________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1167 // 16 शतके उद्देशकः२ सूत्रम् 569 चेताऽचेतः कृतानि कर्माणि सन्तः पुद्गला भवन्ति, किंबहुना?, तथोच्छ्रासादिरूपतया ते पुद्गलाः परिणमन्ति चयादेवेति शेषः, एवंचन सन्ति अचेयकृतानि असञ्चयकृतानि कर्माणि आहारबोन्दिकडेवरपुद्गलवदिति / तथा दुट्ठाणेसुत्ति शीतातपदंशमशकादियुक्तेषुकायोत्सर्गासनाद्याश्रयेषु दुसेज्जासुत्तिदुःखोत्पादकवसतिषु दुन्निसीहियासुत्ति दुःखहेतुस्वाध्यायभूमिषु तथा 2 तेन 2 प्रकारेण बहुविधासातोत्पादकतया ते पोग्गल त्ति ते कार्मणपुद्गलाः परिणमन्ति, ततश्च जीवानामेवासातसम्भवात्तैरेवासातहेतुभूतकर्माणि कृतान्यन्यथाsकृताभ्यागमदोषप्रसङ्गः, जीवकृतत्वे च तेषां चेतःकृतत्वं सिद्धमतो निगम्यते नत्थि अचेयकडा कम्म त्ति, चेयव्याख्यानं त्वेवं नीयते- यतो दुःस्थानादिष्वसातहेतुतया पुद्गला परिणमन्त्यतो नोऽचेयकृतानि कर्माणि नासञ्चयरूपाणि कर्माणि, असञ्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पादकत्वासम्भवाद्विषलववदिति, तथा आयके इत्यादि, आतङ्कः' कृच्छ्रजीवितकारी ज्वरादिः से तस्य जीवस्य वधाय मरणाय भवति, एवं सङ्कल्पः भयादिविकल्पः मरणान्त:- मरणरूपोऽन्तो विनाशो यस्मात्सः मरणान्तः दण्डादिघातः, तत्र च तथा 2 तेन 2 प्रकारेण वधजनकत्वेन ते पुद्गलाः आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः परिणमन्ति वर्त्तन्ते, एवं च वधस्य जीवानामेव भावाद्वधहेतवोऽसातवेद्यपुद्गला जीवकृता अतश्चेतः कृतानि कर्माणि न सन्त्यचेतःकृतानि, चेयव्याख्यानं तु पूर्वोक्तानुसारेणावगन्तव्यमिति ॥१०॥॥५६९॥षोडशशते द्वितीयः॥१६-२॥ उद्देशक:३ सूत्रम् 570 कर्मप्रकृतिवेदवेदादि // 1167 // षोडशशतकेततीयोटेणका॥ तीयोद्देशकः॥ द्वितीयोद्देशकान्ते कर्माभिहितम्, तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रं१रायगिहे जाव एवं वयासी-कतिणंभंते! कम्मपयडीओपण्णत्ताओ?, गोयमा! अट्ठकम्मपयडीओप०, तंजहा- नाणावरणिज्ज