________________ 15 शतके सूत्रम् 559(2) गोशालकशतं गोशालकस्य संसारे भ्रमणं भाग-३ // 1152 // श्रीभगवत्यङ्गतत्तान्तर तत्सान्तरमवसेयम्, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात्, यदाह पंचिंदियतिरियनरा सत्तट्ठभवा श्रीअभय भवगहेण त्ति जहा पन्नवणापए त्ति प्रज्ञापनायाः प्रथमपदे, तत्र चैवमिदं 'सरडाणं सल्लाण'मित्यादि / एगखुराणं ति अश्वादीनां वृत्तियुतम् दुखुराणं तिगवादीनां गंडीपयाणं ति हस्त्यादीनांसणहप्पयाणं ति सनखपदानां सिंहादिनखराणां कच्छभाणं ति इह यावत्करणादिद। दृश्यं गाहाणं मगराणं पोत्तियाणमित्यत्र जहा पन्नवणापए त्ति अनेन यत्सूचितं तदिदं मच्छियाणं गमसियाणमित्यादि, उवचियाणं इह यावत्करणादिदं दृश्यं 'रोहिणियाणं कुंथूणं पिविलियाण'मित्यादि, पुलाकिमियाण मित्यत्र यावत्करणादिदं दृश्यं 'कुच्छिकिमियाणं गंडूलगाणं गोलोमाण' मित्यादि, रुक्खाणं ति वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानाम्, तत्रैकास्थिका निम्बाम्रादयः, बहुबीजा अस्थिकतिन्दुकादयः, गुच्छाणं ति वृन्ताकीप्रभृतीनां यावत्करणादिदं दृश्यं 'गुम्माणं / लयाणं वल्लीणं पव्वगाणं तणाणं बलयाणं हरियाणं ओसहीणं जलरुहाणं'ति तत्र गुल्मानां नवमालिकाप्रभृतीनां लतानां पद्मलतादीनां वल्लीनां पुष्पफलीप्रभृतीनां पद्मकाणां इक्षुप्रभृतीनां तृणानां दर्भकुशादीनां वलयानां तालतमालादीनां हरितानां अध्यारोहकन्दुलीयकादीनां 'औषधीनां' शालिगोधूमप्रभृतीनां जलरुहाणां कुमुदादीनां कुहणाणं ति कुहुणानामायुकायप्रभृतिभूमीस्फोटानां उस्सन्नं च णं ति बाहुल्येन पुनः, पाईणवायाणं ति पूर्ववातानां यावत्करणादेवं दृश्यं 'पडीणवायाणं दाहिणवायाण'मित्यादि, सुद्धवायाणं ति मन्दस्तिमितवायूनां इंगालाणमिह यावत्करणादेवं दृश्यं जालाणं मुम्मुराणं अच्चीण मित्यादि, तत्रच 'ज्वालानां अनलसम्बद्धस्वरूपाणां मुर्मुराणां' फुम्फुकादौ मसृणाग्निरूपाणां अर्चिषां' अनलाप्रतिबद्धज्वालानामिति / ओसाणं ति रात्रिजलानाम् , इह यावत्करणादिदं दृश्यं हिमाणं महियाणं ति, खाओदयाणं ति खातायां भूमौ 0पञ्चेन्द्रियस्तिर्यग्नराः सप्ताष्टभवाः भवग्रहणैः / // 1152 //