________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1133 // 15 शतके सूत्रम् 554 | गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकमयंपुलागमश्च गोसाले मं.पुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए जाव अं करे० वि० तत्थवि णं भगवं इमाइं अट्ठ चरिमाइंपन्नवेति, तं०-चरिमे पाणे जाव अंतं करेस्सति, जेविय अयंपुला! तव धम्मायरिए धम्मोवदेसएगोसाले मं०पुत्तेसीयलयाए णं मट्टिया जाव विहरति तत्थविणं भंते! इमाइंचत्तारि पाणगाईचत्तारि अपाणगाइं पन्नवेति, से किंतं पाणए? 2 जाव तओ पच्छा सिज्झति जाव अंतं करेति, तं गच्छ णं तुमं अयंपुला! एस चेव तव धम्मायरिए धम्मोवदेसए गोसाले मं०पुत्ते इमं एयारूवं वागरणं वागरित्तएत्ति, 31 तए णं से अयंपुले आजीवियोवासए आजीविएहिं थेरेहिं एवं वुत्ते स० हट्टतुट्टे उठाए उट्टेति उ०२ जे० गोसाले मं.पुत्ते ते. पहारेत्थ गमणाए, तएणं ते आजीविया थेरा गोसालस्स मं.पुत्तस्स अंबकूणगपडावणट्ठयाए एगंतमंते संगारं कुव्वइ, तएणं से गोसाले मं०पुत्ते आजीवियाणं थेराणं संगारंपडिच्छइ सं 2 अंबकूणगं एगंतमंते एडेइ, तएणं से अयंपुले आजीवियोवासए जे० गोसाले मं०पुत्ते ते. उवाग० ते 2 गोसालं मं०पुत्तं तिक्खुत्तो जाव पजुवासति, अयंपुलादी गोसाले मं०पुत्ते अयंपुलं आजीवियोवासगं एवं व०-से नूणं अयंपुला! पुव्वरत्तावरत्तकालसमयंसि जाव जे० ममं अंतियं ते. हव्वमागए, से नूणं अयंपुला! अढे समढे?, हंता अस्थि, तं मो खलु एस अंबकूणए अंबचोयए णं एसे, किंसंठिया हल्ला प०?, वंसीमूलसंठिया हल्ला पण्णत्ता, वीणंवाएहिरेवीरगावी०२, तएणं से अयंपुले आजीवियोवासए गोसालेणं मं०पुत्तेणं इमं एयारूवंवागरणं वागरिए समाणे हट्टतुट्टे जाव हियए गोसालं मं०पुत्तं व० न० पसिणाइंपु०प०२ अट्ठाइं परियादियइ अ०२ उट्ठाए उठेति उ०२ गोसालं मंखलिपुत्तं वं० न० 2 जाव पडिगए। 32 तए णं से गोसाले मं०पुत्ते अप्पणो मरणं आभोएइ 2 आजीविए थेरे सद्दावेइ आ० 2 एवं व०- तुज्झे णं देवाणुप्पिया! ममं कालगयं जाणेत्ता सुरभिणा गंधोदएणंण्हाणेह सु०२ पम्हलसुकुमालाए गंधकासाईए गायाइंलूहेह गा० सरसेणं गोसीसचंदणेणं गायाई अणुलिंपह स०२ महरिहं हंसलक्खणं पाडसाडगं नियंसेह मह० 2 सव्वालंकारविभूसियं करेह स०२ // 1133 //