SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 186888 श्रीअभय वृत्तियुतम् भाग-३ // 1155 // तैलहानिः स्यादिति, चेलपेडा इव सुसंपरिगहिय तिचेलपेडावदद्वस्त्रमञ्जूषेव सुष्टुसंपरिवृत्ता (गृहीता)निरुपद्रवे स्थाने निवेशिता। 15 शतके दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववजिहिति त्ति विराधितश्रामण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यादिति, सूत्रम् 560 गोशालकशते यच्चेह दाहिणिल्लेसु त्ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पाद इतिकृत्वा, अविराहियसामन्ने त्ति आराधितचरण दारिकासम्यइत्यर्थः, आराधितचरणताचेह चरणप्रतिपत्तिसमयादारभ्य मरणान्तं यावनिरतिचारतया तस्य पालना, आह च-आराहणा त्वचरणयुताय एत्थं चरणपडिवत्तिसमयओ पभिई / आमरणंतमजस्सं संजमपरिपालणं विहिणा॥१॥इति एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा दृढप्रतिज्ञविराधनायुक्ताअग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश, अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोकसर्वार्थ- भवश्च सिद्ध्युत्पत्तिहेतवः सप्ताष्टमश्च सिद्धिगमनभव इत्येवमष्टादश चारित्रभवा उक्ता श्रूयन्ते चाष्टैव भवांश्चारित्रं भवति तथाऽपिन विरोधः, अविराधनाभवानामेव ग्रहणादिति, अन्ये त्वाहुः अट्ठ भवा उ चरित्तेइत्यत्र सूत्र आदानभवानांवृत्तिकृता व्याख्यातत्वाच्चारित्रप्रतिपत्तिविशेषिता एव भवा ग्राह्याः, नाराधनाविराधनाविशेषणं कार्यम्, अन्यथा यद्भगवता श्रीमन्महावीरेण हालिकाय प्रव्रज्या बीजमिति दापिता तन्निरर्थकं स्यात्, सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् , यत्तु चारित्रदानं तस्य तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नस्यादिति, यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितंतव्यतोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः- न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, आवश्यक चूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति / एवं जहा उववाइए इत्यादि भावितमेवाम्मडपरिव्राजककथानक इति॥ मडपारणाजककथानकात 8 // 1155 // पञ्चदशं शतं वृत्तितः समाप्तमिति // 48 // // 560 // 0 आराधना चात्र चारित्रप्रतिपत्तिसमयत आरभ्यामरणान्तमजलं विधिना संयमपरिपालना // 1 // 0 चारित्रेऽष्टौ भवाः।
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy