________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1183 // 16 शतके | उद्देशकः 6 सूत्रम् 580 | सिद्धिदाः स्वप्नाः दुरूढमिति अप्पाणं मन्नति तक्खणामेव वुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति / 19 इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणिं पाईणपडिणायतंदुहओसमुद्दे पुढे पासमाणे पासति संवेल्लेमाणे संवेल्लेइ संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव अप्पाणं वुज्झति ते० भवग्गहणेणं जाव अंतं करेति / 20 इत्थी वा पुरिसे वा एगं महं रखं पाईणपडिणायतं दुहओ लोगंते पुढे पासमाणे पा० छिंदमाणे छिंदति छिन्नमिति अ०म० तक्खणामेव जाव अंतंक०।२१ इत्थी वा पुरिसेवा सुविणंते एगंमहं किण्हसुत्तगं वा जाव सुकिल्लसुत्तगंवा पासमाणे पा० उग्गोवेमाणे उग्गोवेइ उग्गोवितमिति अ०म० तक्खणामेव जाव अंतं क०।२२ इत्थी वा पुरिसेवा सुविणंते एगं महं अयरासिंवा तंबरासिंतउयरासिंवा सीसगरासिंवा पासमाणे पा० दुरूहमाणे दुरूहति दुरूढमिति अ०म० तक्खणामेव बुज्झति दोच्चे भवग्गहणे सि० जाव अंतं क०।२३ इत्थी वा पुरिसे वा सुविणंते एगं महं हिरन्नरासिं वा सुवन्नरासिं वा रयणरासिंवा वइररासिंवा पासमाणे पा० दुरूहमाणे दुरूहइ दुरूढमिति अ०म० तक्ख० बु० ते० भवग्गहणेणं सि० जाव अंतंक०। 24 इत्थी वा पुरिसे वासुविणंते एगं महंतणरासिंवा जहा तेयनिसग्गे जाव अवकररासिंवा पासमाणे पा० विक्खिरमाणे विक्खिरइ विकिण्णमिति अ० म० तक्ख० बु० ते० जाव अंतं क० / 25 इत्थी वा पुरिसे वा सुविणंते एगं महं सरथंभं वा वीरिणथंभं वा वंसीमूलथंभंवा वल्लीमूलभंवा पासमाणे पा० उम्मूलेमाणे उम्मूलेइ उम्मूलितमिति अ०म० तक्ख० बु० तेणेव जाव अंतं करेति / 26 इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभंवा दधिकुंभं वा घयकुंभं वा मधुकुंभं वा पासमाणे पा० उप्पाडेमाणे उप्पाडेइ उप्पाडितमिति अ०म० तक्ख० बु० ते जाव अंतंक० / 27 इत्थी वा पुरिसेवा सुविणंते एगंभहंसुरावियडकुंभं वासोवीरवियडकुंभंवा तेल्लकुंभंवा वसाकुंभंवा पासमाणे पा० भिंदमाणे भिंदति भिन्नमिति अ० म० तक्ख० बु० दोच्चेणं भव० जाव अंतं क०।२८ इत्थी वा पुरिसेवासुविणंते एगंमहं पउमसरंकुसुमियं पासमाणे पा० ओगाहमाणे ओगाहति ओगाढमिति अ० म० तक्खणामेव० ते० जाव अंतं 8 // 1983 //