________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1158 // 16 शतके उद्देशकः१ सूत्रम् 561-562 अधिकरण्यांवायुः अङ्गारकाग्नेरायुः सूत्रम् 563 अयः कर्मणि क्रिया: एवाष्टमः 8, बलि त्ति बलिसम्बन्धिपदार्थाभिधायिकत्वालिरेव नवमः 9, ओहि त्ति अवधिज्ञानप्ररूपणार्थत्वादवधिरेव दशमः 10, दीव त्ति द्वीपकुमारवक्तव्यतार्थो द्वीप एवैकादश:११, उदहि त्ति उदधिकुमारविषयत्वादुदधिरेव द्वादश 12, दिसि त्ति दिक्कुमारविषयत्वाद्दिगेव त्रयोदश:१३, थणिए त्ति स्तनितकुमारविषयत्वात्स्तनित एव चतुर्दश 14 इति // तत्राधिकरणीत्युद्देशकार्थप्रस्तावनार्थमाह-'तेण' मित्यादि, अस्थि त्ति अस्त्ययं पक्षः अहिगरणिंसि त्ति अधिकरण्यां वाउयाए त्ति वायुकायः वक्कमइ त्ति व्युत्क्रामति अयोधनाभिघातेनोत्पद्यते, अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पन्नोऽपि पश्चात्सचेतनीभवतीति सम्भाव्यत इति // उत्पन्नश्च सन् म्रियत इति प्रश्नयन्नाह- से भंते इत्यादि, पुढे त्ति स्पृष्टः स्वकायशस्त्रादिना सशरीरश्च कडेवरान्निष्क्रामति कार्मणाद्यपेक्षयौदारिकाद्यपेक्षया त्वशरीरीति // 1 // // 561 // अग्निसहचरत्वाद्वायोर्वायुसूत्रानन्तरमग्निसूत्रमाह- इंगाले त्यादि, इंगालकारियाए त्ति अङ्गारान् करोतीत्यङ्गारकारिका®अग्निशकटिका तस्याम्, न केवलं तस्यामग्निकायो भवति अन्नेऽविऽत्थ त्ति अन्योऽप्यत्र वायुकायो व्युत्क्रामति, यत्राग्निस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह-न विणे त्यादि // 2 // // 562 // अग्न्यधिकारादेवाग्नितप्तलोहमधिकृत्याह ३पुरिसे णं भंते! अयं अयकोटुंसि अयोमएणं संडासएणं उव्विहमाणे वा पव्विहमाणे वा कतिकिरिए?, गोयमा! जावं चणं से पुरिसे अयं अयकोटुंसि अयोमएणं संडासएणं उव्विहिति वा पव्विहिति वा तावंचणंसे पुरिसे कातियाए जाव पाणाइवायकिरियाए पंचहिं किरियाहिं पुढे, जेसिंपियणंजीवाणंसरीरेहितो अएनिव्वत्तिए, अयकोट्टे निव्वत्तिए, संडासए निव्वत्तिए, इंगाला निव्वत्तिया, इंगालकहिणि निव्वत्तिया, भत्था निव्वत्तिया, तेविणंजीवा काइयाए जावपंचहि किरियाहिं पुट्ठा। ४पुरिसेणं भंते! अयं अयकोट्ठाओ // 1158 //