________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ / / 1342 // 23 शतके वर्गाः१-५ सूत्रम् 692 आलुकादिः मुच्छणंगलइपओयकिंणापउलपाढेहरेणुयालोहीणं एएसिणंजे जीवा मूल एवं एत्थविदस उद्देसगा निरवसेसं आलुयवग्गसरिसा॥ पंचमो वग्गोसमत्तो॥२३-५॥एवं एत्थ पंचसुविवग्गेसु पन्नासं उद्देसगा भाणियव्वा सव्वत्थ देवाण उववजंतित्ति तिन्निलेसाओ। सेवं भंते! 2 / / सूत्रम् 692 // तेवीसइमंसयं समत्तं // 23 // आलुए त्यादि, तत्र आलुय त्ति आलुकमूलकादिसाधारणशरीरवनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः, लोही ति लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः अवइ त्ति अवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृतीयः पाढ त्ति पाठामृगवालुङ्कीमधुररसादिवनस्पतिभेदविषयश्चतुर्थः मासवनीमुग्गवन्नी यत्ति माषपर्णीमुद्गपर्णीप्रभृतिवल्लीविशेषविषयः पञ्चमः तन्नामक एवेति, पञ्चैतेऽनन्तरोक्ता दशोद्देशकप्रमाणा वर्गा दशवर्गाः, यत एवमतः पञ्चाशदुद्देशका भवन्तीह शत इति // 1 // // 692 // त्रयोविंशतितमशतं वृत्तितः परिसमाप्तम् / / 23 // प्राक्तनशतवन्नेय, त्रयोविंशंशतं यतः। प्रायः समंतयो रूपं, व्याख्याऽतोऽत्रापि निष्फला // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ त्रयोविंशं शतकं समाप्तम् // // 1342 / /