________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1238 // ग्रहण 19 नेरइया णंभंते! जे पोग्गले आहारत्ताए गेण्हंति तेसिणं भंते! पोग्गलाणं सेयकालंसि कतिभागं आहारेंति कति० निजरेंति?, 18 शतके मा०पुत्ता! असंखेज्जइभागं आ० अणंतभागं नि०, 20 चक्कियाणंभंते! केइ तेसु निजरापोग्गलेसु आसइत्तए वा जाव तुयट्टित्तएवा? उद्देशक:३ सूत्रम् 622 णो तिणटेसमटे अणाहरणमेयं बुइयं समणाउसो! एवं जाव वेमाणियाणं / सेवं भंते! रति ॥सूत्रम् 622 // 18-3 // आहारनेरइए त्यादि, सेयकालंसि त्ति एष्यति काले ग्रहणानन्तरमित्यर्थः असंखेजइभागं आहारिति तिगृहीतपुद्गलानामसङ्खायेयभाग निजर माहारीकुर्वन्ति गृहीतानामेवानन्तभागं निर्जरयन्ति मूत्रादिवत्त्यजन्ति // 19 // चक्किय त्ति शक्नुयात् अणाहरणमेयं बुइयं तिल उद्देशकः४ आध्रियतेऽनेनेत्याधरणमाधारः, तन्निषेधोऽनाधरणमाधर्तुमक्षमम्, एतन्निर्जरापुद्गलजातमुक्तं जिनैरिति // 20 // // 622 // अष्टादशशते तृतीयः॥१८-३॥ ॥अष्टादशशतके चतुर्थोद्देशकः॥ * तृतीयोद्देशकस्यान्ते निर्जरापुद्गलानामासितुमित्यादिभिः पदैरर्थतः परिभोगो विचारितश्चतुर्थे तु प्राणातिपातादीनामसौ विचार्य्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्र १तेणंकालेणं 2 रायगिहेजाव भगवंगोयमे एवं वयासी-अह भंते! पाणाइवाए मुसावाए जाव मिच्छादसणसल्ले पाणाइवायवेरमणे मुसावाए जाव मिच्छादसणसल्लवेरमणे पुढविक्काइए जाव वणस्सइकाइए धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवे असरीरपडिबद्धे परमाणुपोग्गले सेलेसिंपडिवन्नए अणगारे सव्वे य बायरबोंदिधरा कलेवरा एएणंदुविहा जीवदव्वा य अजीवदव्वा यजीवाणं भंते! परिभोगत्ताए हव्वमागच्छंति?, गोयमा! पाणाइवाए जाव एएणं दुविहा जीवदव्वा य अजीवदव्वा य अत्थेगतिया // 1 8 //