________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1134 // 15 शतके सूत्रम् 554 गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकम यंपुलागमश्च सूत्रम् 555 गोशालकशते सम्यक्त्वोत्पादः। पुरिससहस्सवाहिणिं सीयं दूरूहेह पुरि०२ सावत्थीए नयरीए सिंघाडगजावपहेसु महया 2 सद्देणं उग्धोसेमाणा एवं वदह- एवं खलु देवाणुप्पिया! गोसाले म०पुत्ते जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिद्धे जाव सव्वदुक्खपुष्पहीणे इड्डिसक्वारसमुदएणं मम सरीरगस्सणीहरणं करेह, तएणं ते आजीविया थेरा गोसालस्स मं.पुत्तस्स एयमढेंविणएणं पडिसुणेति॥सूत्रम् 554 // 33 तए णं तस्स गोसालस्स मंख० सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था णो खलु अहं जिणे जिणप्पलावी जाव जिणसई पगासेमाणं विहरति, अहं णं गोसाले चेव मं०पुत्ते समणघायए समणमारए समणपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणंवा परंवा तदुभयं वा वुग्गाहेमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइटेसमाणे अंतोसत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवनंतीए छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरइ, एवं संपेहेति एवं 2 आजीविए थेरे सद्दावेइ आ० 2 उच्चावयसवहसाविए करेति उच्चा० 2 एवं वयासी- नो खलु अहं जिणे जिणप्पलावी जाव पकासेमाणे विहरइ, अहन्नं गोसाले मं०पुत्ते समणघायए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे वि०, तं तुझे णं देवा०! ममं कालगयं जाणेत्ता वामे पाए सुंबेणं बंधह वा०२ तिक्खुत्तो मुहे उट्ठहह ति० 2 सावत्थीए नगरीए सिंघाडगजाव पहेसु आकट्ठिविकिटिं करेमाणा महया 2 सद्देणं उग्घोसेमाणा उ० एवं वदह-नो खलु देवा०! गोसाले मं०पुत्ते जिणे जिणप्पलावी जाव विहरिए, एसणं गोसाले चेव मं०पुत्ते समणघायए जाव छउमत्थे चेव कालगए, स० भ० महावीरे जिणे जिणप्पलावी जाव विहरिए, महया अणिड्डीअसक्कारसमुदएणं ममं सरीरगस्स नीहरणं करेजाह, एवं वदित्ता कालगए // 1134 //