SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 19 शतके उद्देशक:५ सूत्रम् 655-656 चरमपरम नारकादीनां महावेद नादिवेदना // 1280 // चेव महस्सवतराए चेव महावेयणतराए चेव परमेहिंतो वा नेरइएहिंतो वा चरमा ने० अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए चेव?, हंता गोयमा! चरमेहितो नेरइएहितो परमा जाव महावेयणतराए चेव परमेहंतो वा नेरइएहिंतो चरमा ने० जाव अप्पवेयणतरा चेव, से केणटेणं भंते! एवं वुच्चइ जाव अप्पवेयणतरा चेव?, गोयमा! ठितिं पडुच्च, से तेणटेणंगोयमा! एवं वुच्चइ जाव अप्पवेदणतरा चेव / 3 अस्थि णं भंते! चरमावि असुरकुमारा परमावि असुरकुमारा?, एवं चेव, नवरं विवरीयं भाणियव्वं, परमा अप्पकम्मा चरमा महाकम्मा, सेसंतंचेवजाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरइया, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा / / सूत्रम् 655 // * अत्थि ण मित्यादि, चरमावि त्ति अल्पस्थितयोऽपि परमावि त्ति महास्थितयोऽपि, ठिई पडुच्चे ति येषां नारकाणां महती स्थितिस्त इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति,येषां त्वल्पा स्थितिस्त इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः॥ १-२॥असुरसूत्रे नवरं विवरीयंति पूर्वोक्तापेक्षया विपरीतं वाच्यम्, तच्चैवं-'से नूणं भंते ! चरमेहितो असुरकुमारेहितो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा चेवे'त्यादि, अल्पकर्मत्वं च तेषामसाताद्यशुभकर्मापेक्षमल्पक्रियत्वं च तथाविधकायिक्यादिकष्टक्रियाऽपेक्षमल्पाश्रवत्वं तु तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षमल्पवेदनत्वं च पीडाभावापेक्षमवसेयमिति। पुढविक्काइए त्यादि, औदारिकशरीरा अल्पस्थितिकेभ्यो महास्थितयो महाकदियो भवन्ति, महास्थितिकत्वादेव // 3 / / / 655 // वैमानिका अल्पवेदना इत्युक्तम्, अथ वेदनास्वरूपमाह 4 कइविहाणं भंते! वेदणा प०?, गोयमा! दुविहा वेदणा प०, तं० निदाय अनिदा य / नेरइया णं भंते! किं निदायं वेदणं वेयंति अनिदायंजहा पन्नवणाए जाव वेमाणियत्ति / सेवं भंते! रत्ति // सूत्रम् 656 // 19-5 // // 1280 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy