________________ श्रीभगवत्यक श्रीअभय वृत्तियुतम् भाग-३ // 1159 // 16 शतके उद्देशकः१ सूत्रम् 563 अय: कर्मणि क्रिया: सूत्रम् 564 जीवस्याकरणत्वं शरीरादीनांच अयोमएणं संडासएणं गहाय अहिकरणिंसि उक्खिव्वमाणे वा निक्खिव्वमाणे वा कतिकिरिए?, गोयमा! जावं च णं से पुरिसे अयं अयकोट्ठाओ जाव निक्खिवइ वा० तावं च णं से पुरिसे काइयाए जाव पाणाइवायकिरियाए पंचहि किरियाहिं पुढे, जेसिंपिणं जीवाणं सरीरेहितो अयो निव्वत्तिए संडासए निव्वत्तिए चम्मेढे निव्वत्तिए मुट्ठिए निव्वत्तिए अधिकरणि० अधिकरणिखोडी णि उदगदोणी णि० अधिकरणसाला निव्वत्तिया तेविणं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। सूत्रम् 563 // पुरिसे णं भंते! इत्यादि, अयं ति लोहं अयकोटुंसि त्ति लोहप्रतापनार्थे कुशूले उब्विहमाणे व त्ति उत्क्षिपन् वा पब्विहमाणे व त्ति प्रक्षिपन् वा इंगालकड्डिणि त्ति ईषद्वारा लोहमययष्टिः भत्थ त्ति ध्मानखल्ला, इह चायः प्रभृतिपदार्थनिर्वर्त्तकजीवानां पञ्चक्रियत्वमविरतिभावेनावसेयमिति॥३॥चम्मेढेत्ति लोहमयः प्रतलायतो लोहादिकुट्टनप्रयोजनो लोहकाराद्युपकरणविशेषः मुट्ठिए त्ति लघुतरोधनः अहिगरणिखोडी त्ति यत्र काष्ठेऽधिकरणी निवेश्यते उदगदोणि त्ति जलभाजनं यत्र तप्तं लोहंशीतलीकरणाय क्षिप्यते अहिगरणसाल त्ति लोहपरिकर्मगृहम् // ४॥॥५६३॥प्राक्कियाः प्ररूपितास्तासुचाधिकरणिकी, साचाधिकरणिनोऽधिकरणे सति भवतीत्यतस्तद्यनिरूपणायाह ५जीवेणं भंते! किं अधिकरणी अधिकरणं?, गोयमा! जीवे अधिकरणीवि अधिकरणंपि, सेकेणटेणं भंते! एवं वुच्चइ जीवे अधिकरणीवि अधिकरणंपि?, गोयमा! अविरतिं पडुच्च से तेणटेणं जाव अहिकरणंपि॥ 6 नेरइए णं भंते! किं अधिकरणी अधिकरणं?, गोयमा! अधिकरणीवि अधि०पि एवं जहेव जीवे तहेव नेरइएवि, एवं निरंतरं जाव वेमाणिए / / 7 जीवेणं भंते! किं साहिकरणी निरहिकरणी?, गोयमा! साहिकरणी नो निरहि०, 8 से केणतुणं पुच्छा, गोयमा! अवि० प०, से तेणट्टेणं जाव नो निरहि० एवं जाव वेमाणिए / जीवं णं भंते! किं आयाहिकरणी पराहि० तदुभयाहि०, गोयमा! आयाहिकरणीवि पराहि वि // 1159 //