-813 pApajJAnAva saMbhavati, tattvaM tu bahuzrutagamyamiti, kRSNalezyAdipaJcake'yogitvasyAbhAvAdAdyAveva, zuklalezye jIve salezyabhAvitA 26 zatake bhaGgA vAcyAH, etadevAha sukkalese tyAdi, alezya:- zailezIgataH siddhazca, tasya ca baddhavAnna badhnAti na bhansayatItyeka uddezakaH1 sUtram eveti, etadevAha alesse caramo tti / kaNhapakkhie paDhamabIya tti kRSNapAkSikasyAyogitvAbhAvAt, sukkapakkhie taIyavihUNa tti zuklapAkSiko yasmAdayogyapisyAdatastRtIyavihInAH zeSAstasya syuriti / evaM sammadihissavitti tasyApyayogitvasambhavena nArakAdInAM bandhAsambhavAnmithyAdRSTimizradRSTayozcAyogitvAbhAvena vedanIyAbandhakatvaM nAstItyAdyAvevasyAtAmata evAha micchadiTThI tyAdi, bandhitvAdi jJAninaH kevalinazcAyogitve'ntimo'sti,AbhinibodhikAdiSvayogitvAbhAvAnantima ityata Aha nANasse tyAdi, evaM sarvatra yatrAyogitvaM saMbhavati tatra caramo yatra tu tannAsti tatrAdyau dvAveveti bhAvanIyAviti // 17 / / / / 813 // AyuSkarmadaNDake 20 jIveNaMbhaMte! AuyaM kammaM kiM baMdhI baMdhai?, pucchA, goyamA! atthegatie baMdhI caubhaMgo salesse jAva sukkalesse cattAri bhaMgA alesse carimo bhNgo| 21 kaNhapakkhieNaMpucchA, goyamA! atthe0 baMdhI baMdhaibaMdhissai atthe0 baMdhIna baMdhar3a baMdhissai,sukkapakkhie sammadiTThI micchAdiTThI cattAri bhaMgA, 22 sammAmicchAdiTThI pucchA, goyamA! atthe0 baMdhI na baMdhar3a baMdhissai atthe0 baMdhIna baMdhai baMdhissai, nANI jAva ohinANI cattAri bhaMgA, 23 maNapajjavanANIpucchA, goyamA! atthe0 baMdhI baMdhai baMdhissai, atthe0 baMdhIna baMdhai baMdhissai, atthe0 baMdhI na baMdhai na baMdhissai, kevalanANe caramo bhaMgo, evaM eeNaM kameNaM nosannovautte bitiyavihUNA jaheva maNapajjavanANe, avedae akasAI ya tatiyacautthA jaheva sammAmicchatte, ajogimmi carimo, sesesu padesu cattAri bhaMgA jAva 8 // 1552 // annaagaarovutte|| caubhaMgo tti tatra prathamo'bhavyasya dvitIyo yazcaramazarIro bhaviSyati tasya, tRtIyaH punarupazamakasya, sa hyAyurbaddhavAn pUrvam, Page #475 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 | // 1553 // sUtram 812-813 upazamakAle na badhnAti tatpratipatitastu bhansyati, caturthastu kSapakasya, sa hyAyurbaddhavAn na badhnAti na ca bhantsyatIti / 26 zatake salesse iha yAvatkaraNAt kRSNalezyAdigrahastatra yo na nirvAsyati tasya prathamaH, yastu caramazarIratayotpatsyate tasya dvitIyaH, uddezakaH1 abandhakAle tRtIyaH, caramazarIrasya ca caturthaH, evamanyatrApi / alesse caramo tti alezya:- zailezIgataH siddhazca, tasya ca vartamAnabhaviSyatkAlayorAyuSo'bandhakatvAccaramo bhnggH||20|| kRSNapAkSikasya prathamastRtIyazca saMbhavati, tatra ca prathamaH | nArakAdInAM pApajJAnAvapratIta eva, tRtIyastvAyuSkAbandhakAlena badhnAtyeva, uttarakAlaMtu tadbhantsyatItyevaM syAt, dvitIyacaturthI tutasya nAbhyupagamyete, bandhitvAdi kRSNapAkSikatve sati sarvathA tadabhantsyamAnatAyA abhAva iti vivakSaNAt, zuklapAkSikasya samyagdRSTezcatvAraH, tatra baddhavAn pUrvaM badhnAti ca bandhakAle bhantsyati cAbandhakAlasyoparItyekaH 1 baddhavAn badhnAti na bhansyati ca caramazarIratva iti dvitIyaH 2 tathA baddhavAn na badhnAtyabandhakAla upazamAvasthAyAM vA bhansyati ca punarbandhakAle pratipatito veti tRtIyaH3 caturthastu kSapakasyeti 4 / mithyAdRSTistu dvitIyabhaGgake bhantsyati caramazarIraprAptau, tRtIye na badhnAtyabandhakAle caturthe na badhnAtyabandhakAlena bhansyati caramazarIraprAptAviti ||21||smmaamicche tyAdi, samyagmithyAdRSTirAyurna badhnAti, caramazarIratve ca kazcinna bhantsyatyapIti kRtvA'ntyAveveti, jJAninAMcatvAraH prAgvadbhAvayitavyAH, manaH paryAyajJAnino dvitIyavarjAstatrAsau pUrvamAyurbaddhavAnidAnIM tu devAyurbadhnAti tato manuSyAyurbhantsyatIti prathamaH, badhnAti na bhansyatIti na saMbhavati, avazya devatve manuSyAyuSo bandhanAditikRtvA dvitIyo nAsti, tRtIya upazamakasya, sahina badhnAti pratipatitazca bhantsyati, kSapakasya cturthH|| 22 // etadeva darzayati maNapajjave tyAdi, kevalanANe caramo tti kevalI hyAyurna badhnAti na ca bhansyatItikRtvA, nosaJopayuktasya bhaGgakatrayaM dvitIyavarjamanaHparyAyavaddhAvanIyam, etadevAha eeNamityAdi, avedae ityAdi, avedako'kaSAyI Page #476 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1554 // 26 zatake uddezakaH1 sUtram 814 jIvAnAmAya:karmabandhi ca kSapaka upazamako vA tayozca varttamAnabandho nAstyAyuSa upazamakazca pratipatito bhantsyati kSapakastu naivaM bhantsyatItikRtvA tayostRtIyacaturthI, sesesu tti zeSapadeSu- uktavyatirikteSu ajJAna 1matyajJAnAdi 3 sajJopayuktAhArAdisajJopayukta 4 saveda strIvedAdi 3 sakaSAya 1krodhAdikaSAya 4 sayogi1manoyogyAdi 2 sAkAropayuktAnAkAropayuktalakSaNeSu catvAra eveti|| 23 // 24 neraieNaM bhaMte! AuyaM kammaM kiM baMdhI pucchA, goyamA! atthegatie cattAri bhaMgA evaM savvatthavi neraiyANaM cattAri bhaMgA navaraM kaNhalesse kaNhapakkhie ya paDhamatatiyA bhaMgA, sammAmicchatte tatiyacautthA, asurakumAre evaM ceva, navaraM kaNhalessevi cattAri bhaMgA bhANiyavvA sesaMjahA neraiyANaM evaMjAva thaNiyakumArANaM, puDhavikkAiyANasavvatthavi cattAri bhaMgA, navaraMkaNhapakkhie paDhamatatiyA bhaMgA, 25 teUlesse pucchA, goyamA! baMdhI na baMdhai baMdhissai sesesu savvattha cattAri bhaMgA, evaM AukkAiyavaNassaikAiyANavi niravasesaM, teukAiyavAukkAiyANaM savvatthavi paDhamata0 bhaMgA, beiMdiyateiMdiyacauriMdiyANaMpisavvatthavipaDhamata0 bhaMgA, navaraMsammatte nANe AbhiNibohiyanANe suyanANe tatio bhNgo| paMciMdiyatirikkhajoNiyANaM kaNhapakkhie paDhamata0 bhaMgA, sammAmicchatte tatiyacauttho bhaMgo, sammatte nANe AbhiNibohiyanANe suyanANe ohinANe eesupaMcasuvi padesu bitiyavihUNA bhaMgA, sesesucattAri bhaMgA, maNussANaM jahA jIvANaM, navaraM sammatte ohie nANe AbhiNibohiyanANe suyanANe ohinANe eesu bitiyavihUNA bhaMgA, sesaMtaMceva, vANamaMtarajoisiyavemANiyA jahA asurakumArA, nAmaMgoyaM aMtarAyaMca eyANi jahAnANAvaraNijjaM / sevaM bhaMte! ratti jAva viharati |suutrm 814 // baMdhisayassa paDhamo uddeso||26-1|| nArakadaNDake cattAri bhaMga tti, tatra nAraka AyurbaddhavAn badhnAti bandhakAle bhantsyati bhavAntara ityekaH 1, prAptavyasiddhikasya | // 1554 // Page #477 -------------------------------------------------------------------------- ________________ 26 zatake uddezakaH1 sUtram 814 jIvAnA // 1555 // mAyuHkarma bandhitvAdiH zrIbhagavatyaGga dvitIyaH, bandhakAlAbhAvaM bhAvibandhakAlaMcApekSya tRtIyaH, baddhaparabhavikAyuSo'nantaraM prAptavyacaramabhavasya caturthaH, evaM sarvatra, zrIabhaya vizeSamAha navara mityAdi, lezyApade kRSNalezyeSu nArakeSu prathamatRtIyau, tathAhi- kRSNalezyo nArako baddhavAn badhnAti vRttiyutam bhAga-3 bhantsyati ceti prathamaH pratIta eva, dvitIyastu nAsti, yataH kRSNalezyonArakastiryasUtpadyate manuSyeSu cAcaramazarIreSu, kRSNalezyA hi paJcamanarakapRthivyAdiSu bhavati na ca tata udvRttaH siddhyatIti, tadevamasau nArakastiryagAdyAyurbaddhA punarbhantsyati acaramazarIratvAditi / tathA kRSNalezyo nAraka AyuSkAbandhakAle tanna badhnAti bandhakAle tu bhantsyatIti tRtIyaH, caturthastu tasya nAsti, AyurabandhakatvasyAbhAvAditi / tathAkRSNapAkSikanArakasya prathamaH pratIta eva, dvitIyo nAsti, yataH kRSNapAkSiko nAraka AyurbaddhA punarna bhantsyatItyetannAsti, tasya caramabhavAbhAvAt, tRtIyastu syAt, caturtho'pi na, uktayuktareveti / sammAmicchatta taiyacauttha tti samyagmithyAdRSTerAyuSo bandhAbhAvAditi / asurakumAradaNDake kaNhalesevi cattAri bhaMga tti nArakadaNDake kRSNalezyanArakasya kila prathamatRtIyAvuktI, asurakumArasya tu kRSNalezyasyApi catvAra eva, tasya hi manuSyagatyavAptI siddhisambhavena dvitIyacaturthayorapi bhAvAditi / pRthivIkAyikadaNDake kaNhapakkhie paDhamataiyA bhaMga tti, iha yukti : pUrvoktaivAnusaraNIyA // 24 // tejolezyApade tRtIyo bhaGgaH, kathaM?, kazciddevastejolezyaH pRthivIkAyikeSUtpannaH sacAparyAptakAvasthAyAM tejolezyo bhavati, tejolezyAddhAyAMcApagatAyAmayurbadhnAti tasmAttejolezyaH pRthivIkAyika AyurbaddhavAn devatve nabadhnAti tejolezyAvasthAyAM bhansyati ca tasyAmapagatAyAmityevaM tRtIyaH, evaM AukkAiyavaNassaikAiyANavi tti uktanyAyena kRSNapAkSikeSu prathamatRtIyau bhaGgo, tejolezyAyAM ca tRtIyabhaGgasambhavasteSvityarthaH, anyatra tu catvAraH, teUkkAie ityAdi, tejaskAyikavAyukAyikAnAM sarvatraikAdazasvapi sthAnakeSvityarthaH prathamatRtIyabhaGgo bhavatastata udvRttAnAmanantaraM // 1555 // Page #478 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 // 1556 // bandhitvAdiH manuSyeSvanutpattyA siddhigamanAbhAvena dvitIyacaturthAsambhavAd, manuSyeSvanutpattizcaiteSAM sattamamahineraiyA teuvAU annNtruvvttttaa|n| 26 zatake ya pAve mANussaM taheva'saMkhAuA svve||1|| iti vacanAditi / beiMdie ityAdi, vikalendriyANAM sarvatra prathamatRtIyabhaGgo, uddezakaH1 yatastata udvRttAnAmAnantaryeNa satyapi mAnuSatve nirvANAbhAvastasmAdavazyaM punasteSAmAyuSo bandha iti, yaduktaM vikalendriyANAM sUtram 814 jIvAnAsarvatra prathamatRtIyabhaGgAviti tadapavAdamAha navaraM sammatte ityAdi, samyaktve jJAna Abhinibodhike zrute ca vikalendriyANAM mAyu:karmatRtIya eva, yataH samyaktvAdIni teSAM sAsAdanabhAvenAparyAptakAvasthAyAmeva, teSu cApagateSvAyuSo bandha ityataH pUrvabhave baddhavantaH samyaktvAdyavasthAyAMca na badhnanti tadanantaraM ca bhantsyantIti tRtIya iti / paMciMdiyatirikkhe tyAdi, paJcendriyatirazca kRSNapAkSikapade prathamatRtIyau, kRSNapAkSikau hyAyurbaddhA vA tadabandhako'nantarameva bhavati tasya siddhigamanA-yogyatvAditi / sammAmicchatte taIyacauttha tti samyagmithyAdRSTerAyuSo bandhAbhAvAttRtIyacaturthAveva, bhAvitaM caitatprAgeveti / sammatte ityAdi, paJcendriyatirazcAM samyaktvAdiSu paJcasu dvitIyavarjA bhaGgA bhavanti, kathaM?, yadA samyagdRSTyAdiH paJcendriya-tiryagAyurbhavati tadA deveSveva saca punarapi bhantsyatIti na dvitIyasambhavaH, prathamatRtIyau tu pratItAveva, caturthaH punarevaM- yathA manuSyeSu baddhAyurasau samyaktvAdi pratipadyate'nantaraM ca prAptasya caramabhavastadaiveti / maNussANaM jahA jIvANaM ti, iha vizeSamAha navara mityAdi, samyaktvasAmAnyajJAnAdiSu paJcasu padeSu manuSyA dvitIyavihInAH, bhAvanA ceha paJcendriyatiryaksUtravadavaseyeti // 25 // // 814 ||ssddddiNshtitmshte prathamaH / / 26-1 // // 1556 // 0 saptamamahInArakAstejovAyavo'nantarodvRttAH mAnuSyaM na prApnuvanti tathaiva sarve syurasaGkhyAtAyuSaH // 1 // Page #479 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1557 // 26 zatake uddezaka:2 sUtram 815 anantarotpannAnAM bandhitvAdi ||ssddviNshshtke dvitiiyoddeshkH|| prathamoddezakejIvAdidvAre ekAdazakapratibaddhairnavabhiH pApakarmAdiprakaraNairjIvAdIni paJcaviMzatijIvasthAnAni nirUpitAni dvitIye'pi tathaiva tAni caturviMzatinirUpyanta ityevaMsambaddhasyAsyedamAdisUtraM 1aNaMtarovavannaeNaM bhaMte! neraie pAvaM kammaM kiM baMdhI?, pucchA taheva goyamA! atthegatie baMdhI paDhamabitiyA bhNgaa| rasalesseNaM bhaMte! aNaMtarovavannae neraie pAvaM kammaM kiMbaMdhI pucchA, goyamA! paDhamabitiyA bhaMgA, evaM khalu savvattha paDhamabitiyA bhaMgA, navaraM sammAmicchattaM maNajogo vaijogo ya na pucchijjai, evaM jAva thaNiyakumArANaM, beiMdiyateiMdiyacauriMdiyANaM vayajogo na bhannai, paMciMdiyatirikkhajoNiyANaMpi sammAmicchattaM ohinANaM vibhaMganANaM maNajogo eyANi paMca padANi Na bhannaMti / maNussANaM alessasammAmicchattamaNapajavaNANakevalanANavibhaMganANanosannovauttaavedagaakasAyImaNajogavayajogaajogieyANi ekkArasa padANiNa bhannaMti, vANamaMtarajoisiyavemANiyANaM jahA neraiyANaM taheva te tinni na bhannaMti savvesiM, jANi sesANi ThANANi savvattha paDhamabitiyA bhaMgA, egidiyANaM savvattha paDhamabitiyA bhaMgA, jahA pAve evaM nANAvaraNijjeNavi daMDao, evaM Auyavajesu jAva aMtarAie dNddo||3 aNaMtarovavannaeNaM bhaMte! neraie AuyaM kammaM kiM baMdhI pucchA, goyamA! baMdhI na baMdhai baMdhissai / 4salesseNaM bhaMte! aNaMtarovavannae neraie AuyaM kammaM kiM baMdhI?, evaM ceva tatio bhaMgo, evaM jAva aNAgArovautte, savvatthavi tatio bhaMgo, evaM maNussavalaM jAva vemANiyANaM, maNussANaM savvattha tatiyacautthA bhaMgA, navaraM kaNhapakkhiesutatiobhaMgo, savvesiM nANattAI tAIceva / sevaM bhaMte! rtti||suutrm 815||bNdhisyss bitio||26-2|| aNaMtarovavannae Na mityAdi, ihAdyAveva bhaGgo, anantaropapannanArakasya mohalakSaNapApakarmAbandhakatvAsambhavAt, taddhi // 1557 // Page #480 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1558 // sUkSmasamparAyAdiSu bhavati, tAni ca tasya na sNbhvntiiti||1||svvtth tti lezyAdipadeSu, eteSu ca lezyAdipadeSu sAmAnyato 26 zatake nArakAdInAM sambhavantyapi, yAni padAnyanantarotpannanArakAdInAmaparyAptakatvena na santi tAni teSAM na pracchanIyAnIti darzayannAhI | uddezaka:2 sUtram 815 navara mityAdi, tatra samyagmithyAtvAdhuktatrayaM yadyapinArakANAmasti tathA'pIhAnantarotpannatayA teSAM tannAstIti na pRcchanIyam, anantaroevamuttaratrApi // 2 // AyuSkarmadaNDake maNussANaM savvattha taIyacauttha tti yato'nantarotpanno manuSyo nAyurbadhnAti bhantsyati tpannAnAM bandhitvAdi punaH caramazarIrastvasau na badhnAti na ca bhantsyatIti // 3 // kaNhapakkhiesu taio tti kRSNapAkSikatvena na bhantsyatItyetasya uddezaka:3 padasyAsambhavAttRtIya eva, savvesiM nANattAI tAiMceva tti sarveSAM nArakAdijIvAnAM yAni pApakarmadaNDake'bhihitAni nAnAtvAni sUtram 816 paramparotpatAnyevAyurdaNDake'pIti // 4 // // 815 // SaDviMzatamazate dvitIyaH / / 26-2 // nAnAM pApa bandhitvAdi ||ssddriNshshtke tRtiiyoddeshkH|| dvitIyoddezako'nantaropapannakAnnArakAdInAzrityoktastRtIyastu paramparopapannakAnAzrityocyata ityevaMsambaddhasyAsyedamAdisUtra 1paraMparovavannaeNaM bhaMte! neraie pAvaM kammaM kiM baMdhI pucchA, goyamA! atthegatie paDhamabitiyA, evaM jaheva paDhamo uddesao taheva paraMparovavannaehivi uddesao bhANiyavvo neraiyAiotaheva navadaMDagasahio, aTThaNhavi kammappagaDINaMjA jassa kammassa vattavvayA // 1558 // sA tassa ahINamatirittA neyavvA jAva vemANiyA annaagaarovuttaa| sevaM bhaMte! ratti // sUtram 816 / / 26-3 // paraMparovavannae Na mityAdi, jaheva paDhamo uddesao tti jIvanArakAdiviSayaH, kevalaM tatra jIvanArakAdipaJcaviMzatiH Page #481 -------------------------------------------------------------------------- ________________ zrIbhagavatyaka zrIabhaya vRttiyutam bhAga-3 // 1559 // padAnyabhihitAnIha tu nArakAdIni caturviMzatireveti, etadevAha neraiyAio tti nArakAdayo'tra vAcyA ityarthaH taheva navadaMDagasaMgahio tti pApakarmajJAnAvaraNAdipratibaddhA ye nava daNDakAH prAguktAstaiH saGgrahIto yukto ya uddezakaH sa tathA // 1 // ||816||ssddriNshtmshte tRtiiyH||26-3|| 26 zatake uddezaka: 4-12 sUtram 817 anantarAvagADhAdInAM pApabandhitvAdi ||ssddriNshshtke caturthAdArabhyAdvAdazAntA uddeshkaaH|| aNaMtarogADhaeNaM bhaMte! neraie pAvaM kammaM kiM baMdhI? pucchA, goyamA! atthegatie0 evaM jaheva aNaMtarovavannaehiM navadaMDagasaMgahio uddeso bhaNio taheva aNaMtarogADhaehivi ahINamatiritto bhANiyavvo neraiyAdIe jAva vemaannie| sevaM bhaMte! 2 // 26-4 // 1 paraMparogADhaeNaM bhaMte! neraie pAvaM kammaM kiMbaMdhI jaheva paraMparovavannaehiM uddeso soceva niravaseso bhaa0| sevaM bhaMte! 2 // 26-5 // 1 aNaMtarAhAraeNaMbhaMte! ne0 pAvaM kammaM kiM baMdhI? pucchA, evaM jaheva aNaMtarovavannaehiM uddeso taheva nirvsesN| sevaM bhaMte! 2 // 26-6 // 1 paraMparAhAraeNaM bhaMte! ne0 pAvaM kammaM kiM baMdhI pucchA, goyamA! evaM jaheva paraMparovavannaehiM uddeso taheva niravaseso bhaa0|sevN bhaMte! sevaM bhaMte! ||26-7||1annNtrpjjttennN bhaMte! ne0 pAvaM kammaM kiM baMdhI? pucchA, goyamA! jaheva aNaMtarovavannaehiM uddeso taheva niravasesaM / sevaM bhaMte! 2||26-8||1prNprpjjttennN bhaMte! ne0 pAvaM kammaM kiM baMdhI? pucchA, goyamA! evaM jaheva paraMparova uddeso taheva niravaseso bhA0 / sevaM! 2 jAva vihri||26-9||1crime NaM bhaMte! ne0 pAvaM kammaM kiM baMdhI? pucchA, goyamA! evaM jaheva paraMparovava0 uddeso taheva carimehiM nirvseso| sevaM bhaMte! 2 jAva vi0||26-10||1acrime NaM bhaMte! ne0 pAvaM kammaM kiM baMdhI? pucchA, goyamA! atthegaie evaM jaheva paDhamoddesae paDhamabitiyA bhaMgA bhA0 savvattha jAva paMciMdiyatirikkhajoNiyANaM / 2 acarime // 1559 // Page #482 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1560 // 26 zatake uddezakaH 4-12 sUtram 817 bandhyAdi NaM bhaMte! maNusse pAvaM kammaM kiMbaMdhI? pucchA, goyamA! atthe0 baMdhI baMdhai baMdhissai atthe0 baMdhI baMdhaina baMdhissai atthe0 baMdhIna baMdhar3a baMdhissai / 3 salesse NaM bhaMte! acarime maNUse pAvaM kammaM kiM baMdhI?, evaM ceva tinni bhaMgA caramavihUNA bhA0 evaM jaheva paDhamuddese, navaraM jesu tattha vIsasucattAri bhaMgA tesuiha AdillA tinnibhaMgA bhA0 carimabhaMgavajA, alesse kevalanANI ya ajogIya ee tinnivina pucchijaMti, sesaM taheva, vANamaMtarajoi0 vemA0 jahA nerie| 4 acarime NaM bhaMte! ne0 nANAvaraNijnaM kammaM kiM baMdhI pucchA, goyamA! evaM jaheva pAvaM navaraMmaNussesusakasAIsulobhakasAIsuyapaDhamabitiyA bhaMgA sesA aTThArasa caramavihUNA sesaMtaheva jAvavemANiyANaM, darisaNAvaraNijjaMpievaM ceva niravasesaM, veyaNije savvatthavipaDhamabitiyA bhaMgAjAva vemANiyANaM navaraMmaNussesu alesse kevalI ajogIya ntthi|5 acarimeNaM bhaMte! ne0 mohaNijjaM kammaM kiM baMdhI? pucchA, goyamA! jaheva pAvaMtaheva niravasesaM jAva vemaannie||6acrimennN bhaMte! ne0 AuyaM kammaM kiM baMdhI? pucchA, goyamA! paDhamabitiyA bhaMgA, evaM savvapadesuvi, neraiyANaM paDhamatatiyA bhaMgA navaraMsammAmicchatte tatiobhaMgo, evaMjAva thaNiyakumArANaM, puDhavikkAiyaAukkAiyavaNassaikAiyANaM teulessAe tatiobhaMgo sesesupadesu savvattha paDhamatatiyA bhaMgA, teukAiyavAukkAiyANaM savvattha paDhamatatiyA bhaMgA, beiMdiyateiMdiyacau0 evaM ceva navaraM sammatte ohinANeAbhiNibohiyanANe suyanANe eesu causuvi ThANesu tatio bhaMgo, paMciMdiyatirikkhajoNiyANaM sammAmicchatte tatio bhaMgo, sesesu padesu savvattha paDhamatatiyA bhaMgA, maNussANaM sammAmicchatte avedae akasAimmi ya tatio bhaMgo, alessa kevalanANa ajogI ya na pucchijaMti, sesapadesu savvattha paDhamatatiyA bhaMgA, vANamaMtarajoisiyavemANiyA jahA nera0 / nAmaM goyaM aMtarAiyaM ca jaheva nAnAvaraNijjaM taheva niravasesaM / sevaM bhaMte! 2 jAva viharai // sUtram 817 // 26-11 uddeso|| baMdhisayaMsammattaM // 26 // // 1560 // Page #483 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1561 // evaM caturthAdaya ekAdazAntAH, navaraM aNaMtarogADhe tti utpattisamayApekSayA'trAnantarAvagADhatvamavaseyam, anyathA'nantarotpannA 26 zatake nantarAvagADhayornirvizeSatA na syAt, uktA cAsau jahevANaMtarovavannaehI tyAdinA, evaM paramparAvagADho'pi, anaMtarAhArae tti uddezakaH 4-12 AhArakatvaprathamasamayavartI paramparAhArakastvAhArakatvasya dvitIyAdisamayavartI, aNaMtarapajjatta tti paryAptakatvaprathamasamayavartI, sUtram 817 saca paryAptisiddhAvapi tata uttarakAlameva pApakarmAdyabandhalakSaNakAryakArI bhavatItyasAvanantaropapannavavyapadizyate, ata bandhyAdi evAha evaM jaheva aNaMtarovavannaehI tyaadi| tathA carame NaM bhaMte! neraie tti, iha caramo yaH punastaM bhavaM na prApsyati, evaM jaheve tyAdi, iha ca yadyapyavizeSeNAtidezaH kRtastathA'pi vizeSo'vagantavyaH, tathAhi- caramoddezakaH paramparoddezakavadvAcyA ityuktam,paramparoddezakazca prathamoddezakavat, tatra ca manuSyapada AyuSkApekSayA sAmAnyatazcatvAro bhaGgA uktAH, teSu ca caramamanuSyasyAyuSkakarmabandhamAzritya caturtha eva ghaTate, yato yazcaramo'sAvAyurbaddhavAnna badhnAti na ca bhantsyatIti, anyathA caramatvameva na syAditi, evamanyatrApi vizeSo'vagantavya iti // 1 // acaramo yastaM bhavaM punaH prApsyati, tatrAcaramoddezake padhendriyatiryaganteSu padeSu pApaM karmAzrityAdyau bhaGgako, manuSyANAM tu caramabhaGgakavarjAstrayo yatazcaturthazcaramasyeti, etadeva darzayati acarime NaM bhaMte! maNUse ityAdi vIsasu paesu tti, tAni caitAni- jIva 1 salezya 2 zuklalezya 3 zuklapAkSika 4 samyagdRSTi 5 jJAni 6 matijJAnAdicatuSTaya 10 nosaJopayukta 11 veda 12 sakaSAya 13 lobhakaSAya 14 sayogi 15 manoyogyAditraya 18 sAkAropayuktA 19 nAkAropayukta 20 lakSaNAni, eteSu ca sAmAnyena bhaGgakacatuSkasambhave'pyacarama-3 tvAnmanuSyapade caturtho nAsti, caramasyaiva tdbhaavaaditi| alesse ityAdi alezyAdayastrayazcaramA eva bhavantItikRtveha na praSTavyAH / jJAnAvaraNIyadaNDako'pyevam, navaraM vizeSo'yaM- pApakarmadaNDake sakaSAyalobhakaSAyAdiSvAdhAstrayo bhaGgakA 1561 // Page #484 -------------------------------------------------------------------------- ________________ 26 zatake uddezakaH | zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 / / 1562 // sUtram 817 uktA iha tvAdhau dvAveva, yata ete jJAnAvaraNIyamabaddhA punarbandhakA na bhavanti, kaSAyiNAM sadaiva jJAnAvaraNabandhakatvAt, caturthastvacaramatvAdeva na bhavatIti, veyaNijje savvattha paDhamabIya tti, tRtIyacaturthayorasambhavAt, etayorhi prathamaH prAguktayuktena / saMbhavati dvitIyastvayogitva evaM bhvtiiti||2-3|| AyurdaNDake acarime NaM bhaMte! neraie ityAdi, paDhamatatiyA bhaMga tti, tatra prathamaH pratIta eva dvitIyastvacaramatvAnnAsti, acaramasya hyAyurbandho'vazyaM bhaviSyatyanyathA'caramatvameva na syAt, evaM caturtho'pi, tRtIyetuna badhnAtyAyustadabandhakAle punarbhantsyatyacaramatvAditi,zeSapadAnAMtubhAvanA pUrvoktAnusAreNa krttvyeti|| baMdhisayaM ti pratyuddezakaM bandhItizabdenopalakSitaM zataM bandhizatam // 4-6 // // 817 // SaDviMzaM zataM vRttitaH parisamAptamiti // 26 // yeSAM gauriva gauH sadarthapayasAdAtrI pavitrAtmikA, sAlaGkArasuvigrahA zubhapadakSepA suvrnnaanvitaa| nirgatyAsyagRhAGgaNAdudhasabhAgrAmAjiraMrAjayed, ye cAsyAM vivRtau nimittamabhavannandantu te suuryH||1|| // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau SadizaM zatakaM samAptam / / // 1562 // Page #485 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1563 // 27 zatake uddezakaH 1-11 sUtram 818 karaNAdhikAraH ||ath saptaviMzaMzatakam // ||sptviNshshtke prathamAdArabhyAekAdazAntA uddeshkaaH|| vyAkhyAtaM SaDvizaMzatam, atha saptaviMzamArabhyate, asya cAyamabhisambandhaH- anantarazate jIvasya karmabandhanakriyA bhUtAdi-8 kAlavizeSeNoktA saptaviMzazate tu jIvasya tathAvidhaiva karmakaraNakriyocyata ityevaMsambaddhasyAsyedamAdisUtraM 1jIveNaMbhaMte! pAvaM kammaM kiM kariMsu karenti karissaMti 1? kariMsukareMtina kari0 21 kariMsuna kareMti kari0 3? kariMsu na kareMti na karessaMti 4?, goyamA! atthegatie kariMsu kareMti kari0 1 atthe0 kariMsu kareMti na kari0 2 atthe0 karisuna kareMti karessaMti 3 atthe0 kariMsu na kareMti na kare0 / 2 salesse NaM bhaMte! jIve pAvaM kammaM evaM eeNaM abhilAveNaM jacceva baMdhisae vattavvayA saccevala niravasesA bhANiyavvA, taheva navadaMDagasaMgahiyA ekkArasa uddesagA bhaa0||suutrm 818 ||27-(1-11)||kriNsugsyN smmttN|| jIveNa mityAdi, nanu bandhasya karaNasya ca kaH prativizeSaH?, ucyate, na kazcit, tarhi kimiti bhedenopanyAsaH?, ucyate, yeyaM jIvasya karmabandhakriyA sA jIvakartRkA na tvIzvarAdikRtetyasyArthasyopadarzanArtham, athavA bandhaH sAmAnyataH karaNaM tvavazyaM vipAkadAyitvena niSpAdanaM nidhttaadisvruupmiti||krisuysyN ti karisvi tyanena zabdenopalakSitaM zataM prAkRtabhASayA karisuyasayaM ti // saptaviMzaM zataM vRttitaH parisamAptamiti // 27 // vyAkhyAtazatasamAnaM zatamidamityasya no kRtA vivRttiH / dRSTasamAne mArge kiM kurutAddarzakastasya? // 1 // // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau | saptaviMzaMzatakaM smaaptm|| // 15 3 // Page #486 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1564 // 28 zatake uddezakaH1 sUtram 819 pApasyArja nAcArau ||ath assttaaviNshNshtkm|| ||assttaaviNshshtke prthmoddeshkH|| I vyAkhyAtaM karmavaktavyatA'nugataM saptaviMzaMzatam, atha kramAyAtaM tathAvidhamevASTAviMzaM vyAkhyAyate, tatra caikAdazoddezakA jIvAdyekAdazadvArAnugatapApakarmAdidaNDakanavakopetA bhavanti, tatra cAdyoddezakasyedamAdisUtraM 1jIvA NaM bhaMte! pAvaM kammaM kahiM samanjiNiMsu kahiM samAyariMsu?, goyamA! savvevi tAva tirikkhajoNiesu hojjA 1 ahavA tijoNiesu ya neraiesu ya hojjA 2 ahavA tijoNiesu ya maNussesu ya hojjA 3 ahavA tirikkhajoNiesu ya devesu ya hojA 4 ahavA tijoNiesuyamaNu0 devesuya hojjA 5 ahavA tijoNiesuya ne0 ya devesuya hojA 6 ahavA tijoNiesuyamaNu0 devesu yahojA 7 ahavA tirikkha0 ne0 yamaNussesudevesuya hojjA 8|2slessaa NaM bhaMte! jIvA pAvaM kammaM kahaM samaji0 kahiMsamA0?, evaM ceva, evaM kaNhalessA jAva alessA, kaNhapakkhiyA sukkapa0 evaM jAva annaagaarovuttaa| 3 neraiyA NaM bhaMte! pAvaM kammaMkahiM samajiNiMsukahiM samAyariMsu?, goyamA! savvevi tAva tijoNiesu hojjatti evaM ceva aTThabhaMgA bhANi0, evaM savvattha aTThabhaMgA, evaM jAva aNAgArovauttAvi, evaM jAva vemANiyANaM, evaM nANAvariNajeNavi daMDao, evaM jAva aMtarAieNaM, evaM ee jIvAdIyA vemANiyapajjavasANA nava daMDagA bhavaMti / sevaM bhaMte! 2 jAva vihri|| sUtram 819 // 28-1 // jIvANaM bhaMte! ityAdi, kahiM samajjiNesu tti kasyAM gatau vartamAnAH 'samarjitavantaH'? gRhItavantaH kahiM samAyariMsu tti kasyAM samAcaritavantaH? pApakarmahetusamAcaraNena, tadvipAkAnubhavaneneti vRddhAH, athavA paryAyazabdAvetAviti, savvevi tAva tirikkhajoNiesu hojja tti, iha tiryagyoniH sarvajIvAnAM mAtRsthAnIyA bahutvAt, tatazca sarve'pi tiryagbhyo'nye nArakAdayastiryagbhya // 1564 // Page #487 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgA AgatyotpannAH kadAcid bhaveyustataste sarve'pi tiryagyonikeSvabhUvanniti vyapadizyante, ayamabhiprAya:-ye vivakSitasamaye 28 zatake zrIabhaya nArakAdayo'bhUvaMste'lpatvena samastA api siddhigamanena tiryaggatipravezena ca nirlepatayodvRttAstatazca tiryaggateranantatvenA uddezakaH1 vRttiyutam sUtram 819 bhAga-3 nirlepanIyatvAttata udvRttAstiryaJcastatsthAneSu nArakAditvenotpannAstataste tiryaggatau narakagatyAdihetubhUtaM pApaM karmasamarjitavanta paapsyaarj||1565|| ityucyata ityekaH, ahavA tirikkhajoNiesu neraiesu hojjatti vivakSitasamaye ye manuSyadevA abhUvaMste nirlepatayA tathaivodbhUtA-8 nAcArau sUtram 820 statsthAneSu ca tiryagnArakebhya AgatyotpannAH, te caivaM vyapadizyante- tiyagnairayikeSvabhUvanete, ye ca yatrAbhUvaMste tatraiva karmo- anantarotpa nAdInAMca pArjitavanta ityartho labhyata iti dvitIyaH, ahavA tirikkhajoNiesu ya maNuesu ya hoja tti vivakSitasamaye ye nairayikadevAste tathaiva nirlepatayodvRttAstatsthAneSu ca tiryagmanuSyebhya AgatyotpannAH, te caivaM vyapadizyate-tiryagmanuSyeSvabhUvanete, yeca yatrAbhUvaMste tatraiva karmopArjitavanta iti sAmarthyagamyamiti tRtIyaH, tadevamanayA bhAvanayA'STAvete bhaGgAH, tatraikastiryaggatyaiva, anye tula tiryannairayikAbhyAM tiryagmanuSyAbhyAM tiryagdevAbhyAmiti trayo dvikasaMyogAH, tathA tiryagnairayikamanuSyaistiryagnairayikadevaistiryagmanuSyadevairiti trayastrikasaMyogA ekazcatuSkasaMyoga iti||1|| evaM savvattha tti salezyAdipadeSu nava daMDagA bhavaMti tti pApakarmAdibhedena pUrvokteneti // 3 // // 819 // aSTAviMzatizate prathamaH // 28-1 // 1aNaMtarovavannagANaM bhaMte! neraiyA pAvaM kammaM kahiM samajiNiMsu kahiM samAyariMsu?, goyamA! savvevi tAva tirikkhajoNiesu B hojA, evaM etthavi aTTha bhaMgA, evaM aNaMtarovavannagANaM neraiyAINaM jassa jaM atthi lesAdIyaM aNAgArovaogapajjavasANaM taM savvaM eyAe bhayaNAe bhA0 jAva vemANiyANaM, navaraM aNaMtaresuje parihariyavvA te jahA baMdhisae tahA ihaMpi, evaM nAnAvaraNijjeNavidaMDao evaM jAva aMtarAieNaM niravasesaM esovi navadaMDagasaMgahio uddesao bhaa0|sevN bhaMte! ratti ||suutrm 820 // 28-2 // // 1565 // Page #488 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1566 // 28 zatake uddezakaH1 sUtram 820-821 anantarotpanAdInAMca to 1evaM eeNaM kameNaMjaheva baMdhisae uddesagANaM parivADI taheva ihaMpi aTThasubhaMgesu neyavvA navaraMjANiyavvaM jaMjassa atthitaM tassa bhANiyavvaM jAva acrimuddeso| savvevi ee ekkArasa uddesgaa| sevaM bhaMte! 2 iti jAva viharai / / sUtram 821 // kammasamajaNaNasayaM __ sammattaM // 28 // aNaMtarovavannagA Na mityAdirdvitIyastatra ca aNaMtaresu je parihariyavvA te jahA baMdhisae tahA ihapitti, anantaropapannanArakAdiSu yAni samyagmithyAtvamanoyogavAgyogAdIni padAni parihariyavva tti asambhavAnna pracchanIyAni tAni yathA bandhizate tthehaapiiti| nanu prathamabhaGgake sarve tiryagbhya utpannAH kathaM saMbhavanti, AnatAdidevAnAM tIrthaGkarAdimanuSyavizeSANAM ca tebhya AgatAnAmanutpatteH?, evaM dvitIyAdibhaGgakeSvapi bhAvanIyam, satyam, kintu bAhulyamAzrityaite bhaGgA grAhyAH, idaM ca vRddhavacanena drshyissyaamH|| 1 // // 820 // kammasamajaNaNasayaM ti karmasamarjanalakSaNArthapratipAdakaM zataM karmasamarjanazatam // 1 // // 821||assttaaviNshN zataM vRttitaH parisamAptamiti // 28 // iti cUrNivacanaracanAkuJcikayodghATitaM mayA'pyetat / aSTAviMzatitamazatamandiramanaghaM mhaaghcym||1|| // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttA || aSTAviMzaM zatakaM samAptam / / // 1566 // Page #489 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1567 // 29 zatake uddezakaH1 sUtram 822 samaviSamaprasthApananiSThApane ||ath ekontriNshNshtkm|| ||ekontriNshshtke prthmoddeshkH|| vyAkhyAtaM pApakarmAdivaktavyatA'nugatamaSTAviMzaM zatam, atha kramAyAtaM tathAvidhamevaikonatriMzaM vyAkhyAyate, tatra cala tathaivaikAdazoddezakA bhavanti, teSu cAdyoddezakasyedamAdisUtraM - 1jIvANaM bhaMte! pAvaM kammaM kiM samAyaM paTTaviMsusamAyaM niTThaviMsu 1? samAyaM paTThaviMsu visamAyaM niTThaviMsu 2? visamAyaM paTThaviMsu samAyaM niTThaviMsu 3? visamAyaM paTThaviMsuvisamAyaM niTThaviMsu?, goyamA! atthegaiyA samAyaM paTThaviMsusa0 niTThaviMsujAva atthe* visamAyaM paTThaviMsu visa0 niTThaviMsu, 2 se keNadveNaM bhaMte! evaM vuccai atthe0 sa0 paTThaviMsu sa0 niTThaviMsu? taM ceva, goyamA! jIvA cauvvihA pannattA, taMjahA- atthe0 samAuyA samovavannagA 1 atthe0 samAuyA visamova0 2 atthe0 visamAuyA samova03 atthe0 visamAuyA visamova0 4, tattha NaMje tesamAuyA samova0 te NaMpAvaM kammaMsa0 paTThaviMsusamAyaM niTThaviMsu, tattha NaMje tesamAuyA visamovavannagA teNaM pAvaM kammaMsa0 paTThaviMsuvisa niTThaviMsu, tatthaNaMje te visamAuyA samova0 teNaMpAvaM kammaM visa0 paTThaviMsusa0 niTThaviMsu, tattha NaMje te visamAuyA visamovavannagA te NaM pAvaM kammaM visa0 paTThaviMsu visa0 NiTThaviMsu, se teNaTeNaM goyamA! taM ceva / 3salessANaM bhaMte! jIvA pAvaM kammaM evaM ceva, evaM savvaTThANesuvi jAva aNAgArovauttA, ee savvevi payA eyAe vattavvayAe bhANiyavvA / 4 neraiyANaM bhaMte! pAvaM kammaM kiMsa. paTThaviMsusa0 niTThaviMsu? pucchA, goyamA! atthe0 sa0 paTThaviMsu evaM jahevajIvANaM taheva bhANiyavvaM jAva aNAgArovauttA, evaM jAva vemANiyANaM jassa jaM atthitaM eeNaM ceva kameNaM bhANiyavvaM jahA pAveNa daMDao, eeNaM kameNaM aTThasuvi kammappagaDIsu aTTa daMDagA bhA0 jIvAdIyA vemANiyapajjavasANA esonavadaMDagasaMgahio paDhamo uddeso bhaanniyvvo| sevaM // 156 Page #490 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga | zrIabhaya vRttiyutam bhAga-3 // 1568 // 29 zatake uddezakaH 1 sUtram 822 samaviSamaprasthApananiSThApane bhaMte! 2 iti // sUtram 822 // 29-1 // jIvA NaM bhaMte! pAva mityAdi, samAyaM ti samakaM bahavo jIvA yugapadityarthaH paTThaviMsu tti prasthApitanvantaH- prathamatayA vedayitumArabdhavantaH, tathA samakameva niTThaviMsu tti 'niSThApitavantaH' niSThAM nItavanta ityeka :, tathA samakaM prasthApitavantaH visama tti viSamaM yathA bhavati viSamatayetyarthaH niSThApitavanta iti dvitIyaH, evamanyau dvau||1|| atthegaiyA samAuye tyAdi caturbhaGgI, tatra samAuya'tti samAyuSaH, udayApekSayA samakAlAyuSkodayA ityarthaH samovavannaga tti vivakSitAyuSaH kSaye samakameva bhavAntara upapannAH samopapannakAH, ye caivaMvidhAste samakameva prasthApitavantaH samakameva ca niSThApitavantaH, nanvAyuHkamaivAzrityaivamupapannaM bhavati na tupApaM karma, taddhinAyuSkodayApekSeprasthApyate niSThApyate ceti, naivam, yato bhavApekSaH karmaNAmudayaH / kSayazceSyate, uktaJca udayakkhayakkhaovasame tyAdi, ata evAha tattha NaM je te samAuyA samovavannayA te NaM pAvaM kammaM samAyaM paTThaviMsu samAyaM niTThaviMsu tti prathamaH, tathA tattha NaM je te samAuyA visamovavannaga tti samakAlAyuSkodayA viSamatayA parabhavotpannA maraNakAlavaiSamyAt te samAyaM paTTaviMsu tti AyuSkavizeSodayasampAdyatvAtpApakarmavedanavizeSasya visamAyaM niTThaviMsu tti maraNavaiSamyeNa pApakarmavedanavizeSasya viSamatayA niSThAsambhavAditi dvitIyaH, tathA visamAuyA samovavannaga tti viSamakAlAyuSkodayA: samakAlabhavAntarotpattayaH teNaM pAvaM kammaM visamAyaM paTThaviMsu samAyaM niTThaviMsutti tRtIyaH,caturthaH sujJAta eveti, iha caitAn bhaGgakAn prAktanazatabhaGgakAMzcAzritya vRddhairuktaM paTThavaNasae kihaNu hu samAu uvavannaesu cubhNgo| kiha va samajjaNaNasae gamaNijjA atthao bhaMgA? // 1 // paTThavaNasae bhaMgA pucchAbhaMgANulomao vaccA / yathA pRcchAbhaGgAH samakaprasthApanAdayo // 1568 // Page #491 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1569 // 29 zatake uddezakaH 2-11 sUtram 823 anantarotpannAdInAM pApasamaprasthApanAdiH na badhyante tatheha samAyuSkAdayo'nyatrAnyathAvyAkhyAtA api vyAkhyeyA ityrthH| kammasamajjaNaNasae bAhullAo samAujjA // 2 // iti // ekonatriMzazate prathama uddeshkH|| 29-1 // 1aNaMtarovavannagANaMbhaMte! neraiyA pAvaM kammaM kiM samAyaM paTTaviMsusamAyaM niTThaviMsu? pucchA, goyamA! atthegaiyA sa0 paTThaviMsu sa. niTThaviMsuatthe0 sa0 paTTaviMsuvisamAyaM niTThaviMsu, 2 sekeNaTeNaMbhaMte! evaM vuccai atthe0sa0 paTThaviMsu? taMceva, goyamA! aNaMtarova0 nera0 duvihA paM0 20 atthe0 samAuyA samovavannagA atthe0 samAuyA visamova0, tattha NaMje tesamAuyA samovavannagA te NaMpAvaM kamma sa0 paTThaviMsusa0 niTThaviMsu,tattha NaMje te samAuyA visamovavannagA te NaM pAvaM kammaM samAyaM paTThaviMsu visamAyaM niTThaviMsu, se teNataM cev| 3salessANaM bhaMte! aNaMtaro0 nera0 pAvaM evaM ceva, evaM jAva aNAgArova0, evaM asuraku0 evaM jAvavemA0 navaraMjaMjassa asthi taM tassa bhANi0, evaM nANAvaraNijjeNavi daMDao, evaM niravasesaM jAva aMtarAieNaM / sevaM bhaMte! ratti jAva viharati // 29-2 // evaM eeNaM gamaeNaM jacceva baMdhisae uddesagaparivADI sacceva ihavi bhA0 jAva acarimotti, aNaMtarauddesagANaM cauNhavi ekkA vattavvayA sesANaM sattaNhaM ekkaa|suutrm 823 // 29-11 // kammapaTThavaNasayaM sammattaM // aNaMtarovannagA Na mityAdidvitIyaH, tatra cAnantaropapannakA dvividhaaH||1|| samAuyA samovavannaga tti anantaropannAnAM sama evAyurudayo bhavati tadvaiSamye'nantaropapannatvameva na syAdAyuHprathamasamayavarttitvAtteSAM samovavannaga tti maraNAnantaraM parabhavotpattimAzritya, te ca maraNakAle bhUtapUrvagatyA'nantaropapannakA ucyante, samAuyA visamovavannaga tti viSamopapannakatvamihApi 0 prasthApanazate samAyurutpanneSu caturbhaGgI kathaM nu kathaM vA samarjanazate bhaGgA arthato gamyAH? // 1 // prasthApanazate bhaGgAnAM pRcchA bhaGgAnulomyato vaacyaa| karmasamarjanazate baahulyaatsmaayojyet||11|| // 1569 // Page #492 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1570 // maraNavaiSamyAditi, tRtIyacaturthabhaGgAvanantaropapanneSu na saMbhavataH,anantaropapannatvAdeveti dvitIyaH, evaM zeSA api||2|| navaraM aNaMtaroddesagANaM cauNhavitti anantaropapannAnantarAvagADhAnantarAhArakAnantaraparyAptakoddezakAnAm ||kmmptttthvnnsyN ti karmaprasthApanAdyarthapratipAdanaparaM zataM karmaprasthApanazatam // 3 // // 823 / / ekonatriMzaM zataM vRttitaH samAptam // 29 // anusRtya mayA TIkAM TIkeyaM TippitA prpttunev| aprakaTapATavo'pi hi paTUyate paTugamenATan // 1 // 29 zatake uddezaka: 2-11 sUtram 823 anantarotpannAdInAM pApasamaprasthApanAdiH ||iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttA ekonatriMzaM zatakaM samAptam // // 1570 // Page #493 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1571 // 30 zatake uddezakaH1 sUtram 824 kriyAvAdyAdInisamava saraNAni ||ath triMzaM zatakam // // triMzattamazatake prthmoddeshkH|| 8 vyAkhyAtamekonatriMzaMzatam, atha triMzamArabhyate, asya cAyaM pUrveNa sahAbhisambandhaH-prAktanazate karmaprasthApanAdyAzritya jIvA vicAritA iha tu karmabandhAdihetubhUtavastuvAdamAzritya ta eva vicAryanta ityevaMsambaddhasyAsyaikAdazoddezakAtmakasyedaM prathamoddezakAdisUtraM 1kaiNaM bhaMte! samosaraNA pannattA?, goyamA! cattAri samosaraNA pannattA, taMjahA-kiriyAvAdI akiriyAvAdI annANiyavAI veNaiyavAI, 2jIvANaM bhaMte! kiM kiriyAvAdI akiriyAvAdI annANiyavAdI veNaiyavAdI?, goyamA! jIvA kiri0vi akiri0vi annANiyavAdIvi veNaiyavAdIvi, 3 salessA NaM bhaMte! jIvA kiM kiriyAvAdI? pucchA, goyamA! kiri0vi akiri vi annANiyavAdIvi veNaiyavAdIvi, evaM jAva sukkalessA, 4 alessA NaM bhaMte! jIvA pucchA, goyamA! kiri0 no akiri0 no annANiyavAdIno venniyvaadii|5 kaNhapakkhiyANaM bhaMte! jIvA kiM kiriyAvAdI? pucchA, goyamA! no kiri0 akiri0 annA0vi veNa0vi, sukkapakkhiyA jahAsalessA, sammadiTThIjahA alessA, micchAdiTThI jahA kaNhapakkhiyA, 6sammAmicchAdiTThINaM pucchA, goyamA! no kiri0 no akiri0 annA0vi veNa vi, NANI jAva kevalanANI jahA alesse, annANI jAva vibhaMganANI jahA kaNhapa0, AhArasannovauttA jAva pariggahasannovauttA jahA salessA, nosannovauttA jahA alessA, savedagAjAva napuMsagavedagA jahA salessA, avedagAjahA alessA, sakasAyI jAvalobhakasAyI jahAsalessA, akasAyI jahA alessA, sajogIjAva kAyayogI jahAsalessA, ajogI jahA alessA, sAgArovauttA aNAgArovauttA jhaaslessaa| 7 neraiyANaMbhaMte! kiM kiriyAvAdI? pucchA, // 1571 // Page #494 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 30 zatake uddezakaH1 sUtram 824 kriyAvAdyAdInisamava saraNAni // 1572 // goyamA! kiri0vijAva veNaiyavAdIvi, 8salessANaM bhaMte! neraiyA kiM kiriyAvAdI? evaM ceva, evaM jAva kAulessA kaNhapakkhiyA kiriyAvivajjiyA, evaM eeNaM kameNaM jaccevajIvANaMvattavvayA sacceva neraiyANaMvattavvayAvijAva aNAgArovauttA navaraMjaM atthitaM bhANiyavvaM sesaM na bhaNNati, jahA ne0 evaM jAva thaNiyakumArA // 9 puDhavikAiyA NaM bhaMte! kiM kiriyAvAdI? pucchA, goyamA! no kiri0 akiri0vi annA0vi no veNa0vAdI, evaM puDhavikAiyANaMjaM atthi tattha savvatthavi eyAiMdo majjhillAiMsamosaraNAIjAva aNAgArovauttAvi, evaM jAva cauridiyANaM savvaTThANesu eyAiMceva majjhillagAiM do samosaraNAI, sammattanANehivi eyANi ceva majjhillagAI do samosaraNAI, paMciMdiyatirikkhajoNiyA jahA jIvA navaraM jaM atthi taM bhANiyavvaM, maNussA jahA jIvA taheva niravasesa, vANamaMtarajoisiyavemANiyA jahA asurkumaaraa||10 kiriyAvAdI NaMbhaMte! jIvA kiM neraiyAuyaMpakarei ti joNiyAuyaM pa0 maNussAuyaM pa0 devAuyaM pa0?, goyamA! no neraiyAuyaM pa0 no tijoNiyAuyaM pa0 maNussAuyaMpi pa0 devAuyaMpi pa0, 11 jai devAuyaM pa0 kiM bhavaNavAsidevAuyaM pa0 jAva vemANiyadevAuyaM paka0?,goyamA! no bhava0devAuyaM pa0 no vANa devAuyaM paka0 no joisiyadevAuyaM pa0 ve0devAuyaM pa0 / 12 akiriyAvAdI NaMbhaMte! jIvA kiM neraiyAuyaMpa0? tirikkha pucchA, goyamA! neraiyAuyaMpi pa0 jAva devAuyaMpipa0, evaM annA0viveNa vi|13slessaa NaM bhaMte! jIvA kiriyAvAdI kiM neraiyAuyaMpa0? pucchA, goyamA! no neraiyAuyaM evaM jaheva jIvA taheva salessAvicauhivi samosaraNehiM bhANiyavvA, 14 kaNhalessANaM bhaMte! jIvA kiriyAvAdI kiM neraiyAuyaM pa0? pucchA, goyamA! no neraiyAuyaM pa0 no tijoNiyAuyaMpa0 maNussAuyaMpa0 no devAuyaMpa0, akiriya0 annANiyaveNaiyavAdIya cattArivi AuyAI pa0, evaM nIlalessAvi, 15 teulessANaM bhaMte! jIvA kiriyAvAdI kiM neraiyAuyaM pa0? pucchA, goyamA! no neraiyAuyaM pa0 no tirikkha0 maNussAuyaM pa0 devAuyaMpi pa0, jai devAuyaM pa0 taheva, 16 teulessA NaM bhaMte! jIvA // 157 Page #495 -------------------------------------------------------------------------- ________________ zrIbhagavatyaI zrIabhaya vRttiyutam bhAga-3 // 1573 // 30 zatake uddezakaH1 sUtram 824 kriyAvAdyAdInisamava saraNAni akiriyavAdI kiM neraiyAuyaM pucchA, goyamA! no neraiyAuyaMpa0 maNussAuyaMpipa0 tijoNiyAuyaMpipa0 devAuyaMpi pakarei, evaM annANiyavAdIviveNaiyavAdIvi, jahA teulessA evaM pamhalessAvisukkalessAvineyavvA // 17 allessANaMbhaMte! jIvA kiriyAvAdI kiM NeraiyAuyaM pucchA, goyamA! no neraiyAuyaM pa0, no tirikkha0 no maNu0 no devAuyaM pa0 / 18 kaNhapakkhiyA NaM bhaMte! jIvA akiriyAvAdI kiM neraiyAuyaM pucchA, goyamA! neraiyAuyaMpi pa0 evaM cauvihaMpi, evaM annA0vi, veNa0vi sukkapa0 jahA salessA, 19sammadiTThINaM bhaMte! jIvA kiriyAvAdI kiMneraiyAuyaM pucchA, goyamA! noneraiyAuyaMpa0 notirikkha0 maNussAuyaMpa0 devAuyaMpi pa0, micchAdiTThI jahA kaNhapakkhiyA, 20 sammAmicchAdiTThINaM bhaMte! jIvA annANiyavAdI kiM neraiyAuyaM jahA alessA, evaM veNaiyavAdIvi, NANI AbhiNibohiyanANI ya suyanANI ya ohinANI yajahA sammadiTThI, 21 maNapajjavaNANI NaM bhaMte! pucchA, goyamA! no neraiyAuyaM pa0 no tirikkha no maNussa0 devAuyaM pa0, 22 jai devAuyaM pa0 kiM bhavaNavAsi0 pucchA, goyamA! no bhavaNavAsidevAuyaM pa0 no vANamaMtara0 no joisiya0 vemANiyadevAuyaM, kevalanANI jahA alessA, annANI jAva vibhaMganANI jahA kaNhapakkhiyA, sannAsu causuvi jahA salessA, nosannovauttA jahA maNapajjava savedagA jAva napuMsagavedagA jahA salessA, avedagA jahA alessA, sakasAyI jAva lobhakasAyI jahAsalessA, akasAyI jahA alessA, sayogI jAva kAyayogIjahAsalessA, ajogI jahA alessA, sAgArovauttAya aNAgArovauttA jahA salessA / / sUtram 824 // kai Na mityAdi, samosaraNa tti samavasaranti nAnApariNAmA jIvAH kathaJcittulyatayA yeSu mateSu tAni samavasaraNAni, samavasRtayo vA'nyonyabhinneSu kriyAvAdAdimateSu kathaJcittulyatvena kvacitkeSAzcidvAdinAmavatArAH samavasaraNAni, kiriyAvAi tti kriyA kartAraM vinAna saMbhavati sAcAtmasamavAyinIti vadanti tacchIlAzca yete kriyAvAdinaH, anye tvAhuH kriyAvAdino // 1573 // Page #496 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1574 // saraNAni ye bruvate kriyA pradhAnaM kiM jJAnena?, anye tu vyAkhyAnti-kriyAM jIvAdipadArtho'stItyAdikAM vadituM zIlaM yeSAM te| 30 zatake kriyAvAdinastecAtmAdipadArthAstitvapratipattilakSaNA azItyadhikazatasaGkhyAH sthAnAntarAdavaseyAH, tatazca kriyAvAdi- uddezakaH1 sUtram 824 sambandhAtsamavasaraNamapi kriyAvAdi, samavasaraNasamavasaraNavatAM cAbhedopacArAt kriyAvAdina eva samavasaraNamiti, kriyAvAdyAevamanyatrApi, akiriyAvAi tti akriyAM-kriyAyA abhAvaM na hi kasyacidapyanavasthitasya padArthasya kriyA samasti tadbhAve dInisamava cAnavasthiterabhAvAdityevaM ye vadanti te'kriyAvAdinaH, tathA cAhureke kSaNikAH sarvasaMskArA, asthitAnAM kutaH kriyA? / bhUtiryeSAMka kriyA saiva, kArakaM saiva cocyte||1|| ityAdi, anye tvAhuH- akriyAvAdino ye bruvate kiM kriyayA cittazuddhireva kAryA te caka bauddhA iti, anye tu vyAkhyAnti- akriyAM- jIvAdipadArtho nAstItyAdikAM vadituM zIlaM yeSAM te'kriyAvAdinaH, te cAtmAdipadArthanAstitvapratipattilakSaNAzcaturazItivikalpAH sthAnAntarAdavaseyAH, annANiyavAi tti kutsitaM jJAnamajJAnaM tadyeSAmasti te'jJAnikAste ca te vAdinazcetyajJAnikavAdinaH, te cAjJAnameva zreyo'saJcintyakRtakarmabandhavaiphalyAt, tathA na jJAnaM kasyApikvacidapi vastunyasti pramANAnAmasampUrNavastuviSayatvAdityAdyabhyupagamavantaH saptaSaSTisaGkhayAH sthAnAntarAdavaseyAH, veNaiyavAi tti vinayena caranti sa vA prayojanameSAmiti vainayikAste ca te vAdinazceti vainayikavAdinaH vinaya eva vA vainayikaM tadeva ye svargAdihetutayA vadantItyevaMzIlAzca te vainayikavAdinaH, ete cAnavadhRtaliGgAcArazAstrA vinayapratipattilakSaNA dvAtriMzadvidhAH sthAnAntarAdavaseyAH , iha cArthe gAthA atthitti kiriyavAI vayaMti ntthitti'kiriyvaaiio| annANiya annANaM veNaiyA vinnyvaayNti||1|| ete ca sarve'pyanyatra yadyapi mithyAdRSTayo'bhihitAstathApIhAdyAH samyagdRSTayo grAhyAH, // 1574 // samyagastitvavAdinAmeva teSAM samAzrayaNAditi // 1 // jIvA Na mityAdi tatra jIvAzcaturvidhA api, tathAsvabhAvatvAt, // 2 0 astIti kriyAvAdino vadanti naastiitykriyaavaadinH| ajJAnikA ajJAnaM vainayikA vinyvaadmiti||1|| Page #497 -------------------------------------------------------------------------- ________________ zrIbhagavatyA zrIabhaya vRttiyutam bhAga-3 // 1575 // 30 zatake uddezakaH1 sUtram 824 kriyAvAdyAdInisamava saraNAni alessA Na mityAdi, alezyAH' ayoginaH siddhAzca te ca kriyAvAdina eva kriyAvAdahetubhUtayathA'vasthitadravyaparyAyarUpArthaparicchedayuktatvAt, iha ca yAni samyagdRSTisthAnAnyalezyatvasamyagdarzanajJAninosajjJopayuktatvAvedakatvAdIni tAni niyamAt kriyAvAde kSipyante, mithyAdRSTisthAnAni tu mithyAtvAjJAnAdIni zeSasamavasaraNatraye // 4 // sammAmicchAdiTThI Na mityAdi, samyagmithyAdRSTayo hisAdhAraNapariNAmatvAnno AstikA nApinAstikAH kintvajJAnavinayavAdina eva syuriti / 6||puddhvikaaiyaa Na mityAdi, no kiriyAvAI ti mithyAdRSTitvAtteSAmakriyAvAdino'jJAnikavAdinazca te bhavanti, vAdAbhAve'pi tadvAdayogyajIvapariNAmasadbhAvAt, vainayikavAdinastu tena bhavanti tathAvidha pariNAmAditi, puDhavikAiyANaM jaM atthi ityAdi, pRthivIkAyikAnAM yadasti salezyakRSNanIlakApotatejolezyakRSNapAkSikatvAdi tatra sarvatrApi madhyamaM samavasaraNadvayaM vAcyamiti, evaM jAva cauridiyANa mityAdi, nanu dvIndriyAdInAM sAsAdanabhAvena samyaktvaM jJAnaM ceSyate tatra kriyAvAditvaM yuktaM tatsvabhAvatvAdityAzaGkayAha sammattanANehivI tyAdi, kriyAvAdavinayavAdau hi viziSTatare samyaktvAdipariNAme syAtAM nasAsAdanarUpe iti bhAvaH, jaM atthitaM bhANiyavvaM ti, paJcendriyatirazcAmalezyAkaSAyitvAdina praSTavyamasambhavAditi bhAvaH // 9 // jIvAdiSu paJcaviMzatau padeSu yadyatra samavasaraNamasti tattatroktam, atha teSvevAyurbandhanirUpaNAyAha kiriye tyAdi, maNussAuyaMpi pakarei devAuyaMpi pakareti tti, tatra ye devA nArakA vA kriyAvAdinaste manuSyAyuH prakurvanti ye tu manuSyAH paJcendriyatiryaco vA te devAyuriti // 10 // kaNhalessA NaMbhaMte! jIve tyAdau maNussAuyaMpakareMti tti yaduktaM tannArakAsurakumArAdInAzrityAvaseyam, yato ye samyagdRSTayo manuSyAH paJcendriyatiryaJcazca te manuSyAyurna badhnantyeva vaimAnikAyurbandhakatvAtteSAmiti // 14 / alessA NaM bhaMte! jIvA kiriyAvAI tyAdi, alezyAH- siddhA ayoginazca, te caturvidhamapyAyurna badhnantIti, // 1575 // Page #498 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 / / 1576 // 30 zatake uddezakaH1 sUtram 825 kriyAvAdyAyurbandhAdi samyagmithyAdRSTipade jahA alessa tti samastAyUMSi na badhnantItyarthaH / / 17 / / / / 824 // nArakadaNDake 23 kiriyAvAdI NaM bhaMte! neraiyA kiM neraiyAuyaM pucchA, goyamA! no neraiyAuyaM no tirikkha0 maNussAuyaM pakarei no devAuyaM pakarei, 24 akiriyAvAdI NaM bhaMte! neraiyA pucchA, goyamA! no neraiyAuyaM tirikkhajoNiyAuyaM pa0 maNussAuyaMpi pa0 no devAuyaM pa0, evaM annANiyavAdI vi veNaiyavAdIvi / 25 salessANaM bhaMte! ne0 kiriyAvAdI kiMneraiyAuyaM, evaM savvevi ne0 je kiriyAvAdI te maNussAuyaM egaM pa0, je akiri0 annANiyavAdI veNaiyavAdI te savvaTThANesuvi no neraiyAuyaM pa0 tijoNiyAuyaMpi pa0 maNussAuyaMpi pa0 no devAuyaM pa0, navaraM sammAmicchatte uvarillehiM dohivi samosaraNehiM na kiMcivi pa0 jaheva jIvapade, evaM jAva thaNiyakumArA jaheva ne0|26 akiriyAvAdINaMbhaMte! puDhavikkAiyA pucchA, goyamA! no neraiyAuyaMpa0 ti joNiyAuyaM0 maNussAuyaM0 no devAuyaMpa0, evaM annaanniyvaadiivi| 27 salessANaM bhaMte! evaM jaMjaM padaM atthi puDhavikAiyANaM tahiM 2 majjhimesu dosusamosaraNesu evaM ceva duvihaM AuyaM pa0 navaraM teulessAe na kiMpi pa0, evaM AukkAiyANavi, vaNassaikAI0, teukA0 vAukA0 savvaTThANesu majjhimesu dosu samosaraNesu no neraiyAuyaM pa0 tirikkhajo0 pa0 no maNu0 no devAu0 pa0, beiMdiyateiMdiyacauriMdiyANaM jahA puDhavikAiyANaM navaraM sammattanANesu na ekvaMpi AuyaM p0|| 28 kiriyAvAdI NaM bhaMte! paMciM0 tiri0 kiM neraiyAuyaM pa0 pucchA, goyamA! jahA maNapajjavanANI, akiriyAvAdI annANiyavAdI veNaiyavAdI ya cauvvihaMpi pa0, jahA ohiyA tahA slessaavi| 29 kaNhalessA NaM bhaMte! kiriyAvAdI paMciMdiyatirikkha0 kiM neraiyAuyaM pucchA, goyamA! no neraiyAuyaM pa0 No tirikkha0 no maNussAuyaM no devAuyaM pa0, akiri0 annANi0 veNai0 cauvvihaMpi pa0, jahA kaNhalessA evaM nIlalessAvi kAulessAvi, teulessA jahA salessA, navaraM akiri0 annA0 veNai0 ya No neraiyAuyaM pa0 devAuyaMpipa0 tijoNiyAuyaMpi pa0 maNussAuyaMpi // 1576 // Page #499 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1577 // 30 zatake uddezakaH1 sUtram 825 kriyAvAdyAyurbandhAdi pakarei, evaM pamhalessAvi0, evaM sukkalessAvi bhANiyavvA, kaNhapakkhiyA tihiM samosaraNehiM cauvvihaMpi AuyaM pa0, sukkapa0 jahA salessA, sammadiTThI jahA maNapajjavanANI taheva vemANiyAuyaM pa0, micchadiTThI jahA kaNhapa0, sammAmicchAdiTThINa ya ekkaMpi pa0 jaheva neraiyA, NANI jAva ohinANI jahA sammadiTThI, annANI jAva vibhaMganANI jahA kaNhapa0, sesA jAva aNAgArovauttA savve jahA salessA tahA ceva bhA0, jahA paMciMti joNiyANaM vattavvayA bhaNiyA evaM maNussANavi bhA0, navaraM maNapajjavanANI nosannovauttAya jahA sammadiTThI tijoNiyA taheva bhA0, alessA kevalanANI avedagA akasAyI ayogIya eena egaMpi AuyaM pa0 jahA ohiyA jIvA sesaMtaheva, vANamaMtarajoisiyavemANiyA jahA asurakumArA // 30 kiriyAvAdINaMbhaMte! jIvA kiM bhavasiddhIyA abhavasiddhIyA?, goyamA! bhavasiddhIyAno abhvsiddhiiyaa| 31 akiriyAvAdINaM bhaMte! jIvA kiM bhavasiddhIyA pucchA, goyamA! bhavasiddhIyAvi abhavasiddhIyAvi, evaM annA0vi, veNa0vi / 32 salessA NaM bhaMte! jIvA kiriyAvAdI kiM bhava0 pucchA, goyamA! bhavasiddhIyA no abhavasiddhIyA / 33 salessA NaM bhaMte! jIvA akiriyAvAdI kiM bhava0 pucchA, goyamA! bhavasiddhIyAvi abhavasiddhIyAvi, evaM annANiyavAdIvi veNaiyavAdIvi jahA salessA, evaM jAva sukkalessA, 34 alessANaM bhaMte! jIvA kiriyAvAdI kiM bhava0 pucchA, goyamA! bhavasiddhIyA no abhavasiddhIyA, evaM eeNaM abhilAveNaM kaNhapakkhiyA tisuvi samosaraNesu bhayaNAe, sukkapa0 causuvi samosaraNesu bhavasiddhIyA no abhavasiddhIyA, sammadiTThI jahA alessA, micchAdiTThI jahA kaNhapa0, sammAmicchAdiTThI dosuvi samosaraNesu jahA alessA, nANI jAva kevalanANI bhavasiddhIyA no abhavasiddhIyA, annANI jAva vibhaMganANI jahA kaNhapakkhiyA, sannAsu causuvi jahA salessA, nosannovauttA jahA sammadiTThI, savedagAjAva napuMsagavedagA jahA salessA, avedagA jahA sammadiTThI, sakasAyI jAva lobhakasAyI jahA salessA, akasAyI jahAsammadiTThI,sayogI jAva kAyajogI 8 // 1577 // Page #500 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1578 // 30 zatake uddezakaH1 sUtram 825 kriyAvAdyAyurbandhAdi jahA salessA, ayogI jahA sammadiTThI, sAgArovauttA aNAgArovauttA jahA salessA, evaM neraiyAvi bhA0 navaraM nAyavvaMjaM asthi, evaM asurakumArAvi jAva thaNiyakumArA,puDhavikkAiyA savvaTThANesuvimajjhillesu dosuvi samavasaraNesu bhavasiddhIyAvi abhava0vi evaMjAva vaNassaikAiyA, beiMdiyateiMdiyacauriMdiyA evaM ceva navaraMsaMmatte ohinANe AbhiNibohiyanANe suyanANe eesuceva dosu majjhimesu samosaraNesu bhavasiddhiyA no abhavasiddhiyA, sesaM taM ceva, paMciMdiyati joNiyA jahA neraiyA navaraM nAyavvaM jaM atthi, maNussA jahA ohiyA jIvA, vANamaMtarajoisiyavemANiyA jahA asurkumaaraa| sevaM bhaMte ! 2 // sUtram 825 / / 30-1 // kiriyAvAI Na mityAdau yannairayikAyurdevAyuzca na prakurvanti kriyAvAdinArakAstannArakabhavAnubhAvAdeva, yacca tiryagAyuna prakurvanti takriyAvAdAnubhAvAdityavaseyam, akriyAvAdAdisamavasaraNatraye tu nArakANAM sarvapadeSu tiryagmanuSyAyuSI eva bhvtH|| 23 / / samyagmithyAtve punarvizeSo'stIti taddarzanAyAha navaraM samme tyAdi, samyagmithyAdRSTinArakANAM dve evAntime samavasaraNe staH, teSAM cAyurbandhonAstyeva guNasthAnakasvabhAvAdataste tayorna kizcidapyAyuH prakurvantIti / / 25 ||puddhvikkaaiye tyAdauduvihaM AuyaM ti mnussyaayustirygaayushceti|| 26 // teulessAe na kiMpi pakareMti tti aparyAptakAvasthAyAmeva pRthivIkAyikAnAM tadbhAvAttadvigama eva cAyuSo bandhAditi, sammattanANesu na ekkapi na AuyaM pakareMti tti, dvIndriyAdInAM samyaktvajJAnakAlAtyaya evAyurbandho bhavatyalpatvAttatkAlasyeti naikamapyAyurbadhnanti tayoste iti // 27 // paJcendriyastiryagyonikadaNDake kaNhalesA Na mityAdi, yadA paJcendriyatiryazcaH samyagdRSTayaH kRSNalezyAdipariNatA bhavanti tadA''yurekamapi na badhnanti, samyagdRzAM vaimAnikAyurbandhakatvena tejolezyAditrayabandhanAditi / teulesA jahA salesa tti, anena ca kriyAvAdino vaimAnikAyurevetare tu trayazcaturvidhamapyAyuH prakurvantIti prAptam, salezyAnAmevaMvidhasvarUpatayoktatvAt, iha tu yadanabhimataM tanniSedhanAyAha navaraM Page #501 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1579 // 30 zatake uddezakaH 2-11 sUtram 826-828 anantarotpanAdInAMsama akiriyAvAI tyAdi, zeSaM tu pratItArthatvAnna vyAkhyAtamiti // 29 // // 825 // triMzattamazate prthmH||30-1|| ||triNshttmshtke dvitIyAdArabhya ekaadshaantoddeshkaaH|| 1aNaMtarovavannagANaM bhaMte! neraiyA kiM kiriyAvAdI? pucchA, goyamA! kiriyAvAdIvi jAva veNaiyavAdIvi, 2 salessA NaM bhaMte! aNaMtarovavannagA neraiyA kiM kiriyAvAdI evaM ceva, evaM jaheva paDhamuddese neraiyANaM vattavvayA taheva ihavi bhA0, navaraM jaMjassa atthi aNaMtarovavannagANaM ne taMtassa bhANiyavvaM, evaM savvajIvANaMjAvavemANiyANaM, navaraM aNaMtarovavanagANaMjaMjahiM atthitaM tahiM bhaa0|3 kiriyAvAI NaM bhaMte! aNaMtarova0 neraiyA kiM neraiyAuyaM pa0? pucchA, goyamA! no neraiyAuyaM pakareMti no tiri0 no maNu0 no devAuyaM pa0, evaM akiri0vi annA0vi venn0vi| 4salessA NaM bhaMte! kiriyAvAdI aNaMtarovavannagA ne0 kiM neraiyAuyaM pucchA, goyamA! no neraiyAuyaM pa0 jAva no devAuyaMpa0 evaM jAva vemA0, evaM savvaTThANesuvi aNaMtarovavannagA ne na kiMcivi AuyaM pa0 jAva aNAgArovauttatti, evaMjAva vemA0 navaraMjaMjassa atthitaMtassa bhANiyavvaM / 5 kiriyAvAdINaMbhaMte! aNaMtarovavannagA ne0 kiM bhavasiddhiyA abhavasiddhiyA?, goyamA! bhavasiddhiyA no abhvsiddhiyaa|6 akiriyAvAdI NaM pucchA, goyamA! bhavasivi abhavasivi, evaM annANiyavAdIvi venniyvaadiivi| 7 salessA NaM bhaMte! kiriyAvAdI aNaMtarovavannagA ne0 kiM bhavasi0 abhavasi0?, goyamA! bhavasiddhiyA no abhavasiddhiyA, evaM eeNaM abhilAveNaM jaheva ohie uddesae neraiyANaM vattavvayA bhaNiyA taheva ihavi bhA0 jAva aNAgArovauttatti evaM jAva vemANiyANaM navaraM jaM jassa atthi taM tassa bhANiyavvaM, imaM se lakkhaNaM-je kiriyAvAdI sukkapakkhiyA sammAmicchadiTThIyA eesavve bhavasi0 no abhavasi0, sesA savve bhavasiddhIyAvi abhvsiddhiiyaavi| sevaM bhaMte! iti ||suutrm 826 // 30-2 // 8 // 1579 // Page #502 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1580 // 30 zatake uddezakaH 2-11 sUtram 826-828 anantarotpanAdInAMsama 1paraMparovavannagANaM bhaMte! neraiyA kiriyAvAdI evaM jaheva ohio uddesao taheva paraMparovavannaesuvi neraiyAdIotaheva niravasesaM bhANiyavvaM taheva tiydNddgsNghio| sevaM bhaMte! 2 jAva viharai ||suutrm 827 / / 30-3 // 2 evaM eeNaM kameNaM jacceva baMdhisae uddesagANaM parivADI sacceva ihaMpijAva acarimo uddeso, navaraM aNaMtarA cattArivi ekkagamagA, paraMparA cattArivi ekkagamaeNaM, evaM carimAvi, acarimAvi evaM ceva navaraM alesso kevalI ajogI na bhannai, sesaM taheva / sevaM bhaMte! tti / ee ekkArasavi uddesgaa||suutrm 828 ||smvsrnnsyNsmmttN / / 30 // evaM dvitIyAdaya ekAdazAntA uddezakA vyAkhyeyAH, navaraM dvitIyoddezake imaM se lakkhaNaM ti se bhavyatvasyedaMlakSaNaM kriyAvAdI zuklapAkSikaH samyagmithyAdRSTizca bhavya eva bhavati nAbhavyaH, zeSAstu bhavyA abhavyAzceti, alezyasamyagdRSTijJAnyavedAkaSAyayoginAM bhavyatvaM prasiddhameveti noktamiti // 7 / / / / 826 / / tRtIyoddezake tu tiyadaMDagasaMgahio tti, iha daNDakatrayaM nairayikAdipadeSu-kriyAvAdyAdiprarUpaNAdaNDakaH 1 AyurbandhadaNDako 2 bhavyAbhavyadaNDaka 3 zcetyevamiti // 1 // // 827 // ekAdazoddezake tu alesso kevalI ajogI ya na bhaNNati tti acaramANAmalezyatvAdInAmasambhavAditi // 2 // // 828 / / triMzattamazataM vRttitaH parisamAptam // 30 // yadvAnahAmandaramanthanena, zAstrArNavAducchalitAnyatuccham / bhAvArtharatnAni mamApi dRSTau, yAtAni te vRttikRto jayanti // 1 // // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau triMzattamaM zatakaM samAptam // // 1580 // Page #503 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1581 // 829-841 mutpAdaH ||ath ektriNshNshtkm|| 31 zatake ||ektriNshshtke prathamAdArabhyASTAviMzAntA uddeshkaaH|| uddezaka: 1-28 triMzattamazate catvAri samavasaraNAnyuktAnIti catuSTayasAdhAccaturyugmavaktavyatAnugatamaSTAviMzatyuddezakayuktamekatriMzaM zataM. sUtram vyAkhyAyate, tasya cedamAdisUtra kSullakayu1 rAyagihe jAva evaM vayAsI-kati NaM bhaMte! khuDDA jummA pannattA?, goyamA! cattAri khuDDA jummA pa0 taM0 kaDajumme 1 teyoe 2 gmAdInAdAvarajumme 3 kalioe 4, se keNaTTeNaM bhaMte! evaM vuccai cattAri khuDDA jummA0 pa0 taM0 kaDajumme jAva kaliyoge?, goyamA! jeNaM rAsI caukkaeNaM avahAreNaM avahIramANe caupajjavasie settaM khuDDAgakaDajumme, je NaM rAsI caukkaeNaM avahAreNaM avahIramANe tipajjavasie settaM khuDDAgateyoge, je NaM rAsI caukkaeNaM avahAreNaM avahIramANe dupajjavasie settaM khuDDAgadAvarajumme, je NaM rAsI caukkaeNaM avahAreNaM avahIramANe egapajjavasie settaM khuDDAgakaliyoge, se teNaTeNaMjAva kliyoge| rakhuDDAgakaDajummaneraiyA NaM bhaMte! kao uvavajaMti? kiM neraiehiMto uvavajaMti? tirikkha0 pucchA, goyamA! no neraiehiMto uva0 evaM neraiyANaM uvavAo jahA vakaMtIe tahA bhaanniyvvo| 3 teNaMbhaMte! jIvA egasamaeNaM kevaiyA uva0?,goyamA! cattAri vA aTThavA bArasavAsolasa vA saMkhejjA vA asaMkhejA vA uv0|4 te NaM bhaMte! jIvA kahaM uva0?, goyamA! se jahAnAmae pavae pavamANe ajjhavasANa evaM jahA paMcaviMsatime sae aTThamuddesae neraiyANaMvattavvayA taheva ihavibhA0 jAva AyappaogeNaM uva0 no parappayogeNaM uv0|5 rayaNappabhApuDhavikhuDDAgakaDajummaneraiyA NaM bhaMte! kao uva0?, evaM jahA ohiyaneraiyANaM vattavvayA sacceva rayaNappabhAevibhA0 jAva no parappayogeNaM uva0, evaM sakkarappabhAevi jAva ahesattamAe, evaM uvavAo jahA vakvaMtIe, assannI khalu paDhamaMdoccaM va sarIsavA taiya pakkhI / gAhAe // 1581 // Page #504 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1582 // 31 zatake uddezakaH 1-28 sUtram 829-841 kSullakayugmAdInAmutpAdaH uvavAeyavvA, sesaM taheva / 6 khuDDAgateyogane0 NaM bhaMte! kao uva0 kiM neraiehiMto? uvavAojahA vakkaMtIe, 7 te NaM bhaMte! jIvA egasamaeNaM ke0 uva0?, goyamA! tinni vA satta vA ekkArasa vA pannarasa vA saMkhejjA vA asaM0 vA uva0 sesaMjahA kaDajummassa, evaM jAva ahesttmaae| 8 khuDDAgadAvarajummane0 NaM bhaMte! kao uva0?, evaM jaheva khuDDAgakaDajumme navaraM parimANaM do vA cha vA dasa vA coddasavA saMkhenA vA asaM0 vA sesaM taM ceva jAva ahe sttmaae| 9 khuDDAgakaliogane0 NaM bhaMte! kao uva0?, evaM jaheva khuDDAgakaDajumme navaraMparimANaM ekko vApaMca vA nava vA taresa vA saMkhejjA vA asaM0 vA uva0 sesaMtaMceva evaM jAva ahesttmaae| sevaM bhaMte! 2 jAva viharati |suutrm 829 // 31-1 // 1kaNhalessakhuDDAgakaDajummaneraiyA NaM bhaMte! kao uvavajaMti?, evaM ceva jahA ohiyagamo jAva no parappayogeNaM uva0, navaraM uvavAojahA vaktraMtIe, dhUmappabhApuDhavine0 NaM sesaM taMceva, 2dhUmappabhApuDhavikaNhalessakhuDDAgakaDajummane0 NaM bhaMte! kao uva0?, evaM ceva niravasesaM, evaM tamAevi ahesattamAevi navaraM uvavAo savvattha jahA vaLaMtIe 3 kaNhalessakhuDDAgateoganeNaM bhaMte! kao uvava0?, evaM ceva navaraM tinni vA satta vA ekkArasa vA pannarasa vA saMkhejA vA asaMkhenA vA sesaMtaMceva evaM jAva ahesttmaaevi|4 kaNhalessakhuDDAgadAvarajummane0 NaM bhaMte! kao uva0?, evaM ceva navaraM do vA cha vA dasa vA coddasa vA sesaMtaMceva, dhUmappabhAevijAva ahesttmaae| kaNhalessakhuDDAgakaliyogane0 NaM bhaMte! kao uva0?, evaM ceva navaraM ekko vA paMca vA nava vA taresa vA saMkhejjA vA asaM0 vAsesaMtaMceva, evaM dhUmappabhAevi tamAevi ahe sttmaaevi| sevaM bhaMte! ratti ||suutrm 830 // 31-2 // 1nIlalessakhuDDAgakaDajummaneraiyANaMbhaMte! kaouvavakhaMti, evaM jaheva kaNhalessakhuDDAgakaGajummA navaraM uvavAojovAluyappabhAe sesaMtaM ceva, vAluyappabhApuDhavinIlalessakhuDDAgakaDajummane evaM ceva, evaM paMkappabhAevi, evaM dhUmappabhAevi, evaM causuvi // 1582 // Page #505 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1583 // 31 zatake uddezakaH 1-28 sUtram 829-841 kSullakayugmAdInAmutpAdaH jummesu navaraMparimANaM jANiyavvaM, parimANaM jahA knnhlessuddese| sesaM taheva / sevaM bhaMte! ratti // sUtram 831 // 31-3 // 1kAulessakhuDDAgakaDajummaneraiyA NaM bhaMte! kao uvavakhaMti?, evaM jaheva kaNhalessakhuDDAgakaDajumma0 navaraM uvavAo jo rayaNappabhAe sesNtNcev|2 rayaNappabhApuDhavikAulessakhuDDAgakaDajummaneraiyANaMbhaMte! kaouvava0?,evaM ceva, evaM sakkarappabhAevi, evaM vAluyappabhAevi, evaM causuvi jummesu, navaraM parimANaM jANiyavvaM, parimANaM jahA kaNhalessauddesae sesaMtaMceva sevaM bhaMte! ratti // sUtram 832 // 31-4 // 1bhavasiddhIyakhuDDAgakaDajummaneraiyANaM bhaMte! kao uvava0?, kiMneraie0?, evaM jaheva ohiogamao taheva niravasesaMjAva no parappayogeNaM uvv0|2 rayaNappabhApuDhavibhavasiddhIyakhuDDAgakaDajummaneraiyA NaMbhaMte! evaM ceva niravasesaM, evaMjAva ahesattamAe, evaM bhavasiddhiyakhuDDAgateyoganeraiyAvi evaM jAva kaliyogatti, navaraMparimANaMjANiyavvaM, parimANaM puvvabhaNiyaM jahA pddhmuddese| sevaM bhaMte! ratti ||suutrm 833 // 31-5 // 1kaNhalessabhavasiddhiyakhuDDAgakaDajummaneraiyA NaM bhaMte! kao uva0?, evaM jaheva ohio kaNhalessauddesaotaheva niravasesaM causuvijummesubhANiyavvojAva ahe sattamapuDhavikaNhalessakhuDDAgakaliyoganeraiyA NaM bhaMte! kao uvavajaMti?, taheva / sevaM bhaMte! ratti // sUtram 834 // 31-6 // 1nIlalessabhavasiddhiyA causuvijummesutaheva bhANiyavvA jahA ohie nIlalessauddesae / sevaM bhaMte! 2 jAva viharai / / sUtram 835 // 31-7 // 2 kAulessAbhavasiddhiyA causuvi jummesu taheva uvavAeyavvA jaheva ohie kaaulessuddese| sevaM bhaMte! 2 jAva vihri|| // 1583 // Page #506 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1584 // 31 zatake uddezakaH 1-28 sUtram 829-841 kSullakayugmAdInAmutpAdaH sUtram 836 // 31-8 // / 3jahA bhavasiddhiehiM cattAri uddesayA bhaNiyA evaM abhavasiddhIehivi cattAri uddesagA bhANiyavvA jAva kAulessAuddesaotti / sevaM bhaMte! ratti // sUtram 837 // 31-12 // 4evaM sammadiTThIhivilessAsaMjuttehiM cattAri uddesagA kAyavvA, navaraMsammadiTThI paDhamabitiesuvi dosuvi uddesaesuahesattamApuDhavIe na uvavAeyavvo, sesaMtaMceva / sevaM bhaMte! rtti||suutrm 838 // 31-16 // 5micchAdiTThIhivi cattAri uddesagA kAyavvA jahA bhavasiddhiyANaM / sevaM bhaMte! ratti ||suutrm 839 // 31-20 // 6 evaM kaNhapakkhiehivi lessAsaMjuttehiM cattAri uddesagA kAyavvA jaheva bhavasiddhIehiM / sevaM bhaMte! ratti // sUtram 840 // 3124 // 7 sukkapakkhiehiM evaM ceva cattAri uddesagA bhANiyavvA jAva vAluyappabhApuDhavikAulessasukkapakkhiyakhuDDAgakalioganeraiyA NaM bhaMte! kao uvava0, tehava jAva no parappayogeNaM uvv0| sevaM bhaMte ratti // sUtram 841 // savvevi ee aTThAvIsa uddesgaa||3128||uvvaaysyN sammattaM // 31 // rAyagihe ityAdi, khuDDA jumma tti yugmAni- vakSyamANA rAzivizeSAste ca mahAnto'pi santyataH kSullakazabdena vizeSitAH, tatra catvAro'STau dvAdazetyAdisaGkhyAvAn rAziH kSullakaH kRtayugmo'bhidhIyate, evaM trisaptaikAdazAdikaH kSullakatryojaH, dviSaTprabhRtikaH kSullakadvAparaH, ekapaJcakaprabhRtikastu kSullakakalyoja iti // 1 // jahA vaktIe tti prajJApanASaSThapade, arthatazcaivaM paJcendriyatiryagbhyo garbhajamanuSyebhyazca nArakA utpadyanta iti, vizeSastu assannI khalu paDhama mityAdi gAthAbhyAmavaseyaH, Page #507 -------------------------------------------------------------------------- ________________ zrIabhaya vRttiyutam bhAga-3 // 1585 // 31 zatake uddezakaH 1-28 sUtram 829-841 kSullakayugmAdInA mutpAdaH ajjhavasANa tti anena ajjhavasANanivvattieNaM karaNovAeNaM tti sUcitam // 6 // // 829 // ekatriMzazate prathamaH // 31-1 // dvitIyastu kRSNalezyAzrayaH, sA ca paJcamISaSThIsaptamISveva pRthivISu bhavatItikRtvA sAmAnyadaNDakastaddaNDakatrayaM cAtra bhavatIti uvavAo jahA vaktIe dhUmappabhApuDhavineraiyANaM ti, iha kRSNalezyA prakrAntA sA ca dhUmaprabhAyAM bhavatIti tatra ye jIvA utpadyante teSAmevotpAdo vAcyaH, te cAsajJisarIsRpapakSisiMhavarjA iti||1||||830||31-2|| tRtIyastu nIlalezyAzrayaH, sA ca tRtIyAcaturthIpaJcamISveva pRthivISu bhavatItikRtvA sAmAnyadaNDakastaddaNDakatrayaM cAtra bhavatIti uvavAo jo vAluyappabhAe tti, iha nIlalezyA prakrAntA sA ca vAlukAprabhAyAM bhavatIti tatra ye jIvA utpadyante teSAmevotpAdo vAcyaH, te cAsajJisarIsRpavarjA iti / parimANaM jANiyavvaM ti, caturaSTadvAdazaprabhRtikSullakakRtayugmAdisvarUpaM jJAtavyamityarthaH // 1 // // 831 // 31-3 // caturthastu kApotalezyAzrayaH, sA ca prathamAdvitIyAtRtIyAsveva pRthivISvitikRtvA sAmAnyadaNDako ratnaprabhAdidaNDakatrayaM cAtra bhavatIti uvavAo jo rayaNappabhAe tti sAmAnyadaNDake ratnaprabhAvadupapAto vaacyH||1||||832|| zeSaM sUtrasiddham / / 833-841 // ekatriMzaM zataM vRttitaH samAptam // 31 // zatametadbhagavatyA bhagavatyA bhAvitaM mayA vaannyaaH| yadanugraheNa niravagraheNa sadanugraheNa tathA // 1 // // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttA ekatriMzattamaM zatakaM smaaptm|| // 1585 // Page #508 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1586 // 32 zatake uddezakaH 1-28 sUtram 842-843 udvartanA ||ath dvaatriNshNshtkm|| ||dvaatriNshshtke prathamAdArabhyASTAviMzAntA uddeshkaaH|| ekatriMzezate nArakANAmutpAdo'bhihitodvAtriMzetu teSAmevodvarttanocyata ityevaMsambandhamaSTAviMzatyuddezakamAnamidaM vyAkhyAyate, tasya cedamAdisUtraM 1khuDDAgakaDajummaneraiyA NaM bhaMte! aNaMtaraM uvvaTTittA kahiM gacchaMti? kahiM uvavajaMti? kiM neraiesu uva0 ti joNiesu uvava0 uvvaTTaNA jahA vkvNtiie|2 te NaM bhaMte! jIvA egasamaeNaM ke0 uvvaTuMti?, goyamA! cattAri vA aTTha vA bArasa vA solasavA saMkhejjA vA asaM0 vA uvva0, 3 teNaMbhaMte! jIvA kahaM uvva0?, goyamA! se jahA nAmae pavae evaM taheva, evaM socevagamaojAva AyappayogeNaM uvva0 no parappa0 uvva0, 4rayaNappabhApuDhavineraie khuDDAgakaDa0 evaMrayaNappabhAevievaM jAva ahesattamAe, evaM khulteyogakhuldAvarajummanu kaliyogA navaraMparimANaMjANiyavyaM, sesaMtaMceva / sevaM bhaMte! ratti // sUtram 842 // 32-1 // 5kaNhalessakaDajummaneraiyA evaM eeNaM kameNaM jaheva uvavAyasae aTThAvIsaM uddesagA bhaNiyA taheva uvaTTaNAsaevi aTThAvIsaM uddesagA bhANiyavvA niravasesA navaraM uvvaTuMtitti abhilAobhANiyavvo, sesaMtaMceva / sevaM bhaMte sevaM bhaMtetti jAva viharai / / sUtram 843 // uvvaTTaNAsayaMsammattaM // 32 // khuDDAge tyAdi, uvaTTaNA jahA vakkaMtIe tti, sAcaivamarthataH 'naragAo uvvaTTA ganbhe pjjttsNkhjiiviisu'tti||||1||||842|| dvAtriMzaM zataM vRttitaH samAptam // 32 // Page #509 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1587 // vyAkhyAteprAkzate vyAkhyA, kRtaivAsya smtvtH| ekatra toyacandre hi, dRSTe dRSTAH pare'pi te||1|| 32 zatake uddezakaH 1-28 sUtram 842-843 udvarttanA // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau dvAtriMzattamaM zatakaM samAptam // // 1587 // Page #510 -------------------------------------------------------------------------- ________________ 33 zatake zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1588 // avAntara zataka: 12 sUtram 844-848 ekendriyabhedAdiH ||ath trystriNshNshtkm|| ||trystriNshshtke dvaadshoddeshkH|| dvAtriMze zate nArakodvartanoktA, nArakAcodvRttA ekendriyAdiSu notpadyante, ke ca te? ityasyAmAzaGkAyAM te prarUpayitavyA bhavanti, teSu caikendriyAstAvatprarUpaNIyA ityekendriyaprarUpaNaparaM trayastriMzaM zataM dvAdazAvAntarazatopetaM vyAkhyAyate, tasya cedamAdisUtraM 1kativihANaMbhaMte! egidiyA pannattA?, goyamA! paMcavihA egiMdiyA pa0 taM0 puDhavikkAiyA jAva vaNassaikAiyA, 2 puDhavikkA0 NaM bhaMte! kativihA pa0?, goyamA! duvihA pa0 taM0 suhumapuDhavikAiyA ya bAyarapuDhavikAiyA ya, 3 su0pu0kAiyANaM bhaMte! kativihA pa0?, goyamA! duvihA pannattA, taMjahA-pajjattA su0pu0kAiyA ya apajjattA su0pu0kAiyA ya, 4 bAyarapu0kA0 NaM bhaMte ! kativihA pa0?, go0 evaM ceva, sa evaM AukkAiyAvi caukkaeNaM bhedeNaM bhANiyavvA evaM jAva vnnssikaa0| 5 apanattasu0pu0kAiyA NaM bhaMte! kati kammappagaDIopa0?, goyamA! aTTha kammappagaDI paM0, taM0 nANAvaraNijjaMjAva aMtarAiyaM, 6 pajjattasu0pu0kAiyANaM bhaMte! kati kammappa0pa0?, goyamA! aTTha kammappa0pa0, taMjahA-nANAvaraNijjaMjAva aMtarAiyaM / 7 apajjattabA0pu0kAiyANaM bhaMte! kati kammappa0 pa0?, goyamA! evaM ceva 8, 8 pajjattabA0pu0kAiyANaM bhaMte! kati kammappa0 evaM ceva 8, evaM eeNaM kameNaM jAva bA0vaNa kAiyANaM pjjttgaannNti| 9 apajjattasu0pu0kAiyA NaM bhaMte! kati kammappa0 baMdhaMti?, goyamA! sattavihabaMdhagAvi aTThavihabaMdhagAvi satta0 baMdhamANA AuyavanAo satta kammappa0 baMdhaMti aTTha baMdhamANA paDipunnAo aTTha kammappa0 baMdhaMti, 10 pajjattasu0pu0kAiyA NaM bhaMte ! kati kamma0?, evaM ceva, evaM savvejAva 11 pajjattabAvaNa kAiyANaMbhaMte! kati kammappa0 baMdhaMti?, 8 // 1588 // Page #511 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1589 // 33 zatake avAntara zataka: 12 sUtram 844-848 ekendriyabhedAdiH evaM ceva / 12 apajjattasu0pu0kAiyANaM bhaMte! kati kammappa0 vedeti?, goyamA! coddasa kammappagaDIo vedeti, taM0 nANAvaraNijnaM jAva aMtarAiyaM, soiMdiyavajhaM cakkhiMdiyavajhaMghANiMdiyavajhaM jibhiMdiyavajhaMitthivedavajhaM purisavedavajhaM, evaM caukkaeNaM bhedeNaMjAva 13 pajattabAyaravaNassaikAiyA NaM bhaMte! kati kammappa0 vedeti?, goyamA! evaM ceva coddasa kammappa0 vedeti / sevaM bhaMte! ratti // sUtram 844 // 33-1 // 14 kaivihA NaM bhaMte! aNaMtarovavannagA egidiyA pa0?, goyamA! paMcavihA aNaMtarova0 egidiyA pa0 taM0 puDhavikkA0 jAva vaNassaikAiyA, 15 aNaMtarovavannagANaM bhaMte! pu0kkAiyA kativihA paM0?, goyamA! duvihA pannattA, taMjahA-suhumapu0kAiyA ya bAyarapu0kAiyA ya, evaM dupaeNaM bhedeNaM jAva vnnssikaaiyaa| 16 aNaMtarovavannagasu0pu0kAiyANaM bhaMte! kati kammappagaDIo pa0?, goyamA! aTTha kammappa0pa0 taM0 nANAvaraNijjaM jAva aMtarAiyaM, 17 aNaMtarovavannagabAdarapu0kAiyANaM bhaMte! kati kammappa0 pa0?, goyamA! aTTha kammappayaDIopa0 taM0 nANAvaraNijjaMjAva aMtarAiyaM, evaM jAva aNaMtarovavannagabAdaravaNassaikAiyANaMti, 18 aNaMtarovavannagasupu0kAiyA NaM bhaMte! kati kammappa0 baMdhaMti?, goyamA! AuyavajAo satta kammappa0 baMdhaMti, evaM jAva aNaMtarovavannagabA0vaNa kAiyatti / 19 aNaMtarovavannagasapu0kAiyANaM bhaMte! kai kammappa0 vedeti?, goyamA! cauddasa kammappa0 vedeti, taM0 nANAvaraNijjaM taheva jAva purisavedavajhaM, evaM jAva aNaMtarovavannagabAvaNakAiyatti / sevaM bhaMte! ratti / / sUtram 845 // 33-2 // 20 kativihANaM bhaMte! paraMparovavannagA egiMdiyA pa0?,goyamA! paMcavihA paraMparova0 egi0pa0taM. puDhavikkAiyA evaM caukkao bhedo jahA ohiuddesae / 21 paraMparovavannagaapajjattasupu0kAiyANaM bhaMte! kai kammappagaDIo pa0?, evaM eeNaM abhilAveNaM jahA // 1589 // Page #512 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1590 // 33 zatake avAntara zataka: 12 sUtram 844-848 ekendriyabhedAdiH ohiuddesae taheva niravasesaM bhANiyavvaM jAva cauddasa vedeti / sevaM bhaMte! ratti // sUtram 846 // 33-3 // 22 aNaMtarogADhA jahA aNaMtarovavannagA 4 // 23 paraMparogADhA jahA prNprov05||24 aNaMtarAhAragA jahA annNtrov06||25 paraMparAhAragA jahA prNprov07||26 aNaMtarapajjattagA jahA annNtrov08||27 paraMparapajjattagA jahA prNprov09||28crimaavi jahA paraMparova0 taheva 10 // 29 evaM acarimAvi 11 // evaM ee ekkaarsuddesgaa|sevN bhaMte! 2 jAva vihri|| sUtram 847 // paDhamaM egidiyasayaM sammattaM // 1 // 1 kaivihA NaM bhaMte! kaNhalessA egiMdiyA pa0?, goyamA! paMcavihA kaNhalessA egiMdiyA pa0, taM0 pu0kAiyA jAva vnnssikaaiyaa|2 kaNhalessA NaM bhaMte! pu0kAiyA kaivihA pa0?, goyamA! duvihA paM0 taM0 suhumapu0kAiyA ya bAdarapu0kAiyA ya, 3 kaNhalessA NaM bhaMte! suhumapu0kAiyA kaivihA pa0?, goyamA! evaM eeNaM abhilAveNaM cauktabhedo jaheva ohiuddesae jAva vaNassaikAiyatti, 4 kaNhalessaapajjattasu0pu0kAiyANaM bhaMte! kai kammappagaDIo pa0?, evaM ceva eeNaM abhilAveNaM jaheva ohiuddesae taheva pannattAo taheva baMdhaMti taheva vedeti / sevaM bhaMte ! rtti||5kivihaannN bhaMte! aNaMtarova0kaNhalessaegi0pa0?, goyamA! paMcavihA aNaMtarova0 kaNhalessA egiM0 evaM eeNaM abhilAveNaM taheva duyao bhedo jAva vaNakAiyatti, 6 aNaMtarovavannagakaNhalessasu0pu0kAiyANaM bhaMte! kai kammappa0pa0?, evaM eeNaM abhi0 jahA ohio aNaMtarovavannagANaM uddesao taheva jAva vedeti|sevN bhaMte! ratti // 7 kaivihANaM bhaMte! paraMparova0 kaNhalessA egi0pa0?,goyamA! paMcavihA paraMparova0 kaNha0 egi0pa0, taMjahA-pu0kAiyA evaM eeNaM abhi0 taheva caukkao bhedo jAva vaNakAiyatti, 8 paraMparova0kaNhalessaapajjattasu0pu0kAiyANaM bhaMte! kai kammamappa0 pa0?, evaM eeNaM abhilAveNaM jaheva ohio paraMparova uddesao taheva jAva vedeti, evaM // 1590 // Page #513 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1591 // 33 zatake avAntara zataka: 12 sUtram 844-849 ekendriyabhedAdiH eeNaM abhi0 jaheva ohiegidiyasae ekkArasa uddesagA bhaNiyA taheva kaNhalessasatevi bhANiyavvA jAva acrimcrimknnhlessaaegiN0||suutrm 848 // bitiyaM egidiyasayaMsammattaM // 2 // 1 jahA kaNhalessehiM bhaNiyaM evaM nIlalessehivi sayaM bhANiyavvaM / sevaM bhaMte! ratti // tatiyaM egidiyasayaM sammattaM // 3 // evaM kAulessehivi sayaM bhA0 navaraM kAulesseti abhilAvo bhaanniyvvo||cutthN egidiyasayaM sammattaM ||4||1kivihaa NaM bhaMte! bhavasiddhIyA egiM0 pa0?, goyamA! paMcavihA bhavasiddhIyA egiM0 pa0, taM0 pu0kAiyA jAva vaNakAiyA bhedo caukkao jAva vaNakAiyatti / 2 bhavasiddhiyaapajjattasuhumapu0kAiyANaM bhaMte! kati kammappagaDIopa0?, evaM eeNaM abhilAveNaM jaheva paDhamillagaM egidiyasayaMtaheva bhavasiddhiyasayaMpi bhA0, uddesagaparivADI taheva jAva acarimotti / sevaM bhaMte! ratti ||pNcmN egidiyasayaM sammattaM // 5||1k0 NaM bhaMte! kaNhalessA bhavasi0 egiM0 pa0?, goyamA! paMcavihA kaNhalessA bhavasi0 egi0 pa0, pu0kAiyA jAva vaNakAiyA, 2 kaNhalessabhavasiddhIyapu0kAiyA NaM bhaMte! ka0pa0?, goyamA! duvihA pa0, taM0 suhumapu0kAiyA ya bAyarapu0kAiyA ya, 3 kaNhalessabhavasiddhIyasuhumapu0kAiyA NaM bhaMte! ka0 pa0?, goyamA! duvihA paM0 taMjahA- pajjattagA ya apajjattagA ya, evaM bAyarAvi, eeNaM abhilAveNaM taheva caukkaobhedo bhA0, 4 kaNhalessabhavasi apajjattasuhamapu0kAiyANaMbhaMte! kai kammappagaDIo pa0, evaM eeNaM abhi0 jaheva ohiuddesae taheva jAva vedeti |5k0 NaM bhaMte! aNaMtarova0 kaNhalessAbhavasi0 egi0pa0?, goyamA! paMcavihA aNaMtarova0 jAva vaNakAiyA, 6 aNaMtarova0kaNhalessabhavasi0pu0kAiyANaM bhaMte! ka0pa0?, goyamA! duvihA pa0, taM0 suhamapuDhavikA evaM duyao bhedo| 7 aNaMtarova0kaNhalessabhavasi suhumapu0kAiyANaM bhaMte! kai kammapa0pa0?, evaM eeNaM abhi0 jaheva ohio aNaMtarovavannauddesao taheva jAva vedeti , evaM eeNaM abhi0 ekkArasavi uddesagA taheva bhA0 jahA ohiyasae jAva | // 1591 // Page #514 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 33 zatake avAntara zataka: 12 sUtram 844-849 ekendriyabhedAdiH // 1592 // acarimotti ||chttuNegidisyNsmmttN // 6 // (granthAgaM 15000)1jahA kaNhalessabhavasiddhiehiM sayaM bhaNiyaM evaM nIlalessabhavasiddhiehivisayaMbhANiyavvaM ||sttmN egidiyasayaMsammattaM ||7||1evN kaaulessbhvsiddhiiehivisyN||atttthmN egidiysyNsmmttN|| 8||9k0 NaM bhaMte! abhavasiddhIyA egi0pa0?, goyamA! paMcavihA abhavasi0pa0 taM0 pu0kAiyA jAva vaNakAiyA evaM jaheva bhavasiddhIyasayaM bhaNiyaM navaraM nava uddesagA caramaacaramauddesagavajA sesaM taheva // navamaM egidiyasayaM sammattaM // 9 // 1 evaM knnhlessabhvsi0egi0syNpi|| dasamaM egidiyasayaM sammattaM // 10||1niillessabhvsi0egidiehivi sayaM // 11 // 1 kAulessaabhavasiddhIyasayaM, evaM cattArivi abhavasi0sayANi Nava 2 uddesagA bhavaMti, evaM eyANi bArasa egidiyasayANi bhavaMti // 12||suutrm 849 // tettIsaimaM sayaMsammattaM // 33 // kaivihA Na mityAdi, coddasa kammapayaDIo tti, tatrASTau jJAnAvaraNAdikAstadanyAH SaT tadvizeSabhUtAH soiMdiyavajjhaM ti zrotrendriyaM vadhyaM-hananIyaM yasya tattathA matijJAnAvaraNavizeSa ityarthaH, evamanyAnyapi, sparzanendriyavadhyaM tu teSAM nAsti, tadbhAva ekendriyatvahAniprasaGgAditi / ithiveyavajhaMti yadudayAtstrIvedona labhyate tatstrIvedavadhyam, evaM puMvedavadhyamapi, napuMsakavedavadhyaM tu teSAM nAsti, napuMsakavedavarttitvAditi / / 12 / / / / 844 // zeSa sUtrasiddham, navaraM evaM dupaeNaM bhedeeNaM ti anantaropapannakAnAmekendriyANAM paryAptakAparyAptakabhedayorabhAvena caturvidhabhedasyAsambhavAd dvipadena bhedenetyuktam / / 845-848 // tathA caramaacaramauddesagavajjaM ti, abhavasiddhikAnAmacaramatvena caramAcaramavibhAgo nAstItikRtveti // 1 // // 849 // trayastriMzaM zataM vRttitaH samAptimiti // 33 // // 1592 // Page #515 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1593 // vyAkhyeyamiha stokaM stokA vyAkhyA tadasya vihiteym| na hyodanamAtrAyAmatimAtraM vyaJjanaM yuktam // 1 // 33 zatake avAntara zataka: 12 sUtram 844-849 ekendriya bhedAdiH ||iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau trayastriMzaMzatakaM samAptam // 1593 // Page #516 -------------------------------------------------------------------------- ________________ 34 zatake zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 / / 1594 / / uddezakaH1 sUtram 850 ekendriya vigrahAdi ||ath ctustriNshNshtkm|| ||ctustriNshshtke prthmoddeshkH|| trayastriMzazata ekendriyAH prarUpitAzcatustriMzacchate'pi bhaGgayantareNa ta eva prarUpyanta ityevaMsaMbandhenAyAtasya ca dvAdazazatopetasyAsyedamAdisUtraM - 1 kaivihA NaM bhaMte! egiMdiyA pa0?, goyamA! paMcavihA egi0 pa0 taM puDhavikkAiyA jAva vaNassaikAiyA, evaM eteNaM ceva caukkaeNaM bhedeNaM bhANiyavvA jAva vaNakAiyA, 2 apajjattasuhumapuDhavikAieNaM bhaMte! imIse rayaNappabhAe puDhavIe puracchimille carimaMte samohae 2ttA je bhavie imIse rayaNappabhAe puDhavIe paJcacchimille carimaMte apajjattasuhumapu0kAiyattAe uvavajjittae, se NaM bhaMte! kaisamaeNaM viggaheNaM uvavajejA?, goyamA! egasamaieNa vA dusamaieNa vA tisamaieNa vA vigga0 uva0, 3 se keNaTeNaM bhaMte! evaM vucai egasamaieNa vA dusamaieNa vA jAva uva0?, evaM khalu goyamA! mae satta seDhIopa0, taM0 ujuyAyatA seDhI egayaovaMkA duhaovaMkA egayaokhahA duhaokhahA cakkavAlA addhacakkavAlA 7, ujuAyatAe seDhIe uvavajamANe egasamaieNaM viggaheNaM uva0, egaovaMkAe seDhIe uvavajamANe dusamaieNaM vigaheNaM uva0, duhaovaMkAe seDhIe uvavajamANe tisamaieNaM vigga0 uva0, se teNaTeNaM goyamA! jAva uv0|4 apajjattasuhamapu0kAieNaM bhaMte! imIse rayaNappabhAe puDhavIe puracchimille carimaMte samohae samo02 je bhavie imIse rayaNappabhAe puDhavIe paJcacchimille carimaMte pajjattasuhumapu0kAiyattAe uvavajjittae seNaM bhaMte! kaisamaieNaM viggaheNaM uva0?, goyamA! egasamaieNa vA sesaM taM ceva jAva se teNa0 jAva vigga0 uva0, evaM apajjattasuhamapuDhavikAio puracchimille carimaMte samohaNAvettA paccacchimille carimaMte bAdarapu0kAiesu apanattaesu uvavAeyavvo, tAhe tesu ceva pajattaesu 4, evaM AukkAiesu // 1594 // Page #517 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1595 // 34 zatake uddezakaH1 sUtram 850 ekendriyavigrahAdi 88888888888 cattAri AlAvagA suhumehiM apajattaehiM tAhe pajjattaehiM bAyarehiM apajjattaehiM tAhe pajjattaehiM uvavAeyavvo 4, evaM ceva suhumateukAehivi apajjattaehiM 1 tAhe pajjattaehiM uvavAeyavvo 2, 5 apajjattasuhumapu0kAieNaM bhaMte! imIse rayaNappabhAe puDhavIe puracchimille carimaMte samohae rattA je bhavie maNussakhette apajjattabAdarateukAiyattAe uvavajittae se NaM bhaMte! kaisamaieNaM vigga0 uva0?, sesaM taM ceva, evaM pajjattabAyarateukkAiyattAe uvavAeyavvo 4, vAukkAie suhumabAyaresu jahA AukkAiesu uvavAo tahA uvavAeyavvo 4, evaM vaNa kAiesuvi 20, 6 pajattasuhumapu0kAieNaM bhaMte! imIse rayaNappabhAe puDhavIe evaM pajjattasuhumapu0kAiovi puracchimille carimaMte samohaNAvettA eeNaMceva kameNaM eesuceva vIsasuThANesu uvavAeyavvo jAva bAdaravaNakAiesupajjattaesuvi 40, evaM apanattabAdarapu0kAiovi 60, evaM pajjattabAdarapu0kAiovi 80, evaM AukAiovi causuvi gamaesu puracchimille carimaMte samohae eyAe ceva vattavvayAe eesu ceva vIsaiThANesu uvavAeyavvo 160, suhumateukAiovi apajjattao pajjattao ya eesuceva vIsAe ThANesu uvavAeyavvo, 7 apajjattabAyarateukkAie NaM bhaMte! maNussakhette samohae 2 je bhavie imIse rayaNappabhAe puDhavIe paJcacchimille carimaMte apajjattasuhumapu0kAiyattAe uvavajittae seNaM bhaMte! kaisamaieNaM vigga0 uva0 sesaM taheva jAva se teNaTeNaM evaM pu0kAiesu cauvihesuvi uvavAeyavvo, evaM AukAiesu cauvihesuvi, teukAiesu suhumesu apajjattaesu pajja0 ya evaM ceva uvalyavvo, 8 apa0bAnteukkAie NaM bhaMte! maNussakhette samohae samo02 je bhavie maNussakhette apa0bA0teukkAiyattAe uvAttae se NaM bhaMte! katisama0?, sesaMtaMceva, evaM pa0bAnteukkAiyattAevi uvavyavvo, vAukAiyattAe yavaNakAiyattAe ya jahA pu0kAiesu taheva caukkaeNaM bhedeNaM uva0yavvo, evaM pajjattabAyarateukAio'vi samayakhette samohaNAvettA eesuceva vIsAe ThANesu uvavyavvo jaheva apajjattao uvavAio, evaM savvatthavi bAyarateukAiyA apajjattagA ya panja0 ya samayakhette uva0yavvA // 1595 // Page #518 -------------------------------------------------------------------------- ________________ 34 zatake uddezakaH1 zrIbhagavatyaGga zrIabhayaH vRttiyutam bhAga-3 // 1596 // sUtram 850 ekendriya vigrahAdi samohaNAveyavvAvi 240, vAukkAiyA vaNakAiyA ya jahA pu0kAiyA taheva caukkaeNaM bhedeNaM uvavyavvA jAva pajjattA 400 // 9 bAyaravaNa kAieNaMbhaMte! imIse rayaNappabhAe puDhavIe puracchimille carimaMtesamohae rattAje bhavieimIse rayaNa puDhavIe paccacchimille carimaMte pajjattabAyaravaNakAiyattAe uvAttae seNaM bhaMte! katisama0 sesaM taheva jAva se teNaTeNaM0,10 apajjattasuhamapu0kAiesuNaM bhaMte! imIse rayaNa puDhavIe paJcacchimille carimaMte samohae 2 je bhavie imIse rayaNa puDhavIe puracchimille carimaMte apajjattasuhumapu0kAiyattAe uva0ttae se NaM bhaMte ! kaisamaeNaM?, sesaM taheva niravasesaM , evaM jaheva puracchimille carimaMte savvapadesuvi samohayA paJcacchimille carimaMte samayakhette ya uvavAiyA je ya samayakhette samohayA paJcacchimille carimaMte samayakhette ya uvavAiyA evaM eeNaM ceva kameNaM paJcacchimille carimaMte samayakhette ya samohayA puracchimille carimaMte samayakhette ya uvalyavvA teNeva gamaeNaM, evaM eeNaMgamaeNaMdAhiNille carimaMtesamohayANaM uttarille carimaMte samayakhette ya uvavAo evaM ceva uttarille carimaMte samayakhette yasamohayA dAhiNille carimaMte samayakhette ya uvavAeyavvA teNeva gamaeNaM, 11 apajjattasuhumapu0kAieNaM bhaMte! sakkarappabhAe puDhavIe puracchimille carimaMte samohae 2 je bhavie sakkara0 puDhavIe paJcacchimille carimaMte apajjattasuhumapu0kAiyattAe uvavajjai evaM jaheva rayaNappabhAe jAva se teNaTTeNaM evaM eeNaM kameNaMjAva pajjattaesusuhumateukAiesu, 12 apajjattasuhumapu0kAieNaMbhaMte! sakkara0 puDhavIe puracchimille carimaMte samohae rattA je bhavie samayakhette apanattabAyarateukkAiyattAe uva0ttae seNaM bhaMte! katisamaya0 pucchA, goyamA! dusamaieNa vA tisamaieNa vA viggaheNa uvavajijA, 13 se keNaTeNaM?, evaM khalu goyamA! mae satta seDhIo paM0 taM0 ujuyAyatA jAva addhacakkavAlA, egaovaMkAe seDhIe uvavajamANe dusamaieNaM viggaheNaM uvavajejA duhaovaMkAe seDhIe uva0mANe tisamaieNaM vigga0 uva0 se teNaTTeNaM0, evaM pajjattaesuvi bAyarateukkAiesu, sesaM jahA rayaNappabhAe, je'vi bAyarateukAiyA apajjattagA ya paja0 // 1596 // Page #519 -------------------------------------------------------------------------- ________________ zrIbhagavatyaha zrIabhaya vRttiyutam bhAga-3 // 1597 // 34 zatake uddezakaH 12 sUtram 850 ekendriyavigrahAdi yasamayakhette samohaNittA doccAe puDhavIe paccacchimille carimaMte pu0kAiesucauvihesu AukkAiesucauvvihesuteukAiesuduvihesu vAukAiesucauvvihesuvaNakAiesucauvvihesu uvavajaMti te'vi evaM ceva dusamaieNa vA tisamaieNa vA vigga0 uvavAeyavvA, bAyarateukkAiyA apajjattagAya paJja0 ya jAhe tesuceva uvavanaMti tAhe jaheva rayaNappabhAe taheva egasamaiyadusamaiyatisamaiyaviggahA bhANiyavvA sesaMjaheva rayaNappabhAe taheva niravasesaM, jahA sakkarappabhAe vattavvayA bhaNiyA evaM jAva ahe sattamAevi bhaa0||suutrm 850 // kaivihe ityAdi, idaM ca lokanADI prastIrya bhAvanIyam, egasamaieNa va tti ekaH samayo yatrAstyasAvekasAmayikastena viggaheNaM ti vigrahe- vakragatau ca tasya sambhavAdgatireva vigrahaH, viziSTo vA graho viziSTasthAnaprAptihetubhUtA gatirvigrahaH, tena, // 2 // tatra ujjuAyayAe ti yadA maraNasthAnApekSayotpattisthAnaM samazreNyAM bhavati tadA RjvAyatA zreNirbhavati, tayA ca gacchata ekasAmayikI gatiH syAdityata ucyate egasamaieNa mityAdi, yadA punarmaraNasthAnAdutpattisthAnamekapratare vizreNyAM varttate tadaikatovakrA zreNiH syAt samayadvayena cotpattisthAnaprAptiH syAdityata ucyate egaovaMkAe seDhIe uvavajjamANe dusamaieNaM vigaheNaM mityAdi, yadA tu maraNasthAnAdutpattisthAnamadhastana uparitane vA pratare vizreNyAM syAttadA dvivakrAzreNiH syAt samayatrayeNa cotpattisthAnAvAptiH syAdityata ucyate duhaovaMkAe ityaadi||3|| evaM AukAiesuvi cattAri AlAvage tyetasya vivaraNaM suhumehI tyaadi||4|| bAdarastejaskAyikasUtre ratnaprabhAprakrame'pi yaduktaM je bhavie maNussakhette tti tdbaadrtejsaamnytrotpaadaasmbhvaaditi||5||viissu ThANesu tti, pRthivyAdayaH paJca sUkSmabAdarabhedAd dvidheti daza, teca pratyekaM paryAptakAparyAptakabhedAdviMzatiriti // 6 // iha caikaikasmin jIvasthAne viMzatirgamA bhavanti, tadevaM pUrvAntagamAnAM catvAri zatAni, evaM // 1597 // Page #520 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1598 // adha: tpAdaH pazcimAntAdigamAnAmapi,tatazcaiva ratnaprabhAprakaraNe sarvANi SoDazazatAnigamAnAmiti |shrkraaprbhaaprkrnnebaadrtejskaayik- 34 zatake sUtre dusamaieNa vetyAdi, iha zarkarAprabhApUrvacaramAntAnmanuSyakSetra utpadyamAnasya samazreNirnAstIti egasamaieNa mitIha noktam, uddezakaH1 sUtram 851 dusamaieNa mityAdi tvekavakrasya dvayorvA sambhavAduktamiti // 13 // // 850 // atha sAmAnyenAdhaHkSetramUrdhvakSetraM cAzrityAha14 apajjattasuhumapuDhavikAieNaM bhaMte! aholoyakhettanAlIe bAhirille khette samohae 2 je bhavie uDaloyakhettanAlIe bAhirille pRthvyAdInA mUrdhvAdAvukhette apajattasuhamapuDhavikAiyattAe uvavajittae seNaMbhaMte! kaisamaieNaM viggaheNaM uvavajejA?, goyamA! tisamaieNavA causamaieNa vA vigga0 uva0?, se keNaTTeNaM bhaMte! evaM vuccai tisamaieNa vA causama0 vA vigga0 uva0?, goyamA! apajjattasuhumapu0kAie NaM aholoyakhettanAlIe bAhirille khette samohae 2 je bhavie uDDaloyakhettanAlIe bAhirille khette apa0supu0kAiyattAe egapayaraMmi aNuseDhIe uvavajjittae se NaM tisamaieNaM viggaheNaM uvavajejA je bhavie viseDhIe uvavajittae se NaM causamaieNaM vigga0 uva0 se teNaTeNaM jAva uva0, evaM pajjattasu0pu0kAiyattAe'vi, evaM jAva pa00teukAiyattAe, 15 apa0supuDhavikAieNaM bhaMte! aheloga jAva samohaNittA je bhavie samayakhette apa0bAyarateukAiyattAe uvavajittae se NaM bhaMte!, kaisamaieNaM vigga0 uva0?, goyamA! dusamaieNa vA tisama0 vA vigga0 uvavajejA, se keNaTeNaM?, evaM khalu goyamA! mae satta seDhIo pa0, taM0 ujuAyatA jAva addhacakkavAlA, egaovaMkAe seDhIe uvavajamANe dusamaieNaM vigga0 uva0 duhaovaMkAe seDhIe uvavajamANe tisamaieNaM vigga0 uva0 se teNadveNaM, evaM pajattaesuvi bAyarateukAiesuvi uvavAeyavvo, vAukkAiyavaNakAiyattAe caukkaeNaM bhedeNaM jahA 8 // 1598 // AukkAiyattAe taheva uvavAeyavvo 20, evaM jahA apa0su0pu0kkAiyassa gamao bhaNio evaM pa0su0pu0kAiyassavi bhANiyavvo taheva vIsAe ThANesuuvavAeyavvo 40, 16 aholoyakhettanAlIe bAhirillekhette samohae rattA evaM bAyarapu0kAiyassavi apajjattagassa Page #521 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1599 // 34 zatake uddezakaH1 sUtram 851 adha: pRthvyAdInAmUrdhvAdAvu pa0gassa ya bhA0 80, evaM AukkAiyassa cauvvihassavi bhA0 160, suhumateukkAiyassa duvihassavi evaM ceva 200, 17 apa0bAyarateukkAieNaM bhaMte! samayakhettesamohae 2je bhavie uDDalogakhettanAlIe bAhirillekhette apa0su0pu0kAiyattAe uvavajittae se NaM bhaMte! kaisamaieNaM viggaheNaM uvavajjejjA?, goyamA! dusamaieNa vA tisama0 vA causama0 vA vigga0 uva0, se keNaTeNaM0 aTTho jaheva rayaNappabhAe taheva satta seDhIo evaM jAva 18 apajjattabAyarateukAieNaM bhaMte! samayakhette samohae 2 je bhavie uDalogakhettanAlIe bAhirille khette pa00teukAiyattAe uvattae se NaM bhaMte! sesaM taM ceva, 19 apajjattabAyarateukkAieNaM bhaMte! samayakhette samohae 2 je bhavie samayakhette apajjattabAyarateukkAiyattAe uvavajittae se NaM bhaMte! kaisamaieNaM vigga0 uva0?, goyamA! egasamaieNa vA dusama0 vA tisama0 vA vigga0 uva0, se keNaTeNaM? aTTho jaheva rayaNappabhAe taheva satta seDhIo, evaM pajattabAyarateukAittAevi, vAuyakAiesu vaNakAiesuya jahA pu0kAiesu uvavAio taheva caukkaeNaM bhedeNaM uvavAeyavvo, evaM pajattabAyarateukAiovi eesuceva ThANesuuvavAeyavvo, vAukkAiyavaNa kAiyANaMjahevapu0kAiyatte uvavAotaheva bhaanniyvvo| 20 apajjattasuhumapu0kAie NaMbhaMte! uDalogakhettanAlIe bAhirillekhette samohae rattA je bhavie ahelogakhettanAlIe bAhirillekhette apajattasuhumapuDhavikAiyattAe uvavajittae se NaM bhaMte! kaisa0?, evaM 21 uDDalogakhettanAlIe bAhirille khette samohayANaM ahelogakhettanAlIe bAhirille khette uvavajayANaM soceva gamao niravaseso bhA0 jAva bAyaravaNassaikAiopajjattao bAyaravaNassaikAiesupajjattaesu uvvaaio| 22 apajjattasuhumapuDhavikAie NaM bhaMte! logassa puracchimille carimaMte samohae 2 je bhavie logassa puracchi0 ceva carimaMte apa0su0pu0kAiyattAe uvavajjittae se NaM bhaMte! kaisamaieNaM viggaheNaM uvavakhaMti?, goyamA! egasamaieNa vA dusama0 vA tisama0 vA causama0 vA vigga0 uva0, se keNaTeNaM bhaMte! evaM vuccai egasamaieNa vA jAva uvavajejjA?, evaM khalu goyamA! mae satta seDhIo 2 // 1599 // Page #522 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhayavRttiyutam bhAga-3 // 1600 // 34 zatake uddezakaH 1 sUtram 851 adha: pRthvyAdInAmUrdhvAdAvutpAdaH pa0, taMjahA- ujjuAyatA jAva addhacakkavAlA, ujjuAyayAe seDhIe uvavajjamANe egasamaieNaM vigga0 uva0, egaovaMkAe seDhIe uvavajjamANe dusamaieNaM vigga uva0, duhaovaMkAe seDhIe uvavajamANe je bhavie egapayaraMsi aNuseDhI uvavajjittae seNaM tisamaieNaM vigga0 uva0, je bhavie viseDhiM uvavajittae seNaM causama0 vigga0 uva0, se teNaTeNaMjAva uva0, evaM apajjattasuhumapuDhavikAio logassa puracchi0 carimaMte samohae 2 logassa puracchimille ceva carimaMte apajjattaesu pajja0 ya suhumapu0kAiesu suhumaAukAiesu apajjattaesu panja0 su0teukkAiesu apajjattaesu pajja0 ya su0vAukAiesu apajjattaesu pajja0 bA0vAukAiesu apajjattaesu pajja0 su0vaNakAiesu apajjattaesu pajja0 ya bArasasuvi ThANesu eeNaM ceva kameNaM bhANiyavvo, su0pu0kAio apajjattao evaM ceva niravaseso bArasasuviThANesu uvavAeyavvo 24, evaM eeNaM gamaeNaM jAva suhumavaNa kAio pajjattao su0vaNa kAiesupajjattaesu ceva bhA0 // 23 apa0su0pu0kAie NaM bhaMte! logassa puracchimille carimaMte samo02 je bhavie logassa dAhiNille carimaMte apajjattasuhumapuDhavikAiesu uvavajjittae seNaM bhaMte!, kaisamaieNaM vigga0 uva0?,goyamA! dusamaieNa vA tisama0 vA causama0 vA vigga0 uvavajjai, sekeNaTTeNaM bhaMte! evaM vu0?, evaM khalu goyamA! mae satta seDhIopa0, taMjahA- ujjuAyatA jAva addhacakkavAlA, egaovaMkAe seDhIe uvavajamANe dusamaieNaM vigga0 uvavajjai, duhaovaMkAe seDhIe uvavajamANe je bhavie egapayaraMmi aNuseDhIo uvavajjittaeseNaM tisamaieNaM vigga0 uvavajejjA, je bhavie visedi uvavajittaeseNaMcausamaieNaM vigga0 uva0 seteNaTeNaMgoyamA0, evaM eeNaM gamaeNaM puracchimille carimaMte samohae dAhiNille carimaMte uvavAeyavvo, jAva suhumavaNa kAio pajjattao suhumavaNa kAiesu pajjattaesu ceva, savvesiM dusamaio tisamaio causa0 viggaho bhaa0| 24 apajjattasuhumapu0kAie NaM bhaMte! logassa puracchimille carimaMte samohae 2 je bhavie logassa paccacchi0 carimaMte apa0suhumapu0kAiyattAe uvavajjittae se NaM bhaMte! // 1600 // Page #523 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1601 // tpAdaH kaisamaieNaM vigga0 uva0?, goyamA! egasamaieNa vA dusama0 vA tisama0 vA causama0 vA vigga0 uvavajjejjA, se keNaTeNaM?, evaM | 34 zatake jaheva puracchimille carimaMte samohayA puracchi0 ceva carimaMte uvavAiyA taheva puracchi0 carimaMte samohayA paJcacchimille carimaMte uddezakaH1 sUtram 851 uvavAeyavvA savve, 25 apajjattasuhumapu0kAieNaM bhaMte! logassa puracchi0 carimaMte samohae 2 je bhavie logassa uttarille carimaMte adhaH apajjattasuhamapuDhavikAiyattAe uvava0 se NaM bhaMte! evaM jahA puracchi0 carimaMte samohao dAhiNille carimaMte uvavAio tahAla pRthvyAdInA mUrdhvAdAvupuracchimille0 samohao uttarille carimaMte uvavAeyavvo, 26 apajjattasuhumapuDhavikAieNaM bhaMte! logassa dAhiNille carimaMte samohae rattA je bhavie logassa dAhiNille ceva carimaMte apajjatta suhumapuDhavikAiyattAe uvavajittae evaM jahA puracchimillesamohao puracchi0 ceva uvavAiotaheva dAhiNillesamohae dAhi0 ceva uvavAeyavvo, taheva niravasesaMjAvasu0vaNa kAiopajjattaosu0vaNa kAiesu ceva pajjattaesu dAhiNille carimaMte uvavAio evaM dAhi0 samohao paJcacchimille carimaMte uvavAeyavvo navaraM dusamaiyatisamaiyacausamaiyaviggaho sesaM taheva, dAhi0 samohao uttarille carimaMte uvavAeyavvo jaheva saTTANi taheva egasamaiyadusamaiyatisamaiyacausamaiyaviggaho, puracchimille jahA paJcacchimille taheva dusamaiyatisamaiyacausamaya0,paJcacchimille ya carimaMte samohayANaM paccacchi0 ceva uvavajamANANaMjahA saTThANe, uttarille uvavajamANANaM egasamaio viggaho natthi, sesaMtaheva, puracchimille jahAsaTThANe, dAhiNille egasamaio vi0 natthi, sesaM taM ceva, utta0 samohayANaM utta0 ceva uvavajjamANANaM jaheva saTThANe, utta0 samohayANaM puracchi0 uvavajamANANaM evaM ceva, navaraM egasamaio viggaho natthi,utta0 samohayANaMdAhiNille uvavajjamANANaMjahA saTThANe, utta0 samohayANaM // 1601 // paccacchi0 uvavajjamA0 egasamaio vi0 natthi, sesaM taheva jAvasu0vaNa kAio pajjattao su0vaNakAiesupajjattaesuceva // 27 kahinnaM bhaMte! bAyarapuDhavikAiyANaM pajjattagANaM ThANA pa0?, goyamA! saTThANeNaM aTThasu puDhavIsujahA ThANapade jAva su0vaNa kAiyA Page #524 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1602 // 34 zatake uddezakaH1 sUtram 851 adhaH pRthvyAdInAmUvarvAdAvutpAdaH je ya pajjattagA je ya apajja0 te savve egavihA avisesamaNANattA savvalogapariyAvannA pa0 samaNAuso! / 28 apajjattasuhamapuDhavikAiyANaMbhaMte! kati kammappagaDIo pannattAo?, goyamA! aTTha kammappa0pa0, taM0 nANAvaraNijjaMjAva aMtarAiyaM, evaM caukkaeNaM bhedeNaM jaheva egiMdiyasaesu jAva bAyaravaNassaikAiyANaM pajjattagANaM, 29 apa0su0pu0kAiyA NaM bhaMte! kati kammappa0 baMdhaMti?, goyamA! sattavihabaMdhagAvi aTThavihabaMdhagAvi jahA egidiyasaesujAva pajjattA baayrvnnkaaiyaa| 30 apa0su0pu0kAiyA NaMbhaMte! kati kammappa0 vedeti? goyamA! coddasa kammappa0 vedeti taMjahA-nANAvaraNijjaM jahA egiMdiyasaesujAva purisavedavajhaM evaM jAva bAvaNakAiyANaM pajjattagANaM, 31 egidiyA NaM bhaMte! kao uvavakhaMti kiMneraiehitouva0? jahA vakkaMtIe pu0kkAiyANaM uvavAo, 32 egidiyANaM bhaMte! kai samugghAyApa0?,goyamA! cattAri samu0paM0 taMjahA- vedaNAsamugghAe jAva veuvviysmu0||33 egiMdiyA NaMbhaMte! kiMtullaTThitIyA tullavisesAhiyaM kammaMpakareMti?,tullaTThitIyA vemAyavisesAhiyaM kammaM pa0? vemAyaTThitIyA tullavisesAhiyaM kammaM pa0? vemAyaTThitIyA vemAyavisesAhiyaM kammaM pa0?, goyamA! atthegaiyA tullaTThitIyA tullavisesAhiyaM kammaM pa0, atthe0 tullaTThitIyA vemAyavisesAhiyaM kammaMpa0, sekeNaTeNaM bhaMte! evaM vu0 atthe0 tullaTThitIyA jAva vemAyavisesAhiyaM kammaM pa0?, goyamA! egiMdiyA cauvvihA pa0, taMjahA- atthe0 samAuyA samovavannagA 1 atthe0 sa0 visa02 atthe0 visa0 samo03 atthe0 visamAuyA visamovavannagA 4, tattha NaMje te samA0samova0 teNaMtullaTThi0 tullavisesAhiyaM kammaM pa01tattha NaMje te samAuyA visamovavannagAte NaM tullaTThitIyA vemAyavisesAhiyaM kammaM pa02 tattha NaM je te visamAuyA samova0 te NaM vemAyaTThitIyA tullavisesAhiyaM kammaM pa03 tatthaNaMjete visamAuyAvisamovavannagA teNaMvemAyaTThiiyA vemAyavisesAhiyaMkammaMpa04,seteNaTeNaM goyamA! jAvavemAyavisesAhiyaM kmmNp0||sevN bhaMte! 2jAva viharati ||suutrm 851 // 34-1 // // 1602 // Page #525 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1603 // | 34 zatake uddezakaH1 sUtram 851 adhaH pRthvyAdInAmUrdhvAdAvutpAdaH apajjattasuhume tyAdi, aholoyakhettanAlIe tti adholokalakSaNe kSetre yA nADI- sanADI sA'dholokakSetranADI tasyAH, evamUrdhvalokakSetranADyapIti, tisamaieNa va tti,adholokakSetre nADyA bahiH pUrvAdidizi mRtvaikena nADImadhye praviSTo dvitIye samaya Urddhagatastata ekapratare pUrvasyAM pazcimAyAMvAyadotpattirbhavati tadA'nuzreNyAMgatvA tRtIyasamaya utpadyata iti, causamaieNa vatti yadA nADyA bahirvAyavyAdividizi mRtastadaikena samayena pazcimAyAmuttarasyAM vA gato dvitIyena nADyAM praviSTastRtIya Urddha gatazcaturthe'nuzreNyAM gatvA pUrvAdidizyutpadyata iti, idaM ca prAyovRttimaGgIkRtyoktam, anyathA paJcasAmayikyapi gatiH sambhavati, yadA'dholokakoNAdUrdhvalokakoNa evotpattavyaM bhavatIti, bhavanti cAtra gAthAH sutte causamayAo natthi gaI u parA vinnidditttthaa| jujjai ya paMcasamayA jIvassa imA gaI loe||1||jo tamatamavidisAe samohao bNbhlogvidisaae| uvavajjai gaIe so niyamA pNcsmyaae||2||ujuyaaytegvNkaa duhaovaMkA gaI vinnidditttthaa| jujjai ya ticaurvakAvi nAma cupNcsmyaae||3|| uvavAyAbhAvAo na paMcasamayA'havA na sNtaavi| bhaNiyA jaha causamayA mahallabaMdhe na sNtaavi||4|| apajjattAbAyarateukkAie Na mityAdau, dusamaieNa vA tisamaieNa vA viggaheNaM uvavajjejjatti, etasyeyaM bhAvanA samayakSetrAdekena samayenovaM gatau dvitIyena tu nADyA bahirdigvyavasthitamutpattisthAnamiti tathA samayakSetrAdekenoddhaM yAti dvitIyena tu nADyA bahiH pUrvAdidizi tRtIyena tu vidigvyvsthitmutpttisthaanmiti||15|| atha lokacaramAntamAzrityAha apajjattAsuhamapuDhavikAieNaM bhaMte! logasse tyAdi, iha ca lokacaramAnte O sUtre samayacatuSkAtparA gatirna vinirdissttaa| yujyate ca jIvasyeyaM paJcasamayA loke gtiH||1|| yastamastamovidizi samavahato brahmalokavidizyutpadyate sa niyamAtpaJcasamayayA gatyA / / 2 / / RjvAyataikavakrA dvidhAvakrA ca gatirvinirdiSTA / yujyate ca nAma tricaturvakrA'pi ctusspnycsmytyaa||3|| upapAtAbhAvAnna paJcasamayA'thavA satyapi yathA mahandhe na catuH samayoktA tathA na bhaNitA'lpatvAdinA // 4 // R // 1603 // Page #526 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1604 // 34 zatake uddezakaH1 sUtram 851 adha: pRthvyAdInAmUrdhvAdAvutpAdaH bAdarAH pRthvIkAyikApkAyikatejovanaspatayo na santi sUkSmAstu pazcApi santi bAdaravAyukAyikAzceti paryAptAparyAptabhedena dvAdaza sthAnAnyanusatavyAnIti, iha ca lokasya pUrvacaramAntAtpUrvacaramAnta utpadyamAnasyaikasamayAdikA catuHsamayAntA gatiH saMbhavati, anuzreNivizreNisambhavAt, pUrvacaramAntAtpunardakSiNacaramAnta utpadyamAnasya vyAdisAmayikyeva gatiranuzreNerabhAvAt, evamanyatrApi vizreNigamana iti // 22 / / evamutpAdamadhikRtyaikendriyaprarUpaNA kRtA, atha teSAmeva sthAnAdiprarUpaNAyAha kahiM Na mityAdi, saTThANeNaM ti svasthAnaM yatrAste bAdarapRthivIkAyikastena svasthAnena svasthAnamAzrityetyarthaH jahA ThANapade tti sthAnapadaM ca prajJApanAyA dvitIyaM padam, taccaivaM- 'taMjahA- rayaNappabhAe sakkarappabhAe vAluyappabhAe' ityAdi, egaviha tti ekaprakArA eva prakRtasvasthAnAdivicAramadhikRtyaughataH avisesamaNANatta tti avizeSA vizeSarahitAH, yathA paryAptakAstathaivetare'pi aNANatta tti anAnAtvA:nAnAtvavarjitAH, yeSvevAdhArabhUtAkAzapradezeSveke teSvevetare'pItyarthaH savvaloyapariyAvanna tti upapAtasamudghAtasvasthAnaiH sarvaloke vartanta iti bhAvanA, tatropapAta- upapAtAbhimukhyaM samuddhAta iha mAraNAntikAdi svasthAnaM tu yatra ta Asate // 27 / / samuddhAtasUtre veubviyasamugghAe tti yaduktaM tadvAyukAyikAnAzrityeti // 32 // ekendriyAneva bhaGgayantareNa pratipAdayannAha egidiyA Na mityAdi, tullaTThiiya tti tulyasthitikAH parasparApekSayA samAnAyuSkA ityarthaH tullavisesAhiyaM kammaM pakareMti tti parasparApekSayA tulyatvena vizeSeNa- asatyeyabhAgAdinA, adhikaM pUrvakAlabaddhakarmApekSayA'dhikataraMtulyavizeSAdhikaM karmajJAnAvaraNAdi prakurvanti badhnanti tathA tulyasthitayaH vemAyavisesAhiyaM ti vimAtra:anyo'nyApekSayA viSamaparimANaH kasyApyesaGkhayeyabhAgarUpo'nyasya saGkhyeyabhAgarUpo yo vizeSastenAdhikaM pUrvakAlabaddhakarmApekSayA yattattathA 2 tathA vemAyaTThiiya tti vimAtrA viSamamAtrA, sthitirAyuryeSAM te vimAtrasthitayo viSamAyuSkA ityarthaH // 16 04 // Page #527 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1605 // 34 zatake uddezakaH 2-11 sUtram tullavisesAhiya tti tathaiva, evaM caturtho'pi, tattha NaM je te ityAdi, samAuyA samovavannaga tti samasthitayaH samakamevotpannA ityarthaH, ete ca tulyasthitayaH samotpannatvena paraspareNa samAnayogatvAtsamAnameva karma kurvanti, teca pUrvakarmApekSayA samaMvA hInaM vA'dhikaM vA karma kurvanti, yadyadhikaM tadA vizeSAdhikamapi tacca parasparatastulyavizeSAdhikaM na tu vizeSAdhikamevetyata ucyate tulyavizeSAdhikamiti, tathA ye samAyuSo viSamopapannakAste tulyasthitayaH, viSamopapannatvena ca yogavaiSamyAdvimAtravizeSAdhikaM karma kurvantIti 2, tathA ye viSamAyuSaH samopapannakAste vimAtrasthitayaH samotpannatvena ca samAnayogatvAttulyavizeSAdhikaM karma kurvantIti 3, tathA ye viSamAyuSo viSamopapannakAste vimAtrasthitayo viSamotpannatvAcca yogavaiSamyeNa: vimAtravizeSAdhikaM karma kurvantIti // 33 // // 851 // catustriMzacchate prathamaH // 34-1 // atha dvitIyaH, tatra ca 852-854 ekendriyazatAni 12 ||ctustriNshshtke dvitiiyaadaarbhyaikaadshaantoddeshkaaH|| 1kaivihANaM bhaMte! aNaMtarovavannagA egiMdiyA pannattA?, goyamA! paMcavihA aNaMtarovavannagA egi0pa0, taMjahA-puDhavikAiyA duyAbhedojahA egidiyasaesujAva bAyaravaNassaikAiyA ya, 2 kahinaM bhaMte! aNaMtarovavannagANaM bAyarapuDhavikAiyANaM ThANA pa0?, goyamA! saTThANeNaM aTThasupuDhavIsu, taM0 rayaNappabhAe jahA ThANapade jAva dIvesusamuddesu etthaNaM aNaMtarovavannagANaM bAyarapuDhavikAiyANaM ThANA pa0, uvavAeNaMsavvaloesamugghAeNaM savvaloe saTThANeNaM logassa asaMkhejaibhAge, aNaMtarovavannagasuhumapuDhavikAiyA egavihA avisesamaNANattA savvaloe pariyAvannA pannattA samaNAuso!, evaM eeNaM kameNaM savve egiMdiyA bhANiyavvA, saTThANAI savvesiM jahA ThANapade tesiM pajjattagANaM bAyarANaM uvavAyasamugghAyasaTThANANijahA tesiM ceva apajjattagANaM, bAyarANaMsuhamANaM savvesiM jahA // 1605 Page #528 -------------------------------------------------------------------------- ________________ 34 zatake uddezaka: zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1606 // 2-11 sUtram 852-854 ekendriyazatAni 12 puDhavikAiyANaM bhaNiyA taheva bhA0 jAva vaNassaikAiyatti / 3 aNaMtarovavannagAsuhamapuDhavikAiyANaM bhaMte! kai kammappagaDIo pa0?, goyamA! aTTha kammappa0 pannattAo evaM jahA egidiyasaesu aNaMtarovavannagauddesae taheva pannatAo taheva baMdhati taheva vedeti jAva aNaMtarovavannagA baayrvnnssikaaiyaa| 4 aNaMtarovavannagaegiMdiyANaM bhaMte! kaouvavajaMti? jaheva ohie uddesao bhaNio thev| 5 aNaMtarovavannagaegidiyANaM bhaMte! kati samugghAyA pa0?, goyamA! donni samugdhAyA pa0, taM0 vedaNAsamugghAe ya kasAyasamugghAe ya / 5 aNaMtarovavannagaegidiyANaM bhaMte! kiM tullaTThitIyA tullavisesAhiyaM kammaM pakareMti? pucchA taheva, goyamA! atthegaiyA tullaTThi0 tullavise0 kammaM pa0! atthe0 tullaTThi0 vemAyavise0 kammaMpa0, se keNaTeNaM jAva vemAyavisesAhiyaM kammaMpa0?, goyamA! aNaMtarovavannagA egidiyA duvihA paM0 taM0 atthegaiyA samAuyA samovannagA atthe0 samA0 visamova0 tattha NaM je te samA0 samova0 teNaM tullavitIyA tullavisesAhiyaM kammaMpa0 tattha NaMje te samA0 visamova0 te NaM tullaTThi0 vemAyavise0 kammaM pa0, se teNaTeNaM jAva vemaayvisesaahiyN0p0|sevN bhaMte! ratti // sUtram 852 // 34-2 // 1kaivihANaM bhaMte! paraMparovavannagA egidiyA pannattA?, goyamA! paMcavihA paraMparovavannagA egiMdiyA pa0, taM0 puDhavikkAiyA bhedo cauktao jAva vaNassaikAiyatti / 2 paraMparovavannagaapajjattasuhamapuDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe puracchimille carimaMte samohae 2 je bhavie imIse rayaNappabhAe puDhavIe jAva paccacchimille carimaMte apajjattasuhumapuDhavikAiyattAe uvava0 evaM eeNaM abhilAveNaM jaheva paDhamo uddesao jAva logacarimaMtotti / 3 kahinnaM bhaMte! paraMparovavannagabAyarapuDhavikAiyANaM ThANA pa0?, goyamA! saTThANeNaM aTThasu puDhavIsu evaM eeNaM abhilAveNaM jahA paDhame uddesae jAva tullaTThitIyatti / sevaM bhaMte! ratti // 34-3 // evaM sesAvi aTTha udesagA jAva acaramotti , navaraM aNaMtarA aNaMtarasarisA paraMparA paraMparasarisA caramA ya acaramA ya evaM ceva, evaM ete // 1606 Page #529 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1607 // 34 zatake uddezakaH 2-11 sUtram 852-854 ekendriyazatAni 12 ekkArasa uddesgaa| sUtram 853 // 34-4||pddhm egidiyaseDhIsayaM sammattaM / / 1kaivihANaM bhaMte! kaNhalessA egidiyA paM0?, goyamA! paMcavihA kaNhalessA egiMdiyA pa0 bhedo caukkao jahA kaNhalessaegidiyasae jAva vaNassaikAiyatti / 2 kaNhalessaapajjattAsuhumapuDhavikAie NaM bhaMte! imIse rayaNappabhAe puDhavIe puracchimille evaM eeNaM abhilAveNaM jaheva ohiuddesao jAva logacarimaMtetti savvattha kaNhalessesu ceva uvvaaeyvvo| 3 kahinnaM bhaMte! kaNhalessaapajjattabAyarapuDhavikAiyANaM ThANA pa0 evaM eeNaM abhi0 jahA ohiudde0 jAva tullaTThiiyatti / sevaM bhaMte! ratti // evaM eeNaM abhi0 jaheva paDhama seDhisayaM taheva ekkArasa uddesagA bhaa0||34-11|| bitiyaM egidiyaseDhisayaM sammattaM // evaM nIlalessehivi taiyaM sayaM / kAulessehivi sayaM, evaM ceva cautthaM sayaM / bhavisiddhiyaehivi sayaM paMcamaM sammattaM // 1kaivihANaM bhaMte! kaNhalessA bhavasiddhiyA pannatA, evaM jaheva ohiya uddesao, 2 kaivihANaM bhaMte! aNaMtarovavannA kaNhalessA bhavasiddhiyA egiMdiyA pa0 jaheva aNaMtarovavannauddesao ohiotaheva / 3 kaivihANaMbhaMte! paraMparovavannA kaNhalessabhavasiddhiyA egi0pa0?, goyamA! paMcavihA paraMparovavannA kaNhalessabhavasi0egiMdiyA paM0 ohio bhedo caukkao jAva vaNakAiyatti / 4 paraMparovavannakaNhalessa bhavasiddhiyaapajjattasuhumapuDhavikAieNaM bhaMte! imIse rayaNappabhAe puDhavIe evaM eeNaM abhi0 jaheva ohio uddesaojAvaloyacaramaMtetti, savvattha kaNhalessesubhavasiddhiesu uvvaaeyvvo|5 kahinnaM bhaMte! paraMparovavannakaNhalessabhavasiddhiyapajjattabAyarapuDhavikAiyANaM ThANA pa0 evaM eeNaM abhi0 jaheva o0 udde0 jAva tullaTThiiyatti, evaM eeNaM abhi0 kaNhalessabhavasi0egidiehivi taheva ekkArasauddesagasaMjuttaM sataM chaTuM sataM sammattaM // nIlalessabhavasi0egidiesu sayaM sattamaM sammattaM / evaM kAulessabhavasi0egidiyehivi sayaM aTThamaM sayaM / jahA bhavasiddhiehiM cattAri sayANi evaM abhavasiddhiehivi cattAri sayANi // 1607 // Page #530 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1608 // 34 zatake uddezakaH 2-11 sUtram 852-854 ekendriyazatAni 12 bhANiyavvANi, navaraM caramaacaramavajjA nava uddesagA bhA0, sesaMtaMceva, evaM eyAiM bArasa egidiyseddhiisyaaii| sevaM bhaMte! rattijAva vihri|suutrm 854||egidiyseddhiisyaaiismmttaaii|egidiyseddhisyNcutiisimN sammattaM // 34 // duyAbhedo tti, anantaropapannaikendriyAdhikArAdanantaropapannAnAM ca paryAptakatvAbhAvAdaparyAptakAnAM satAM sUkSmA bAdarAzceti dvipado bhedH||1||uvvaaennN savvaloe samugghAeNaM savvaloetti, kathaM?, upapAtena' upapAtAbhimukhyenApAntarAlagativRttyetyarthaH samuddhAtena mAraNAntikeneti, te hi tAbhyAmatibahutvAtsarvalokamapi vyApya vartante, iha caivaMbhUtayA sthApanayA bhAvanA kAryA atraca prathamavakraM yadaivaikesaMharanti tadaiva tadvakradezamanye pUrayanti, evaM dvitIyavakrasaMharaNe'pi avakrotpattAvapi pravAhato bhAvanIyam, anantaropapannakatvaM ceva bhAvibhavApekSaM grAhyamapAntarAle tasya sAkSAdabhAvAt, mAraNAntikasamuddhAtazca prAktanabhavApekSayA'nantaropapannakAvasthAyAM tasyAsambhavAditi / saTThANeNaM logassa asaMkhejjaibhAgetti, ratnaprabhAdipRthivInAM vimAnAnAMca lokasyAsaMkhyeyabhAgavarttitvAt, pRthivyAdInAMca pRthivIkAyikAnAm, svasthAnatvAditi, saTThANAiMsavvesiM jahA ThANapae tesiM pajjattagANaM bAyarANaM ti, iha teSAmiti pRthivIkAyikAdInAm, svasthAnAni caivaM bAdarapRthivIkAyikAnAM aTThasu puDhavIsu taMjahA- rayaNappabhAe ityAdi, bAdarApkAyikAnAM tu sattasu ghaNodahIsvi tyAdi, bAdaratejaskAyikAnAMtu aMtomaNussakhette ityAdi, bAdaravAyukAyikAnAMpunaH sattesu ghaNavAyavalaesuityAdi, bAdaravanaspatInAM tu sattasu ghaNodahIsu ityaadi| uvavAyasamugghAyasaTThANANi jahA tesiM ceva apajjattagANaM bAyarANaM ti, iha tesiM ceva tti pRthivIkAyikAdInAm, tAni caivaM 'jatthevabAyarapuDhavikAiyANaM pajjattagANaM ThANA tattheva bAyarapuDhavikAiyANaM apajjattagANaM ThANA pannattA uvavAeNaM savvaloe samugghAeNaM savvaloe saTThANeNaM logassa asaMkhejaibhAge'ityAdi, samuddhAtasUtre donni // 1608 // Page #531 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga 34 zatake uddezaka: zrIabhaya. vRttiyutam bhAga-3 // 1609 // sUtram 852-854 ekendriyazatAni 12 samugdhAya tti, anantaropapannatvena mAraNAntikAdisamuddhAtAnAmasambhavAditi ||2||annNtrovvnngegiNdiyaa zaMbhaMte! kiMtullaTThiIe ityAdau, je te samAuyA samovavannagA te NaM tullaTThiIyA tullavisesAhiyaM kammaM pakareti tti ye samAyuSo'nantaropapannakatvaparyAyamAzritya samayamAtrasthitikAstatparataH paramparopapannakavyapadezAt samopapannakA ekatraiva samaya utpattisthAna prAptAste tulyasthitayaH samopapannakatvena samayogatvAttulyavizeSAdhikaM karma prakurvanti tattha NaM je te samAuyA visamovavannagA te NaM tullaTThiiyA vemAyavisesAhiyaM kammaM pakareMti tti ye tu samAyuSastathaiva viSamopapannakA vigrahagatyA samayAdibhedenotpattisthAna prAptAste tulyasthitaya AyuSkodayavaiSamyeNotpattisthAnaprAptikAlavaiSamyAdvigrahe'pica bandhakatvAdvimAtravizeSAdhikaM karma prakurvanti, viSamasthitikasambandhi tvantimabhaGgadvayamanantaropapannakAnAM na saMbhavatyanantaropapannakatve viSamasthiterabhAvAt, etacca gamanikAmAtrameveti // 5 // // 852 // zeSaM sUtrasiddham, navaraM seDhisayaM ti RjvAyatazreNIpradhAnaM zataM zreNIzatamiti // 853-854 // catustriMzaM zataM vRttitaH samAptam // 34 // yadgIrdIpazikheva khaNDitatamA gambhIragehopamagranthArthapracayaprakAzanaparA sdRssttimodaavhaa| teSAM jJaptivinirjitAmaraguruprajJAzriyAM zreyasAM,sUrINAmanubhAvataHzatamidaM vyAkhyAtamevaM mayA // 1 // // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau catustriMzaM zatakaM smaaptm|| // 1609 // Page #532 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1610 // 35 zatake uddezakaH1 sUtram 855 | ekendriyazatAni 12 ||ath pnyctriNshNshtkm|| ||pnyctriNshshtke prthmoddeshkH|| catustriMzazata ekendriyAH zreNIprakrameNa prAyaH prarUpitAH, paJcatriMzetuta eva rAziprakrameNa prarUpyanta ityevaMsambandhasyAsya dvAdazAvAntarazatasyedamAdisUtra 1kaiNaM bhaMte! mahAjummA pannattA? goyamA! solasa mahAjummA paMtaM. kaDajummakaDajumme 1 kaDajummateoge 2 kaDajummadAvarajumme 3 kaDajummakaliyoge 4 teogakaDajumme 5 teogateoge 6 teogadAvarajumme 7 teogakalioe 8 dAvarajummakaDajumme 9dAvarajummateoe 10 dAvarajummadAvarajumme 11 dAvarajummakaliyoge 12 kaliogakaDajumme 13 kaliyogateoge 14 kaliyogadAvarajumme 15 kaliyogakalioge 16, 2se keNaTeNaM bhaMte! evaM vuccai solasa mahAjummA pa0 taM0 kaDajummakaDajumme jAva kaliyogakaliyoge?, goyamA! je NaM rAsI caukkaeNaM avahAreNaM avahIramANe caupajjavasie je NaM tassa rAsissa avahArasamayA te'vi kaDajummA settaM kaDajummakaDajumme, jeNaMrAsI caukkaeNaM avahAreNaM avahIramANe tipajjavasiejeNaM tassa rAsissa avahArasamayA kaDajummA settaM kaDajummateyoe 2,jeNaMrAsI cau0 ava0 avahIramANe dupajjavasiejeNaM tassa rAsi0 avahArasa0 kaDajummA settaM kaDajummadAvarajumme 3jeNaMrAsI cau0 ava0 avahI0 egapajja0 jeNaM tassa rAsissa avahArasa0 kaDajummA settaM kaDajummakaliyoge 4 / jeNaMrAsIcau0 ava0 avahIramANe caupajjavasie je NaM tassa rAsi0 avahArasa0 teyogA settaM teogakaDajumme 1je NaM rAsI caukkaeNaM avahAreNaM avahI0 tipajja0 jeNaM tassa rAsi0 avahArasa0 teogA settaM teogateoge 2 jeNaM rAsI cau0 ava0 avahI dopajja0 jeNaM tassa rAsi0 avahArasa0 teyoyA settaM teoyadAvarajumme 3jeNaMrAsI caukkaeNaM ava0 avahI0 egapajjavasiejeNaM tassa rAsi0 avahArasamayA 8 // 1610 // Page #533 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1611 // 35 zatake uddezakaH1 sUtram 855 ekendriyazatAni 12 teoyA settaM teyoyakaliyoge 4 / je NaM rAsI cau0 ava0 avahI0 caupaja0 je NaM tassa rAsissa avahArasa0 dAvarajummA settaM dAvarajummakaDajumme 1 jeNaM rAsI cau0 ava0 avahI0 tipaja0 jeNaM tassa rAsi0 avahArasa0 dAvarajummA settaM dAvarajummateyoe 2 je NaM rAsI cau0 ava0 avahI0 dupajja0 je NaM tassa rAsi0 avahArasa0 dAvarajummA settaM dAvarajummadAvarajumme 3 je NaM rAsI cau0 ava0avahI0 egapajja0 jeNaM tassa rAsi0avahArasa0 dAvarajummA settaM dAvarajummakaliyoe 4, jeNaM rAsI cau0 ava0 avahI0 caupaja0 jeNaM tassa rAsi0 avahArasa0 kaliyogA settaM kaliogakaDajumme 1 jeNaM rAsI cau0 ava0 avahI0 tipajja0 jeNaM tassa rAsi0 avahArasa0 kaliyogA settaM kaliyogateyoe 2 je NaM rAsI cau0 ava0 avahI0 dupajja0 je NaM tassa rAsi0 avahArasa0 kaliyogA settaM kaliyogadAvarajumme 3 je NaM rAsI cau0 ava0 avahI0 egapajjavasiejeNaM tassa rAsi0 avahArasa0 kaliyogA settaM kaliyogakalioge 4, se teNaTeNaM jAva kliogklioge||suutrm 855 / / ___ kai NaM bhaMte! ityAdi, iha yugmazabdena rAzivizeSA ucyante te ca kSullakA api bhavanti yathA prAk prarUpitAH, atastavyavacchedAya vizeSaNamucyate mahAnti ca tAni yugmAni ca mahAyugmAni, kaDajummakaDajumme tti yo rAziH sAmayikena catuSkApahAreNApahriyamANazcatuSparyavasito bhavatyapahArasamayA api catuSkApahAreNa catuSparyavasitA evAsaurAziH kRtayugmakRtayugma ityabhidhIyate, apahriyamANadravyApekSayA tatsamayApekSayA ceti dvidhA kRtayugmatvAt, evamanyatrApi zabdArtho yojanIyaH, saca kila jaghanyataH SoDazAtmakaH, eSAM hi catuSkApahAratazcaturagratvAt , samayAnAM ca catuHsaGkhyatvAditi 1, kaDajummateoe tti, yorAziH pratisamayaMcatuSkApahAreNApahriyamANastriparyavasAno bhavati tatsamayAzcatuSparyavasitA evAsAvapahriyamANApekSayA yojaH, apahArasamayApekSayA tu kRtayugma eveti kRtayugmatryoja ityucyate, tacca jaghanyata ekonaviMzatiH, tatra hi catuSkApahAre 611 // Page #534 -------------------------------------------------------------------------- ________________ 35 zatake zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1612 // uddezakaH1 sUtram 856 mahArAzyu tpAda trayo'vaziSyante tatsamayAzcatvAra eveti 2, evaM rAzibhedasUtrANi tadvivaraNasUtrebhyo'vaseyAni, iha ca sarvatrApyapahArakasamayApekSamAdyaM padamapahriyamANadravyApekSaM tu dvitIyamiti, iha ca tRtIyAdArabhyodAharaNAni- kRtayugmadvApare rAzAvaSTAdazAdayaH, kRtayugmakalyoje saptadazAdayaH, tryojaHkRtayugme dvAdazAdayaH, eSAM hi catuSkApahAre caturagratvAttatsamayAnAM ca tritvAditi,8 tryojatryojarAzau tu paJcadazAdayaH, tryojadvApare tu caturdazAdayaH, tryojakalyoje trayodazAdayaH, dvAparakRtayugme'STAdayaH, dvAparayojarAzAvekAdazAdayaH, dvAparadvApare dazAdayaH, dvAparakalyoje navAdayaH, kalyojakRtayugme caturAdayaH, kalyojatryojarAzI saptAdayaH, kalyojadvApare SaDAdayaH, kalyojakalyoje tu pazcAdaya iti // 1 // // 855 // 3kaDajummakaDajummaegidiyA NaM bhaMte! kao uvavajaMti kiM nerahiehito jahA uppaluddesae tahA uvvaao| 4 te NaM bhaMte! jIvA egasamaeNaM kevaiyA uva0?, goyamA! solasa vA saMkhejjA vA asaMkhejjA vA aNaMtA vA uva0, 5 te NaM bhaMte! jIvA samae 2 pucchA, goyamA! teNaM aNaMtA samae 2 avahIramANA 2 aNaMtAhiM ussappiNIavasappiNIhiM avahIraMtiNocevaNaM avahariyA siyA, uccattaM jahA uppaluddesae, 6 teNaM bhaMte! jIvA nANAvaraNijjassa kammassa kiM baMdhagA abaMdhagA?, goyamA! baMdhagA no abaMdhagA evaM savvesiM AuyavajANaM, Auyassa baMdhagA vA abaMdhagA vA, 7 te NaM bhaMte! jIvA nANAvaraNijjassa pucchA, goyamA! vedagA no avedagA, evaM savvesiM, 8 teNaMbhaMte! jIvA kiMsAtAvedagA asAtAvedagA? pucchA, goyamA! sAtAve0 vA asAtAve. vA, evaM uppaluddesagaparivADI, savvesiM kammANaM udaI no aNudaI, chaNhaM kammANaM udIragA no aNudIragA, vedaNijjAuyANaM udI0 vA aNudI0 vA, 9 te NaM bhaMte! jIvA kiM kaNha0 pucchA, goyamA! kaNhalessA vA nIla kAu0 teulessA vA, nosammadiTThI nosammAmicchAdiTThI micchAdiTThI, no nANI annANI niyamaMduannANItaM0 maiannANIyasuyaa0 ya, nomaNajogI novaijogI kAyayogI, sAgArovauttA vA aNAgArovauttA // 1612 // Page #535 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1613 // 35zatake uddezakaH1 sUtram 856 mahArAzyutpAdAdi vA, 10 tesiNaM bhaMte! jIvANaM sarIrA kativannA? jahA uppaluddesae savvatthapucchA, goyamA! jahA uppaluddesae UsAsagAvAnIsAsagA vA no ussAsanIsA0 vA, AhAragA vA aNAhA0 vA, no virayA avi0 no virayAvi0, sakiriyA no aka0, sattavihabaMdhagA vA aTThavihabaM0 vA, AhArasannovauttA vAjAva pariggahasannova0 vA, kohakasAyI vA mANaka0 jAva lobhaka0 vA, no itthivedagAno purisave0 napuMsagave0, itthiveyabaMdhagA vA purisavedabaM0 vA napuMsagavedabaMdhagAvA, no sannI asannI, saiMdiyA no aNi0, 11 teNaMbhaMte! kaDajummakaDajummaegidiyA kAlao kevaciraM hoi?, goyamA! jahanneNaM ekkaM samayaM ukkoseNaM, aNaMtaM kAlaM aNaMtA ussappiNi osappiNIo vaNassaikAiyakAlo, saMveho na bhannai, AhAro jahA uppaluddesae navaraM nivvAghAeNaM chaddisiM vAghAyaM paDucca siya tidisiM siya caudisi siya paMcadisiM sesaM taheva, ThitI ja0 aMto0, u0 bAvIsaM vAsasahassAI samugghAyA AdillA cattAri, mAraNaMtiyasamugdhAteNaM samohayAvi maraMti asamo0vi ma0, uvvaTTaNA jahA uppaluddesae, 12 aha bhaMte! savvapANA jAva savvasattA kaDajummaraegiMdiyattAe uvavannapuvvA?, haMtA goyamA! asaI aduvA aNaMtakhutto, 13 kaDajummateoyaegidiyA NaM bhaMte! kao uvavakhaMti?, uvavAo taheva, 14 te NaM bhaMte! jIvA egasamae pucchA, goyamA! ekUNavIsA vA saMkhejA vA asaMkhejjA vA aNaMtA vA uva0, sesaM jahA kaDajummakaDajummANaM jAva aNaMtakhutto, 15 kaDajummadAvarajummaegiMdiyA NaM bhaMte! kaohiMto uva0?, uvavAo taheva, 16 te NaM bhaMte! jIvA egasamaeNaM pucchA, goyamA! aTThArasa vA saMkhejjA vA asaM0 vA aNaMtA vA uvava0 sesaM taheva jAva aNaMtakhutto, 17 kaDajummakaliyogaegidiyA NaM bhaMte! kao uvava0 uvavAo taheva parimANaM sattarasa vA saMkhejjA vA asaM0 vA aNaMtA vA sesaMtaheva jAva aNaMtakhutto, 18 teyogakaDajummaegidiyA NaM bhaMte! kao uvava0?, uvavAo taheva parimANaM bArasa vA saMkhejjA vA asaM0vA aNaMtA vA uvava0 sesaM taheva jAva aNaMtakhutto, 19 teyoyateyoyaegiM0NaMbhaMte! kao uvava0?, uvavAo taheva 3 // Page #536 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1614 // 35 zatake uddezakaH 1 sUtram 856 mahArAzyutpAdAdi parimANaM pannarasa vA saMkhejjA vA asaM0 vA aNaMtA vAsesaMtaheva jAva aNaMtanutto, evaM eesusolasasumahAjummesu ekkogamao navaraM parimANe nANattaM teyoyadAvarajummesu parimANaM coddasa vA saMkhejjA vA asaM0 vA aNaMtA vA uva0 teyogakaliyogesuterasa vA saMkhejjA vA asaM0 vA aNaMtA vA uvava0 dAvarajummakaDajummesu aTTa vA saMkhejjA vA asaM0 vA aNaMtA vA uva0 dAvarajummateyogesu, ekkArasa vA saMkhejA vA asaM0 vA aNaMtA vA uva0 dAvarajummadAvarajummesudasa vA saMkhejjA vA asaMkhejjA vA aNaMtA vAdAvarajummakaliyogesu nava vA saMkhejjA vA asaMkhejjA vA anaMtA vA uvava0 kaliyogakaDajumme cattAri vA saMkhejjA vA asaM0 vA aNaMtA vA uvava0 kaliyogateyogesu satta vA saMkhejjA vA asaM0 vA aNaMtA vA uvava0 kaliyogadAvarajummesu cha vA saMkhe0 asaMkhejjA vA aNaMtA vA uvava020 kaliyogakaliyogaegiMdiyA NaM bhaMte! kao uvava0?, uvavAo taheva parimANaM paMca vA saMkhejA vA asaM0 vA aNaMtA vA uva0 sesaM taheva jAva annNtkhutto| sevaM bhaMte! ratti / / sUtram 856||pnntiisime paDhamo uddeso // 35-1 // kaDajummakaDajummaegidiya tti, ya ekendriyAzcatuSkApahAre catuSparyavasitA yadapahArasamayAzcatuSparyavasAnAste kRtayugmakRtayugmaikendriyA ityevaM sarvatreti / jahA uppaluddesae tti utpaloddezaka:- ekAdazazate prathamaH, iha ca yatra kvacitpada utpaloddezakAtidezaH kriyate tattata evAvadhAryam ||3||sNveho na bhannai tti, utpaloddezaka utpalajIvasyotpAdo vivakSitastatra ca pRthivIkAyikAdikAyAntarApekSayAsaMvedhaHsaMbhavatIha tvekendriyANAM kRtayugmakRtayugmavizeSaNAnAmutpAdo'dhikRtasteca vastuto'nantA evotpadyante / teSAMcodvatterasambhavAtsaMvedhona saMbhavati, yazcaSoDazAdInAmekendriyeSUtpAdo'bhihito'sautrasakAyikebhyo ye teSUtpadyante tadapekSa eva na puna: pAramArthikaH anantAnAM pratisamayaM teSUtpAdAditi // 11 / / / / 856 // paJcatriMzazate prathamaH // 35-1 // atha dvitIyastatra ca // 1614 // Page #537 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1615 // 35 zatake uddezakaH 2-11 sUtram 857-858 prathamosamayAvekendriyAH ||pnyctriNshshtke dvitiiyaadaaraabhyaikaadshaantoddeshkaaH|| 1 paDhamasamayakaDajummaraegidiyA NaM bhaMte! kao uvavajaMti?, goyamA! taheva evaM jaheva paDhamo uddesao taheva solasakhutto bitiovi bhANiyavvo, tehava savvaM, navaraM imANi ya dasa nANattANi- ogAhaNA jahanneNaM aMgulassa asaMkhejaibhAgaM ukkoseNavi aMgulassa asaMkhejjai0 Auyakammassa no baMdhagA abaMdhagA Auyassa no udIragA aNudIragA no ussAsagA no nissAsagA no ussAsanissAsagA sattavihabaMdhagA no aTThavihabaMdhagA, 2 te NaM bhaMte! paDhamasamayakaDajummaraegidiyatti kAlao kevacciraM hoi?, goyamA! ekkaM samayaM, evaM ThitIevi, samugdhAyA AdillA donni, samohayA na pucchijaMti uvvaTTaNA na pucchijjar3a, sesaM taheva savvaM niravasesaM, solasuvigamaesujAva annNtkhutto| sevaM bhaMte ! ratti // sUtram 857 // 35-2 // 1 apaDhamasamayakaDajummaraegidiyA NaM bhaMte! kao uvavajaMti?, eso jahA paDhamuddeso solasahivi jummesu taheva neyavvo jAva kaliyogakaliyogattAe jAva annNtkhutto|sevN bhaMte! rtti||35-3||2 caramasamayakaDajummaraegiMdiyANaM bhaMte! kaohiMto uva0?, evaM jaheva paDhamasamayauddesao navaraM devA na uvavajaMti teulessA na pucchijjati, sesaM taheva / sevaM bhaMte! ratti / / 35-4 // 3 acaramasamayakaDajummaraegidiyANaM bhaMte! kao uva0 jahA apaDhamasamayauddeso taheva niravasesobhA0 / sevaM bhaMte! zatti // 35-5 // 4 paDhamasamayakaDajummakaDajummaegiMdiyA NaM bhaMte! kaohiMto uva0?,jahA paDhamasamayauddesao taheva niravasesaM / sevaM bhaMte! ratti jAva viharai // 35-6||5pddhmapddhmsmykddjummregidiyaa NaM bhaMte! kao uva0? jahA paDhamasamayauddeso taheva bhaa0| sevaM bhaMte! ratti // 35-7 // 6 paDhamacaramasamayakaDajummaraegidiyA NaM bhaMte! kao uva0?, jahA caramuddesao taheva niravasesaM / sevaM bhaMte! // 1615 // Page #538 -------------------------------------------------------------------------- ________________ zrIbhagavatyaI zrIabhaya vRttiyutam bhAga-3 // 1616 // 35 zatake uddezakaH 2-11 sUtram 857-858 prathamosamayAvekendriyA: ratti // 35-8 // 7 paDhamaacaramasamayakaDajummaraegidiyA NaM bhaMte! kao uvava0?,jahA bIo uddesao taheva niravasesaM / sevaM bhaMte! rati jAva viharai // 35-9||8crmrsmykddjummregidiyaa NaM bhaMte! kao uvava0?, jahA cauttho uddesao taheva? sevaM bhaMte sevaM bhaMte! tti ||35-10||9crmacrmsmykddjummregidiyaannNbhNte! kaouvava0?,jahA paDhamasamayauddesaotaheva nirvsesN| sevaM bhaMte! 2 jAva viharati // 35-11 // evaM ee ekkArasa uddesagA, paDhamo tatio paMcamaoya sarisagamA sesA aTTa sarisagamagA, navaraM cautthe chaThe aTThame dasame ya devA na uvavajaMti teulessA ntthi||suutrm 858 // paDhama egidiyamahAjummasayaM sammattaM // 1 // paDhamasamayakaDajummaraegidiya tti, ekendriyatvenotpattau prathamaH samayo yeSAMte tathA, teca te kRtayugmakRtayugmAzceti prathamasamaya-8 kRtayugmakRtayugmAH, teca ta ekendriyAzceti samAso'taste solasakhuttotti SoDazakRtvaH- pUrvoktAn SoDaza rAzibhedAnAzrityetyarthaH, nANattAI ti pUrvoktasya vilakSaNatvasthAnAni, ye pUrvoktA bhAvAste kecit prathamasamayotpannAnAM na saMbhavantItikRtvA, tatrAvagAhanAghoddezake bAdaravanaspatyapekSayA mahatyuktA'bhUdiha tu prathamasamayotpannatvena sA'lpeti nAnAtvam, evamanyAnyapi svadhiyohyAnIti // 1 // // 857 // paJcatriMze zate dvitiiyH|| 35-2 // * tRtIyoddezake tu apaDhamasamayakaDajummaraegidiya tti, ihAprathamaH samayo yeSAmekendriyatvenotpannAnAM vyAdayaH samayAH, vigrahazca pUrvavat, ete ca yathA sAmAnyenaikendriyAstayA bhavantItyata evoktaM eso jahA paDhamuddeso ityAdIti // 1 // // 35-3 // caturthe tu caramasamayakaDajummaraegidiya tti, iha caramasamayazabdenaikendriyANAM maraNasamayo vivakSitaH sa ca parabhavAyuSaH prathamasamaya eva tatra ca vartamAnAzcaramasamayAH saGkhyayA ca kRtayugmakRtayugmA ya ekendriyAste tathA evaM jahA paDhamasamayauddesao tti yathA prathamasamaya ekendriyoddezakastathA caramasamayaekendriyoddezako'pivAcyaH, tatra hyaudhikoddezakApekSayA dazanAnAtvAnyuktAnIhApi // 1616 // Page #539 -------------------------------------------------------------------------- ________________ bhAga-3 35 zatake uddezaka: 2-11 sUtram 857-858 prathamosamayAdhekendriyAH // 1617 // zrIbhagavatyaGgatAni tathaiva samAnasvarUpatvAt, prathamasamayacaramasamayAnAM yaH punariha vizeSastaM darzayitumAha navaraM devA na uvavajaMtI tyAdi, zrIabhaya devotpAdenaivaikendriyeSu tejolezyA bhavati na ceha devotpAdaH sambhavatIti tejolezyA ekendriyA na pRcchyanta iti // 2 // // vRttiyutam 35-4||pnycme tu acaramasamayakaDajummaraegidiya tti na vidyate caramasamaya uktalakSaNo yeSAM te'caramasamayAste ca te kRtayugmakRtayugmaikendriyAzceti samAsaH / / 3 / / / / 35-5||sssstthetu paDhamapaDhamasamayakaDajummaraegidiya tti, ekendriyotpAdasya prathamasamayogAdye prathamAH prathamazca samayaH kRtayugmakRtayugmatvAnubhUteryeSAmekendriyANAM te prthmrsmykRtyugmkRtyugmaikendriyaaH||4||||356|| saptame tu paDhamaapaDhamasamayakaDajummaraegidiya tti, prathamAstathaiva ye'prathamazca samayaH kRtayugmakRtayugmatvAnubhUteryeSAmekendriyANAM te prathamAprathamasamayakRtayugmakRtayugmaikendriyAH, iha caikendriyatvotpAdaprathamasamayavarttitve teSAM yadvivakSitasaGkhayAnubhUteraprathamasamayavarttitvaM tatprAgbhavasambandhinI tAmAzrityetyavaseyam, evamuttaratrApIti // 5 // // 35-7 // aSTame tu paDhamacaramasamayakaDajummaraegidiya tti, prathamAzca te vivakSitasaGkhyAnubhUteH prathamasamayavarttitatvAccaramasamayAzca mrnnsmyvrtinH| parizATasthA iti prathamacaramasamayAste ca te kRtayugmakRtayugmaikendriyAzceti vigrhH||6||||35-8|| navametu paDhamaacaramasamayakaDajummaraegidiya tti, prathamAstathaivAcaramasamayAstvekendriyotpAdApekSayA prathamasamayavarttina iha vivakSitAzcaramatvaniSedhasya teSu vidyamAnatvAt, anyathA hi dvitIyoddezakoktAnAmavagAhanAdInAM yadiha samatvamuktaM tanna syAttataH karmadhArayaH, zeSaM tu tathaiva // 7 // // 35-9 // dazame tu caramarasamayakaDajummaraegidiya tti, caramAzca te vivakSitasaGkhyAnubhUtezcaramasamayavartitvAccaramasamayAzca prAguktasvarUpA iti caramarasamayAH zeSaprAgvat ||8||||35-10||ekaadshe tu caramasamayakaDajummaraegidiya : tti, caramAstathaivAcaramasamayAzca prAguktayuktarekendriyotpAdApekSayA prathamasamayavarttino ye te caramAcaramasamayAste ca te kRtayugma // 161 Page #540 -------------------------------------------------------------------------- ________________ zrIbhagavatya zrIabhaya vRttiyutam bhAga-3 // 1618 // 35 zatake uddezakaH 2-11 sUtram 859 kRSNalezyakendriyAdi kRtayugmaikendriyAzceti vigrahaH, uddezakAnAMsvarUpanirdhAraNAyAha paDhamo taio paMcamo yasarisagamaya tti, kathaM?, yataH prathamApekSayA dvitIye yAni nAnAtvAnyavagAhanAdIni daza bhavanti na tAnyeteSviti, sesA aTThasarisagamaga tti, dvitIyacaturthaSaSThAdayaH paraspareNa sadRzagamAH- pUrvoktebhyo vilakSaNagamA-dvitIyasamAnagamA ityarthaH, vizeSaM tvAha navaraM cautthe ityaadi||9||||35-11|| kRSNalezyAzate 1kaNhalessakaDajummeraegidiyANaM bhaMte! kao uvavajaMti?,goyamA! uvavAo taheva evaM jahA ohiuddesae navaraM imaMnANattaM te NaM bhaMte! jIvA kaNhalessA?, haMtA kaNhalessA, 2 te NaM bhaMte! kaNhalessakaDajummaraegidiyetti kAlao kevaccira hoi?, goyamA! jahanneNaM evaM samayaM, ukkoseNaM aMtomuhattaM, evaM ThitIevi, sesaMtaheva jAva aNaMtakhutto, evaM solasavi jummA bhANiyavvA / sevaM bhaMte! ratti // 2-1 // 3 paDhamasamayakaNhalessakaDajummaraegidiyA NaM bhaMte! kao uvava0?, jahA paDhamasamayauddesao navaraM te NaM bhaMte! jIvA kaNhalessA?, haMtA kaNhalessA, sesaMtaM ceva / sevaM bhaMte ratti // 2-2 // evaM jahA ohiyasae ekkArasa uddesagA bhaNiyA tahA kaNhalessasaevi ekkArasa udde0 bhA0, paDhamo taio paMcamo ya sarisagamA sesA aTThavi sarisagamA navaraM cautthachaTThaaTThamadasamesu uvavAonatthi devss|sevN bhaMte! rtti||||35 sae bitiyaM egidiyamahAjummasayaMsammattaM ||evN nIlalessehivi sayaMkaNhalessasayasarisaM ekkArasa uddesagA taheva / sevaM bhaMte! ratti ||ttiyN egidiyamahAjummasayaM sammattaM // evaM kAulessehivi syNknnhlesssysrisN| sevaM bhaMte!tti / / cautthaM egidiyamahAjummasayaM ||1bhvsi0kddjummregidiyaa NaM bhaMte! kao uvava0?, jahA ohiyasayaM taheva navaraM ekkArasasuvi uddesaesu, aha bhaMte! savvapANA jAva savvasattA bhavasi0kaDajummaraegidiyattAe uvavannapuvvA?, goyamA! No iNaTesamaTe, sesaM taheva / sevaM bhaMte! ratti ||pNcmN egidiyamahAjummasayaM sammattaM ||5||1knnhlessbhvsi0kddjummregidiyaa NaM // 1618 // Page #541 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya. vRttiyutam bhAga-3 // 1619 // 35 zatake uddezaka: 2-11 sUtram 859 kRSNalezyakendriyAdi bhaMte! kaohiMto uvava0?, evaM kaNhalessabhavasi0egidiehivisayaM bitiyasayakaNhalessasarisaMbhANiyavvaM / sevaM bhaMte! rtti||chttuN egidiyamahAjummasayaM sammattaM ||6||evN nIlalessabhavasi0egidiyaehivi sayaM / sevaM bhaMte! rtti|| sattamaM egidiyamahAjummasayaM sammattaM // 7 // evaM kAulessabhavasi0egidiehivi taheva ekkArasauddesagasaMjuttaM sayaM, evaM eyANi cattAri bhavasiddhiyANi sayANi, causuvi saesusavvapANA jAva uvavannapuvvA?, no iNaDhe smtthe| sevaM bhaMte! ratti ||atttthmN egidiyamahAjummasayaM sammattaM ||8||jhaa bhavasiddhiehiM cattAri sayAI bhaNiyAiM evaM abhavasiddhiehivica0 sa0 lessAsaMjuttANi bhA0Na, savve pANA taheva no i0 sa0, evaM eyAiMbArasa egidiyamahAjummasayAI bhavaMti / sevaM bhaMte! ratti ||suutrm 859||pNctiisimNsyNsmmttN // 35 // jahanneNaM ekkaM samayaM tti jaghanyata ekasamayAntaraM saGkhayAntaraM bhavatItyata ekaM samayaM kRSNalezyakRtayugmakRtayugmaikendriyA bhavantIti / evaM ThiIvi tti kRSNalezyAvatAM sthitiH kRSNalezyAkAlavadavaseyetyartha iti // 2 / / / / 859 // paJcatriMzaM zataM vRttitaH samAptam // 35 // vyAkhyA zatasyAsya kRtA sakaSTaM, TIkA'lpikA yena na cAsti cUrNiH / mandaikanetro bata pazyatAdvA, dRzyAnyakaSTaM kthmudyto'pi||1|| // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau paJcatriMzaM zatakaM samAptam // // 1619 // Page #542 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1620 // 36-39 zatake sUtram 860-863 dvIndriyataH asaMjJipaJcendriyAH ||ath SaTviMzazatakAdekonacatvAriMzaMzatakam // paJcatriMze zate saGkhyApadairekendriyAH prarUpitAH, SaTtriMze tu taireva dvIndriyAH prarUpanyata ityevaMsambandhasyAsyedamAdisUtraM 1kaDajummarabeMdiyA NaM bhaMte! kaouvavakhaMti?, uvavAo jahA vakkaMtIe, parimANaM solasavA saMkhejjA vA uvava0 asaMkhejjA vA uvava0, avahArojahA uppaluddesae, ogAhaNA jahanneNaM aMgulassa asaMkhejjaibhAgaM, ukkoseNaMbArasa joyaNAI, evaM jahA egidiyamahAjummANaM paDhamuddesae taheva navaraM tinni lessAo devA na uvava0 sammadiTThIvA micchAdiTThIvAnosammAmicchAdiTThI nANI vA annANI vAnomaNayogI vayayogI vA kAyajogIvA, teNaM bhaMte! 2 kaDajummarabeMdiyA kAlao keva0?, goyamA!ja0 ekkaM samayaM, u0 saMkhecaM kAlaM ThitI ja0 ekvaM samayaM, u0 bArasa saMvaccharAI, AhAro niyama chaddisiM, tinni samugdhAyA sesaM taheva jAva aNaMtakhutto, evaM solasasuvi jummesu / sevaM bhaMte! ratti ||beNdiymhaajummse paDhamo uddesao sammatto ||36-1||1pddhmsmykddjummrbeNdiyaa NaM bhaMte! kao uvava0?,evaM jahA egidiyamahAjummANaM paDhamasamayauddesae dasa nANattAItAiMceva dasa ihavi, ekkArasamaM imaM nANattaMno maNayogI no vaiyogI kAyayogI sesaM jahA beMdiyANaM ceva pddhmuddese| sevaM bhaMte! ratti // evaM eevi jahA egidiyamahAjummesu ekkArasa uddesagA taheva bhA0 navaraM cautthachaTuMaTThamadasamesusammattanANANi na bhavaMti, jaheva egidiesu paDhamotaiopaMcamoekkagamA sesA aTTha ekkgmaa| paDhamaM beiMdiyamahAjummasayaM sammattaM ||1||1knnhlesskddjummrbeiNdiyaa NaM bhaMte! kao uvavajaMti ?, evaM ceva kaNhalessesuvi ekkArasauddesagasaMjuttaM sayaM, navaraM lessA saMciTThaNA ThitI jahA egidiyakaNhalessANaM / bitiyaMbeMdiyasayaMsammattaM // 2||evN nIlalessehivi sayaM / tatiyaM sayaM sammattaM // 3 // evaM kAulessehivi, sayaM 4 sammattaM ||1bhvsiddhiykddjummrbeiNdiyaa NaM 3 // 1620 // Page #543 -------------------------------------------------------------------------- ________________ 36-39 zatake zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1621 // sUtram 860-863 dvIndriyataH asaMz2ipadhendriyAH bhaMte!, evaM bhavasi0sayAvi cattAri teNeva puvvagamaeNaM neyavvA navaraMsavve pANA0 No tiNaTesamaTe, sesaMtaheva ohiyasayANi cttaari| sevaM bhaMte ratti // chattIsamasae aTThamaMsayaM sammattaM ||8||jhaa bhavasi0sayANi cattAri evaM abhavasi0sayANi cattAribhANiyavvANi navaraM sammattanANANi natthi, sesaM taM ceva, evaM eyANi bArasa beiMdiyamahAjummasayANi bhavaMti / sevaM bhaMte! ratti // sUtram 860 // beMdiyamahAjummasayA sammattA // 12 // chattIsatimaM sayaM sammattaM // 36 // 1kaDajummarateMdiyA NaM bhaMte! kao uvavajaMti?, evaM teiMdiesuvibArasa sayA kAyavvA beiMdiyasayasarisA navaraM ogAhaNA ja0 aMgulassa asaMkhejjaibhAgaM, u0 tinni gAuyAI, ThitI ja0 evaM samayaM, u0 ekUNavannaM rAiMdiyAiMsesaMtaheva / sevaM bhaMte! ratti // sUtram 861 / / teMdiyamahAjummasayA smmttaa||12||stttiisimN sayaM sammattaM // 37 // caridiehivi evaM ceva bArasa sayA kAyavvA navaraM ogAhaNA ja0 aMgulassa asaMkhejaibhAgaM, u0 cattAri gAuyAiMThitI ja0 ekkaM samayaM, u0 chammAsA sesaMjahA beMdiyANaM / sevaM bhaMte! ratti // sUtram 862||curiNdiymhaajummsyaa sammattA // 12 // aTThatIsaimaMsayaM sammattaM // 38 // 1kaDajummaraasannipaMciMdiyA NaM bhaMte! kao uvava0 jahA beMdiyANaM taheva asannisuvi bArasasayA kAyavvA navaraM ogAhaNA ja0 aMgulassa asaMkhejjaibhAgaM, u0 joyaNasahassaM saMciTThaNA ja0 ekkaM samayaM, u0 puvvakoDIpuhuttaM ThitI ja0 evaM samayaM, u0 puvvakoDI sesaMjahA beMdiyANaM / sevaM bhaMte! ratti // sUtram 863 ||asnniipNciNdiymhaajummsyaa sammattA // 12 // egUNayAlIsaimaM sayaM sammattaM // 39 // // 1621 // Page #544 -------------------------------------------------------------------------- ________________ kaDajummarabendiyA Na mityAdi, jahanneNaM ekkaM samayaM ti samayAnantaraM saGkhyAntarabhAvAt, evaM sthitirpi||1|||| 860 // itaH sarva sUtrasiddhamAzAstraparisamApteH / / 861-863 // zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1622 // 36-39 zatake sUtram 860-863 dvIndriyataH asaMjJipadyendriyAH ||iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau SaTtriMzazatakAdekonacatvAriMzaM zatakaM samAptam / / // 1622 // Page #545 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1623 // 40 zatake sUtram 864 saMjipaJcendriyAH ||ath catvAriMzaMzatakam // navaraM catvAriMzezate 1kaDajummarasannipaMciMdiyA NaM bhaMte! kao uvavajaMti ?,uvavAo causuvi gaIsu, saMkhejjavAsAuyaasaMkhenavAsAuyapajjattaapajjattaesu ya na kaovi paDiseho jAva aNuttaravimANatti, parimANaM avahAro ogAhaNA ya jahA asannipaMciMdiyANaM 2 veyaNijjavajANaM sattaNhaM pagaDINaM baMdhagA vA abaMdhagA vA veyaNijassa baMdhagA no abaMdhagA mohaNijassa vedagA vA avedagA vA sesANaM sattaNhavi ve0 no ave0 sAyAve0 vA asAyAve. vA mohaNijjassa udaI vA aNudaI vA sesANaM sattaNhavi udayI no aNudaI nAmassa goyassa ya udIragA no aNudI0 sesANaM chaNhavi udI0 vA aNudI0 vA kaNhalessA vA jAva sukkalessA vA sammadiTThI vA micchAdiTThIvA sammAmicchAdiTThIvANANI vA annANI vAmaNajo0 vaijo0 kAyajo0 uvaogo vannamAdI ussAsagA vA nIsAsagA vA AhAragAya jahA egidiyANaM virayA ya avirayAya virayAvirayArasakiriyA no aki0|3 teNaMbhaMte! jIvA kiM sattavihabaMdhagA aTThavihabaM0 vA chavvihabaM0 egavihabaM0 vA?, goyamA! sattavihabaM0 vAjAva egavihabaM0 vA, 4 teNaM bhaMte! jIvA kiM AhArasannovauttA jAva pariggahasanno0 vA nosanno0 vA?, goyamA! AhArasanno0 jAva nosanno0 vA savvattha pucchA bhANiyavvA kohakasAyI vA jAva lobhaka0 vA aka0 vA itthIvedagA vA purisave0 vA napuMsagave0 vA ave0 vA itthivedabaMdhagA vA purisavedabaM0 vA napuMsagavedabaM0 vA abaM0 vA, sannI no asannI saiMdiyA no aNaMdiyA saMciTThaNA ja0 ekkaM samayaM, u0 sAgaropamasayapahuttaM sAtiregaM AhAro taheva jAva niyamaM chaddisiM ThitI ja0 evaM samayaM, u0 tettIsaM sAgarovamAI cha samugghAyA AdillagA mAraNaMtiyasamugghAeNaM samohayAvi maraMti asamohayAvimaraMti, uvaTTaNA jaheva uvavAona katthai paDisehojAva aNuttaravimANatti, 5ahabhaMte! savvapANA jAva aNaMtakhutto, // 1623 // Page #546 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1624 // 40 zatake sUtram 865 saMjJipondriyA vaktavyatA evaM solasuvi jummesu bhANiyavvaM jAva aNaMtakhutto, navaraM parimANaM jahA beiMdiyANaM sesaM taheva / sevaM bhaMte! ratti // 40-1 // 6 paDhamasamayakaDajummarasannipaMciMdiyA NaM bhaMte! kao uvavakhaMti?, uvavAo parimANaM AhArojahA eesiMcevapaDhamoddesae ogAhaNA baMdho vedo vedaNA udayI udIragA ya jahA beMdiyANaM paDhamasamayANaM taheva kaNhalessA vA jAva sukkalessA vA, sesaM jahA beMdiyANaM paDhamasamaiyANaM jAva aNaMtakhutto navaraM itthivedagA vA purisave0 vA napuMsagave0 vA sanniNo asannINo sesaM taheva evaM solasuvi jummesuparimANaM taheva savvaM / sevaM bhaMte! ratti ||40-2||evN etthavi ekkArasa uddesagA taheva, paDhamotaio paMcamoyasarisagamAsesA aTThavisarisagamA, cautthachaTTaaTThamadasamesu natthi viseso kaayvvo| sevaM bhaMte! ratti // sUtram 864 // 40 sate paDhamasannipaMciMdiyamahAjummasayaMsammattaM // veyaNijjavajANaM sattaNhaM pagaDINaM bandhagA vA abandhagA va tti, iha vedanIyasya bandhavidhiM vizeSeNa vakSyatItikRtvA vedanIyavarjAnAmityuktam, tatra copazAntamohAdayaH saptAnAmabandhakA eva zeSAstu yathAsambhavaM bandhakA bhavantIti veyaNijjassa bandhagA no abandhaga tti kevalitvAdArAtsarve'pi sajJipaJcendriyAste ca vedanIyasya bandhakA eva nAbandhakAH mohaNijjassa veyagA vA aveyagA va tti mohanIyasya vedakAH sUkSmasamparAyAntAH, avedakAstUpazAntamohAdayaH, sesANaM sattaNhavi veyagA no aveyaga tti ye kilopazAntamohAdayaH sajJipaJcendriyAste saptAnAmapi vedakA no avedakAH, kevalina eva catasRNAM vedakA bhavanti te cendriyavyApArAtItatvena na paJcendriyA iti|saayaaveygaa vA asAyAveyagAva tti, sajJipaJcendriyANAmevaMsvarUpatvAt, mohaNijjassa udaI vA aNudaI va tti, tatra sUkSmasamparAyAntA mohanIyasyodayina upazAntamohAdayastvanudayinaH sesANaM sattaNhavI tyAdi, prAgvat, navaraM vedakatvamanukrameNodIraNAkaraNena codayAgatAnAmanubhavanam, udayastvanukramAgatAnAmiti / nAmagoyassa udIragA // 1624 // Page #547 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya 40 zatake sUtram 865 vRttiyutam bhAga-3 paJcendriyA // 1625 // vaktavyatA no aNudIraga tti, nAmagotrayorakaSAyAntAH sajJipaJcendriyAH sarve'pyudIrakAH, sesANaM chaNhavi udIragA vA aNudIragA va tti zeSANAM SaNNAmapi yathAsambhavamudIrakAzcAnudIrakAzca yato'yamudIraNAvidhiH pramattAnAM sAmAnyenASTAnAm, AvalikAvazeSAyuSkAstu ta evAyurvarjasaptAnAmudIrakAH, apramattAdayastu catvAro vedanIyAyurvarjAnAM SaNNAm, tathA sUkSmasamparAyA AvalikAyAM svAddhAyAH zeSAyAM mohanIyavedanIyAyuddharjAnAM paJcAnAmapi, upazAntamohAstUktarUpANAM paJcAnAmeva kSINakaSAyAH punaHsvAddhAyA AvalikAyAM zeSAyAM nAmagotrayoreva sayogino'pyetarayoreva, ayoginastvanudIrakA eveti|| 2||sNcitttthnnaa jahanneNaM ekkaM samayaM ti, kRtayugmakRtayugmasajJipaJcendriyANAMjaghanyenAvasthitirekaM samayaM samayAnantaraM saGkhyAntarasadbhAvAt, ukkoseNaM sAgarovamasayapuhattaM sAiregaM ti yata itaH paraM sajJipaJcendriyA na bhavantyeveti, cha samugdhAyA Aillaga tti sajJipaJcendriyANAmAdyAH SaDeva samuddhAtA bhavanti saptamastu kevalinAmeva te cAnindriyA iti||4||||864|| kRSNalezyAzate 1kaNhalessakaDajummarasannipaMciMdiyA NaM bhaMte! kaouvava0?, taheva jahA paDhamuddesaosannINaM, navaraMbandho veoudayI udIraNA lessA bandhagasannA kasAyavedabaMdhagA ya eyANi jahA beMdiyANaM, kaNhalessANaM vedo tiviho avedagA natthi saMciTThaNA jahanneNaM ekvaM samayaM ukkoseNaM tettIsaM sAgarovamAiM aMtomuttamabbhahiyAiM evaM ThitIevi navaraM ThitIe aMtomuttamabbhahiyAiM na bhannaMti sesaM jahA eesiMceva paDhame uddesae jAva annNtkhutto| evaM solasasuvi jummesu / sevaM bhaMte! ratti // 2 paDhamasamayakaNhalessakaDajummarasannipaMciMdiyA NaM bhaMte! kao uvavajanti?,jahA sannipaMciMdiyapaDhamasamayauddesae taheva niravasesaM navaraM teNaMbhaMte! jIvAkaNhalessA?, haMtA kaNhalessA sesaMtaMceva,evaMsolasasuvijummesu |sevN bhaMte! rtti||evN eeviekkArasaviuddesagA kaNhalessasae, paDhamatatiyapaMcamA sarisagamA sesA aTThavi ekkgmaa| sevaM bhaMte! ratti // bitiyaM sayaM sammattaM ||2||evN nIlalessesuvi sayaM, navaraM saMciTThaNA ja0 ekkaM // 1625 // Page #548 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1626 // 40 zatake sUtram 865 abhavasiddhiyamahA jummasayaM samayaM, u0 dasa sAgarovamAiM paliovamassa asaMkhejaibhAgamabbhahiyAI, evaM ThitIe, evaM tisu uddesaesu, sesaMtaMceva / sevaM bhaMte! tti // taiyaM sayaM sammattaM // 3 // evaM kAulessasayaMpi, navaraM saMciTThaNA ja0 ekvaM samayaM, u0 tinni sAgarovamAiM paliovamassa asaMkhejjaibhAgamabbha0, evaM ThitIevi, evaM tisuvi uddesaesu, sesaMtaM ceva / sevaM bhaMte ! ratti ||cutthN syN||4||evN teulessesuvi sayaM, navaraM saMciTThaNA ja0 ekkaM samayaM, u0 do sAgarovamAiMpaliovamassa asaMkhejaibhAgamabbha0 evaM ThitIevi navaraM nosannovauttA vA, evaM tisuviuddesesusesNtNcev| sevaM bhaMte! rtti||pNcmNsyN ||5||1jhaa teulessAsataMtahA pamhalessAsayaMpinavaraM saMciTThaNA ja evaM samayaM, u0 dasa sAgarovamAiM aMtomuttamabbhahiyAI,evaM ThitIevi, navaraM aMtomuhuttaM na bhannati sesaMtaMceva, evaM eesupaMcasu saesu jahAkaNhalessAsaegamao tahA neyavvo jAva aNaMtakhutto / sevaM bhaMte! ratti // 40 chaThe sayaM sammattaM ||6||1sukklesssyN jahAohiyasayaM navaraM saMciTThaNA ThitI ya jahA kaNhalessasae sesaMtaheva jAva annNtnutto||sevN bhaMte! ratti // sattamaM sayaMsammattaM // 7||1bhvsi0kddjummrsnnipNciNdiyaannN bhaMte! kao uvavakhaMti?, jahA paDhamaM sannisataM tahANeyavvaM bhavasiddhiyAbhilAveNaM navaraM savvapANA?,No tiNaTesamaTe,sesaMtaheva, sevaM bhaMte! ratti ||atttthmNsyN||8||1knnhlessbhvsi0kddjummrsnnipNciNdiyaa NaM bhaMte! kao uvava0?, evaM eeNaM abhilAveNaM jahA ohiyakaNhalessasayaM / sevaM bhaMte! ratti // navamaM syN||9|| evaM nIlalessabhavasiddhIevi syN| sevaM bhaMte! 2 // dasamaM sayaM // 10 // evaM jahA ohiyANi saMnnipaMciMdiyANaM satta sayANi bhaNiyANi evaM bhavasiddhIehivi satta sayANi kAyavvANi, navaraM sattasuvi saesu savvapANA jAva No tiNaDhe samaDhe, sesaM taM ceva / sevaM bhaMte! 2 // bhavasi0sayA sammattA // coddasamaM sayaM sammattaM ||14||1abhvsi0kddjummrsnnipNciNdiyaa NaM bhaMte! kao uvava0?, uvavAo taheva aNuttaravimANavajo parimANaM avahAro uccattaM baMdho vedo vedaNaM udao udIraNA ya jahA kaNhalessasae kaNhalessA vA jAva // 1626 // Page #549 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam 40 zatake sUtram 865 abhavasiddhiyamahAjummasayaM bhAga-3 // 1627 // sukkalessA vA no sammadiTThI micchAdiTThI no sammAmicchAdiTThI no nANI annANI evaM jahA kaNhalessasae navaraM no virayA avirayA no virayAra saMciTThaNA ThitI ya jahA ohiuddesae samugdhAyA AdillagA paMca uvvaTTaNA tehava aNuttaravimANavalaM savvapANA No tiNaDhe samaDhe sesaM jahA kaNhalessasae jAva aNaMtakhutto, evaM solasavi jummesu| sevaM bhaMte! 2 tti // 2 paDhamasamayaabhavasi0kaDajummarasannipaMciMdiyANaM bhaMte! kao uvava0?, jahA sannINaM paDhamasamayauddesae taheva navaraM sammattaMsammAmicchattaM nANaMca savvattha natthi sesaM taheva! sevaM bhaMte! ratti // evaM etthavi ekkArasa uddesagA kAyavvA paDhamataiyapaMcamA ekkagamA sesA aTThavi ekkgmaa| sevaM bhaMte! ratti // paDhamaM abhavasi0mahAjummasayaM sammattaM // cattAlIsamasae pannarasamaM sayaM sammattaM // 15 // 1 kaNhalessaabhavasi0kaDajummarasannipaMciMdiyA NaM bhaMte! kao uvava0?, jahA eesiM ceva ohiyasayaM tahA kaNhalessasayaMpi navaraM te NaM bhaMte! jIvA kaNhalessA?, haMtA kaNhalessA , ThitI saMciTThaNA ya jahA kaNhalessAsae sesaM taM ceva / sevaM bhaMte! ratti // bitiyaM abhavasi0mahAjummasayaM // 40 sate solasamaM saMmattaM ||16||1evN chahivi lessAhiM cha sayA kAyavvA jahA kaNhalessasayaM navaraMsaMciTThaNA ThitI ya jaheva ohiyasae taheva bhANiyavvA, navaraM sukkalessAe u0 ekkatIsaM sAgarovamAiM aMtomuttamabbhahiyAI, ThitI evaM ceva navaraM aMtomuhattaM natthi jahannagaMtaheva savvattha sammattanANANi natthi viraI virayAviraI aNuttaravimANovavatti eyANi natthi, savvapANA0 No tiNaDhe smddhe| sevaM bhaMte! ratti ||evN eyANi satta abhavasiddhiyamahAjummasayA bhavanti / sevaM bhaMte! ratti ||evN eyANi ekkavIsaM snnimhaajummsyaanni|svvaannivi ekkAsItimahAjummasayA sammattA // sUtram 865||cttaaliistimNsyNsmmttN // 40 // ukkoseNaM tettIsaMsAgarovamAiM aMtomuttamabbhahiyAI ti, idaM kRSNalezyA'vasthAnaM saptamapRthivyutkRSTasthitiM pUrvabhavaparyantavarttinaM // 16 27 // Page #550 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 | // 1628 // ca kRSNalezyApariNAmamAzrityeti // 1 // nIlalezyAzate ukkoseNaM dasa sAgarovamAI paliovamassa asaMkhejjaibhAgamabbhahiyAI 40 zatake ti, paJcamapRthivyA uparitanaprastaTe daza sAgaropamANi palyopamAsaGkhayeyabhAgAdhikAnyAyuH saMbhavanti, nIlalezyA ca tatra sUtram 865 abhavasyAdata uktaM ukkoseNa mityAdi, yacceha prAktanabhavAntimAntarmuhUrtaM tatpalyopamAsaGkhayeyabhAge praviSTamiti na bhedenoktam, siddhiyamahAevamanyatrApi, tisu uddesaesu tti prathamatRtIyapaJcemeSviti // 1 // kApotalezyAzate ukkoseNaM tinni sAgarovamAiM paliovamassa jummasayaM asaMkhejjaibhAgamabbhahiyAI ti yaduktaM tattRtIyapRthivyA uparitanaprastaTasthitimAzrityeti // 1 // tejolezyAzate do sAgarovamAiMDa ityAdi yaduktaM tadIzAnadevaparamAyurAzrityetyavaseyam, // 1 // padmalezyAzate ukkoseNaM dasa sAgarovamAI ityAdi tu yaduktaM tadbrahmalokadevAyurAzrityeti mantavyam, tatra hi padmalezyaitAvaccAyurbhavati, antarmuhUrtaM ca prAktanabhavAvasAnavartIti // 1 // zuklalezyAzate saMciTThaNA ThiI ya jahA kaNhalessasae ti trayastriMzatsAgaropamANi sAntarmuhUrttAni zuklalezyA'vasthAnamityarthaH, etacca pUrvabhavAntyAntarmuhUrtamanuttarAyuzcAzrityetyavaseyam, sthitistu trayastriMzatsAgaropamANIti, navaraM sukkalessAe ukkoseNaM ekkatIsaM sAgarovamAiM aMtomuhuttamabbhahiyAI ti yaduktaM taduparitanauveyakamAzrityeti mantavyam, tatra hi devAnAmetAvadevAyuH zuklalezyA ca bhavati, abhavyAzcotkarSatastatraiva devatayotpadyante na tu parato'pi, antarmuhUrtaM ca puurvbhvaavsaansmbndhiiti||1 / / / 865 // 40 // // iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau // 1628 // catvAriMzaM zatakaM samAptam // Page #551 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya. vRttiyutam bhAga-3 // 1629 // 41 zatake uddezakaH 1-196 sUtram 867-868 raashiyugmshtkm| ||ekctvaariNshNshtkm|| ||ekctvaariNsheshte prathamAdArabhyaSaNNavatizataM zatakAni // ekacatvAriMze zate 1kaiNaM bhaMte! rAsIjummA pannattA?, goyamA! cattAri rAsIjummA pannattA, taMjahA- kaDajumme jAva kaliyoge, se keNaTeNaM bhaMte! evaM vuccai cattArirAsIjummA pannattA, taMjahA- jAva kaliyoge, goyamA! jeNaMrAsI caukkaeNaM avahAreNaM avahIramANe caupajjavasie settaM rAsIjummakaDajumme, evaM jAva je NaM rAsI caukkaeNaM avahAreNaM egapajjavasie settaM rAsIjummakaliyoge , se teNaTeNaM jAva kliyoge| 2 rAsIjummakaDajummamaneraiyA NaM bhaMte! kao uvavajanti?, uvavAo jahA vaktraMtIe, 3 te NaM bhaMte! jIvA egasamaeNaM kevaiyA uvava0?, goyamA! cattAri vA aTTha vA bArasa vAsolasa vA saMkhejA vA asaMkhejjA vA uvava0, 4 teNaM bhaMte! jIvA kiM saMtaraM uvava0 niraMtaraM uvava0?, goyamA! saMtaraMpiuvava0 niraMtaraMpiuvava0, saMtaraM uvavajamANA ja0 evaM samayaM, u0 asaMkhejjA samayA aMtaraM kaTTha uvava0, niraMtaraM uvavajamANA ja0 do samayA, u0 asaMkhejA samayA aNusamayaM avirahiyaM niraMtaraM uvava0,5 te NaM bhaMte! jIvA jaMsamayaMkaDajummA taMsamayaM teyogAjaMsamayaM teyogA taMsamayaMkaDajummA?, No tiNaTTesamaTe, 6 jaMsamayaM kaDajummA taMsamayaMdAvarajummA jaMsamayaMdAvarajummA taMsayamaM kaDajummA?, no tiNaDhe samaDhe, 7 jaMsamayaM kaDajummA taMsamayaM kaliyogA jaMsamayaM kaliyogA taM samayaM kaDajummA?,No tiNaDhe samaDhe, 8 teNaM bhaMte! jIvA kahiM uvava0?, goyamA! se jahA nAmae pavae pavamANe evaM jahA uvavAyasae jAva no parappayogeNaM uvava0, 9 te NaM bhaMte! jIvA kiM AyajaseNaM uvava0 AyaajaseNaM uvava0?, goyamA! no AyajaseNaM uvava0 8 // 1629 // Page #552 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1630 // 41 zatake uddezakaH 1-196 sUtram 867-868 raashiyugmshtkm| AyaajaseNaM uvava0, 10 jai AyaajaseNaM uvava0 kiM AyajasaM uvajIvaMti AyaajasaM uvajIvaMti?, goyamA! no AyajasaM uvajI0 AyaajasaM uvajI0, 11 jai AyaajasaM uvajI0 kiM salessA alessA?, goyamA! salessA no alessA, 12 jai salessA kiM sakiriyA akiriyA?,goyamA! sakiriyA no akiriyA, 13 jaisakiriyA teNeva bhavaggahaNeNaM sijhaMti jAva aMtaM kareMti?,No tiNaDhe samaDhe, 14 rAsIjummakaDajummaasurakumArA NaM bhaMte! kao uvava0?, jaheva neratiyA taheva niravasesaM evaM jAva paMciMdiyatirikkhajoNiyA navaraM vaNassaikAiyA jAva asaMkhenA vA aNaMtA vA uva0 sesaM evaM ceva, maNussAvi evaM ceva jAva no AyajaseNaM uvava0 AyaajaseNaM uvava0,15 jai AyaajaseNaM uvava0 kiM AyajasaM uvajIvaMti AyaajasaM uvajI0?, goyamA! AyajasaMpi uvajI0 AyaajasaMpiuvajI0, 16 jai AyajasaM uvajI0 kiMsalessA alessA?, goyamA! salessAvi alessAvi, 17 jai alessA kiM sakiriyA aki0?, goyamA! no saki0 aki0, 18 jai aki0 teNeva bhavaggahaNeNaM sijhaMti jAva aMtaM kareMti?, haMtA sijhaMti jAva aMtaM ka0, 19 jai salessA kiM saki0 aki0?, goyamA! saki0 no aki0, 20 jai sakiriyA teNeva bhavaggahaNeNaM sijhaMti jAva aMtaM kareMti?, goyamA! atthegaiyA teNeva bhavaggahaNeNaM sijjhaMti jAva aMtaM kareMti, atthegaiyA no teNeva bhavaggahaNeNaM sijhaMti jAva aMtaM kareMti, 21 jai AyaajasaM uvajIvaMti kiM salessA alessA?, goyamA! salessA no alessA, 22 jaisalessA kiM sakiriyA akiriyA?, goyamA! sakiriyA no akiriyA, 23 jai sakiriyA teNeva bhavaggahaNeNaM sijhaMti jAva aMtaM kareMti?, no iNaDhe smddhe| vANamaMtarajoisiyavemANiyA jahA neraiyA / sevaM bhaMte! ratti ||raasiijummse paDhamo uddeso|| 41-1||1raasiijummteoyneriyaa NaM bhaMte! kao uvava0?, evaM ceva uddesao bhA0 navaraM parimANaM tinni vA satta vA ekkArasa vA pannarasa vA saMkhejA vA asaMkhejjA vA uvava0 saMtaraM taheva, 2 teNaM bhaMte! jIvA jaMsamayaM teyogA taMsamayaM kaDajummA jaMsamayaM | // 1630 // Page #553 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1631 // 41 zatake uddezakaH 1-196 sUtram 867-868 raashiyugmshtkm| 88888888838388888888888 kaDajummA taMsamayaM teyogA?, No iNaTesamaTe, 3jaMsamayaM teyoyA taMsamayaMdAvarajummA samayaMdAvarajummA taMsamayaM teyogA?,NoiNaDhe samaDhe, evaM kaliyogeNavi samaM, sesaMtaMceva jAva vemANiyA navaraM uvavAosavvesiM jahA vkNtiie| sevaM bhaMte! rtti||41-2||1 rAsIjummadAvarajummane0 NaM bhaMte! kao uvava0?, evaM ceva uddesao navaraM parimANaM do vA cha vA dasa vA saMkhejjA vA asaMkhejjA vA uvava0 saMveho, 2 teNaM bhaMte! jIvA jaMsamayaMdAvarajummA taMsamayaMkaDajummA jaMsamayaMkaDajummA taMsamayaMdAvarajummA?, No iNaDhe samaDhe, evaM teyoeNavi samaM, evaM kaliyogeNavi samaM, sesaM jahA paDhamuddesae jAva vemaanniyaa| sevaM bhaMte! ratti // 41-3 // 1 rAsIjummakaliogane0 NaM bhaMte! kao uvava0?, evaM ceva navaraM parimANaM ekko vApaMca vAnava vA terasa vA saMkhejjA vA asaM0 uvava0 saMveho, 2 te NaM bhaMte! jIvA jaMsamayaM kaliyogA taMsamayaM kaDajummA samayaM kaDajummA taMsamayaM kaliyogA?, no iNaDhe samaDhe, evaM teyoeNavi samaM, evaM dAvarajummeNavi samaM, sesaM jahA paDhamuddesae jAva ve0| sevaM bhaMte! ratti // 41-4||1knnhlessraasiijummkddjummnennNbhNte! kaouvava0?, uvavAojahA dhUmappabhAe sesaMjahA paDhamuddesae, asurakumArANaM taheva evaMjAva vANamaMtarANaM maNussANavi jaheva neraiyANaM AyaajasaM uvajIvaMti alessA akiriyA teNeva bhavaggahaNeNaM sijhaMti evaM na bhANiyavvaM sesaMjahA pddhmuddese| sevaMbhaMte! ratti ||41-5||1knnhlessteyoehivi evaM ceva uddesao, sevaM bhaMte! rtti||41-6||1knnhlessdaavrjummehiN evaM ceva uddeso| sevaM bhaMte! ratti // 41-7||1knnhlessklioehivi evaM ceva uddesao parimANaM saMveho ya jahA ohiesu uddesaesu / sevaM bhaMte ! ratti // 41-8 // jahA kaNhalessehiM evaM nIlalessehivi cattAri uddesagA bhA0 niravasesA, navaraM neraiyANaM uvavAo jahA vAluyappabhAe sesaMtaM ceva / sevaM bhaMte! ratti // 41-12 // kAulessehivi evaM ceva cattAri uddesagA kAyavvA navaraM neraiyANaM uvavAojahA rayaNappabhAe, sesNtNcev|sevN bhaMte! ratti ||41-16||1teulessraasiijummkddjummasurkumaaraannN bhaMte! 0 // 1631 // Page #554 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1632 // | 41 zatake uddezakaH 1-196 sUtram 867-868 raashiyugmshtkm| kao uvava0?,evaM ceva navaraMjesuteulessA atthi tesubhANiyavvaM, evaM eevikaNhalessAsarisA cattAri uddesagA kAyavvA / sevaM bhaMte! 2 // 41-20 // evaM pamhalessAevi cattAri uddesagA kAyavvA paMciMdiyatirikkhajoNiyANaM maNussANaM vemANiyANa ya eesiM pamhalessAsesANaM ntthi| sevaM bhaMte! rtti||41-24||jhaa pamhalessAe evaMsukkalessAevicattAri uddesagA kAyavvA navaraMmaNussANaM gamaojahA ohiuddesaesusesaMtaMceva, evaM ee chasulessAsucauvIsaM uddesagA ohiyA cattAri, savve te aTThAvIsaM uddesagA bhvNti| sevaM bhaMte! ratti // 41-28||1bhvsiddhiyraasiijummkddjummneriyaannN bhaMte! kao uvava0? jahA ohiyA paDhamagA cattAri uddesagA taheva niravasesaM ee cattAri uddesgaa| sevaM bhaMte! ratti // 41-32 // 2 kaNhalessabhavasiddhiyarAsIjummakaDajummaneraiyA NaM bhaMte! kao uvava0?, jahA kaNhalessAe cattAri uddesagA bhavaMti tahA imevi bhavasiddhiyakaNhalessehivi cattAri uddesagA kAyavvA // 41-36 // 3 evaM nIlalessabhavasiddhiehivi cattAri uddesagA kAyavvA // 41-40 // 4 evaM kAulessehivi cattAri uddesagA // 41-44 // 5 teulessehivi cattAri uddesagA ohiyasarisA ||41-48||6pmhlessehivi cattAri uddesgaa||41-52|7 sukkalessehivi cattAri uddesagA ohiyasarisA, evaM eevibhavasiddhiehivi atttthaaviisNuddesgaabhvNti|sevN bhaMte! ratti ||41-56||1abhvsiddhiyraasiijummkddjummneriyaa NaM kao uvava0 jahA paDhamo uddesago navaraM maNussA neraiyA ya sarisA bhANiyavvA, sesaM taheva / sevaM bhaMte! 2 / evaM causuvijummesu cattAri uddesgaa|2 kaNhalessaabhavasiddhiyarAsIjummakaDajummaneraiyA NaM bhaMte! kao uvava0?, evaM ceva cattAri uddesagA, 3 evaM nIlalessaabhava0 cattAri uddesagA 4 kAulessehivicattAri uddesagA5 teulessehivi cattAri uddesagA 6 pamhalessehivi cattAri uddesagA7 sukkalessaabhavasiddhievicattAri uddesagA, evaM eesu aTThAvIsAevi abhavasiddhiyauddesaesumaNussA neraiyagameNaM neyavvA / sevaMbhaMte! rtti| evaM eevi aTThAvIsa uddesgaa||41-84||1smmditttthiiraasiijummkddjummneriyaa NaMbhaMte! kao uvava0?, & // 1632 // Page #555 -------------------------------------------------------------------------- ________________ 41 zatake zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1633 // uddezakaH 1-196 sUtram 867-860 raashiyugmshtkm| evaM jahA paDhamo uddesaoevaM causuvi jummesucattAri uddesagA bhavasiddhiyasarisA kAyavvA / sevaM bhaMte! ratti // 2 kaNhalessasammadiTThIrAsIjummakaDajummaneraiyA NaM bhaMte! kao uvava0?, eevi kaNhalessasarisA cattArivi uddesagA kAyavvA, evaM sammadiTThIsuvi bhavasiddhiyasarisA aTThAvIsaM uddesagA kaayvvaa|sevN bhaMte! ratti jAva viharai ||41-112||1micchaaditttthiiraasiijummkddjummneriyaa NaM bhaMte! kao uvava0?, evaM etthavi micchAdiTThiabhilAveNaM abhavasiddhiyasarisA aTThAvIsaM uddesagA kA0 / sevaM bhaMte! ratti // 41-140||1knnhpkkhiyraasiijummkddjummneriyaannN bhaMte! kao uvava0? evaM etthavi abhavasi sarisA aTThAvIsaM udde0 kaa| sevaM bhaMte! ratti ||41-168||1sukkpkkhiyraasiijummkddjummne0 NaM bhaMte! kao uvava0?, evaM etthavi bhavasi0sarisA aTThAvIsaM udde0 bhavaMti, evaM ee savvevi channauyaM uddesagasayaM bhavanti rAsIjummasayaM // 41-196||jaav sukkalessA sukkapakkhiyarAsIjummakaliyogavemANiyA jAva jaisakiriyA teNeva bhavaggahaNeNaM sijhaMti jAva aMtaM kareMti, No iNaDhe samaDhe, sevaM bhaMte ! ratti ||suutrm 867 // __ bhagavaM goyame samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNapayAhiNaM karei 2 ttA vaMdati namaMsati vaMdittA namaMsittA evaM vayAsIevameyaM bhaMte! tahameyaM bhaMte! avitahameyaM bhaMte! asaMdiddhameyaM bhaMte! icchiyameyaM bhaMte! paDicchiyameyaM bhaMte! icchiyapaDicchiyameyaM bhaMte! sacce NaM esamaDhe je NaM tujhe vadaha ttikaTu, apUtivayaNA khalu arihaMtA bhagavaMto, samaNaM bhagavaM mahAvIraM vaMdati namaMsati vaMdittA namaMsittA saMjameNaM tavasA appANaMbhAvamANe vihri||suutrm 868||raasiijummsyNsmmttN ||41stN||svvaae bhagavaIe aTThatIsaM sataM sayANaM 138 uddesagANaM 1925 // ||iti zrImatI bhagavatI smaaptaa|| 8 // 1633 / / Page #556 -------------------------------------------------------------------------- ________________ zrIbhagavatyaI zrIabhaya vRttiyutam bhAga-3 // 1634 // 41 zatake uddezakaH 1-196 sUtram 867-868 raashiyugmshtkm| rAsIjumma tti yugmazabdo yugalavAcako'pyastyato'sAviha rAzizabdena vizeSyate tato rAzirUpANi yugmAni na tu rAsAjummA dvitayarUpANIti raashiyugmaani||1||raasiijummkddjummneriy tti rAziyugmAnAM bhedabhUtena kRtayugmena ye pramitAste rAziyugmakRtayugmAste ca te nairayikAzceti smaaso'tste||2||annusmy mityAdi, padatrayamekArtham ||3||aayjsennN ti AtmanaH sambandhi yazo yazohetutvAdyazaH saMyamaH AtmayazaH, tena, AyajasaM uvajIvaMti tti 'AtmayazaH' AtmasaMyamaM upajIvanti Azrayanti vidadhatItyarthaH, iha ca sarveSAmevAtmAyazasaivotpattiH, utpattau sarveSAmapyaviratatvAditi // 10 // iha ca zataparimANamidaMAdyAni dvAtriMzacchatAnyavidyamAnAvAntarazatAni 32 trayastriMzAdiSu tu saptasu pratyekamavAntarazatAni dvAdaza 84 catvAriMze tvekaviMzatiH 21 ekacatvAriMze tu nAstyavAntarazatam 1, eteSAM ca sarveSAM mIlane'STatriMzadadhikaM zatAnAM zataM bhvti,| evamuddezakaparimANamapi sarva zAstramavalokyAvaseyam, taccaikonaviMzatizatAni paJcaviMzatyadhikAni // 867-868 // iha zateSu kiyatsvapivRttikAM, vihitavAnahamasmi sushngkitH| vivRticUrNigirAM virahAdvik, kathamazaGkamiyaya'thavA pthi?||1|| ekacatvAriMzaMzataM vRttitaH parisamAptam // 41 // ||iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatIvRttau ekacatvAriMzaM zatakaM samAptam // 0 yadyapi saMgrahaNIgAthAnusAriyantrakAnusAreNa trayoviMzatyadhikamekonavizaM zatamuddezakAnAM bhavati paraM vAdAntarAbhiprAyeNa viMzatitame zatake dvAdazoddezakAH yatastatra na prastutavAcanAyAmiva SaSThaH pRthvyuddezakaH pRthvyabvAyusvarUpAbhidhAyAM kiMtUddezakatrayameva bhinnam, atra tu trayAbhidhAyyapi pRthvyupalakSaNatvAt pRthvyuddezakastrayAbhidhAyyapyeka // 1634 // eveti| Page #557 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1635 // atha bhagavatyA vyAkhyAprajJaptyAH parimANAbhidhitsayA gAthAmAha culasIyasayasahassA padANa pvrvrnnaanndNsiihiN| bhAvAbhAvamaNaMtA pannattA etthmNgNmi||1|| culasI tyAdi, caturazItiH zatasahasrANi padAnAmatrAGga iti sambandhaH, padAni ca viziSTasampradAyagamyAni, pravarANAM varaM yajjJAnaM tena pazyantItyevaMzIlA ye te pravarajJAnadarzinastaiH kevalibhirityarthaH prajJaptAnIti yogaH, idamasya sUtrasya svarUpamuktamathArthasvarUpamAha bhAvAbhAvamaNaMta tti bhAvA jIvAdayaH padArthAH, abhAvAzca ta evAnyApekSayA bhAvAbhAvAH, athavA bhAvA vidhayaH, abhAvA niSedhAH, prAkRtatvAccetthaMnirdezaH anantAH aparimANAH, athavA bhAvAbhAvairviSayabhUtairanantAni bhAvAbhAvAnantAni caturazItiH zatasahasrANi prajJaptAni atra pratyakSe paJcama ityarthaH aGge pravacanaparamapuruSAvayava iti gAthArthaH // 1 // athAntyamaGgalArthaM saMghaM samudrarUpakeNa stuvannAha tavaniyamaviNayavelojayati sadA naannvimlvipuljlo| hetusatavipulavegosaMghasamuddo gunnvisaalo||2|| tave tyAdi gAthA, taponiyamavinayA eva velA- jalavRttiravasaravRddhisAdhAdyasya sa tathA jayati jetavyajayena vijayate sadA sarvadA, jJAnameva vimalaM nirmalam, vipulaM vistIrNam, jalaM yasya sa tathA, asti (astAgha) tvasAdharmyAtsa tathA, hetuzatAni- iSTAniSTArthasAdhananirAkaraNayorliGgazatAni tAnyeva vipulo mahAn, vegaH kallolAvatAdirayo yasya vivakSitArtha-2 2 // 1635 // kSepasAdhanasAdharmyAtsa tathA saMghasamudraH jinapravacanodadhirgAmbhIryasAdharmyAt, athavA sAdharmya sAkSAdevAha-guNaiH- gAmbhIryAdibhirvizAlo vistIrNastadbahutvAdyaH sa tatheti gaathaarthH||2|| Page #558 -------------------------------------------------------------------------- ________________ antymngglm| zrIbhagavatyaGga zrIabhaya vRttiyutam bhAga-3 // 1636 // NamogoyamAINaM gaNaharANaM, Namo bhagavaIe vivAhapannattIe, Namo duvAlasaMgassa gaNipiDagassa // (kusuma) kummasusaMThiyacalaNA, amaliyakoraMTabeMTasaMkAsA / suyadevayA bhagavaI mama matitimiraM paNAseu // 1 // pannattIe AimANaM aTThaNhaM sayANaM do do uddesagA uddisijanti NavaraM cautthe sae paDhamadivase aTTha bitiyadivase do uddesgaa| uddisijjaMti, navaraM navamAo satAo AraddhaM jAvaiyaM jAvaiyaM eti tAvatiyaM 2 egadivaseNaM uddisijaMti ukkoseNaM stNpi| egadivaseNaM majjhimeNaM dohiM divasehiMsataM jahanneNaM tihiM divasehiM sataM evaM jAva vIsatimaM sataM, NavaraMgosAlo egadivaseNaM uddisijati jadiThiyo egeNa ceva AyaMbileNaM aNunnajjihIti ahaNa Thito AyaMbileNaM chaTeNaM aNuNNavati, ekavIsabAvIsatevIsatimAI satAI ekkekkadivaseNaM uddisijanti, cauvIsatimaM sayaM dohiM divasehiM cha cha uddesagA, paMcavisatimaM dohiM divasehiM cha cha uddesagA, baMdhisayAi aTThasayAI egeNaM divaseNaM seDhisayAiMbArasa egeNaM egidiyamahAjummasayAIbArasa egeNaM evaM beMdiyANaM bArasa teiMdiyANaM bArasa cauriMdiyANaM bArasa egeNa asannipaMciMdiyANaM bArasa sannipaMciMdiyamahAjummasayAI ekavIsaM egadivaseNaM uddisijjanti rAsIjummasataM egadivaseNaM uddisijjti|| viyasiyaaraviMdakarA nAsiyatimirA suyAhiyA devii| majhaMpi deu mehaM buhavibuhaNamaMsiyA NiccaM // 1 // suyadevayAe~ paNamimo jIe pasAeNa sikkhiyaM nANaM / aNNaM pavayaNadevI saMtikarItaM nmsaami||1|| ||iti zrIbhagavatIsUtraM sampUrNam / / // Page #559 -------------------------------------------------------------------------- ________________ antya mngglm| zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1637 // suyadevayA yajakkho kuMbhagharo baMbhasaMti veroTTA / vijA ya aMtahuMDI deu avigdhaM lihaMtassa // 1 // sUtram 869 / iti zrIvivAhapannattI paMcamaM aMgasammattaM ||shreyo'stu lekhkpaatthkyoH||015751|| zrIrastu // Namo goyamAINaM gaNaharANa mityAdayaH pustakalekhakakRtA namaskArAH prakaTArthAzceti na vyaakhyaataaH| iti zrImadabhayadevasUriviracitA zrIpaJcamAGgavizeSavRttiH prismaaptaa|| ||iti zrImaccandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatyaGgavizeSavRttiH prismaaptaa| 8 // 1637 // Page #560 -------------------------------------------------------------------------- ________________ prazasti: zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1638 // ||prshstiH // yaduktamAdAviha sAdhuyodhaiH, shriipnycmaanggonntkunyjro'ym| sukhAdhigamyo'stviti pUrvagurvI, prArabhyate vRttivaratrikeyam // 1 // samarthitaM tatpaTubuddhisAdhusAhAyakAtkevalamatra santaH / saduddhidAtryA'paguNAMllunantu, sukhagrahA yena bhavatyathaiSA // 2 // cAndre kule sadanakakSakalpe, mahAdrumo dharmaphalapradAnAt / chAyAnvitaH zastavizAlazAkhaH, zrIvarddhamAno muninAyako'bhUt // 3 // tatpuSpakalpau vilasadvihArasadgandhasampUrNadizausamantAt / babhUvatuH ziSyavarAvanIcavRttI shrutjnyaanpraagvntau||4|| ekastayoH sUrivaro jinezvaraH, khyAtastathA'nyo bhuvi buddhisAgaraH / tayorvineyena vibuddhinA'pyalaM, vRttiH kRtaissaa'bhydevsuurinnaa||5|| tayoreva vineyAnAM, tatpadaMcAnukurvatAm / zrImatAM jinacandrAkhyasatprabhUNAM niyogtH||6|| zrImajinezvarAcAryaziSyANAMguNazAlinAm / jinabhadramunIndrANAmasmAkaM cAhisevinaH // 7 // yazazcandragaNergADhasAhAyyAtsiddhimAgatA / parityaktAnyakRtyasya, yuktaayuktvivekinH||8||yugmm / zAstrArthanirNayasusaurabhalampaTasya, vidvanmadhuvratagaNasya sadaiva sevyH| // 1638 // Page #561 -------------------------------------------------------------------------- ________________ zrIbhagavatyaGgaM zrIabhaya vRttiyutam bhAga-3 // 1639 // zrInirvRtAkhyakulasannadapadmakalpaH, shriidronnsuurirnvdyyshHpraagH||9|| zodhitavAn vRttimimAM yukto viduSAM mhaasmuuhen| zAstrArthaniSkanikaSaNakaSapaTTakakalpabuddhInAm // 10 // vizodhitA tAvadiyaM sudhIbhistathA'pi doSAH kila saMbhavanti / manmohatastAMzca vihAya sadbhistadgAhyamAptAbhimataM yadasyAm // 11 // yadavAptaM mayA puNyaM, vRttAviha zubhAzayAt / mohAdvRttijamanyacca, tenAgo me vizuddhyatAt // 12 // prathamAdarza likhitA vimalagaNiprabhRtibhirnijavineyaiH / kurvadbhiH zrutabhaktiM darairadhikaM vinItaizca // 13 // asyAH karaNavyAkhyAzrutilekhanapUjanAdiSu yathArham / dAyikasutamANikyaH preritavAnasmadAdijanAn // 14 // aSTAviMzatiyukte varSasahasre zatena cAbhyadhike / aNahilapATakanagare kRteyamacchuptadhanivasatau // 15 // aSTAdaza sahasrANi, SaTzatAnyatha ssoddsh| ityevamAnametasyAH, zlokamAnena nizcitam // 16 // aGkato'pi 18616 // // iti zrImacandrakulanabhonabhomaNizrImadabhayadevAcAryavaryavihitavivaraNayutaM zrImadbhagavatyaGga samAptam // // 1639 // Page #562 -------------------------------------------------------------------------- _