SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम् भाग-३ // 1166 // 16 शतके उद्देशकः२ सूत्रम् 569 चेताऽचेतः कृतानि कर्माणि 10 जीवाणं भंते! किं चेयकडा कम्मा कजंति अचेयकडा कम्मा कजंति?,गोयमा! जीवाणं चेयकडा कम्मा कजंति, नो अचेयकडा कम्मा कजंति, से केण० भंते! एवं वुच्चइ जाव क०?, गोयमा! जीवाणं आहारोवचिया पोग्गला बोंदिचिया पो० क लेवरचिया पो० तहा 2 णं ते पो० परिणमंति नत्थि अचेयकडा कम्मा समणाउसो! दुट्ठाणेसु दुसेजासु दुन्निसीहियासु तहा 2 णं ते पो० परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, आयके से वहाए होति संकप्पे से वहाए होति मरणंते से वहाए होति तहा 2 णं ते पो० परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, से तेणटेणं जावकम्मा क०, एवं नेरतियाणवि एवंजाव वेमाणियाणं। सेवं भंते! 2 जाव विहरति॥सूत्रम् 569 // 16-2 // अनन्तरंशक्रस्वरूपमुक्तम्,तच्च कर्मतो भवतीति सम्बन्धेन कर्मस्वरूपप्ररूपणायाह-जीवाण मित्यादि, चेयकडकम्म त्ति चेतः- चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः, तेन कृतानि बद्धानि चेतः कृतानि कर्माणि कन्जंति त्ति भवन्ति, कथं? इति चेदुच्यते जीवाणं ति जीवानामेव नाजीवानां आहारोवचिया पोग्गल त्ति आहाररूपतयोपचिताः सञ्चिता ये पुद्गलाः बोंदिचिया पोग्गल त्ति इह बोन्दिः-अव्यक्तावयवं शरीरम्, ततो बोन्दितया चिता ये पुद्गलाः, तथा कडेवरचिय त्ति कडेवरतया चिता ये पुद्गलाः तहा तहा ते पुग्गला परिणमंति त्ति तेन तेन प्रकारेणाऽऽहारादितयेत्यर्थस्ते पुद्गलाः परिणमन्ति, एवं च कर्मपुद्गला अपि जीवानामेव तथा 2 परिणमन्तीतिकृत्वा चैतन्यकृतानि कर्माणि, अतो निगम्यते नत्थि अचेयकडा कम्म त्ति न भवन्ति 'अचेतःकृतानि' अचैतन्यकृतानि कर्माणि हे श्रमण! हे आयुष्मन् इति, अथवा चेयकडा कम्मा कज्जति त्ति चेयं चयनं चय इत्यर्थः भावे यप्रत्ययविधानात्तत्कृतानि सञ्चयकृतानि पुद्गलसञ्चयरूपाणि कर्माणि भवन्ति, कथं?, आहारोवचिया पोग्गले त्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति, तथा कडेवररूपाश्चिताः
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy