________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1153 // 15 शतके सूत्रम् 560 गोशालकशते दारिकासम्यत्वचरणयुताभवा दृढप्रतिज्ञभवश्व यान्युदकानि तानिखातोदकानि, पुढवीणं ति मृत्तिकानां सक्कराणं ति शर्करिकाणां यावत्करणादिदंदृश्यं वालुयाणं उवलाणं ति, सूरकताणं ति मणिविशेषाणाम्, बाहिं खरियत्ताए त्ति नगरबहिर्वर्त्तिवेश्यात्वेन प्रान्तजवेश्यात्वेनेत्यन्ये, अंतोखरियत्ताए त्ति नगराभ्यन्तरवेश्यात्वेन विशिष्टवेश्यात्वेनेत्यन्ये // 47 // // 559(2) / इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पच्चायाहिति / तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणगमणुप्पत्तं पडिरूवएणं सुक्केणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियत्ताए दलइस्सति, साणं तस्स भारिया भविस्सति इट्ठा कंता जाव अणुमया भंडकरंडगसमाणा, तेल्लकेला इव सुसंगोविया, चेलपेडा इव सुसंपरिग्गहिया, रयणकरंडओविव सुसारक्खिया सुसंगोविया मा णं सीयं मा णं उण्हं जाव परिस्सहोवसग्गा फुसंतु। तए णं सा दारिया अन्नदा कदायि गुठ्विणी ससुरकुलाओ कुलघरं निजमाणी अंतरा दवग्गिजालाभिहया कालमासे कालं किच्चा दाहिणिल्लेसु अग्गिकुमारेसु देवेसु देवत्ताए उववजिहिति, 48 से णं ततोहिंतो अणंतरं उव्वट्टित्ता माणुस्सं विग्गहं लभिहिति माणुस्सं 2 केवलं बोहिं बुज्झिहिति के० 2 मुंडे भवित्ता आगाराओ अणगारियं पव्वहिति, तत्थ वि य णं विराहियसामन्ने कालमासे कालं किच्चा दाहिणिल्लेसु असुरकुमारेसुदेवेसुदेवत्ताए उवव०, सेणंतओहिंतोजाव उव्वट्टित्ता माणुसं विग्गहंतंचेव जाव तत्थविणं विराहियसामन्ने कालमासे जाव किच्चा दाहिणिल्लेसु नागकुमारेसु देवेसुदेवत्ताए उवव०, सेणं तओहिंतो अणंतरं एवं एएणं अभिलावेणं दाहिणिल्लेसु सुवन्नकुमारेसु, एवं विजुकुमारेसु एवं अग्गिकुमारवजं जाव दाहिणिल्लेसु थणियकुमारेसुसेणं तओजाव उव्वट्टित्ता माणुस्सं विग्गहं लभिहिति जाव विराहियसामन्ने जोइसिएसु देवेसु उवव०, सेणंतओ अणंतरं चयं चइत्ता मा०वि० लभि० जाव अविराहियसामन्ने कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उवव०, सेणं तओहिंतो अणं० चयं च०मा०वि० लभि० केवलं बोहिं बुज्झिहिति, | // 1153 //