SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1135 // ॥सूत्रम् 555 // 34 तए णं आजीविया थेरा गोसालं मं०पुत्तं कालगयं जाणित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवाराई पिहेंति दु०२ हालाहलाए कुं० कुं० बहुमज्झदेसभाए सावत्थिं नगरिं आलिहंति सा० 2 गोसालस्स मंख० सरीरगंवामे पादे सुंबेणं बंधति वा०२ तिक्खुत्तो मुहे उखुटुंति 2 सावत्थीए नगरीए सिंग्घाडगजाव पहेसु आकट्टिविकट्टि करेमाणा णीयं 2 सद्देणं उग्घोसेमाणा उ०२ एवं व०-नो खलु देवा०! गोसाले मं०पुत्ते जिणे जिणप्पलावी जाव विहरइ एस णं चेव गोसा० मखलिपु० समणघायए जाव छउमत्थे चेव कालगए सम० भ० महा० जिणे जिणप्प० जाव विहरइ सवहपडिमोक्खणगं करेंति स०२ दोच्चंपि पूयासक्कारथिरीकरणट्ठयाए गोसालस्स मंखलिपु० वामाओ पादाओ सुंबं मुयंति सु०२ हालाहला० कुं० कुं० दुवारवयणाई अवगुणंति अ०२ गोसालस्स मंख० सरीरगंसुरभिणा गंधोदएणं ण्हाणेति तं चेव जाव महया इड्डिसक्कारसमुदएणं गोसालस्स मंख० सरीरस्सनीहरणं करेंति॥सूत्रम् 556 १५शतके सूत्रम् 551-553 गोशालकशते स्तनदृष्टान्तः आक्रोशः तेजोलेश्यामोचन सूत्रम् 554 गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकम यपुलागमश्च सूत्रम् 555 गोशालकशते सम्यक्त्वोत्पादः। सूत्रम् 556 गोशालकशतं तदुपासककृतं नीहरणं गहुं व त्ति गर्त्तः श्वभ्रं दरिं ति शृगालादिकृतभूविवरविशेष दुग्गं ति दुःखगम्यं वनगहनादि निन्नं ति निम्नं शुष्कसरःप्रभृति पव्वयं व त्ति प्रतीतं विसमं ति गर्तपाषाणादिव्याकुलं एगेण महं ति एकेन महता तणसूएण व त्ति 'तृणसूकेन' तृणाग्रेण अणावरिए त्ति अनावृतोऽसावावरणस्याल्पत्वात् उवलभसि त्ति उपलम्भयसि दर्शयसीत्यर्थः तं मा एवं गोसाल त्ति इह कुर्विति शेषः नारिहसि गोसाल त्ति चैवं कर्तुमिति शेषः, सच्चेव ते सा छाय त्ति सैव ते छायाऽन्यथा दर्शयितुमिष्टा छाया प्रकृतिः। 14 // ॥५५१॥उच्चावयाहिं ति असमञ्जसाभिः आउसणाहिं ति मृतोऽसि त्वमित्यादिभिर्वचनैःआक्रोशयति शपति उद्धंसणाहिं ति दुष्कुलीनेत्यादिभिः कुलाधभिमानपातनाथैर्वचनैः उद्धंसेइ त्ति कुलाघभिमानादधः पातयतीव निब्भंछणाहिं न त्वया मम // 1135 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy