________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1140 // 15 शतके सूत्रम् 557 गोशालकशते सिंहानीतीषधाद्दाहशमः महावीरे अन्नया कदायि पुव्वाणुपुब्विंचरमाणे जाव जेणेव मेंढियगामे नगरे जे० साण(ल) कोट्टे चेइए जाव परिसा पडिगया। तए णं समणस्स भ० महावीरस्स सरीरगंसि विपुले रोगायंके पाउन्भूए उज्जले जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवक्कंतीए यावि विहरति, अवियाई लोहियवच्चाइंपि पकरेइ, चाउवन्नं वागरेति- एवं खलु समणे भ० महा० गोसालस्स म०पुत्तस्स तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सति / तेणं कालेणं 2 समणस्स भग० महा० अंतेवासी सीहे नामं अणगारे पगइभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछट्टेणं अनिक्खित्तेणं 2 तवोकम्मेणं उर्दुबाहाजाव विहरति, तएणं तस्ससीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवेजाव समुष्पञ्जित्थाएवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भ० महावीरस्स सरीरगंसि विउले रोगायंके पाउन्भूए उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतित्थिया छउमत्थे चेव कालगए, इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओ पच्चोरुभइ आया०२ जेणेव मालुयाकच्छए तेणेव उवा०२ मालुयाकच्छगं अंतो 2 अणुपविसइ मालुया०२महया २सद्देणं कुहुकुहुस्स परुन्ने। अजोत्ति स० भ० महावीरे समणे निग्गंथे आमंतेति आ०२ एवं व०- एवं खलु अजो! ममं अंतेवासी सीहे नामं अणगारे पगइभद्दए तं चेव सव्वं भाणियव्वं जाव परुन्ने, तं गच्छह णं अज्जो! तुझे सीह अणगारंसद्दह, तए णं ते समणा निग्गंथा समणेणं भ० महावीरेणं एवं वुत्ता समाणा स० भ० महावीरं वं० न०२ समणस्स भग०म० अंतियाओ साण (ल) कोट्ठयाओ चेइयाओ पडिनिक्खमंति सा०२ जे० मालुयाकच्छए जे० सीहे अण० ते० उवागच्छन्ति 2 सीहं अण० एवं व०सीहा! धम्मारिया सद्दावेंति, तएणंसेसीहे अणसमणेहिं नि०सद्धिंमालुयाकच्छगाओपडिनिक्खमति प०२० साण (ल)कोट्ठए चेइए जे० स० भ० महावीरे ते. उवा०२ स० भ० महावीरं तिक्खुत्तो आ०२ जाव पजुवासति, सीहादि समणे भगवं महावीरे सीहं 1140 //