________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1239 // 18 शतके उद्देशकः 4 सूत्रम् 623-624 प्राणातिपातादीनामुप भोगेतरौ कृतादियुग्मा जीवाणं परिभोगत्ताए हव्वमागच्छंति अत्थेगतिया जीवाणंजाव नो हव्वमागच्छंति, सेकेणटेणं भंते! एवं वुचइ पाणाइवाए जाव नो हव्वमागच्छंति?, गोयमा! पाणाइवाए जाव मिच्छादसणसल्ले पुढविकाइए जाव वणस्सइकाइए सव्वे य बायरबोंदिधरा कलेवरा एएणंदुविहा जीवदव्वा य अजीवदव्वा य, जीवाणं परिभोगत्ताए हव्वमागच्छंति, पाणाइवायवेरमणे जाव मिच्छादसणसल्लविवेगे धम्मत्थिकाए अधम्मत्थिकाए जाव परमाणुपोग्गले सेलेसिंपडिवन्नए अणगारे एएणं दुविहा जीवदव्वा य अजीवदव्वा यजीवाणं परिभोगत्ताए नो हव्वमागच्छन्ति से तेणटेणंजाव नो हव्वमागच्छंति ॥सूत्रम् 623 // २कतिणंभंते! कसाया पन्नत्ता?, गोयमा! चत्तारि कसाया प०, तं० कसायपदं निरवसेसंभाणियव्वं जाव निजरिस्संति लोभेणं॥ 3 कति णं भंते! जुम्मा प०?, गोयमा! चत्तारि जुम्मा प०-कडजुम्मे तेयोगे दावरजुम्मे कलिओगे, सेकेणतुणं भंते! एवं वु० जाव कलियोए?, गोयमा! जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं कडजुम्मे, जेणंरासी चउक्कएणं अवहारेणं अव०तिपज्जवसिए सेत्तं तेयोए, जेणंरासी चउक्कएणं अवहारेणं अव० दुपज्जवसिए सेत्तं दावरजुम्मे, जेणंरासी चउक्कएणं अवहारेणं अव० एगपज्ज. सेत्तं कलिओगे, से तेणटेणं गोयमा! एवं वु० जाव कलि०॥ 4 नेरइया णं भंते! किं कडजुम्मा तेयोगा दावर० कलियोगा 4?, गोयमा! जहन्नपदे कड० उक्कोसपदे तेयोगा अजहन्नुक्कोसपदे सिय कडजुम्मा 1 जाव सिय कलियोगा 4, एवं जाव थणियकुमारा / 5 वणस्सइकाइयाणं पुच्छा, गोयमा! जहन्नपदे अपदा उक्कोसपदे य अपदा अजहन्नुकोसियपदे सिय कडजुम्मा जाव सिय कलियोगा।६ बेइंदिया णं पुच्छा, गोयमा! जहन्नपदे कड० उक्कोसपदे दावर०, अणुक्कोसपदे सिय कड० जाव सिय कलियोगा, एवं जाव चतुरिंदिया, सेसा एगि० जहा बेंदिया, पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरइया, सिद्धा जहा वणस्सइकाइया / 7 इत्थीओ णं भंते! किं कडजुम्मा०? पुच्छा, गोयमा! जहन्नपदे कडजुम्माओ उक्कोसपदे सिय कडओ // 1239 /