________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1169 // 16 शतके उद्देशकः३ सूत्रम् 571 अर्शदे क्रिया कस्मप्पगडीओ वेएइ'इत्यादि, बंधाबंधो त्ति एकस्या बन्धेऽन्यासां कियतीनां बन्धः? इति यत्रोच्यतेऽसौ बन्धाबन्ध इत्युच्यते, सच प्रज्ञापनायां चतुर्विंशतितमं पदम्, स चैवं- कइण मित्यादि तथैव, विशेषः पुनरयं-'जीवेणं भंते! णाणावरणिज्जं कम्म बंधेमाणे कइ कम्मप्पगडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वे'त्यादि, इह सङ्गहगाथा क्वचिद् दृश्यते वेयावेओ पढमो 1 वेयाबंधो य बीयओ होइ 2 / बंधावेओ तइओ 3 चउत्थओ बंधबंधो उ४॥१॥इति // 2 // // 8570 // अनन्तरं बन्धक्रिया उक्तेति क्रियाविशेषाभिधानाय प्रस्तावनापूर्वकमिदमाह 3 तए णं समणे भगवं महावीरे अन्नदा कदापि रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमति२ बहिया जणवयविहारं विहरति, तेणं कालेणं 2 उल्लुयतीरे नामं नगरे होत्था वन्नओ, तस्स णं उल्लयतीरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगजंबूए नामं चेइए होत्था वन्नओ, तए णं समणे भ० महावीरे अन्नदा कदायि पुव्वाणुपुव्विं चरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति भगवंगोयमे समणं भ० महावीरं वं० न० वत्तान०त्ता एवं व०- 4 अणगारस्सणं भंते! भावियप्पणो छटुंछटेणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अवडं दिवसंनो कप्पति हत्थं वा पादंवा बाहं वा ऊरूं वा आउट्टावेत्तए वा पसारेत्तएवा, पच्चच्छिमेणं से अवडं दिवसंकप्पति हत्थं वा पादं वा जाव ऊरूंवा आउंटावेत्तए वा पसारेत्तए वा, तस्स णं अंसियाओ लंबंति तं च वेजे अदक्खुईसिं पाडेति ईसिं 2 अंसियाओ छिंदेज्जा से नूणं भंते! जे छिंदति तस्स किरिया कन्जति जस्स छिज्जति नो तस्स कि० क० णण्णत्थेगेणं धम्मंतराइएणं?, हंता गोयमा! जे छिंदति जाव धम्मंतराएणं / सेवं भंते! रति ॥सूत्रम् 571 // 16-3 // 'तए ण'मित्यादि। पुरच्छिमेणं त्ति पूर्वभागे पूर्वाह्न इत्यर्थः अवर्ल्ड ति अपगतार्द्धमर्द्धदिवसम्, यावन्न कल्पते हस्ताद्या // 1169 //