SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1157 // 16 शतके उद्देशकः१ सूत्रम् 561-562 अधिकरण्यांवायुः अङ्गारकाग्नेरायुः ॥अथ षोडशंशतकम्॥ ॥षोडशशतके प्रथमोद्देशकः॥ व्याख्यातं पञ्चदशंशतम्, तत्र चैकेन्द्रियादिषु गोशालकजीवस्यानेकधा जन्म मरणं चोक्तम्, इहापिजीवस्य जन्ममरणाधुच्यत इत्येवंसम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य / उवओग लोग बलि ओही दीव उदही दिसा थणिया॥१॥ 1 तेणं कालेणं 2 रायगिहे जाव पज्जुवासमाणे एवं व०-अस्थि णं भंते! अधिकरणिंसि वाउयाए वक्कमति?, हंता अस्थि, से भंते! किं पुढे उद्दाइ अपुढे?, गोयमा! पुढे उद्दाइ नो अपुढे उद्दाइ, से भंते! किं ससरीरी निक्खमइ असरीरी निक्खमइ एवं जहाखंदए जाव नो असरीरी निक्खमइ।सूत्रम् 561 / / 2 इंगालकारियाए णं भंते! अगणिकाए केवतियं कालं संचिट्ठति?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि राइंदियाई, अन्नेवि तत्थ वाउयाए वक्कमति, न विणा वाउयाएणं अगणिकाए उज्जलति ।।सूत्रम् 562 // 'अहिगरणी'त्यादि, अहिगरणि त्ति अधिक्रियते ध्रियते कुट्टनार्थं लोहादि यस्या साऽधिकरणी लोहकाराद्युपकरणविशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्येवोच्यते, स चात्र प्रथमः 1, जर त्ति जराद्यर्थविषयत्वाजरेति द्वितीयः 2, कम्मे त्ति कर्मप्रकृतिप्रभृतिकार्थविषयत्वात्कर्मेति तृतीयः 3, जावइयं ति 'जावइय' मित्यनेनादिशब्देनोपलक्षितो-8 जावइयमिति चतुर्थः 4, गंगदत्त त्ति गङ्गदत्तदेववक्तव्यताप्रतिबद्धत्वाद्, गङ्गदत्त एव पञ्चमः 5, सुमिणे य त्ति स्वप्नविषयत्वात्स्वप्न इति षष्ठः 6 , उवओग त्ति उपयोगार्थप्रतिपादकत्वादुपयोग एव सप्तमः 7, लोग तिलोकस्वरूपाभिधायकत्वाल्लोक // 1157 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy