________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1168 // |16 शतके उद्देशकः 3 सूत्रम् 570 कर्मप्रकृतिवेदवेदादि जाव अंतराइयं, एवं जाव वेमा०। 2 जीवे णं भंते! नाणावरणिज्जं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति?, गोयमा! अट्ठ कम्मप्पगडीओ, एवं जहा पन्नवणाए वेदावेउद्देसओसोचेव निरवसेसो भाणियव्वो, वेदाबंधोवि तहेव, बंधावेदोवि तहेव, बंधाबंधोवि तहेव भाणियव्वो जाव वेमाणियाणंति / सेवं भंते! 2 जाव विहरति ।सूत्रम् 570 / / रायगिहे इत्यादि, एवं जहा पन्नवणाए इत्यादि, वेयावेउद्देसओत्ति वेदे वेदने कर्मप्रकृतेरेकस्या वेदो वेदनम्, अन्यासांप्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः, स एवोद्देशकः प्रज्ञापनायाः सप्तविंशतितमं पदं वेदावेदोद्देशकः, दीर्घता चेह सज्ञात्वात्, सचैवमर्थतः- गौतम! अष्ट कर्मप्रकृतीर्वेदयति सप्त वा मोहस्य क्षय उपशमे वा (शेषघातिक्षये चतस्रोवा), एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेवेत्येवमादिरिति / वेदाबंधोवि तहेव त्ति एकस्याः कर्मप्रकृतेर्वेदे वेदनेऽन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदाबन्ध उच्यते, सोऽपि तथैव प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां षड्विंशतितमपदरूपः,एवं चासौ- कइ णं भंते! कम्मप्पगडीओ प०?, गोयमा! अट्ठ कम्मपगडीओ प०, तंजहा-णाणावरणं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं। जीवे णं भंते! णाणावरणिज्जं कम्मं वेदेमाणे कइ कम्मपगडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा एगविहबंधए वे'त्यादि, तत्राष्टविधबन्धकःप्रतीतः, सप्तविधबन्धकस्त्वायुर्बन्धकालादन्यत्र, षड्विधबन्धक आयुर्मोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, बंधावेदोवि तहेव त्ति एकस्याः कर्मप्रकृतेर्बन्धे सत्यन्यासां कियतीनां वेदो भवति? इत्येवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव- प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां पञ्चविंशतितमपदरूपः, एवं चासौ- कइ णं भंते! इत्यादि प्रागिव, विशेषस्त्वयं-'जीवे णं भंते! णाणावरणिज्जं कम्मं बंधेमाणे कइ कम्मपगडीओ वेएइ?, गोयमा! नियमा अट्ट