________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1165 // 16 शतके उद्देशकः२ सूत्रम् 568 शक्रस्या सम्यग्वा |दित्वम् अभिधत्ते सत्य एषोऽर्थ इति ॥५॥॥५६७॥अथ भवत्वयमर्थः सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उतन? इत्याशङ्कयाह ६सक्के णं भंते! देविंदे देवराया किं सम्मावादी मिच्छावादी? गोयमा! सम्मावादी नो मिच्छावादी॥७सक्के णं भंते! देविंदे देवराया किंसच्चं भासं भासति, मोसं भासं भासति सच्चामोसंभासं भासति असच्चामोसं भासं भासति?,गोयमा! सचंपि भासंभा० जाव असच्चामोसंपि भासं भा०॥८सक्केणं भंते! दे० देव० किं सावखं भासं भा० अणवजं भासं भा०?, गोयमा! सावजंपि भासं भा० अणवजंपि भासं भा०, से केणटेणं भंते! एवं वु०- सावजंपि जाव अणवजंपि भासं भा०?, गोयमा! जाहे णं सक्के देविंदे देवराया सुहुमकायं अणिजूहिताणं भासं भासति ताहे णं सक्के दे० देव० सावजं भासं भा० जाहे णं सक्के दे० देव० सुहुमकायं निजूहित्ताणंभासं भा० ताहेणं सक्के दे. देव० अणवजं भासंभा०, से तेणटेणंजाव भा०,९सक्केणं भंते! दे० देव० किं भवसिद्धीए अभवसि० सम्मदिट्ठीए एवं जहा मोउद्देसए सणंकुमारो जाव नो अचरिमे // सूत्रम् 568 // सक्केण मित्यादि, सम्यग्वदितुंशीलं-स्वभावो यस्य स सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति / सम्यग्वादशीलत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषांभाषते न वा?, इति प्रश्रयन्नाह-सक्केण मित्यादि, सत्याऽपि भाषा कथञ्चिद्भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति-सक्के ण मित्यादि, सावजं ति सहावद्येन- गर्हितकर्मणेति सावद्या तां जाहे णं ति यदा सुहुमकायं ति सूक्ष्मकायं हस्तादिकं वस्त्विति वृद्धाः, अन्ये त्वाहुः-'सुहुमकाय'ति वस्त्रं अनिहित ति 'अपोह्य' अदत्त्वा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्या भाषा भवति अन्या तु सावधेति ॥शक्रमेवाधिकृत्याह-सक्के ण मित्यादि, मोउद्देसए त्ति तृतीयशते प्रथमोद्देशके // 6-9 // // 568 // // 1165 //