________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-३ // 1136 // प्रयोजनमित्यादिभिः परुषवचनैः निभंच्छेइ त्ति नितरां दुष्टमभिधत्ते निच्छोडणाहिं ति त्यजास्मदीयांस्तीर्थकरालङ्कारा- १५शतके नित्यादिभिः निच्छोडेइ त्ति प्राप्तमर्थं त्याजयतीति नढेसि कयाइत्ति नष्टः स्वाचारनाशात् असि भवसि त्वंकयाइत्ति कदाचिदिति सूत्रम् 551-553. वितर्कार्थः, अहमेवं मन्ये यदुत नष्टस्त्वमसीति विणढेसि त्ति मृतोऽसि भट्ठोसि त्ति भ्रष्टोऽसि सम्पदः व्यपेतोऽसि त्वं धर्मत्रयस्य गोशालकशते स्तेनदृष्टान्तः योगपद्येन योगानष्टविनष्टभ्रष्टोऽसीति नाहि ते त्ति नैव ते॥१५॥॥५५२॥ पाईणजाणवए त्ति प्राचीनजानपदः प्राच्य इत्यर्थः आक्रोशः तेजोलेश्यापव्वाविए त्ति शिष्यत्वेनाभ्युपगतः अब्भुवगमो पवजत्ति वचनात्, मुंडाविए त्ति मुण्डितस्य तस्य शिष्यत्वेनानुमननात् सेहाविए। मोचनं सूत्रम् 554 त्ति व्रतित्वेन सेधितः, व्रतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात् सिक्खाविए त्ति शिक्षितस्तेजोलेश्याधुपदेशदानतः। गोशालकशते गोशालतेजोबहुस्सुईकए त्ति नियतिवादादिप्रतिपत्तिहेतुभूतत्वात् / / 16 // कोसलजाणवए त्ति अयोध्यादेशोत्पन्नः // 17 // वाउक्कलियाइ व लेश्याशक्तिः चरमाष्टकम त्ति वातोत्कलिका स्थित्वा 2 यो वातो वाति सा वातोत्कलिका वायमंडलियाइ व त्ति मण्डलिकाभियों वाति सेलंसि वे। यपुलागमश्च त्यादौ तृतीयार्थे सप्तमी आवरिज्जमाणि त्ति स्खल्यमाना निवारिज्जमाणि त्ति निवर्त्यमाना नो कमइ त्ति न क्रमते न प्रभवति नो सूत्रम् 555 गोशालकशते पक्कमइ तिन प्रकर्षेण क्रमते अंचितांचिंति अञ्चिते सकृद्तेऽञ्चितेन वा सकृद्गतेन देशेनाञ्चिः-पुनर्गमनमञ्चिताञ्चिः, अथवाऽच्या त्पादः। गमनेन सह आञ्चिरागमनमच्याञ्चिर्गमागम इत्यर्थः, तां करोति अन्नाइट्टे त्ति अन्वाविष्टः अभिव्याप्तः सुहत्थि त्ति सुहस्तीव सूत्रम् 556 गोशालकशत सुहस्ती॥१८॥अहप्पहाणे जणे त्ति यथाप्रधानो जनो यो यः प्रधान इत्यर्थः, अगणिझामिए त्ति अग्निना ध्मातो दग्धो ध्यामितोल तदुपासककृतं नीहरणं वा, ईषद्दग्धः अगणिझूसिए त्ति अग्निना सेवितः क्षपितोवाअगणिपरिणमिए त्ति अग्निना परिणामितः- पूर्वस्वभावत्याजनेनात्म // 1136 // भावं नीतः, ततश्च हततेजाधूल्यादिना गततेजाः क्वचित् स्वत एव नष्टतेजाः क्वचिदव्यक्तीभूततेजाः भ्रष्टतेजाः क्वचित्स्वरूपभ्रष्टतेजा ध्यामतेजा इत्यर्थः, लुप्ततेजाः क्वचित् अर्धीभूततेजाः लुप्लुच्छेदने छिदिर द्वैधीभावे इतिवचनात्, किमुक्तं भवति? सम्यक्त्वो