________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1182 // स्वप्नाः बायालीसं सुविण त्ति विशिष्टफलसूचकस्वप्नपेक्षया द्विचत्वारिंशदन्यथाऽसङ्ख्यास्ते संभवन्तीति // 8 // महासुविण त्ति 16 शतके महत्तमफलसूचकाः बावत्तरि त्ति एतेषामेव मीलनात् // 9 // // 578 // उद्देशक:६ सूत्रम् 578 अंतिमराइयंसि त्ति रात्रेरन्तिमे भागे घोररूवदित्तधरं ति घोरं यद्रूपं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तं तालपिसाय ति संवृतादीनां तालो वृक्षविशेषः स च स्वभावाद्दी| भवति ततश्च ताल इव पिशाचस्तालपिशाचस्तम्, एषां च पिशाचाद्यर्थानां सत्यस्व प्नतादि७२ मोहनीयादिभिः स्वप्नफलविषयभूतैः सह साधर्म्य स्वयमभ्यूह्यम्, पुंसकोइलगं ति पुंस्कोकिलं, कोकिलपुरुषमित्यर्थः, दामदुगं स्वप्नाच ति मालाद्वयं उम्मीवीइसहस्सकलियं ति इहोर्मयो महाकल्लोलाः, वीचयस्तु ह्रस्वाः, अथवोर्मीणां वीचयोविविक्तव्यानि सूत्रम् 579 वीरदृष्टा१० तत्सहस्रकलितम्, हरिवेरुलियवण्णाभेणं ति हरिच्च तन्नीलं वैडूर्यवर्णाभं चेति समासस्तेन आवेढियं ति अभिविधिना वेष्टितं सर्वत इत्यर्थः परिवेढियं ति पुनः पुनरित्यर्थः उवरि त्ति उपरिगणिपिडगं ति गणीनां-अर्थपरिच्छेदानां पिटकमिव पिटकमाश्रयो सूत्रम् 580 सिद्धिदाः गणिपिटकम्, गणिनो वाऽऽचार्यस्य पिटकमिव सर्वस्वभाजनमिव गणिपिटकंआघवेइ त्ति आख्यापयति सामान्यविशेषरूपतः स्वप्नाः पन्नवेति त्ति सामान्यतः परूवेइ त्ति प्रतिसूत्रमर्थकथनेन दंसेइ ति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन निदंसेइ त्ति कथञ्चिदगृहृतोऽनुकम्पया निश्चयेन पुनः पुनदर्शयति उवदंसेइ त्ति सकलनययुक्तिभिरिति, चाउव्वण्णाइन्ने त्ति चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः चउव्विहे देवे पन्नवेइ त्ति प्रज्ञापयति प्रतिबोधयति शिष्यीकरोतीत्यर्थः, अणंते ति विषयानन्तत्वात् अणुत्तरे त्ति सर्वप्रधानत्वात्, यावत्करणादिदं दृश्यं निव्वाघाए कटकुड्यादिनाऽप्रतिहतत्वात् निरावरणे 8 // 1182 // क्षायिकत्वात् कसिणे सकलार्थग्राहकत्वात् पडिपुन्ने अंशेनापि स्वकीयेनान्यूनत्वादिति // 16-17 // // 579 // 18 इत्थी वा पुरिसे वा सुविणंते एगं महं हयपंतिं वा गयपंतिं वा जाव वसभपंतिं वा पासमाणे पासति दुरूहमाणे दुरूहति