________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1279 // चउत्थोभंगो भाणियव्वो, सेसा पन्नरसा भंगा खोडेयव्वा, एवं जाव थणियकुमारा, 18 सिय भंते! पुढविकाइया महासवा महाकि० महावे० महानि०? हंता, एवं जाव सिय भंते! पुढविकाइया अप्पासवा अप्पकि० अप्पवेयणा अप्पनिजरा? हंता सिया, एवं जाव मणुस्सा, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारासेवं भंते! रत्ति ॥सूत्रम् 654 // 19-4 // सिय भंते! इत्यादि, सिय त्ति 'स्युः' भवेयु¥रयिका महाश्रवाः प्रचुरकर्मबन्धनात्, महाक्रियाः कायिक्यादिक्रियाणां महत्त्वात्, महावेदना वेदनायास्तीव्रत्वात्, महानिर्जराः कर्मक्षपणबहुत्वात्, एषां च चतुर्णा पदानां षोडश भङ्गा भवन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेषामाश्रवादित्रयस्य महत्त्वात् कर्मनिर्जरायास्त्वल्पत्वात्, शेषाणां तु प्रतिषेधः॥ 1-16 / / असुरादिदेवेषु चतुर्थभङ्गोऽनुज्ञातः, ते हि महाश्रवा महाक्रियाश्च विशिष्टाविरतियुक्तत्वात्, अल्पवेदनाश्च प्रायेणासातोदयाभावात्, अल्पनिर्जराश्च प्रायोऽशुभपरिणामत्वात्, शेषास्तु निषेधनीयाः, पृथिव्यादीनां तु चत्वार्यपि पदानि तत्परिणतेर्विचित्रत्वात् सव्यभिचाराणीति षोडशापि भङ्गका भवन्तीति, उक्तश्च बीएण उ नेरइया होंति चउत्थेण सुरगणा सव्वे / ओरालसरीरा पुण सव्वेहि पएहिं भणियव्वा ॥११॥इति॥१७-१८॥॥६५४॥ एकोनविंशतितमशते चतुर्थः // 21-4 // 19 शतके उद्देशक:४ सूत्रम् 654 नारकादीनां महाल्पाश्रववत्वादि उद्देशक:५ सूत्रम् 655 चरमपरम नारकादीनां महावेद नादिवेदना ॥एकोनविंशशतकेपञ्चमोद्देशकः॥ चतुर्थे नारकादयो निरूपिताः, पञ्चमेऽपित एव भङ्गयन्तरेण निरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १अत्थिणं भंते! चरिमावि नेरतिया परमावि नेरतिया?, हंता अस्थि, २सेनूणं भंते! चरमेहितो नेरइएहितो परमा ने० महाकम्मतराए 0 द्वितीये तु नैरयिका भवन्ति चतुर्थे सुरगणाः सर्वे। औदारिकशरीरिणः पुनः सर्वेषु पदेषु भणितव्याः॥ 11 // // 1279 // RRORICORRECO0000000000038