SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीअभय वृत्तियुतम् भाग-३ // 1139 // तृणगोवालिकाया लोकप्रतीतमेवेति,एतावत्युक्ते मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह-वीणं वाएहिरे वीरगा 2 एतदेव 15 शतके द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपिन व्यलीककारणं जातम्, यो हि सिद्धिं गच्छति स चरमं गेयादि सूत्रम् 557 गोशालकशते करोतीत्यादिवचनैर्विमोहितमतित्वादिति // 31 // हंसलक्खणं ति हंसस्वरूपं शुक्लमित्यर्थो हंसचिह्नं चेति इड्डीसक्कारसमुदएणं सिंहानीतौऋद्ध्या ये सत्काराः पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कारसमुदयैरित्यर्थः, समुदयश्च जनानां षधाद्दाहशमः सङ्घः॥३२॥॥५५४॥समणघायए त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको वा, अत एव श्रमणमारक इति, दाहवक्कंतीए त्ति दाहोत्पत्त्या सुंबेणं ति वल्करज्ज्वा उडुभह त्ति अवष्ठीव्यत निष्ठीव्यत, क्वचित् 'उच्छुभह'त्ति दृश्यते तत्र चापशब्दं किञ्चित्क्षिपतेत्यर्थः // 33 // // 555 // आकट्टविकटिं ति आकर्षवैकर्षिकाम्, पूयासक्कारथिरीकरणट्ठयाए त्ति पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते गोशालकशरीरस्य विशिष्टपूजां न कुर्वन्ति तदा लोको जानाति नायं जिनो बभूव न चैते जिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयोः स्थिरीकरणार्थ अवगुणंति त्ति अपावृण्वन्ति / 34 // // 556 // 35 तएणं सम० भ०म० अन्नया कदायि सावत्थीओनगरीओकोट्ठयाओचेइयाओपडिनिक्खमति पडि० 2 बहिया जणवयविहारं विहरइ। तेणं कालेणं 2 मेंढियगामे नामं नगरे होत्था वन्नओ, तस्सणं मेंढियगामस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं सालकोट्ठए नामंचइए होत्था, वन्नओ जाव पुढविसिलापट्टओ, तस्स णं सालकोट्ठगस्सणंचेइयस्स अदूरसामंते एत्थ णं महेगे 8 // 1139 // मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे जाव निकुरंबभूए पत्तिए पुप्फिए फलिए हरियगरेरिजमाणे सिरीए अतीव 2 उवसोभेमाणे चिट्ठति, तत्थ णं मेंढियगामे नगरे रेवती नाम गाहावइणी परिवसति अहा जाव अपरिभूया, तए णं समणे भगवं
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy