SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भाग-३ // 1137 // श्रीभगवत्यङ्ग विनष्टतेजा निःसत्ताकीभूततेजाः, एकार्था वैते शब्दाः,छेदेणं तिस्वाभिप्रायेण यथेष्टमित्यर्थः निप्पट्ठपसिणवागरणं ति निर्गतानि श्रीअभय. स्पष्टानि प्रश्नव्याकरणाणि यस्य स तथा तम्॥१९-२०-२१ / रुंदाईपलोएमाणे त्ति दीर्घा दृष्टीर्दिा प्रक्षिपन्नित्यर्थः, मानधनानां वृत्तियुतम् हतमानानां लक्षणमिदम्, दीहुण्हाइं नीसासमाणे त्ति निःश्वासानिति गम्यते दाढियाए लोमाई ति उत्तरौष्ठस्य रोमाणि अवडं ति कृकाटिकां पुयलिं पप्फोडेमाणे त्ति पुततटीं' पुतप्रदेशं प्रस्फोटयन् विणिझुणमाणे त्ति विनिर्धन्वन् ‘हा हा अहो हओऽहमस्सीतिकडु त्ति हाहा अहो हतोऽहमस्मीति कृत्वा- इति भणित्वेत्यर्थः अंबकूणगहत्थगए त्ति आम्रफलहस्तगतः स्वकीयतपस्तेजोजनितदाहोपशमनार्थमाम्रास्थिकं चूषन्निति भावः, गानादयस्तु मद्यपानकृता विकाराः समवसेयाः, मट्टियापाणएणं ति मृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह-आयंचणिओदएणं ति इह टीकाव्याख्या- आतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मिश्रं जलं तेन / / 22 / / / / 553 // अलाहि पज्जंते त्ति 'अलं' अत्यर्थ 'पर्याप्तः' शक्तो घातायेति योगः, घातायेति हननाय तदाश्रितत्रसापेक्षया वहाए त्ति वधाय एतच्च तदाश्रितस्थावरापेक्षया उच्छायणयाए त्ति उच्छादनतायै सचेतनाचेतनतगतवस्तूच्छादनायेति, एतच्च प्रकारान्तरेणापि भवतीत्यग्निपरिणामोपदर्शनायाह- भासीकरणयाए त्ति। वजस्स त्ति वर्जस्यावद्यस्य वज्रस्य वा मद्यपानादिपापस्येत्यर्थः चरमे त्ति न पुनरिदं भविष्यतीतिकृत्वा चरमम्, तत्र पानकादीनि चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन पुनरकरणात्, एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहोपशमायोपसेवामीत्यस्य चार्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि भवन्ति, पुष्कलसंवर्तकादीनि तु त्रीणि बाह्यानि प्रकृतानुपयोगेऽपिचरमसामान्याजनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाञ्चरमता श्रद्धीयते ततस्तैः सहोक्तानामाम्रकूणकपानकादीनामपि सा सुश्रद्धेया १५शतके सूत्रम् 551-553 गोशालकशते स्तेनदृष्टान्तः आक्रोशः तेजोलेश्यामोचन सूत्रम् 554 गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकम यंपुलागमश्च सूत्रम् 555 गोशालकशते सम्यक्त्वो सूत्रम् 556 गोशालकशत तदुपासककृत नीहरणं // 1137 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy