________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1131 // 15 शतके सूत्रम् 554 | गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकमयंपुलागमश्च अंजलिकम्मं करेमाणे विहरइ, तस्सवि यणं वजस्स पच्छादणट्टयाए इमाई अट्ट चरिमाइंपन्नवेति, तंजहा-चरिमे पाणे चरिमे गेये चरिमे नट्टे चरिमे अंजलिकम्मे चरिमे पोक्खलसंवट्टए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिलाकंटए संगामे अहं च णं इमीसे ओसप्पिणीए चउवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्संजाव अंतं करेस्संति, जंपिय अजो! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरइ तस्सवि य णं वजस्स पच्छादणट्ठयाए इमाइं चत्तारि पाणगाइं पन्नवेति, 24 से किं तं पाणए?, पाणए चउव्विहे पन्नत्ते, तंजहा गोपुट्ठए हत्थमदियए आयवतत्तए सिलापब्भट्ठए, सेत्तं पाणए, 25 से किं तं अपाणए?, अपाणए चउव्विहे पण्णत्ते, तंजहा-थालपाणए तयापाणए सिंबलिपाणए सुद्धपाणए, 26 से किं तं थालपाणए?, था०२ जण्णं दाथालगं वा दावारगंवा दाकुंभगं वा दाकलसंवा सीयलगं उल्लगे हत्थेहिं परामुसइ न य पाणियं पियइसेत्तं थालपाणए, 27 से किं तं तयापाणए?, त०२ जण्णं अंबंवा अंबाडगंवा जहा पओगपदे जाव बोरंवा तिंदुरुयं वा (तरुयं) वा तरुणगंवा आमगंवा आसगंसि आवीलेति वा पवीलेति वान यपाणियं पियइ सेत्तं तयापाणए, 28 से किंतं सिंबलिपाणए?, सिं०२ जण्णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वाण य पाणियं पियति सेत्तं सिंबलिपाणए, 29 से किं तं सुद्धपाणए?, सु० जण्णं छम्मासे सुद्धखाइमं खाइति दो मासे पुढविसंथारोवगए य दो मासे कट्ठसंथारोवगए दो मासे दब्भसंथारोवगए, तस्सणं बहुपडिपुन्नाणं छण्हं मासाणं अंतिमराइए इमे दो देवा महड्डिया जाव महेसक्खा अंतियं पाउन्भवंति, तं०- पुनभद्देय माणिभद्देय, तएणं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति जेणं ते देवेसाइजति से णं आसीविसत्ताए कम्मंपकरेति जेणं ते देवे नोसाइज्जति तस्सणंसंसिसरीरगंसि अगणिकाए संभवति, सेणं सएणं तेएणं सरीरगं झामेति स०२ तओ पच्छा सिज्झति जाव अंतं करेति, सेत्तं सुद्धपाणए। 30 तत्थणं सावत्थीए // 1131 //