________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1339 // 22 शतके वर्गा:१-६ सूत्रम् 691 तालादिमूलादि पिलक्खुरुक्ख-काउंबरिय-कुच्छंभरिय-देवदालि-तिलग-लउय-छत्तोह-सिरीस-सत्तवन्न-दहिवन्न लोद्धधव-चंदणअजुणणीव-कुडुग-कलंबाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति तेणं भंते! एवं एत्थविमूलादीया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयं // तइओ वग्गो समत्तो॥२२-३॥१ अह भंते! वाइंगणिअल्लइपोडइ एवं जहा पन्नवणाए गाहाणुसारेणं णेयव्वं जाव गंजपाडलावासिअंकोल्लाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयंति निरवसेसं जहा वंसवग्गो॥चउत्थो वग्गो समत्तो // 22-4 // 1 अह भंते! सिरियका-णवनालिय-कोरंटग-बंधुजीवगमणोज्जा जहा पन्नवणाए पढमपदे गाहाणुसारेणं जाव नलणी य कुंदमहाजाईणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा सालीणं॥पंचमो वग्गो सम्पत्तो॥२२-५॥१अह भंते! पूसफलि-कालिंगी-तुंबी-तउसीएला-वालुंकी एवं पदाणि छिंदियव्वाणि पन्नवणागाहाणुसारेणंजहा तालवग्गे जाव दधिफोल्लइ-काकलि-सोक्कलि-अक्कबोंदीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उ० कायव्वा जहा तालवग्गो नवरं फलउद्देसे ओगाहणाए ज० अंगुल० असंखे०भागं, उ० धणुहपुहुत्तं ठिती सव्वत्थ ज० अंतोमु०, उ० वासपुहत्तं सेसं तं चेव ॥छट्ठो वग्गो समत्तो॥२२-६॥ एवं छसुवि वग्गेसु सहि उद्देसगा भवंति // सूत्रम् 691 // बावीसतिमंसयंसम्मत्तं / / 22 // ताले त्यादि, तत्र ताले त्ति ताडतमालप्रभृतिवृक्षविशेषविषयोद्देशकदशकात्मकः प्रथमो वर्गः, उद्देशकदशकं च मूलकन्दादिविषयभेदात् पूर्ववत् / एगट्ठिय त्ति एकमस्थिकं फलमध्ये येषां ते तथा, ते च निम्बाम्रजम्बूकौशाम्बादयस्ते द्वितीये वाच्याः। बहुबीयगा य त्ति बहूनि बीजानि फलानि येषां ते तथा, ते चाथिकतेन्दुकबदरकपित्थादयो वृक्षविशेषास्ते तृतीये वाच्याः। गुच्छा य त्ति गुच्छा-वृन्ताकीप्रभृतयस्ते चतुर्थे वाच्याः गुम्म त्ति गुल्माः सिरियकनवमालिकाकोरण्टकादयस्ते // 1332 //