________________ 19 शतके उद्देशकः६ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1281 // * कई त्यादि, निदा यत्ति नियतं दानं शुद्धिर्जीवस्य दैप् शोधने इति वचनान्निदा- ज्ञानमाभोग इत्यर्थः, तद्युक्ता वेदनाऽपि निदा-आभोगवतीत्यर्थः, चशब्दः समुच्चये अणिदा यत्ति अनाभोगवती किं निदायं ति ककारस्य स्वार्थिकप्रत्ययत्वान्निदामित्यर्थः जहा पन्नवणाएत्ति तत्र चेदमेवं 'गोयमा! निदायपि वेयणं वेयंति अणिदायपि वेयणं वेयंती'त्यादि // 4 // // 656 // एकोनविंशतितमशते पञ्चमः // 19-5 // सूत्रम् 657 द्वीपसमुद्राः ॥एकोनविंशशतके षष्ठोद्देशकः॥ पञ्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं कहिणंभंते! दीवसमुद्दा? केवइया णं भंते! दीवस०? किंसंठियाणं भंते! दीवस०? एवं जहा जीवाभिगमे दीवसमुहद्देसो सोचेव इहवि जोइसियमंडिउद्देसगवजो भा० जाव परिणामो जीवउववाओ जाव अणंतखुत्तो सेवं भंतेत्ति // सूत्रम् 657 // 19-6 // कहिण मित्यादि, एवं जहे त्यादि, जहे ति यथेत्यर्थः, स चैवं 'किमागारभावपडोयाराणं भंते! दीवसमुद्दा प०?, गोयमा! जंबुद्दीवाइया दीवा लवणाइया समुद्दे'त्यादि, स च किं समस्तोऽपि वाच्यः?, नैवमित्यत आह जोइसमंडिओद्देसगवज्जो त्ति ज्योतिषेन ज्योतिष्कपरिमाणेन मण्डितोय उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वर्जः तं विहायेत्यर्थः,ज्योतिषमण्डितोदेशकश्चैवं 'जंबुद्दीवे णं भंते! कइ चंदा पभासिंसु वा पभासंति पभासिस्संति वा? कइ सूरिया तवइंसु वा?' इत्यादि, सच कियद्रं वाच्यः? इत्यत आह जाव परिणामो त्ति स चायं 'दीवसमुद्दा णं भंते! किं पुढविपरिणामा प०?' इत्यादि, तथा जीवउववाओत्ति द्वीपसमुदेषु जीवोपपातोवाच्यः,सचैवं 'दीवसमुद्देसुगंभंते! सव्वपाणा 4 पुढविकाइयत्ताए 6 उववन्नपुव्वा?, // 1281 //