________________ 22 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1340 // पञ्चमेवाच्याः वल्ली यत्ति वल्यः पुंफलीकालिङ्गीतुम्बीप्रभृतयस्ता: षष्ठे वर्गेवाच्या इत्येवं षष्ठवर्गोवल्लीत्यभिधीयते छद्दसवग्गा एए ति षड्दशोद्देशकप्रमाणावर्गा एते' अनन्तरोक्ता अत एव प्रत्येकंदशोद्देशकप्रमाणत्वाद्वर्गाणामिह षष्टिरुद्देशका भवन्तीति // इदं च शतमनन्तरशतवत्सर्वं व्याख्येयम्, यस्तु विशेषः स सूत्रसिद्ध एव, इयं चेह वृद्धोक्ता गाथा पत्त पवाले पुप्फे फले य बीए य होइ उववाओ। रुक्खेसु सुरगणाणं पसत्थरसवन्नगंधेसु // 1 // इति // 1 // // 691 // द्वाविंशतितमशतं वृत्तितः परिसमाप्तम्॥ वर्गाः१-६ सूत्रम् 691 तालादि मूलादिः 22 // द्वाविंशं तु शतं व्यक्तं, गम्भीरं च कथञ्चन / व्यक्तगम्भीरभावाभ्यामिह वृत्तिः करोतु किम्? / / 1 / / // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ द्वाविंशं शतकं समाप्तम् // 340 // सुरगणानामुत्पादः प्रशस्तरसवर्णगन्धवतां वृक्षाणां पत्रे प्रवाले पुष्पे फले बीजे च भवति // 1 //