________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1341 // 23 शतके वर्गा:१-५ सूत्रम् 692 आलुकादिः ॥अथ त्रयोविंशंशतकम्। ॥त्रयोविंशशतके प्रथमादारभ्यपञ्चमान्ता उद्देशकाः॥ व्याख्यातं द्वाविंशंशतम्, अथावसरायातंत्रयोविंशंशतमारभ्यते, अस्य चादावेवोद्देशकवर्गसङ्गहायेयं गाथानमो सुयदेवयाए भगवईए॥आलुयलोहो अवया पाढी तह मासवन्निवल्ली य।पंचेते दसवग्गा पन्नासा होंति उद्देस्सा // 1 // 1 रायगिहे जाव एवं० अह भंते! आलुयमूलगसिंगबेरहलिहरुक्खकंडरियजारुच्छीरबिरालिकिट्ठिकुंदुकण्हकडडसुमहुपयलइमहुसिंगिणिरुहासप्पसुगंधा छिन्नरुहा बीयरुहाणं एएसिणंजे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उ० कायव्वावंसवग्गसरिसा नवरं परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा असंखेज्जा वा अणंता वा उववजंति, अवहारो गोयमा! ते णं अणंता समये अवहीरमाणा 2 अणंताहिं ओसप्पिणीहिं उस्सप्पिणीहिं एवतिकालेणं अवहीरंति नो चेवणं अवहरिया सिया ठिती ज०वि उ०वि अंतो०, सेसंतंचेव॥पढमो वग्गो समत्तो॥२३-१॥२अह भंते! लोहीणीहूथीहूथिवगा अस्सकन्नी सीउंढी मुसंढीणं एएसिणं जीवा मूल एवं एत्थवि दस उद्देसगा जहेव आलुवग्गे, णवरं ओगाहणा तालवग्गसरिसा, सेसंतं चेव सेवं भंते! // बितिओ वग्गो समत्तो॥२३-२॥१अह भंते! आयकायकुहुणकुंदुरुक्कउव्वेहलियासफासज्जाछत्तावंसाणियकुमाराणं एतेसिणं जे जीवा मूलत्ताए एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा आलुवग्गो नवरं ओगाहणा तालुवग्गसरिसा, सेसं तं चेव, सेवं भंते! रत्ति ॥तइओ वग्गोसमत्तो॥२३-३॥१अह भंते! पाढामिए वालुंकि मधुररसारा वल्लिपउमामोंढरिइंतिचंडीणं एतेसिणं जे जीवा मूल एवं एत्थवि मूलादीया दस उद्देसगा आलुयवग्गसरिसा नवरं ओगाहणा जहा वल्लीणं, सेसंतं चेव, सेवं भंते! रत्ति / / चउत्थो वग्गो समत्तो॥ 23-4 // 1 अह भंते! मासपन्नीमुग्गपन्नीजीवसरिसवकएणुयकाओलिखीरकाकोलिभंगिणहिंकिमिरासिभद्द 8 // 1341 //