________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1154 // 15 शतके सूत्रम् 560 गोशालकशते दारिकासम्यत्वचरणयुताभवा दृढप्रतिज्ञभवश्व तत्थविणं अविरा० कालमासे कालं किच्चा ईसाणे कप्पे देवत्ताए उवव०, सेणं तओ चइत्ता मा० वि० लभि०, तत्थविणं अविरा० का० कालं किच्चा सणंकुमारे कप्पे देवत्ताए उवव०, सेणं तओहिंतो एवं जहा सणंकुमारे, तहा बंभलोए महासुक्के आणए आरणे, सेणंतओजाव अविरा० का० कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उवव०, सेणं तओहिंतो अणंतरंचयं चइत्ता महाविदेहे वासे जाई इमाइं कुलाई भवंति- अड्डाई जाव अपरिभूयाई, तहप्पगारेसु कुलेसु पुत्तत्ताए पच्चायाहिति, एवं जहा उववाइए दढप्पइन्नवत्तव्वया सच्चेव वत्तव्वया निरवसेसा भाणियव्वा जाव केवलवरनाणदसणे समुप्पजिहिति, 49 तएणं से दढप्पइन्ने केवली अप्पणो तीअलु आभोएहीइ अप्प०२ समणे निग्गंथे सद्दावेहिति सम०२ एवं वदिहीइ- एवं खलु अहं अजो! इओ चिरातीयाए अद्धाए गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए तम्मूलगंचणं अहं अज्जो! अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टिए, तंमा णं अज्जो! तुझं केयि भवतु आयरियपडिणीयए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए, माणं सेऽविएवं चेव अणादीयं अणवदग्गंजाव संसारकंतारं अणुपरियट्टिहिति जहाणं अहं / तएणं ते समणा निग्गंथा दढप्पइन्नस्स केवलिस्स अंतियं एयम० सोनिसम्म भीया तत्था तसिया संसारभउव्विग्गा दढप्पइन्नं केवलिं वंदिहिंति वं०२ तस्स ठाणस्स आलोइएहिंति निदिहिंति जाव पडिवजिहिंति, तएणं से दढप्पइन्ने केवली बहूई वासाई केवलपरियागंपाउणिहिति बहूहिं 2 अप्पणो आउसेसं जाणेत्ता भत्तं पञ्चक्खाहिति एवं जहा उववाइए जाव सव्वदुक्खाणमंतं काहिति।सेवं भंते! रत्ति जाव विहरइ।सूत्रम् 560 // तेयनिसग्गोसम्मत्तो॥समत्तं च पन्नरसमं सयं एक्सरयं // 15-1 // पडिरूविएणं सुक्केणं ति 'प्रतिरूपकेनो'चितेन शुल्केन दानेन भंडकरंडगसमाणे ति आभरणभाजनतुल्याऽऽदेयेत्यर्थः तेल्लकेला इव सुसंगोविय त्ति तैलकेला इव तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्टु संगोपनीया भवत्यन्यथा लुठति ततश्च