SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1521 // 25 शतके उद्देशक:७ सूत्रम् 793 सामायिकादीनां परिणामः बन्धादिः च षट्स्थानपतितत्वं स्यादत एवाह छट्ठाणवडिए त्ति // 38 // उपयोगद्वारे सामायिकसंयतादीनां पुलाकवदुपयोगद्वयं भवति, सूक्ष्मसम्परायसंयतस्य तु विशेषोपदर्शनार्थमाह नवरं सुहुमसंपराइए इत्यादि, सूक्ष्मसम्परायःसाकारोपयुक्तस्तथास्वभावत्वादिति // 45 // लेश्याद्वारे यथाख्यातसंयतः स्नातकसमान उक्तः, स्नातकश्च सलेश्यो वा स्यादलेश्यो वा, यदि सलेश्यस्तदा / परमशुक्ललेश्यः स्यादित्येवमुक्तः, यथाख्यातसंयतस्य तु निर्ग्रन्थत्वापेक्षया निर्विशेषेणापि शुक्ललेश्या स्यादतोऽस्य विशेषस्याभिधानार्थमाह नवरं जई त्यादि॥ 49 // // 792 // परिणामद्वारे 50 सामाइयसंजए णं भंते! किं वट्टमाणपरिणामे होज्जा हीयपरिमाणपरिणामे अवट्ठियपरिणामे?, गोयमा! वड्डमाणपरिणामे जहा पुलाए, एवं जाव परिहारविसुद्धिए, 51 सुहुमसंपराय पुच्छा, गोयमा! वडमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होजा नो अवट्ठियपरिणाम होज्जा, अहक्खाए जहा नियंठे।५२ सा०संजए णं भंते! केवतियं कालं वड्माणप० होजा?, गोयमा! ज० एक्कं समयं जहा पुलाए, एवं जाव परिहारविसुद्धिएवि, 53 सुहुमसंपरागसंजएणं भंते! केवतियं कालं वड्डमाणप० होजा?, गोयमा!ज० एक्कं समयं, उ० अंतो०, केवतियं कालं हीयमाणप० एवं चेव, 54 अहसंजएणं भंते! के० कालं वड्डमाणप० होजा?,गोयमा! ज० अंतो० उ०वि अंतो०, के० कालं अवट्ठियप०होजा?, गोयमा! ज० एक्कं समयं, उ० देसूणा पुव्वकोडी 20 // सूत्रम् 793 // सुहमसंपराये इत्यादौ, वड्डमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होज्जा नो अवट्ठियपरिणामे होज त्ति सूक्ष्मसम्परायसंयतः श्रेणिं समारोहन वर्द्धमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौन भवति, गुणस्थानकस्वभावादिति // 50 // तथा सुहुमसम्परायसंजए णं भंते! केवइयं काल मित्यादौ जहन्नेणं एवं समयं ति सूक्ष्मसम्परायस्य जघन्यतो वर्द्धमानपरिणाम एकं समयं प्रतिपत्तिसमयानन्तरमेव मरणात्, उक्कोसेणं अंतोमुहुत्तं ति तद्गुणस्थानकस्यैतावत्प्रमाणत्वात्, एवं // 1521 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy