________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1170 // कुण्टयितुं कायोत्सर्गव्यवस्थितत्वात् पञ्चच्छिमेणं ति पश्चिमभागे अवड्ढ दिवसं ति दिनार्द्ध यावत् कल्पते हस्ताद्याकुण्टायितुं 16 शतके कायोत्सर्गव्यवस्थितत्वात् पच्चच्छिमेणं ति पश्चिमभागे अवडंदिवसं ति दिनार्द्धयावत् कल्पते हस्ताद्याकुण्टयितुंकायोत्सर्गा- उद्देशकः३ सूत्रम् 571 भावात्, एतच्च चूर्ण्यनुसारितया व्याख्यातम्, तस्स य त्ति तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः अंसियाओ त्ति अासिल अर्शश्छेदे तानि च नासिकासत्कानीति चूर्णिकारः, तं च त्ति चानगारं कृतकायोत्सर्ग लम्बमानार्शसं अदक्खु त्ति अद्राक्षीत्, ततश्चार्शसांड | क्रिया उद्देशकः 4 छेदार्थ ईसिं पाडेइ त्ति तमनगारं भूम्यां पातयति, नापातितस्यार्शश्छेदः कर्तुं शक्यत इति, तस्स त्ति वैद्यस्य क्रिया व्यापाररूपा सूत्रम् 572 साच शुभा धर्मबुद्धया छिन्दानस्य लोभादिना त्वशुभा क्रियते भवति जस्स छिज्जइ त्ति यस्य साधोरासि छिद्यन्ते नो तस्य अन्नग्लायकक्रिया भवति निर्व्यापारत्वात् किं सर्वथा क्रियाया अभावः?, नैवमत आह- नन्नत्थे त्यादि, नेति योऽयं निषेधः सोऽन्यत्रैकस्मा चतुर्थादिभिः कर्मक्षयः द्धान्तरायाद्, धर्मान्तरायलक्षणक्रिया तस्यापि भवतीति भावः, धर्मान्तरायश्च शुभध्यानविच्छेदादर्शश्छेदानुमोदनाद्वेति // 3-4 // // 571 // षोडशशते तृतीयः॥१६-३॥ ॥षोडशशतके चतुर्थोद्देशकः॥ अनन्तरोद्देशकेऽनगारवक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी-जावतियन्नं भंते! अन्नइलायए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसुनेरतियाणं वासेण वा वासेहिं वा वाससएहिं वा खवति?, णो तिणढे समढे, 2 जावतियण्णं भंते! चउत्थभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसुनेरइया वाससएणं वा वाससएहिं वा वाससहस्सेहिं वा वाससयसहस्सेहिं (ण) वा खवियंति?, णो तिणढे समढे, 3 // 1170 //