SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1520 // 25 शतके उद्देशक: 7 सूत्रम् 789-792 कालगतिसंयमस्थानचरित्रपर्यवाः होजा?, गोयमा! एगंमि संजलणलोभे होज्जा, अहसंजए जहा नियंठे 18 // 49 सासंजए णं भंते! किं सलेस्से होज्जा अलेस्से होजा?, गोयमा! सलेस्से होज्जा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, सुहुमसंपराए जहा नियंठे, अहक्खाए जहा सिणाए, नवरंजइसलेस्से होजा एगाए सुक्कलेस्साए होज्जा १९॥सूत्रम् 792 // एवं छेओवट्ठावणिएवित्ति, अनेन बकुशसमानः कालतश्छेदोपस्थापनीयसंयत उक्तः, तत्रच बकुशस्योत्सर्पिण्यवसर्पिणी-8 व्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितो दुष्षमसुषमाप्रतिभागेच विधिः छेदोपस्थापनीयसंयतस्य तु तत्रापि निषेधार्थमाह नवर मित्यादि // 26 / / / / 789-790 / / संयमस्थानद्वारे सुहुमसंपरायेत्यादौ असंखेज्जा अंतोमुहुत्तिया संजमट्ठाण त्ति अन्तर्मुहूर्ते भवान्यान्तर्मुहूर्तिकानि, अन्तर्मुहूर्त्तप्रमाणा हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धिविशेषभावादसङ्खयेयानि तानि भवन्ति, यथाख्याते त्वेकमेव, तदद्धायाश्चरणविशुद्धेर्निर्विशेषत्वादिति ॥३४॥संयमस्थानाल्पबहुत्वचिन्तायांतु किलासद्भावस्थापनया समस्तानि संयमस्थानान्येकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि चत्वारि सूक्ष्मसम्परायस्य, तानि च तस्मादसङ्खयेयगुणानि दृश्यानि, तेभ्योऽधश्चत्वारि परिहृत्यान्यान्यष्टौ परिहारिकस्य, तानि च पूर्वेभ्योऽसङ्खयेयगुणानि दृश्यानि, ततः परिहृतानि, यानि चत्वार्यष्टौ च पूर्वोक्तानि तेभ्योऽन्यानि च चत्वारीत्येवं तानि षोडश सामायिकच्छेदोपस्थापनीयसंयतयोः, पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति // 36 / / // 791 // सन्निकर्षद्वारे सामाइयसंजमे णं भंते! सामाइयसंजयस्से त्यादौ सिय हीणे त्ति असङ्ख्यातानि तस्य संयमस्थानानि, तत्र च यदैको हीनशुद्धिकेऽन्यस्त्वितरत्र वर्त्तते तदैको हीनोऽन्यस्त्वभ्यधिकः, यदातुसमाने संयमस्थाने वर्तेते तदा तुल्ये, हीनाधिकत्वे // 1520 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy