SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. उद्देशकः७ वृत्तियुतम् भाग-३ / / 1522 // 794-796 सामायि तस्य हीयमानपरिणामोऽपि भावनीय इति // 53 // तथा अहक्खायसंजए णं भंते! इत्यादौ जहन्नेणं अंतोमुहत्तं उक्कोसेणंपिक 25 शतके अंतोमुहुत्तं त्ति यो यथाख्यातसंयतः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत सूत्रम् उत्कर्षतश्चान्तर्मुहूर्त तदुत्तरकालंतव्यवच्छेदात्, अवस्थितपरिणामस्तुजघन्येनैकसमयम्, उपशमाद्धायाः प्रथमसमयानन्तरमेव / मरणात्, उक्कोसेणं देसूणा पुव्वकोडि त्ति एतच्च प्राग्वद्भावनीयमिति // 54 // // 793 // बन्धद्वारे कादीनां 55 सामाइयसंजएणं भंते! कइ कम्मप्पगडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा एवं जहा बउसे, एवं जाव परिणामः परिहारविसुद्धिए, 56 सुहुमसंपरागसंजए पुच्छा,गोयमा! आउयमोहणिज्जवजाओ छ कम्मप्पगडीओ बंधति, अहक्खाएसंजए जहा बन्धादिः सिणाए 21 // 57 सामाइयसंजए णं भंते! कति कम्मप्पगडीओ वेदेति?, गोयमा! नियमं अट्ठ कम्मप्पगडीओ वेदेति, एवं जाव सुहुमसंपराए, 58 अहक्खाए पुच्छा, गोयमा! सत्तविहवेयए वा चउव्विहवेयए वा, सत्तविह वेदेमाणे मोहणिज्जवजाओ सत्त कम्मप्पगडीओ वेदेति, चत्तारि वेदेमाणे वेयणिज्जाउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेति 22 / / 59 सा०संजए णं भंते! कति कम्मप्पग० उ०?, गोयमा! सत्तविह जहा बउसो, एवं जाव परिहारविसुद्धीए, 60 सुहुमसंपराए पुच्छा, गोयमा? छव्विह उ० वा पंचविह उ० वा, छ उदीरेमाणे आउयवेयणिज्जवजाओ छ कम्मप्पग० उदीरेइ पंच उदीरेमाणे आउयवेयणिज्जमोहणिज्जवजाओ पंच कम्मप्पग० उदीरेइ, 61 अहसंजए पुच्छा, गोयमा! पंचविह उदीरए वा दुविह उदीरए वा अणुदीरए वा, पंच उदीरेमाणे आउय० सेसंजहा नियंठस्स 23 / / सूत्रम् 794 / / 62 सामाइयसंजएणं भंते! सा०संजयत्तंजहमाणे किंजहति किं उवसंपज्जति?, गोयमा! सासंजयत्तंजहति छेदोवट्ठावणियसंजयं वा सुहुमसंपरागसंजय वा असंजमं वा संजमासंजमं वा उवसं०, 63 छेओवट्ठावणिए पुच्छा, गोयमा! छेओवट्ठा०संजयत्तं जहति // 1522 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy