________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1132 // 15 शतके सूत्रम् 554 गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकमयंपुलागमञ्च नयरीए अयंपुलेणामं आजीविओवासए परिवसइ अड्डेजाव अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पाणंभावेमाणे विहरति, तएणं तस्स अयंपुलस्स आजीवओवासगस्स अन्नया कदायि पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अब्भत्तिए जाव समुप्पज्जित्था किंसंठिया हल्ला पण्णत्ता?, तए णं तस्स अयंपुलस्स आजीओवासगस्स दोचंपि अयमेयारूवे अब्भत्थिए जाव समुप्पञ्जित्था- एवं खलु ममं धम्मायरिए धम्मोवदेसए गोसाले मं.पुत्ते उप्पन्ननाणदंसणधरे जाव सव्वन्नूसव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तं सेयं खलु मे कल्लं जाव जलंते गोसालं म०पुत्तं वंदित्ता जाव पञ्जुवासेत्ता इमं एयारूवं वागरणं वागरित्तएत्तिकट्ठएवं संपेहेति एवं० 2 कल्लं जाव जलते ण्हाए कयजाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओपडिनिक्खमति सा०२ पायविहारचारेणं सावत्थिं नगरिं मज्झमझेणं जे० हालाहलाए कुंभकारीए कुंभकारावणे ते. उवाग०२ पासइ गोसालं मं०पुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं जाव अंजलिकमं करेमाणंसीयलयायेणं मट्टिया जाव गायाई परिसिंचमाणं पासइ 2 लज्जिए विलिए विड्डे सणियं 2 पच्चोसक्कड़, तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पच्चोसकमाणं पासइ पा०२ एवं वयासी- एहि ताव अयंपुला! एत्तओ, तएणं से अयंपुले आजीवियोवासए आजीवियथेरेहिं एवं वुत्तेस० जे० आजीविया थेरा ते. उवा० ते०२ आजीविए थेरे वंदति नमसति 2 नच्चासन्ने जाव पञ्जुवासइ, अयंपुलाइ आजीविया थेरा अयंपुलं आजीवियोवासगं एवं व० से नूणं ते अयंपुला! पुव्वरत्तावरत्तकालसमयंसि जाव किंसंठिया हल्ला पण्णत्ता?, तएणं तव अयंपुला! दोच्चंपि अयमेया० तं चेव सव्वं भाणियव्वं जाव सावत्थिं नगरिं मझमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जे० इहं ते. हव्वमागए, से नूणं ते अयंपुला! अटेसमटे?, हंता अत्थि, जंपिय अयंपुला! तव धम्मायरिए धम्मोवदेसए // 1