SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1270 // कति समुग्घाया प०?, गोयमा! तओ समुग्घाया पं०, तं० वेयणासमुग्घाए कसाय० मारणंतियस०।१५ तेणंभंते! जीवा मारणंतिय 19 शतके समुग्घाएणं किं समोहया मरंति असमोहया मरंति?, गोयमा! स०वि म० अस०वि म० // 16 ते णं भंते! जीवा अणंतरं उव्वट्टित्ता उद्देशक:३ सूत्रम् 650 कहिंगच्छति कहिं उववजंति?, एवं उवट्टणा जहा वक्त्रंतीए 12 / 17 सिय भंते! जाव चत्तारिपंच आउक्काइया एगयओसाहारणसरीरं पृथ्व्यादिबंधंति एग०२ तओ पच्छा आहारेंति एवं जो पुढविकाइयाणं गमोसोचेव भाणियव्वो जाव उव्वद्वृति नवरं ठिती सत्तवाससहस्साई शरीरादि उक्कोसेणं सेसंतंचेव / 18 सिय भंते! जाव चत्तारि पंच तेउक्काइया एवं चेव नवरं उववाओ ठिती उव्वट्टणा य जहा पन्नवणाए सेसंतं चेव / वाउकाइयाणं एवं चेव नाणत्तं नवरं चत्तारि समुग्घाया। १९सिय भंते! जाव चत्तारिपंच वणस्सइकाइयापुच्छा, गोयमा! णो तिणट्टेसमटे, अणंता वणस्सइकाइया एगयओसाहारणसरीरं बंधंति एग०२ तओपच्छा आहारेंति वा परि०२ सेसंजहा तेउकाइयाणं जाव उव्वट्ठति नवरं आहारो नियम छद्दिसिं, ठिती ज० अंतो०, उ०वि अंतो०, सेसंतं चेव ॥सूत्रम् 650 // रायगिहे इत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते सिय लेसदिट्ठिणाणे जोगुवओगे तहा किमाहारो / पाणाइवाय उप्पायठिई समुग्घायउव्वट्टी॥१॥त्ति, अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्थाधिगमावगम्य एव, तत्र स्याद्वारे सिय त्ति स्याद्भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाः प्रत्येकं शरीरं बध्नन्तीति सिद्धम्, किन्तु सिय त्तिस्यात् कदाचित् जाव चत्तारि पंच पुढविकाइय त्ति चत्वारः पञ्च वा यावत्करणाद्वौ वा, त्रयो वा, उपलक्षणत्वाच्चास्य बहुतरा वा पृथिवीकायिका जीवाः एगओ त्ति एकत एकीभूय संयुज्येत्यर्थः साहारणसरीरं बंधंति त्ति बहूनां सामान्यशरीरं बध्नन्ति, आदितस्तत्प्रायोग्यपुद्गलग्रहणतः, आहारेंति व // 1270 // त्ति विशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीरबन्धनसमय एव कृतत्वात् सरीरं वा बंधंति त्ति आहारितपरिणामितपुद्गलैः / / शरीरस्य पूर्वबन्धापेक्षया विशेषतो बन्धं कुर्वन्तीत्यर्थः, नायमर्थः समर्थो यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येक
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy