________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1185 // 16 शतके उद्देशक: 7 सूत्रम् 582 उपयोगपश्यत्ते यावत्करणादिदं दृश्यं पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वे त्यादि, तत्र पत्राणि तमालपत्राणि 'चोय'त्ति त्वक् तगरं च गन्धद्रव्यविशेषः अणुवायंस्यनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र यस्माद्देशाद्वायुरागच्छति तत्रेत्यर्थः उब्भिज्जमाणाण वा त्ति प्राबल्येनोर्द्ध वा दीर्यमाणानाम्, इह यावत्करणादिदं दृश्यं 'निभिज्जमाणाण वा' प्राबल्याभावे नाधो वा दीर्यमाणानां उक्किरिज्जमाणाण व विक्किरिज्जमाणाण वेत्यादि प्रतीतार्थाश्चैते शब्दाः, किं कोट्टे वाइ त्ति कोष्ठो वाससमुदायः, वाति दूरादागच्छत्यागत्य घ्राणग्राह्यो भवतीति भावः, घाणसहगय त्ति घ्रायत इति घ्राणो गन्धो गन्धोपलम्भक्रिया वा तेन सहगताः प्रवृत्ता ये पुद्गलास्ते घ्राणसहगता गन्धगुणोपेता इत्यर्थः / / 32 / / / 581 // षोडशशते षष्ठः // 16-6 // ॥षोडशशतके सप्तमोद्देशकः॥ षष्ठोद्देशकान्ते गन्धपुद्गला वान्तीत्युक्तम्, ते चोपयोगेनावसीयन्त इत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १कतिविहे णं भंते! उवओगे पन्नत्ते?, गोयमा! दुविहे उवओगे पन्नत्ते एवं जहा उवयोगपदंपन्नवणाए तहेव निरवसेसंभाणियव्वं, पासणयापदं च निरवसेसं नेयव्वं / सेवं भंते! रत्ति ॥सूत्रम् 582 // 16-7 // कइविहेण मित्यादि, एवं जहे त्यादि, उपयोगपदं प्रज्ञापनायामकोनत्रिंशत्तमं तच्चैवं-'तंजहा-सागारोवओगेय अणागारोवओगे रावआग य। सागारोवओगेणं भंते! कतिविहे प०?, गोयमा! अट्ठविहे प०, तंजहा- आभिणिबोहियणाणसागारोवओगे सुयणाणसागारो० एवं ओहिणाण. मणपज्जवनाण केवलनाण. मतिअन्नाणसा० सुयअन्नाणसा० विभंगनाणसा० / अणागारोवओगे // 1185 //