________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1184 // 16 शतके उद्देशकः६ सूत्रम् 580 सिद्धिदाः स्वप्नाः सूत्रम् 581 घ्राधसहगततपुदलवातं क०।२९ इत्थी वा जावसुविणंते एगंमहंसागरं उम्मीवीयीजाव कलियंपासमाणे पा० तरमाणे तरति तिन्नमिति अ० म० तक्ख० जाव अंतंक०।३० इत्थी वाजाव सुविणंते एगमहंभवणंसव्वरयणामयंपासमाणेपा० (दुरूहमाणे दुरूहति दुरूढमिति०) अणुप्पविसमाणे अणुप्पविसति अणुप्पविट्ठमिति अ०म० तक्ख० बु० ते० जाव अंतंक०।३१ इत्थी वा पुरिसेवासुविणंते एगंमहं विमाणंसव्वरयणामयं पासमाणे पा० दुरूहमाणे दुरूहति दुरूढमिति अ०म० तक्ख० बु० ते जाव अंतं करेंति // सूत्रम् 580 // सुविणंते त्ति 'स्वप्नान्ते' स्वप्नस्य विभागेऽवसाने वा गयपंतिं वेह यावत्करणादिदं दृश्यं 'नरपंतिं वा एवं किन्नरकिंपुरिसमहोरगगंधव्व' त्ति पासमाणे पासइ ति पश्यन् पश्यत्तागुणयुक्तः सन् पश्यति अवलोकयति।। 18 // दामिणिन्ति गवादीनां बन्धनविशेषभूतां रज्जूं दुहओ त्ति द्वयोरपि पार्श्वयोरित्यर्थः संवेल्लेमाणे त्ति संवेल्लयन् संवर्तयन् संवेल्लियमिति अप्पाणं मन्नइ त्ति संवेल्लितान्तामित्यात्मना मन्यते विभक्तिपरिणामादिति उग्गोवेमाणे त्ति उद्गोपयन् विमोहयन्नित्यर्थः जहा तेयनिसग त्ति यथा गोशालके, अनेन चेदं सूचितं पत्तरासीति वा तयारासीति वा भुसरासीति वा तुसरासीति वा गोमयरासीतिव'त्ति सुरावियडकुंभं अति सुरारूपं यद्विकटं जलम्, तस्य कुम्भो यः स तथा सोवीरगवियडकुभं वत्ति इह सौवीरकंकाञ्जिकमिति।। // 19- 27 / / ५८०॥अनन्तरं स्वप्ना उक्तास्ते चाचक्षुर्विषया इत्यचक्षुर्विषयितासाधर्म्यण गन्धपुद्गलवक्तव्यतामभिधातुमाह 31 अह भंते! कोट्ठपुडाण वा जाव केयतीपुडाण वा अणुवायंसि उब्भिज्जमाणाण वाजाव ठाणाओवा ठाणं संकामिजमाणाणं किं कोटे वाति जाव केयई वाइ?, गोयमा! नो कोटे वाति जावनो केयईवाती घाणसहगया पोग्गला वाति / सेवं भंते रत्ति ॥सूत्रम् 581 // 16-6 // अहे त्यादि, कोट्टपुडाण व त्ति कोष्ठे यः पच्यते वाससमुदायः, स कोष्ठ एव तस्य पुटाः पुटिकाः कोष्ठपुटाः, तेषाम्, 8 // 1184 //