SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1151 // 15 शतके सूत्रम् 559(2) गोशालकशतं गोशालकस्य संसारे भ्रमणं समुद्दलिक्खाणं, तेसु अणेगसयजाव किच्चा जाई इमाई वणस्सइविहाणाई भवंति, तं०-रुक्खाणं गुच्छाणं जाव कुहणाणं, तेसु अणेगसयजाव पच्चायाइस्सइ, उस्सन्नंचणंकडुयरुक्खेसुकडुयवल्लीसुसव्वत्थविणंसत्थवज्झेजाव किच्चा जाईइमाइंवाउक्काइयविहाणाई भवंति, तंजहा-पाईणवायाणं जावसुद्धवायाणं तेसु अणेगसयसहस्सजाव किच्चा जाईइमाईतेउक्काइयविहाणाई भवंति, तं०-इंगालाणंजावसूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह० जाव किच्चाजाईइमाई आउक्काइयविहाणाई भवंति, तं०- उस्साणं जाव खातोदगाणं, तेसु अणेगसयसहजाव पच्चायातिस्सइ, उस्सण्णंचणंखारोदएसुखातोदएसु, सव्वत्थविणं सत्थवज्झे जाव किच्चा जाइंइमाइंपुढविक्काइयविहाणाइंभवंति, तं०- पुढवीणं सक्कराणंजाव सूरकंताणं,तेसु अणेगसयजाव पच्चायाहिति, उस्सन्नं चणंखरबायरपुढविक्काइएसु, सव्वत्थविणं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिं खरियत्ताए उवव०, तत्थविणंसत्थवज्झे जाव किच्चा दुचंपि रायगिहे नगरे अंतोखरियत्ताए उवव०, तत्थविणं सत्थवज्झे जाव किच्चा / / सूत्रम् 559 (2) / सत्थवज्झेत्ति शस्त्रवध्यःसन् दाहवक्तीए त्ति दाहोत्पत्त्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, इह च यथोक्तक्रमेणैवासंज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्त इत्यसो तथैवोत्पादितः, यदाह अस्सण्णी खलु पढमंदोच्चं च सिरीसिवा तइय पक्खी। सीहा जंति चउत्थिं उरगा पुण पंचमिं पुढविं॥१॥छढिंच इत्थियाओ मच्छा मणुया य सत्तमिं पुढविं॥इति,खहचरविहाणाई ति इह विधानानि भेदाः चम्मपक्खीणं ति वल्गुलीप्रभृतीनां लोमपक्खीणं त्ति हंसप्रभृतीनां समुग्गपक्खीणं ति समुद्रकाकारपक्षवतां मनुष्यक्षेत्रबहिर्वतिनां विययपक्खीणं ति विस्तारितपक्षवतांसमयक्षेत्रबहिर्वर्त्तिनामेवेति अणेगसयसहस्सखुत्तो इत्यादि तु यदुक्तं 0 असंज्ञिनः खलु प्रथमां द्वितीयां च सरिसृपाः तृतीयां पक्षिणः। सिंहा यान्ति चतुर्थी पञ्चमी पुनःपृथ्वीमुरगाः॥१॥ षष्ठीं च स्त्रियो मत्स्या मनुष्याश्च सप्तमी पृथ्वीम्॥ // 1151 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy