________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1240 // बादर अणुक्कोसपदे सिय कड०ओ जाव सिय कलियोगाओ, एवं असुरकुमारित्थीओविजाव थणियकुमारइ०, एवं तिरिक्खजोणियइ० 18 शतके एवं मणुसित्थीओएवं जाववाणमंतरजोइसियवेमाणियदेवित्थीओ।सूत्रम् 624 // उद्देशकः 4 सूत्रम् जावतियाणं भंते! वरा अंधगवण्हिणो जीवा तावतिया परा अंधगवण्हिणो जीवा?, हंता गोयमा! जावतिया वरा अंधगवण्हिणो 623-624 8 जीवा तावतिया परा अंधगवण्हिणो जीवा / सेवं भंते रत्ति ॥सूत्रम् 625 // 18-4 // प्राणातिपा तादीनामुप तेण मित्यादि, जीवे असरीरपडिबद्धे त्ति त्यक्तसर्वशरीरो जीव: बायरबोंदिधरा कलेवर त्ति स्थूलाकारधराणि न सूक्ष्माणि भोगेतरौ कडेवराणि निश्चेतना देहा अथवा बादरबोन्दिधराः बादराकारधारिणः कडेवराव्यतिरेकात् कडेवरा- द्वीन्द्रियादयो जीवाः, कृतादियुग्मा सूत्रम् 625 एए ण मित्यादि, एतानि प्राणातिपातादीनि सामान्यतो द्विविधानि न प्रत्येकम्, तत्र पृथिवीकायादयो जीवद्रव्याणि, तेजस्काय प्राणातिपातादयस्तु न जीवद्रव्याण्यपि तु तद्धा इति न जीवद्रव्याण्यजीवद्रव्याणि धर्मास्तिकायादयस्त्वजीवरूपाणि द्रव्याणीति कृत्वाऽजीवद्रव्याणीति जीवानां परिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः, तत्र प्राणातिपातादीन् यदा करोति तदा तान् सेवते प्रवृत्तिरूपत्वात्तेषामित्येवं तत्परिभोगः, अथवा चारित्रमोहनीयकर्मदलिकभोगहेतुत्वात्तेषांक चारित्रमोहाणुभोगः प्राणातिपातादिपरिभोग उच्यते, पृथिव्यादीनांतु परिभोगोगमनशोचनादिभिः प्रतीत एव, प्राणातिपातविरमणादीनां तु न परिभोगोऽस्ति वधादिविरतिरूपत्वेन जीवस्वरूपत्वात्तेषाम्, धर्मास्तिकायादीनां तु चतुर्णाममूर्तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीप्रतिपन्नानगारस्य च प्रेषणाद्यविषयत्वेनानुपयोगित्वान्न परिभोग इति // 1 / / / / 623 // // 1240 // - परिभोगश्च भावतः कषायवतामेव भवतीति कषायान् प्रज्ञापयितुमाह कइण मित्यादि, कसायपदं ति प्रज्ञापनायां चतुर्दशम्, तच्चैवं-'कोहकसाए माणकसाए मायाकसाए लोभकसाये त्यादि निजरिस्संति लोभेणं ति अस्यैवं सम्बन्धः 'वेमाणिया णं वक्तव्यता