SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1138 // भवत्विति बुद्ध्येति, पाणगाई ति जलविशेषा व्रतियोग्याः॥२३॥अपाणयाई ति पानकसदृशानिशीतलत्वेन दाहोपशमहेतवः 15 शतके गोपुट्ठए त्ति गोपृष्ठाद्यत्पतितं हत्थमद्दियं ति हस्तेन मर्पितं मृदितं मलितमित्यर्थः // 24 // यथैतदेवातन्यनिकोदकं थालपाणए त्ति सूत्रम् 554 गोशालकशते स्थालं त्रद्वंतत्यानकमिव दाहोपशमहेतुत्वात् स्थालपानकम्, उपलक्षणत्वादस्य भाजनान्तरग्रहोऽपि दृश्यः, एवमन्यान्यपि, गोशालतेजोनवरं त्वक् छल्ली, सीम्बली कलायादिफलिका, सुद्धपाणए त्ति देवहस्तस्पर्श इति // 25 // दाथालय त्ति उदका, स्थालकं लेश्याशक्तिः चरमाष्टकमदावारगं ति उदकवारकं दाकुंभग त्ति इह कुम्भो महान् दाकलसं ति कलशस्तु लघुतरः॥ 26 // जहा पओगपए त्ति प्रज्ञापनायां यंपुलागमश्च सूत्रम् 555 षोडशपदे, तत्र चेदमेवमभिधीयते-'भव्वं वा फणसंवा दालिमंवे'त्यादि तरुणगं ति अभिनवं आमग ति अपक्वं आसगंसि त्ति गोशालकशते मुखे आपीडये दीषत् प्रपीडयेत् प्रकर्षत इह यदिति शेषः // 27 // कल त्ति कलायो धान्यविशेषः सिंबलि त्ति वृक्षविशेषः॥ सम्यक्त्वो त्पादः 28 // पुढविसंथारोवगए इत्यत्र वर्तत इति शेषो दृश्यः जे णं ते देवे साइजइ त्ति यस्तौ देवौ 'स्वदते' अनुमन्यते संसि त्ति स्वके / सूत्रम् 556 स्वकीय इत्यर्थः / / 29 / / हल्ल त्ति गोवालिकातृणसमानाकारः कीटकविशेषः जाव सव्वन्वि ति इह यावत्करणादिदं दृश्य गोशालकशतं तदुपासककृत जिणे अरहा केवली त्ति, वागरणं ति प्रश्नः वागरित्तए त्ति प्रष्टुं विलिए त्ति 'व्यलीकितः' सञ्जातव्यलीकः विड्डेत्तिव्रीडाऽस्यास्तीति व्रीडः लज्जाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादनात्॥३०॥एगंतमंते त्ति विजने भूविभागेयावदयपुलोगोशालकान्तिके नागच्छतीत्यर्थः संगारं त्ति 'सङ्केतं' अयंपुलो भवत्समीप आगमिष्यति ततो भवानाम्रकूणिकं परित्यजतु संवृतश्च भवत्वेवंरूपमिति / तं नो खलु एस अंबकूणए त्ति तदिदं किलाम्रास्थिकं न भवति यद्वतिनामकल्प्यं यद्भवताऽऽम्रास्थिकतया स्थिकता॥११३८॥ विकल्पितम्, किन्त्विदं यद्भवता दृष्टं तदाम्रत्वक्, एतदेवाह- अंबचोयए णं से त्ति इयं च निर्वाणगमनकाल आश्रयणीयैव, त्वक्पानकत्वादस्या इति / तथा हल्लासंस्थानं यत्पृष्टमासीत्तद्दर्शयन्नाह- वंसीमूलसंठिय त्ति इदं च वंशीमूलसंस्थितत्वं नीहरणं
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy